________________
संसारसमुत्थसमत्थ-वत्थुसत्थस्स मण ! मुणित्ताणं । मा पडिबन्धं बंधसु, खणमेत्तंपि हु तुमं तत्थ ॥१८६६॥ किंचनिस्सारे संसारे, सारो सारंगलोयणा चेव । इय कुब्भममइरामत्त-चित्त ! तुह निव्वुई कत्तो
॥ १८६७॥ एत्थ परत्थ व जम्मे, जंतूणं जाणि तिक्खदुक्खाणि । ताण न निमित्तमऽण्णं, मोत्तूणं मण ! मयच्छीओ
।। १८६८॥ मुहमहुरत्तं पज्जंत-दारुणत्तं च पेच्छिऊण विही । पलियच्छलेण मण्णे, जुवईण सिरे खिवइ छारं
॥१८६९॥ तहापप्फुल्लाणि वि सुविसाल-नेत्तपत्तोवसोहियाणि वि। लायण्णजलऽद्दाणि वि, अलयाऽलिकुलाउलाणि वि ॥ १८७० ॥ पसरतपरिमलाणि वि, असरिसरूवसिरिपरिगयाइं पि। मयपरवसलीलाऽलस-विलासिणीवयणकमलाणि ॥ १८७१ ॥ आवायमेत्तसुहदाय-गाणि होऊण किंपि ताई पि । हे मणमहुयर ! बंधाय, तुज्झ होहिन्ति पज्जते
॥ १८७२ ॥ वसफेप्फसहड्डुकरंक-हारुजंबालपूइपमुहाण । बीभच्छकुदव्वाण वि, रासी जं जुवईजणदेहं
॥ १८७३॥ रत्तुप्पलरंभाखम्भ-जच्चकंचणसिलासुकलसेहिं। कंकेल्लिपल्लवलया-ससिविदुमकुंदकलियाहिं
॥१८७४॥ कुवलयदलऽट्ठमीचंद-सिहिकलावेहिं उवमइ बुहो वि । तं चित्त ! तुहंऽतो विप्फु-रंतरागस्स माहप्पं ॥ १८७५ ॥ कलमलगमंससोणिय-पुरीसकंकालकलुसकोट्ठासु । दीसंतसुंदरासु वि, ता मण मा रेच्च रमणीसु
॥ १८७६ ॥ सद्दाऽऽइसमुदयदहे, विलसन्तं झत्ति पक्खिवित्ताणं । जुवइजणनिबिडबडिसं, मयरद्धयधीवरेण तुमं
॥ १८७७॥ तस्संगाऽऽमिसरसियं, वेगादाऽऽगरिसिऊण मणमीण!। तिव्वाऽणुरागअग्गीए, मूढ ! ताविज्जसि समन्ता ॥१८७८ ॥ थेवं पि हुन वियारं, कुणन्ति रमणीण हसियललियाई । जिणवयणमऽमयभूयं, जइ मण! तुह परिणमइ सम्मं ॥१८७९ ॥ जीए विओगऽग्गिपली-विओ तुमं मण! मुहुत्तमेत्तं पि। वरिससयसमइरित्तं, परिमण्णसि समयमेत्तं पि ॥ १८८०॥ सह तीए विप्पओगो, स कोवि तुह होहिइ न जेण पुणो । जायइ संजोगाऽऽसा वि, सागरोवमसएहिं पि ॥ १८८१॥ अच्चन्त संवासो, लब्भइ न सए वि चित्त ! देहम्मि। नियजीवेणाऽवि सया, किं पुण अण्णेण केणाऽवि ॥१८८२ ।। जोगा य वियोगा वि य, जीवाण धुवं जयम्मि जायाण । मण ! बुब्बुय व्व सलिले, भवन्ति न भवन्ति य खणेण ।। १८८३ ।। जं पयइचला पाणा, चिटुंति खणं पितं मण ! ऽच्छेरं । न हु होइ खणाउ परं, विज्जुलयाए समुज्जोओ ॥ १८८४ ॥ इटेहिं विप्पओगो, जम्मसहस्साई संगमो य खणं । तह वि तुमं हे हयहियय!, महसि पियसंगमं चेव
॥ १८८५ ॥ आवायमेत्तरमणीयगाण, पियसंगमाण हे हियय ! । भुत्ताणमऽपत्थाण व, परिणामो दारुणो चेव
॥ १८८६॥ संतोसपरस्स तवे रयस्स, सव्वत्थ निरभिलासस्स । चिट्ठउ ता इह धम्मो, दूरीकयदुग्गईमग्गो
॥ १८८७॥ एत्तियमेत्तेणं चिय, हे माणस ! तुज्झ किं न पज्जत्तं । तम्मसि तोसकए जं, न चक्किसक्कत्तणाणं पि ॥ १८८८॥ तह अत्थऽऽज्जणरक्खण-वयणकयं वेयणं न पावेसि । मण ! परमनिव्वुई ते, भवे वि संतोसओ होही ॥ १८८९॥ संतोसाऽमयरससिच्चमाण-माणस! सुहं सया जंते। तमऽसंतुटे कत्तो, इओ तओ चिन्तणाऽऽसत्ते
॥ १८९०॥ तमुदारत्तं तं चिय, गुरुत्तणं तह तमेव सोहग्गं । सा कित्ती तं च सुहं, संतोसपरं तुमं मण! जं
॥ १८९१ ॥ सव्वाउ संपयाओ, संतोसपरे तुमम्मेि हे चित्त ! चक्कित्तसुरत्तेसु वि, इहरा दारिद्दमेव सया
॥ १८९२॥ दीणत्तमेसि अत्थी, लद्धत्थं गव्वमऽपरितोसं च । नट्ठधणं पुण सोगं, सुहेण चिट्ठसि मण ! निरासं
॥ १८९३ ॥ अन्तोसारो नीसरइ, नूणमत्थित्तणेण सममेव । अण्णह तदवत्थस्स वि, कह मण ! हलुयत्तमऽत्थिस्स ॥ १८९४ ॥ जं किर मयस्स भारो !, तं पि फुडं जाणियं जह जियन्तो । अत्थित्ताउ हलुओ इंतो तं पुण मए नत्थि ॥ १८९५ ॥ उब्वियसि दुहेहिन्तो, निच्चं पि समीहसे पुण सुहाई। न य पुण कुणसि तुमं तं, समीहियं लहसि मण! जेण ॥१८९६ ।। जं विहियं हियय ! पुरा, तुमए च्चिय तमऽहुणा तुह उवेइ । मा कुण हरिसविसायं, सह सम्मं परिणति काउं ॥१८९७ ॥ किंच
१. रच्च = रागीभव,
पद