________________
बज्झारिस मित्तत्तं, करेसि सत्तुत्तमन्तरारीसु । जइ ताहे हियय ! तुमं, अइरा साहसि सकज्जं पि मुहमहुरकडुविवागेसु, हियय ! विसएसु कुणसु मा गिद्धिं । विहिवसविवज्जमाणा, सुतिक्खदुक्खाई से देन्ति जइ पढमं पि न रज्जसि, मुहमहुरऽवसाणविरसविसएसु। ता हियय! तुमं पच्छा वि, लहसि न कयावि संतावं विसएहिं विणा न सुहं, विसया वि हवंति बहुकिलेसेहिं । ता तव्विमुहं चिन्तसु, सुहंऽतरं किं पि हे हियय ! जह आवायं विसयाणं, पेच्छसे जइ तहा विवागं पि । ता चित्त ! एत्तिय तुमं, न कयाइ विडंबणं लहसि विसतुल्लविसयवंछाए, कीस हे हियय ! वहसि संतावं । ता किंपि चिन्तसु तुमं, होइ जओ निव्वुई परमा तह विसयासाछिड्डेण, नाणजणिया गुणा गलिस्संति । ता चयसु तं तुमं मूढ-हियय ! तेसिं थिरत्तकए विसयासावा ओलि - जणियरओगुंडियं कह न हियय ! । सहजायकरणवग्गस्स, लज्जसे भमिरमणिबद्धं कामसरजज्जरे रे !, तुमम्मि मणकुंभ ! कम्ममलहरणं । भवसंतावखयकरं, न ठाइ सव्वण्णुवयणजलं अह तं पिठियं कहमवि, किं नो पसमइ कसायदाहो ते। एसो किं व न भिज्जइ, जो तुह अविवेयमलगंठी अणवरयगरुयदुक्खोह-मन्दरुद्दाममंथमहियस्स । तहवि तुह हिययसायर!, विवेयरयणं न उच्छलियं अविवेयपंककलुसस्स, चित्त ! नो ताव तुह मई कुसला। जायइ न जाव विहिओ, सुविवेयजलाऽभिसेयविही हिय! सुंदरा वि हु, सद्दा रूवाणि रसविसेसा य। गंधा फासा य वरा, ताव च्चिय तरलयंति तुमं जाव न सम्मं अवगा - हिओ तए तत्तबोहरयणिल्लो | सुहसलिलपूरपुण्णो, सुयनाणअगाहमयरह सद्दा र्निरु सुइसुहयां, रूवाणि य चक्खुहरणचोराणि । रसणासुहया य रसा, गंधा घाणिन्दियाऽऽणंदा फासा फरिसणसुहया, संगे दाउं पि सुहमऽह वियोगे । देन्ति दुहं तहऽणंतं, चित्त ! अलं तुज्झ ता तेहिं अइरम्मं हम्मयलं, सरयससी पियजणेण संगो य । कुसुमाणि मलयजरसो, दाहिणपवणो य मइरा य याणि समुदिताणि वि, चित्त ! सरागस्स होंति खोभाय । तुह विसयसंगविमुहस्स, किं पुणेयाणि कार्हिति किंबहुणा दाणेणं, किंवा बहुणा तवेण तविएण। कट्ठाऽणुट्ठाणेण वि, बज्झेण किमेत्थ बहुणा वि किं च पढिएण बहुणा, जइ ता मण ! मुणसि अप्पणो पत्थं । ता रागाइपयाओ, विरमसु रमसु विरागपए कसिणाहिबिलसमीवे, बहुच्छिड्डुं चारुचंदणदलेण । काउं गिहं तदन्तो य, मालईकुसुमसयणिज्जे निद्द जिगीससि तुमं, जं सुहमेयं ति कट्टु हे हियय!। अभिलससि विसयसंगं, नीरागत्तं विमोत्तूणं अहं परिणामसुहं, जइ ईसरीयत्तमीहसे हियय ! । ता तुममप्पाणुगयं, धरेसु सण्णाणवररयणं घोरं तो तुरंतो, जावियरइ ता तुमं निरालोयं । अह हियय ! । जिणमयरविं, धरेसि ता होसि साऽऽलोयं मोहमहातमसंकुल-भवविसमगुहंतराउ तुह हियय ! । न विणा नाणपईवं, निग्गमुवायं परं मणे दव्वाइसु पडिबंधं, मोत्तुं चित्ताऽणुसरसु संवेगं । जेणाऽऽमूलाओ तुह, तुट्टइ एसो भवपबंधो हियय ! सकिलेसविहवेहि, सुहकए कामिएहिं किं मूढ ! । अप्पाणं संतोसे, निवेसिउं होसु तं सुहियं जणयंति किलेसं अज्जणम्मि, मोहं समज्जियाओ पुणो । तावं परं च नासे, पयईए च्चिय विभूईओ तातासु कुइगमवत्तिणीसु, रायग्गिचोरसज्झासु । हे चित्त ! तत्तचिन्तण पुरस्सरं चयसु पडिबन्धं थूणारिए, प प ण्हारुबन्धणनिबद्धे । तयमंसवसाछण्णम्मि, इंदियाऽऽ रक्खगुत्तम्मि अंतो सकम्मनिगडाऽवबद्धजीवे य गुत्तिगेहे व्व । दुक्खाणुभवणठाणे, मण ! कुण काए वि मा मोहं सच्चित्तपमुहदव्वाइ-विसयपडिबन्धनिबिडतंतूर्हि । अप्पाणमप्पणो चेव, चित्त ! निच्वं पि हु समंता गाढं परिवेढंतस्स, तुह कहं कोसियारकिमिणो व्व । मोक्खो पुणो वि होही, हे मूढ ! इमं पि चिन्तेसु इंदियगज्झं जं किञ्चि, कत्थई एत्थ अत्थि वत्थु न तं । थिरमऽह तत्थ वि जइ रमसि, मण ! तुमं चेव ता मूढं एक्कं निययाऽणुभवा, बीयं पुण जिनवरिवाओ। करिकलहकण्णपाली - तरलतरतं खु पयईए १. निरु निश्चितम् .
डू
॥ १८३१ ॥ ॥ १८३२ ॥ ।। १८३३ ॥ ॥। १८३४ ॥ ॥ १८३५ ॥ ।। १८३६ ॥ ।। १८३७ ।।
।। १८३८ ॥
।। १८३९ ।। ॥। १८४० ॥ ।। १८४१ ॥ ।। १८४२ ॥ ॥। १८४३ ॥ ॥। १८४४ ॥ ।। १८४५ ।। ॥। १८४६ ॥
॥। १८४७ ॥ ।। १८४८ ।। ।। १८४९ ।। ।। १८५० ।। ॥। १८५१ ।।
।। १८५२ ।।
।। १८५३ ॥ ।। १८५४ ।। ।। १८५५ ।। ॥ १८५६ ॥ ।। १८५७ ।। ।। १८५८ ।। ।। १८५९ ।। ॥ १८६० ॥ ॥ १८६१ ॥ ॥ १८६२ ॥
।। १८६३ ॥
।। १८६४ ॥ ।। १८६५ ।।