SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ पासायसिहरमाऽऽरुहिय, तीए मरणऽट्ठया लहु विमुक्को । अप्पा निवडियमेत्ता य, सा गया झत्ति पंचत्तं मिलिया अम्मापिउणो, सयणजणो वि य समागतो तुरियं । विहिओ य से समग्गो, सरीरसक्कारपमुहविही तम्मरणनिमित्तं पि य, सव्वत्थ पुरम्मि तत्थ वित्थरियं । नियदोहग्गेण दढं च, लज्जिओ गंगदत्तो वि नवरं पिउणा भणिओ, मा वच्छ ! विसायमेत्थ थेवं पि। काहिसि तहा जइस्सं, जह अवरा होज्ज तुह भज्जा अह कहवि दूरपुरवासि-वणियधूयं पुणो वि सो तेण। परिणाविओ तहाविह-पभूयतरदव्वविणिओगा सा वि तहच्चिय हत्थ-ग्गहाओ उड्ढं गया परमसोगं । तग्गिहगमणाऽवसरे, नवरं उल्लंबणेण मया तो सव्वत्थ वि देसे, दुस्सहदोहग्गदूसणं पत्तो । सोगभरविहुरियंऽगो य, गंगदत्तो विचितेइ कि पुव्वभवेसु मए, पावं पावेणुवज्जियं गरुयं । जस्स पभावेणेवं, भवामि वेसोऽहमित्थीणं धण्णा भयवंतो ते, सणंकुमाराऽऽइणो महासत्ता । दढपणयसालिणं पि हु, तत्तियमंऽतेउरं मोत्तुं लग्गा संजममग्गे, अहं तु निब्भग्गवग्गवेग्गू वि। दोहग्गवमित्थीणं, सुमिणे वि अपत्थणिज्जो य मिगपोयगो व्व मायण्हियाए, निव्विसयविसयतण्हाए। विणडिज्जामि हयाऽऽसाए, अहह ! एत्तो सुहं कत्तो । इय जाव सो विचितइ, ताव पिया से समाऽऽगओ भणइ । वच्छ ! परिच्चय सोगं, निरत्थयं कुणसु कायव्वं चिरभवपरंपरोवज्जियाण, पावाण विलसियं एयं । वयणिज्जमेत्थ कस्स वि, परमऽत्थेणं अओ नत्थि ता एहि पुत्त ! जामो, भयवं गुणसायरो इहं सूरी। सुव्वइ समोसढो तं च, वंदिमो नाणरयणनिहिं पडिवण्णं तेण ततो, सूरिसमीवे गया विणयपुव्वं । वंदित्तु तं निसण्णा, संनिहियम्मि धरावढे सूरी वि दिव्वनाणो-वओगविण्णायसव्वनायव्वो। अक्खेवणिविक्खेवणि-सरूवमऽह कहइ धम्मकहं अह पत्थावं उवलब्भ, गंगदत्तेण पुच्छिओ सूरी । भयवं! पुरा मए कि?, दोहग्गकरं कयं कम्म जेणेहभवे परमं, विद्देसं पाविओ म्हि जुवईण । इति तेण पुच्छियम्मि, भणइ गुरू भो ! निसामेहि नयरम्मि सयदुवारे, रण्णो सिरिसेहरस्स तं भज्जा । अच्चंतवल्लहा आसि, गाढकामाऽणुबंधा य तस्स य रण्णो निम्मेर-रूवलायण्णमणहरंगीण । भज्जाणमऽणूणाई, हुन्ताणि सयाणि किर पंच ताणि य तुमए