________________
॥४२५९॥ ॥ ४२६०॥ ॥ ४२६१॥ ।। ४२६२॥ ॥ ४२६३ ॥ ॥ ४२६४ ॥ ॥ ४२६५ ॥ ॥४२६६॥ ॥ ४२६७॥ ॥४२६८॥ ॥ ४२६९॥ ॥ ४२७० ॥
इय वच्छल त्ति निव्वाण-गमणसुपसत्थसत्थवाह त्ति । निक्कारणेक्कपियबंधव त्ति संजमसहाय त्ति सयलजयजीवपरिता-इणो त्ति भवजलहिकण्णधार त्ति । सव्वंऽगिवग्गपरमत्थ-जणणिजणग त्ति काऊण जे तुम्हे सव्वेसि, परमवियड्डाण भव्वलोयाणं। जणणिजणगे वि चइउं, आसयणिज्जा महासत्ता ते कह कस्स वि तुब्भे, भयत्तभयमूयणा हियपरा य । होऊण अणुचयं भे-ऽवसा वि चिंतिस्सह वि लोए दव्वं खेत्तं कालं, पडुच्च पियमेव सव्वसत्ताण । निच्वं चेटुंताणं, तुम्ह वि किं खामणिज्जपयं एवं खु गुणो होहि त्ति, जं पि जंपेह किंपि फरुसाइं । तं पि परिणतिसुहट्ठा, सुवेज्जकडुओसहकमेण तम्हा अम्हेहिं चिय, तुम्हे उ पडुच्च अणुचियं किंपि। जमिह कयं कारियमऽणु-मयं च तं होइ खमणिज्जं तं पुण रागाउ दोसओ य मोहेण वा अणाभोगा । मणसा वयसा काएण, जमिह भंते कयं तत्थ रागेण अप्पबहुमाणओ उ, दोसेण पहुपओसाओ । मोहेणं अण्णाणा, विणोवओगं अणाऽऽभोगा सम्ममऽणुग्गहबुद्धीए, अम्हं विहियं हियं पि तुम्हेहिं । संभावियं च वितह, अम्हेहिं किंपि जं मणसा अन्तरभासाविप्पिय-पयंपणं पट्ठिमंसभक्खित्तं । पेसुण्णं तह जच्चाऽऽइ-खिसणं जं च वायाए करचरणोऽवहिसंघट्टणाऽऽइ, काएण अणुचियं जमिह । विहियं तं खामेमो, तिविहं तिविहेण सव्वं पि तहापाणाऽसणाइ सुत्तऽत्थ-तदुभयं वत्थपत्तदंडाऽऽई। सारणवारणचोयण-पडिचोयणपमुहमऽह जंच तुम्हेहिं चियत्तेहि, दिण्णं अम्हेहिं अविणएणं जं। भंते ! पडिच्छियं कहवि, तं समग्गं पि खामेमो दव्वे खेत्ते काले, भावे य कहिं पि का वि हु कया जं । आसायणा य तं पिहु, तिविहं तिविहेण खामेमो कयमेत्थ पसंगेणं, एवं ते गुणगुरुं गुरुं णिययं । धम्माऽऽयरियं धम्मो-वएसयं धम्मधुरधवलं भत्तिब्भरनिब्भरंगा, सम्म कमकमलमिलियभालयला। पुणरुत्तमऽत्तविहियं, अहम्मकम्मं खमाति आदिक्खाकालाओ, अण्णाणपमायदोसवसगेहि। पडिलोमिया जमाऽऽणा, हिओवएस पि दिताण तुम्हाणं अम्हेहि, संजमभरधरणधवलगुणनिलय ! । मणवायाकाएहिं, सव्वं पि हु तं खमावेमो आणंदंऽसुनिवायं, कुणमाणा इय महीनिमियसीसा । खामेंति ते जहऽरिहं, जहारिहं खामिया गुरुणा एवं च खामणाए, कयाए जाएज्ज अत्तणो सुद्धी। थेवं पि वेरकारण-मऽवरभवे नाणुवट्टेज्जा इहरा नाणऽब्भासो, परोवएसाऽऽइधम्मवावारो। नयसीलसूरिणो इव, भवेज्ज विहलो परभवम्मि तहाहिएगम्मि गरुयगच्छे, अतुच्छसुयनाणनायनायव्वो। दूरदिसाऽऽगयसुस्सूसु-सिस्ससंसयसयुम्महणो नामेणं नयसीलो, अहेसि सूरी सयं सुरगुरु व्व। बुद्धीए नवरिन तहा, सुहसीलत्तेण किरियाए सिस्सो य तस्स एगो, सम्मं नाणी य चरणजुत्तो य । तो तस्स समीवम्मि, समयऽत्थवियक्खणा लोगा निसुणंति जिणवराऽऽगम-मुवउत्तमणा तहत्ति जंपंता । पकुणंति य बहुमाणं, पवित्तचारित्तजुत्तो त्ति एवं वच्चंतम्मि, काले सो चिंतइ इमं सूरी । मोत्तूण ममं मुद्धा, किमिममिमे पज्जुवासंति अहवा कुणंतु किपि हु, एए सच्छंदचारिणो निहिणो। एसो वि कीस सिस्सो, बहुस्सुओ तह कओ विमए तह दिक्खिओ वि तह पालिओ वि, तह गुरुगुणेसु ठवियो वि। मममऽवगणिऊणेवं, वट्टइ परिसाए भेयम्मि "रायम्मि जीवमाणे, न छत्तभंगो हवेई" एसो वि । मण्णे लोगपवाओ, न सुओ णेणं अणज्जेण जइ इण्डिं निवारिज्जइ, धम्मकहाकरणओ मए एसो। ता मच्छरि त्ति लोगो, मण्णेज्ज ममं महामुद्धो ता कुणउ किंपि एवंविहाण, जुत्तं उवेहणं एकं । कीरंतमऽवरमऽफलं, तब्भत्तजणे विरूद्धं च इय संकिलेसवसगो, पओसवं तदुवरिम्मि सो सूरी। अंतसमए वि तदऽविहिय-खामणो मरणमऽणुपत्तो तो संकिलेसदोसा, तत्थेव वणम्मि पण्णगत्तेण । उववण्णो कूरऽप्पा, सण्णी ताविच्छसच्छाओ अह तेसि चिय साहूण, कहवि सज्झायझाणभूमीए । आगंतूणं तु ठिओ, इओ तओ परिभमंतो सो १. निहिणो = तुच्छ:,
॥ ४२७१॥ ॥ ४२७२॥ ॥ ४२७३ ॥ ॥ ४२७४॥ ॥ ४२७५ ॥ ॥४२७६ ॥ ॥ ४२७७॥ ॥ ४२७८॥ ॥ ४२७९ ॥ ॥ ४२८०॥
॥ ४२८१॥ ॥ ४२८२॥ ॥ ४२८३॥ ॥ ४२८४॥ ।। ४२८५॥ ॥४२८६॥ ॥४२८७ ॥ ॥ ४२८८॥ ॥४२८९॥ ॥ ४२९०॥ ॥ ४२९१॥ ।। ४२९२ ॥ ॥ ४२९३॥
૧૨૩