________________
घणमालाओ व समुण्णमंत-सुपओहराओ वटुंति । मोहविसं महिलाओ, गोणसगरलं व पुरिसस्स
॥४४३९ ॥ परिहरह तहा तासिं, दि४ि दिट्ठिविसस्स व अहिस्स। पायं तीए निवाओ, चरित्तपाणे हणइ जम्हा
॥ ४४४०॥ महिलासंसग्गीए, अग्गीए घयं व अप्पसारस्स। मयणं व मणो मुणिणो वि, हंत सिग्घं चिय विलाइ
॥४४४१॥ जइ वि परिचत्तसंगो, तवतणुयंऽगो तहा वि परिवडइ । महिलासंसग्गीए, कोसाभवणुसिओ व्व रिसी
॥४४४२॥ गुरुविहियथूलभद्दोव-वूहणुप्पण्णमच्छरुच्छाहो । किर उवकोसघरम्मि, वासावासम्मि वट्टन्तो
॥४४४३॥ संभूयविजयसिस्सो, दुक्करतवसत्तिसमियमयराओ। सीलोवरक्खणट्ठा, उवकोसाए सुवेसाए
॥ ४४४४॥ सवियारहसियभासिय-चंकमणऽद्धऽच्छीपेच्छियाऽऽइहिं । तह विहिओ लीलाए, साऽऽयत्तो जह लहुं जाओ। ॥४४४५ ॥ अप्पुव्वसाहुसयसहस-मुल्लकंबलगदाइनरवइणो। पासम्मि पेसियो रयण-कंबलस्सोवलंभट्ठा
॥४४४६॥ इय संजमजीवियहरण-बद्धलक्खाण विहियदुक्खाण । परमत्थचितणाए, अरीण नारीण न विसेसो
॥४४४७॥ तहासिंगारतरंगाए, विलासवेलाए जोव्वणजलाए । पहसियफेणाए मुणी, नारिनईए न वुब्भन्ति
॥४४४८॥ विसयजलं मोहकलं, विलासबिब्बोयजलयराऽऽइण्णं । मयमयरं उत्तिण्णा, तारुण्णमहऽण्णवं धीरा ॥ ४४४९॥ पासो व्व बंधिउंजे, छेत्तुं महिला असि व्व पुरिसस्स । सल्लं व सल्लिउं जे, विमोहिउं इंदजालं व -
॥ ४४५०॥ फालेउं करवत्तं व, होइ सूलं व महिलिया भेत्तुं । पुरिसस्स खुप्पिउं क-द्दमो व्व मच्चु व्व मरिउं जे ॥४४५१॥ खेलाऽऽलीढा तुच्छ व्व, मच्छिया दुक्करं विमोएउं । इत्थीसंसग्गीओ, अप्पा णो पुरिसमेत्तेण
॥४४५२॥ सव्वत्थ इत्थिवग्गम्मि, अप्पमत्तो सया अवीसत्थो । नित्थरइ बंभचेरं, तव्विवरीओ न नित्थरइ
॥ ४४५३ ॥ महिलाणं जे दोसा, ते परिसाणं पि होति नीयाणं । तत्तो अहिगतरा वा, तेसिं बलसत्तिमंताणं
॥ ४४५४॥ ता सीलरक्खगाणं, पुरिसाणं निंदियाउ महिलाउ। सीलं रक्खंताणं, महिलाणं निदिया पुरिसा
॥ ४४५५॥ किं पुण गुणकलियाओ, महिलाओ दूरवित्थयजसाओ। तित्थयरचक्किहलहर-गणहरसप्पुरिसजणणीओ ॥ ४४५६॥ सीलवईओ सुव्वंति, महीयले पत्तपाडिहेराओ। नरलोयदेवयाओ, चरमसरीराओ पुज्जाओ।
॥ ४४५७॥ ओहेण न वूढाओ, जलंतघोरऽग्गिणा न दवाओ। सीहेहिं सावएहिं य, परिहरियाओ अपावाओ
॥ ४४५८॥ ता सव्वहा न एयं, वोत्तुं जुत्तं जहा महिलियाओ। अविसेसेणं होंति, नियमेणं सीलवियलाओ
॥ ४४५९॥ किंतु भवे भोहवसा, जीवो सव्वो वि चेव दुस्सीलो। नवरं सो महिलाणं, पाएण जमुक्कडो होइ
॥ ४४६०॥ तेणेयं पण्णवणं, पडुच्च वुच्चंति थीकया दोसा। ते य परिचिंतयंतो, विसएसु विरज्जए पुरिसो
॥ ४४६१॥ ते सुकयसालिणो च्चिय, नियंबिणीणं वसंति जे हियए । ताओ न जाण ते पुण होंति सुराणं पि नमणिज्जा ॥ ४४६२॥ इय भाविऊण भावेण, सव्वहा अत्तणो हियऽत्थीहिं । एत्थऽत्थे अच्चत्थं, अपमत्तेहिं भवेयव्वं
॥४४६३॥ एमाऽऽइणा कमेणं, सीसे अणुसासिऊण मुणिवसभो । संपइ पवित्तिणि पि हु, अणुसासइ समयनीईए ॥४४६४॥ जइ वि तुमं कुसल च्चिय, सव्वत्थ वि तहवि अम्ह अहिगारो। सिक्खादाणे तेणं, देवाऽणुपिए ! पियं भणिमो ॥ ४४६५ ॥ संपत्ता इय पयवि, समत्थगुणसाहणम्मि गरुययरीं । ता तीए उत्तरोत्तर-वुड्किए कीरउ पयत्तो
॥ ४४६६॥ अवियसुत्तऽत्थोभयरूवे, नाणे नाणुत्तकिच्चवग्गेसु । सत्तिं अइक्कमित्ता वि, उज्जमो किर तुमे किच्चो
॥ ४४६७॥ पावाओ वि पवित्ती, सुभम्मि परिणामसुंदरा पायं। किं पुण संवेगाओ, ता संवेगे य जइयव्वं
॥ ४४६८॥ सुचिरं पि तवो तवियं, चिण्णं चरणं सुयं च बहु पढियं । संवेगरसेण विणा, विहलं जंता तदुवएसो ॥ ४४६९ ॥ तहाहिसण्णाणाऽऽइगुणेसुं, पवत्तणेणं इमाण समणीणं । सच्चं पवत्तिणि च्चिय, जह होसि तहा जएज्ज तुम ॥४४७०॥ सोहग्गनट्टरूवाऽऽइ-विविहविण्णाणरागरत्ताओ। लीयंति लोयदिट्ठीओ, रंगगयनट्टियाए जहा
॥ ४४७१ ॥ सण्णाणपमुहबहुविह-सद्धम्मगुणाऽणुरागरत्ताओ। नाणादेससमुब्भव-विसालकुलसंपसूयाओ
॥ ४४७२ ॥ देवाऽणुपिए! पिइमाइणो वि, मोत्तूण तह इमाओ वि। पावियपवत्तिणिपय-रम्माए तुह समल्लीणा
॥४४७३॥
૧૨૮