SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ अओनाणाविणेयवग्गाऽणु-सारिसिरिजिणवराऽऽगमाऽणुगयं। अगिलाणीएऽणुवजीवि-णा य विहिणा पइदिणं पि कायव्वं वक्खाणं, जेण परत्थुज्जएहिं धीरेहिं । आरोवियं तुममिमं, नित्थरसि पयं गणहराणं जम्मजरमरणदारुण-दीहरभवगहणभमणरीणाणं । परमपयकप्पपायव-सुहफलसंपत्तिमिच्छूणं एयाण भव्वसत्ताण, जं न भुवणे वि सुंदरो अण्णो । जिणभणियधम्मसत्थो-वएससरिसोऽस्थि उवयारो जं च परमत्थगोयर-संसयतमखंडणेक्कमायंडं। संवेगपसमजणगं, कुग्गहगहनिग्गहपहाणं सपरोवयारगरुयं, पसत्थतित्थयरनामनिम्मवणं । जिणभणियाऽऽगमवक्खाण-करणमिममऽणऽणुगुणजणगं अगणियपरिस्समो ता, परेसिमुवयारकरणदुल्ललिओ। सुंदर! दरिसेज्ज तुमं, सम्मं रम्मं अरिहधम्म पडिलेहणाऽऽइदसभेय-भिण्णमुणिचक्कवालकिरियाए। खंतीमद्दवपमुहे, दसप्पयारे य जइधम्मे सत्तरसविहे तह संजमम्मि, सीले य सयलसुहफलए। किं बहुणा अण्णेसु वि, सभूमिगाउचियकिच्चेसु निच्वं पि अप्पमाओ, कायव्वो सव्वहा वि धीर! तुमे । उज्जमपरे पहुम्मि, सीसा वि समुज्जमंति जओ सत्तेसु सया मेत्ती, पसंतचित्तेण तह तुमे किच्चा। सम्माणदाणवयणाऽऽ-इएहिं पीई पुण गुणिसु करणीयं कारुण्णं, दीणाऽणाहऽधबहिरदुहिएसु। अगुणिगुणिनिन्दगेसुं, पावपसत्तेसु य उवेहा वटुंतओ विहारो, कायव्वो सव्वहा तहा तुमए । हे सुंदर ! दरिसणनाण-चरणगुणपयरिसनिमित्तं संखित्ता वि हुमूले, जह वड्ढइ वित्थरेण वच्चंती। उदहिंऽतेण वरनई, तह सीलगुणेहिं वड्डाहि मज्जाररसियसरिसं, सुंदर! तं मा हु काहिसि विहारं । इहरा हारिहिसि धुवं, अप्पाणं चेव गच्छंच सीयावेइ विहारं, गिद्धो सुहसीलयाए जो मूढो। सो नवरं लिंगधारी, संजमसारेण निस्सारो जो रज्जदेसपुरगाम-गिहकुले चइय ते च्चिय मेमाइ । सो नवर लिंगधारी, संजमसारेण निस्सारो निवइविहूणं खेत्तं, निवई वा जत्थ दुटुओ होज्जा। पव्वज्जा य न लब्भइ, संजमघाओ य तं वज्जं वज्जेसु वज्जणिज्जं, नियपरपक्खे तहा विरोहं च । वायं असमाहिकरं, विसऽग्गिभूए कसाए य जो नियघरं पलित्तं, नेच्छइ विज्झाविउं पयत्तेण । सो कह सद्दहियव्वो, परघरदाहं पसामेउं नाणम्मि दंसणम्मि य, चरणम्मि य तीसु समयसारेसु । चाएइ जो ठवेडं, गणमऽप्पाणं गणहरो सो पिंडं उवहिं सेज्जं, उग्गमउप्पायणेसणाऽऽईहिं। परिसुद्धं गिण्हेज्जासु, वच्छ! चारित्तसुद्धिकए एसा गणहरमेरा, आयारत्थाणवण्णिया सुत्ते । आयारविरहिया जे, ते तमऽवस्सं विराहेंति अप्परिसावी सम्मं, समदंसी होज्ज सव्वकज्जेसु । संरक्खसु चक्टुं पिव, सबालवुड्डाऽऽउलं गच्छं कणगतुला सममज्झे, धरिया भरमऽविसमं जहा धरइ । तुल्लगुणपुत्तजुगलं, माया व समं जहा वहई नियनयणजुयलियं वा, अविसेसियमेव जह तुमं वहसि । तह होज्ज तुल्लदिट्ठी, विचित्तचित्ते वि सीसगणे अइनिबिडमूलगुणकलिय-मिह जहा पायवं सुपत्ताणि । परिवारिति समंता, विविहदिसामुहसमुत्थाणि तह निबिडमूलगुणसंगयं ति तुममऽवि इमे महामुणिणो । परिवारिहिंति नाणा-दिसासमुत्था वि सव्वत्तो अण्णं च मोक्खफलकंखि-भवियसउणाण सेवणिज्जो तं । होहिसि लद्धच्छाओ, तरु व्व मुणिपत्तजोगेण ता एए वरमुणिणो, मणयं पि हु नाऽवमाणणीया ते । उक्खित्तभरुव्वहणे, परमसहाया तुह इमे जं जह भद्द-मंद-मिग-संकिण्णत्तणभेयभिण्णहत्थीणं । विविहाण वि विंझगिरी, आहारो निच्चकालं पि तह खत्तिय-माहण-वइस-सुद्द-कुलसंभवाण साहूण । सव्वाण वि आहारो, होज्ज तुमं संजमठियाणं तह जह सो च्चिय आसण्ण-दूरवणवत्तिहत्थिजूहाणं । आधारभावमऽविसेस-मेव उव्वहइ सव्वाणं एवं तुमं पि सुंदर!, दूरं सयणेयराऽऽइसंकप्पं । मोत्तुमिमाण मुणीणं, सव्वाण वि होज्ज आहारो सयणाणमऽसयणाण य, भूणप्पायाण सयणरहियाण । रोगिनिरक्खरकुक्खीण, बालजरजज्जराऽऽईण पेमड्ढपिया व पियामहोऽह-वाऽणाहमंडवो वा वि। परमोवटुंभकरो, सव्वेसि मुणीण होज्ज तुमं १. ममाइ = ममत्वं करोति, ॥४३३१ ॥ ॥ ४३३२॥ ।। ४३३३॥ ॥ ४३३४॥ ॥ ४३३५॥ ॥४३३६ ॥ ॥ ४३३७॥ ॥ ४३३८॥ ॥ ४३३९॥ ॥४३४०॥ ॥ ४३४१॥ ॥ ४३४२॥ ॥ ४३४३॥ ॥४३४४॥ ॥ ४३४५॥ ॥ ४३४६॥ ॥ ४३४७॥ ॥ ४३४८॥ ।। ४३४९॥ ॥ ४३५०॥ ॥ ४३५१॥ ॥ ४३५२॥ ॥ ४३५३॥ ॥ ४३५४॥ ॥ ४३५५॥ ॥ ४३५६॥ ॥ ४३५७॥ ॥ ४३५८॥ ॥ ४३५९॥ ॥ ४३६०॥ ॥ ४३६१॥ ॥ ४३६२॥ ॥४३६३॥ ॥ ४३६४॥ ॥ ४३६५ ॥ ॥ ४३६६॥ ૧૨૫
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy