________________
तह वंदिस्सामि जिणं, जह केणवि नेव वंदिओ पुव्विं । इइ गव्वमुव्वहतो, सव्वविभूईए संजुत्तो चउरंगबलसणाहो, दसण्णभद्दो निवो गयाऽऽरूढो। अंतेरपरियरिओ, गंतूणं वंदए नाहं अह तम्मणोगयकुवियप्प-मऽवगच्छिऊण सुरनाहो । अइरावणवयणे निम्म-वेइ अद्वैव वरदसणे एक्केक्कम्मि य दसणे, विउव्वइ अट्ठ अट्ठ वावीओ। एक्केक्काए वावीए, तयऽणु अट्ठ? पउमाई पउमे पउमे पवराई, अट्ठ पत्ताई तत्थ एक्कक्के । पत्ते बत्तीसनिबद्ध-नाडयं निम्मवित्ताणं तत्थाऽऽरूढो संतो, अणेगसुरकोडिपरिखुडो सामि। तिपयाहिणिउं वंदइ, अच्छरियकरीए रिद्धीए इय रिद्धिजुयं सक्कं, दटुं गयरिद्धिगारवो राया। पुव्विं अणेण धम्मो, कओ मए नो अहण्णेण ता संपयं पितं उवचिणेमि, इइ चितिऊण तव्वेलं । पव्वज्जं पडिवज्जइ, चेच्चा रज्जं महप्पा सो अह सक्कहत्थिणो तत्थ, पव्वए देवयाऽणुभावेण । अग्गपयाई खुत्ताई, टंकि उक्कीरियाणि व्व तो सो दसण्णकूडो, तप्पभिई चिय समत्थलोयम्मि। पत्तो परं पसिद्धि, गयऽग्गपयगो त्ति नामेण इय तत्थ गयऽग्गपए, भयवं स महागिरी समणसीहो। चिरसुचरियसामण्णो, निस्सामण्णं तवं काउं जहविहिभावियभावण-निवहो कयभत्तपच्चखाणो य । असुरसुरखयरमहिओ, मरिउं देवत्तमऽणुपत्तो एवं सव्वेणं चिय, भववासविणासमऽभिलसंतेण । सुपसत्थभावणासुं, पमायविरहेण जइयव्वं इय चउकसायभयभंजणीए, संवेगरंगसालाए। आराहणाए मूलिल्लयम्मि परिकम्मविहिदारे पत्थुयपण्णरसण्हं, पडिदाराणं कमाऽणुसारेणं । भणियमिमं चोद्दसमं, भावणविसयं पडिदारं सुपसत्थभावणाभावगो वि, नाऽऽराहणं खमइ काउं। जेण विणा तं भण्णइ, एत्तो संलेहणादारं अहवा सव्वेसुं पिहु, अरिहाऽऽइसु पुव्वभणियदारेसु । परिकम्ममेव पगयं, तं च भवे भावसुद्धीए भावविसुद्धी उ हवेज्ज, तिव्वरागाऽऽइवासणाविगमे । तब्विगमो पुण मोहो-दयस्स विद्धसभावम्मि तविद्धंसो पाएण, देहधाऊणमऽवचयवसेण । तदऽवचओ पुण जायइ, विचित्ततवसेवणाऽऽईहिं तवसेवणं पि संले-हणाऽणुगं होइ पत्थुयऽत्थकरं। ता एत्तो वित्थरओ, भण्णइ संलेहणादारं संलेहणा य एत्थं, तवकिरिया जिणवरेहिं पण्णत्ता। जं तीए संलिहिज्जइ, देहकसायाऽऽइ नियमेण
ओहेणं सव्वा चिय, तवकिरिया जइ वि एरिसी होइ । तह वि य इमा विसिट्ठा, घेप्पइ जा चरिमकालम्मि एसा हि सुदीहरदुप्प-सज्झवाहिम्मि अहव उवसग्गे । चारित्तधणविणासण-करम्मि वा कारणम्मि परे सोइंदियाऽऽइविगलत्त-संभवे अहव तिक्खदुब्भिक्खे। कायव्वा धीरेणं, समणेणं सावएणं च
॥३९६८॥ ।। ३९६९॥ ॥ ३९७०॥ ॥३९७१ ॥ ॥ ३९७२ ॥ ।। ३९७३॥ ॥३९७४ ॥ ॥ ३९७५ ॥ ॥ ३९७६ ॥ ॥ ३९७७॥ ॥३९७८॥ ॥ ३९७९ ॥ ॥ ३९८०॥ ॥ ३९८१॥ ॥ ३९८२ ॥ ॥ ३९८३॥ ॥ ३९८४॥ ॥ ३९८५ ॥ ॥ ३९८६॥ ॥ ३९८७॥ ॥३९८८॥ ॥३९८९॥ ॥ ३९९०॥ ॥३९९१॥
जओ
परिवालिऊण विमलं, सावगधम्म सुदीहरं कालं । आगमविहीए काउं, सम्म संलेहणं अंते
॥३९९२॥ आराहिउग्गकिरिया, इह आणंदाऽऽइणो महासत्ता । पत्ता कमेण परमं, कल्लाणपरंपरमुयारं
॥३९९३॥ तह आदिक्खाउ च्चिय, चिरं पि चरिऊण दुच्चरं चरणं । आजम्मं तं दित्त, तवं च तविउं महापुरिसा ॥ ३९९४ ॥ अंते विसेससंले-हणाए संलिहियदव्वभावा य। कालं काउंसुव्वंति, पुव्वरिसिणो वि सिद्धिगया
॥३९९५ ॥ तित्थयरा वि हु तइलोक्क-तिलयभूया पि विबुहमहिया वि। अप्पडिहयनिम्मलनाण-किरणउज्जोवियजया वि ॥३९९६ ॥ सिरिरिसहसामिपमहा, जेहि वि किर सिज्झियव्वयमऽवस्सं। ते वि विसेसतवपरा, अंते जाया किर तहाहि ॥ ३९९७॥ निव्वाणमेत्तकिरिया, सा चोद्दसमेण पढमनाहस्स। सेसाणं मासिएणं, वीरजिणिदस्स छटेणं
॥ ३९९८॥ तप्पक्खवाइणो ता, ताण कमेणेव भविउकामस्स । भवभीयस्सऽण्णस्स वि, जुत्ता संलेहेणा काउं
॥ ३९९९ ॥ किंतु विणा तवकम्मं, पायं नो झत्ति उज्झइ देहो । चियमंससोणियत्तं, ता कायव्वं इमं पढमं
॥ ४०००॥ चियमंससोणियस्स हि, असुहपवित्तीए कारणमऽवंझं । संजायइ मोहुदओ, सहकारिविसेसजोगेण
॥४००१ ॥ सइ तम्मि विवेगी विहु, साहेइ न नियमओ अहिगयऽटुं। किं पुण विवेयवियलो, अदीहदरिसी अतवसेवी ॥ ४००२॥ ता जह न देहपीडा, न याऽवि चियमंससोणियत्तं तु । जह धम्मझाणवुड्ढी, तहेव संलेहणं कुज्जा
॥ ४००३॥ एसा य दुविहभेया, उक्कोसा तह भवे जहण्णा य । उक्कोसा वरिसबारस-छम्मासे जाव य जहण्णा
॥ ४००४ ॥
૧૧૫