SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ तम्मि य काले सज्झाय-करणवंछाए पट्ठिए सिस्से। अवसउणो संजाओ, पडिसिद्धो सो य थेरेहि ॥ ४२९४॥ पडिवालिय खणमेक्कं, पुणो पयट्टम्मि तम्मि अवसउणो। पुणरवि तहेव जाओ, ताहे थेरा विचितंति ॥ ४२९५ ॥ होयव्वमेत्थ केणाऽवि, कारणेणं वयं पिता जामो। इइ तेणं चिय समगं, गया उ सज्झायभूमीए ॥ ४२९६ ॥ अह थेरमज्झयारे, पुव्वभवाऽतुच्छमच्छरवसेण । तं पेच्छिऊण भीमो, भुयगस्स वियंभिओ कोवो ॥४२९७ ॥ तंडवियपयंडफणो, अरुणऽच्छिच्छोहपाडलियगयणो । दूरविदारियवयणो, पडुच्च तं धाविओ ताहे ॥ ४२९८॥ मोत्तूण सेसमुणिणो, महया वेगेण सिस्समऽणुसरिउं । वच्चंतो सो कहमऽवि, पडिरुद्धो झत्ति थेरेहि ॥ ४२९९॥ नायं च तेहिं नूणं, को वि इमो साहुपच्चणीओ त्ति । विद्धंसियसामण्णो, एवं जो उव्वहइ वेरं ॥४३००॥ एगम्मि य पत्थावे, समागओ तत्थ केवली भयवं । पुट्ठो वुत्तमिमं च, सो य थेरेहिं जत्तेणं ॥ ४३०१॥ तो केवलिणा तेसिं, पव्वोइयसरिवइयरो सव्वो। तदुवरि पओसगब्भो, निदेसिओ मूलओ चेव । ॥ ४३०२॥ एवं निसामिऊणं, वेरग्गाऽऽवडियबुद्धिणो मुणिणो । जंपति अहो भीमं, पओसदुव्विलसियं जेण ॥ ४३०३॥ तारिससुयनाणगुणाऽऽयरो वि, धीमं पि मुणियकिच्चो वि । सुरी महाऽणुभावो, भीसणभुयगत्तणं पत्तो- ॥४३०४॥ कह पुण भयवं! वेरो-वसामणं तस्स संपयं होज्जा । केवलिणा पडिभणियं, गंतूणं तस्समीवन्मि ॥ ४३०५ ॥ उवइसह पुव्वभववेर-वइयरं कुणह खामणं बहुसो । एवं कयम्मि सो जाय-जाइसरणो विबुज्झिहिइ ॥ ४३०६॥ चेच्चा मच्छरमुप्पण्ण-धम्मवंछो य अणसणं काउं। आराहिही पुणो वि हु, तक्कालुचियं सुधम्मविहिं ॥ ४३०७॥ तो थेरेहिं तह च्चिय, सव्वं भुयगं पडुच्च पडिविहियं । कयअणसणाऽऽइकिच्चो, मरिऊण य सो सुरो जाओ ॥४३०८ ॥ इय वेरपरंपरपसम-णट्टया उत्तिमट्टकालम्मि। सविसेसा सिस्सगणस्स, खामणा सुहफला होइ ।। ४३०९ ॥ किंच खामितस्स इह गुणा, निस्सल्लया विणयदीवणा मग्गो । लाघवियं एगत्तं, अप्पडिबंधो य होइ कओ ॥ ४३१०॥ इय गुणमणिरोहणगिरिधराए, संवेगरंगसालाए । मरणरणजयपडागो-वलंभनिविग्घहेऊए ॥ ४३११॥ आराहणाए पडिदार-दसगमइयम्मि बीयदारम्मि । गणसंकमणे भणियं हि, खामणा बीयपडिदारं ॥ ४३१२॥ समय विहिविहियमुणिखामणो वि, न समाहिमुवलभइ सम्मं । जीए विणा सा एत्तो, दंसिज्जइ कि पि अणुसट्ठी ॥ ४३१३ ॥ अह जहविहीए एगग्गयाए, सव्वेसु धम्मजोगेसु । उज्जममाणमऽणुदिणं, वड्ढंतविसुद्धउच्छाहं ॥४३१४ ॥ अवगयसमयरहस्सं, जइजणजोग्गं समत्थमाऽऽयारं। सयमऽविकलं कुणंतं, सेसमुणीणं पि दंसेंतं ॥ ४३१५॥ नियपयपइट्ठियं पेच्छि-ऊण सूरिंगणं च नीसेसं। संजमरयं महप्पा, सो पुव्वुवदंसिओ सूरी ॥ ४३१६ ॥ अणुवकयपराऽणुग्गह-पसत्तचित्तो दढं महासत्तो । संवेगगब्भहियओ, अणुमोयइ उचियसमए य ॥ ४३१७॥ वियरइ गुरुगुणनिवह-प्पवुड्डिपुट्ठीए धुयकुबुद्धिमलं । सुपसण्णमणो बुहमण-तुट्ठिपयपसमनिस्संदं ॥ ४३१८॥ सुसिणिद्धमऽसंदिद्धं, गंभीरं भवविरागसंजणणि । अणहमऽमोहं अभिहेय-गाहिणि कुग्गहग्गसणि ॥ ४३१९॥ मणतुरयधम्मजट्टि, महुरत्तणविजियखीरमहुलढेि । अणुरंजियमंसऽट्टि, गणिणो सगणस्स अणुसट्टि ॥ ४३२०॥ हंभो देवाऽणुपिया!, धण्णा तुब्भे जयम्मि जेहिं इमं । पत्तं विसेसदुलहं, आरियदेसम्मि मणुयत्तं ॥ ४३२१॥ पणइयणसंकुलम्मि, कुलम्मि जम्मो पसत्थजाई य। तह रूवं च उदग्गं, बलमाऽऽरोग्गं सुचिरमाऽऽउं ॥ ४३२२॥ विण्णाणं सद्धम्मे, बुद्धी सम्मत्तमऽविकलं सीलं। न हि इय कुसलकलावो, कह वि अउण्णाण संपडइ ॥ ४३२३॥ एवं सामण्णेणं, सव्वाणुववूहणं करेत्ताणं । तो पढमं अणुस४ि, वियरइ, गणनायगस्स जहा ॥ ४३२४॥ निज्जामओ भवऽण्णव-तारणसद्धम्मजाणवत्तम्मि । मोक्खपहसत्थवाहो, अण्णाणंऽधाण चक्खू य ॥ ४३२५ ॥ अत्ताणाणं ताणं, नाहोऽनाहाण भव्वसत्ताणं । तेण तुमं सुपुरिस! गरुय-गच्छभारे निउत्तो सि ॥ ४३२६॥ छत्तीसगुणधुराधरण-धीरधवलेहिं पुरिससीहेहिं । गोयमपामोक्खेहि, जं अक्खयसोक्खमोक्खकए ॥ ४३२७॥ सव्वुत्तमफलजणयं, सव्वुत्तमपयमिमं समुव्बूढं । तुमए वि तयं दढमऽसढ-बुद्धिणा धीर! धरणीयं ॥ ४३२८॥ धण्णाण निवेसिज्जइ, धण्णा गच्छंति पारमेयस्स । गंतुं इमस्स पारं, पारं दुक्खाण वच्चंति ॥ ४३२९॥ न इओ वि परं परमं, पयमऽत्थि जए वि कालदोसाओ। वोलीणेसु जिणेसुं, जमिणं पवयणपयासकरं ॥ ४३३०॥ ૧૨૪
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy