________________
पडियं मोहावत्ते, कह लग्गेज्जा समाहिवरमग्गे । जइ जाएज्ज न सम्मं, अणुसासणकण्णधारो से दोसाण नासणं गुण-पयासणं ताऽणुसासणं एत्तो । चित्तस्स वुच्चइ तयं, एवं सुसमाहिओ कुज्जा भो ! चित्त ! विचित्तं चित्तं व तुमं पि वहसि बहुभावे । किंतु परतंतेर्हि, मोहेइ तुमं तु अप्पाणं सइ रुइयगीयनच्चिय-हसियाऽऽइवियारओ जणं दतुं । मत्तं व हियय ! तह तं, वट्टसु जह नाऽसि हसणीयं मोहभुजंगमदट्टं, सुविसंथुलचेट्ठियं जयमसंतं । किं न पुरत्थं पेच्छसि, विवेयमंतं न जं सरसि चित्तचपलत्तणेणं, रसायलं विससि जासि गयणं पि । भमसि दिसिमंडलाणि वि, असंगयं पुण न तं फुससि जम्मजरमरणसिहिणा, भवभवणे सव्वओ पलित्तम्मि। नाणोदहिमऽवगाहिय, सुत्थत्तं लहसु हियय ! तुमं हियय ! तुमे एस कओ, भववासणवागुराए महबन्धो । ता तह पसिय इयाणि, जह तव्विगमो लहुं होइ किं चित्त ! चितिएहि, विहवेहिं अत्थिरेहिं अह न तुहं । तत्तण्हाऽवगमो ता, संतोसरसायणं पियसु हे हियय ! भवसरूवं, पुत्तकलत्ताऽऽइवइअरविचित्तं । चिन्तेसु इंदजालं ति, जइ सुहं महसि अवियारं भववणगयम्मि सारंग-गहणपडुयम्मि कामगुणकूडे । हिययगयमऽप्पयं किं नो, कासि जं तुह सुहमरट्टो भवपभवे जइ दुक्खे, तुज्झ पओसो सुहे य मणवंछा । ता तह कुण जह न सिया, तं तं च भवे जह अणंतं मित्ताऽमित्तेसु समा, चित्तपवित्ती जया य तुह होही । लहिहिसि तं तइय च्चिय, सुहमऽवगयसयलसंतावं नरयतिदिवेऽरिमित्ते, भवमुक्खे दुहसुहे तणमणीसु । जइ लेट्ठकंचणेसु य, सममऽसि ता मण ! कयत्थमऽसि दुव्वारमिमं मच्चुं, पच्चासण्णीभवन्तमऽणुसमयं ! हे हियय ! चिंतसु तुमं, कि सेसवियप्पजालेण हे हिय ! चिन्तसि तुमं, नाऽणज्जजराए जज्जरिज्जति । नियतणुकुडि पि एयं, अहह महामोहमहिमा ते जत्थ जरमरणदारिद्द-रोगसोगाइदुहगणो लोए । तत्थ वि कहं तुमं मूढ-हियय ! न विरागमुव्वहसि जीयं पितणुम्मि गयाऽगयाई, सासच्छलेण कुणमाणं । किं न मणो ! मुणसि जेणं, चिट्ठसि अजरामरं व तुमं ॥ १८१३॥ सह रागेण मण ! तुमं, सुहाऽभिमाणाउ भमडियं सुइरं । चय तं भय तदुवसमं, इयाणि जं मुणसि सुहभेयं अविवेयत्ता बालत्तणम्मि, वियलत्तणाउ वुड्ढत्ते । मण ! धम्मचित्तविरहे, बहू वि विहलो नरभवो ते मयरद्धएक्कमित्तं, कुगइमहादुक्खसंततिनिमित्तं । विसयाणुगामिचित्तं, मोहुप्पत्तीए हेउं च अविवेयविडविकंदं, चन्दणरुक्खो व्व दप्पसप्पस्स । नीरंधमेहपडलं, सण्णाणमयंक बिबस्स तारुण्णं पि हु तुह मण !, उम्मायपरस्स निच्चकालं पि । सव्वाऽणत्थकए च्चिय, न धम्मगुणसाहगं पायं एयं कयं इमं पुण करेमि काहं इमं च गिहकिच्वं । इय आउलस्स तुह हियय !, वासरा जंति अकयत्था वीवाहिया न दुहिया, न पाढिओ बाढमेस बालो वि । तं तं च किंचि वि महं, अज्जऽवि कज्जं न सिद्धं ति अज्ज इमं काहमऽहं, इमं च कल्लम्मि किर करिस्सामि । एयं च तम्मि दियहे, पक्खे वा अहव मासंते वरिसंऽते वा एयं, काहं इच्चाइ निच्चचिन्ताहि । हे खिज्जमाणमाणस !, कत्तो तुह निव्वुइलवो वि किंच
॥ १८१२ ॥
॥। १८१४ ।।
॥ १८१५ ॥ ॥ १७१६ ॥
।। १८१७ ।। ।। १८१८ ।।
॥ १८१९ ॥
॥ १८२० ॥ ।। १८२१ ।। ॥ १८२२ ॥
एयं करेमि इहिं, एयं काऊण पुण इमं कल्ले । काहं को मण ! चिन्तइ, सुमिणयतुल्लम्म जियोगे कत्थ गयं होसि गयं, मण ! काउं किंच होहिसि कयऽत्थं । थिरयाए गच्छ कुणसु य, न गयस्संऽतो न य कयस्स चिन्तासन्ताणपरं, जइ चिट्ठसि चित्त ! निच्चकालं पि । अच्चन्तदुरुत्तारे, ता रे ! निवडसि दुहसमुद्दे हा हियय ! किं न चिन्तसि, जमेस रिउरूवचरणछक्किल्लो । वित्थारियपक्खदुगो, तिलोयपउमस्स सारं व पिवमाणो वि पइदिणं, अतित्तिमं चेव अक्खलियपसरो। सव्वजगजीवतुल्लो, इह कीलइ कालभमरुल्लो अधणे धणं धणे पुण, कमेण निवचक्किसक्कपयवीओ। मण! मणसि तुमं लहसि य, जइ वि तहा वि हुन ते तित्ती पविसंता सल्लं पिव, पयईए पइदिणं पि पीडकरा । जे कामकोहपमुहा, अब्भिन्तरसत्तुणो तुज्झ निच्वं देहगय च्चिय, चित्त ! तदुच्छायणे न वंछा वि । बज्झारिसु पुण धावसि, अहो महामोहमाहप्पं
५४
॥ १७९६ ॥ ॥ १७९७ ॥
॥ १७९८ ।। ॥। १७९९ ।।
॥ १८०० ॥
॥ १८०१ ॥ ॥ १८०२ ॥
॥ १८०३ ॥
॥ १८०४ ॥
।। १८०५ ।। ।। १८०६ ॥ ।। १८०७ ॥
॥ १८०८ ॥ ॥ १८०९ ॥
॥ १८१० ।। ॥ १८११ ॥
।। १८२३ ।। ॥ १८२४ ॥ ।। १८२५ ।। ॥ १८२६ ॥
।। १८२७ ॥
॥ १८२८ ॥ ॥। १८२९ ।। ॥ १८३० ॥