विदेसणाऽऽइ-बहुकूडमंततंतेहिं । हणियाणि जहिच्छमऽविग्घ-मवणिवइरमणवंछाए समुवज्जिउंच वजं व, दारुणं भूरिपावसंभारं। तप्पच्चयं च अच्वंत-दुग्गदोहग्गकम्मं पि पज्जन्ते य सुदुस्सह-सासाऽऽइपभूयपबलरोगेहिं । मरिऊण नरयतिरिएसु, णेगसो सहिय दुक्खाई कहकहवि कम्मलाघव-वसेण एत्थोवलद्धमणुयत्तो। पुव्वकयपावदोसेण, इण्हि दोहग्गमऽणुहवसि एवं सोच्चा संजाय-धम्मसद्धो भवाउ उव्विग्गो। आपुच्छिऊण पियरं, सो पव्वज्जं पवज्जित्ता गामाऽऽगरनगरेसुं, विहरइ वाउ व्व चत्तपडिबंधो । गुरुकुलवासोवगतो, सुत्तऽत्थविभावणुज्जुत्तो अह केत्तियं पि कालं, पव्वज्जं निक्कलंकमऽणुचरिउं। भत्तपरिण्णाविहिणा, उवट्टिओ अणसणं काउं भणिओ थेरेहिं तओ, अहो महाभाग! अणुचियमिमं ते। उवचियसोणियमंसस्स, अणसणं एत्थ पत्थावे चत्तारि विचित्ताई, विगईनिज्जूहियाइं चत्तारि । इच्चाऽऽइणा कमेणं, तम्हा संलेहणं कुणसु संलिहियदव्वभावो, पच्छाऽणुटेज्ज वंछियऽत्थंपि । इहरा विसोत्तिया वि हु, भवेज्ज बहुविग्घमिममाऽऽहु इय पण्णविओ वि बहुं, तग्गिरमऽवगण्णिऊण सच्छंदो। घेत्तूण अणसणं गिरि-सिलायले सो निसण्णो त्ति अह तस्स तहा झाण-ट्ठियस्स पडिरुद्धदुट्ठजोगस्स । अणसणगयस्स जं किर, वित्तं तं संपइ सुणेह ताविच्छगुच्छसच्छह-सुकंतकुंतलकलावकलियाहिं। छणमयलंछणसच्छह-मुहजोण्हाधवलियदिसाहिं निम्मलमऊहमुत्ताकलाव-रेहंतथोरथणयाहि । सुसिलिट्ठलट्ठमणिकंचि-दामसोहंतरमणीहिं वट्टाऽणुपुव्वरंभा-ऽभिरामदिप्पंतजंघजुयलाहिं । चरणपरिलग्गरणझणिर-मंजुमंजीररम्माहिं अच्चंतविचित्तमहग्घमुल्ल-दोगुल्लवरनियत्थाहिं। मंदारकुसुमपरिमल-मिलंतभसलोलिसामाहिं सुंदेरमणहराहि, तरुणीहिं परिगतो अणेगाहिं। विज्जाहररायसुओ, अणंगकेऊ त्ति सुपसिद्धो १. वग्गू = अग्रेसरः, ॥ ४१११ ॥ ॥ ४११२ ॥ ॥४११३॥ ॥ ४११४॥ ॥ ४११५ ॥ ॥ ४११६॥ ॥ ४११७॥ ॥ ४११८॥ ॥ ४११९॥ ॥ ४१२०॥ ॥ ४१२१॥ ॥ ४१२२॥ ॥४१२३॥ ।। ४१२४ ॥ ॥ ४१२५ ॥ ॥ ४१२६॥ ॥ ४१२७॥ ॥ ४१२८॥ ॥ ४१२९॥ ॥ ४१३०॥ ॥ ४१३१ ॥ ॥ ४१३२ ॥ ॥ ४१३३॥ ॥ ४१३४ ॥ ॥ ४१३५ ।। ॥ ४१३६ ॥ ॥ ४१३७॥ ॥ ४१३८॥ ॥ ४१३९ ॥ ॥ ४१४०॥ ॥४१४१ ।। ॥४१४२ ॥ ॥ ४१४३॥ ॥ ४१४४॥ ॥ ४१४५ ॥ ॥४१४६॥ ॥४१४७॥ ૧૧૯
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy