________________
कि बहुणा एक्कक्कं, तह असई सो तवं समऽब्भसइ । जह तेण करिसियस्स वि, न जायए कहवि असमाही ॥४०७५ ।। एवं सरीरसंले-हणाविहिं बहुविहं पि फासंतो। अज्झवसाणविसृद्धि, खणं पिखवओ न मुंचेज्जा
॥ ४०७६ ॥ अज्झवसाणविसुद्धीए, वज्जिओ जो तवं विगिटुं पि । कुणइ न जायइ जम्हा, सुद्धि च्चिय तस्स कइया वि ॥ ४०७७॥ अविगिर्दै पि तवं जो, करेइ सुविसुद्धसुक्कलेसागो। अज्झवसाणविसुद्धो, सो पावइ केवलं सुद्धि
॥ ४०७८॥ अज्झवसाणविसुद्धी, कसायकलुसीकयस्स य न अत्थि। ता तस्स सुद्धिहेडं, संलिहइ दढं कसायकलिं ॥४०७९ ॥ कोहं खमाए माणं च, मद्दवेणऽज्जवेण मायं च । संतोसेण य लोभं, संलिहइ लहुं लहुब्भूओ (लहूभूओ) ॥४०८०॥ कोहस्स य माणस्स य, मायालोभाण सो न एइ वसं । जो ताणं मूलाओ, उप्पत्तिं चेव वज्जेइ
।। ४०८१ ॥ तं वत्थु मोत्तव्वं, जं पइ उप्पज्जए कसायऽग्गी। तं वत्थुमाऽऽयरेज्जा, जेण कसाया न उर्द्धिति
॥४०८२॥ जं अज्जियं चरितं, देसूणाए वि पुव्वकोडीए। तं पि कसाइयमेत्तो, हारेइ नरो महत्तेण
॥ ४०८३॥ जलिओ हि कसायऽग्गी, चरित्तसारंडहेज्ज कसिणं पि। संमत्तं पि विराहिय, अणंतसंसारियं कुज्जा ।। ४०८४॥ धण्णाणं खु कसाया, जेगडिज्जंता वि परकसाएहिं । न चयंति उट्ठिउंजे, सुनिविट्ठो पंगुलो चेव
॥ ४०८५॥ जइ जलइ जलउ लोए, कुसत्थपवणाऽऽहतो कसायऽग्गी। तं चोज्जं जं जिणवयण-सलिलसित्तो वि पज्जलइ ॥ ४०८६ ॥ कलुसफलेण न जुज्जइ, किं चोज्जं जं इहं विगयरागो। संते वि जो कसाए, निगिण्हइ सो वि तत्तुल्लो
॥४०८७॥ रूवं उच्चं गोयं, अविसंवाओ सुहो य लाभो त्ति । कोहाऽऽइनिग्गहाणं, फलं कमेणुत्तमं नेयं ।
॥ ४०८८॥ ता उप्पज्जंतो च्चिय, कसायदावाऽनलो लहुं चेव । इच्छामिच्छाउक्कड-जलेण विज्झावणिज्जो हु
। ४०८९॥ तह चेव नोकसाया, संलिहियव्वा परेणुवसमेणं । संण्णाओ गारवाणि य, तह लेसाओ असुद्धाओ
॥ ४०९०॥ परिवट्टिओवहाणो, वियडसिराण्हारुपंसुलिकडाहो। संलिहियकसाओ विय, दुविहं संलेहणमवेइ
॥ ४०९१ ॥ एवं सम्मं कयदव्व-भावपरिकम्मविहिसमाओगो । संलिहयऽप्पा पाउणइ, चेव आराहणपडागं
॥ ४०९२ ॥ जो पुण इयविहिविपरीय-करणओ नियमईए वट्टेज्जा । आराहगो न सो होज्ज, गंगदत्तो व्व पज्जंते
॥ ४०९३॥ तथाहिपुरनगरनिगमसंकल-कुलगिरिगुरुदेवभवणरमणिज्जे। वच्छाविसए नयरं, जयवद्धणमाऽऽसि सपसिद्धं
। ४०९४ ॥ सिद्धंतपसिद्धविसुद्धधम्म-कम्मेक्कबद्धपडिबंधो। बंधुपिओ नाम तहि, अहेसि सिट्ठी नयविसिट्रो
॥४०९५ ॥ सिट्ठाऽणुमओ पुत्तो य, गंगदत्तो त्ति तस्स सुविणीतो । सो य कमेणऽणुपत्तो, तारुण्णं तरुणिमणहरणं ॥४०९६॥ तं च तहाविहमऽवलोइऊण, पिउणा सयंभुनामस्स ! वणिणो धूया वरिया, वीवाहऽटुं पहिडेणं
॥ ४०९७॥ अह सुपसत्थे हत्थग्गहस्स, जोग्गम्मि तिहिमुहुत्तम्मि । सा हरिसमुवगएणं, उव्वूढा गंगदत्तेणं
॥ ४०९८॥ नवरं जव्वेलं चिय, तीसे सो पाणिपल्लवे लग्गो। तव्वेलं चिय तीए, वियंभिओ दुस्सहो दाहो
। ४०९९ ॥ किं हुयवहेण आलिंगियम्हि, सित्तम्हि किं विसरसेण । इति चितंती पल्हत्थ-वामहत्थाऽऽणणा विमणा ॥ ४१००॥ अच्छिण्णमऽच्छिपुडसं-घडंतबाहच्छडा वलियगीवा। निहुयं परिदेवंती, सयंभुणा एवमुल्लविया
॥४१०१॥ वच्छ! हरिसट्ठाणे वि, कीस संतावमेवमुव्वहसि । पहसिरवयणा जं सहि-जणं पिनाऽऽलवसि सप्पणय ॥४१०२॥ किंच न पेच्छसि तुह छणए, लोयणाऽऽणंदनिब्भरमणस्स। सविलासगीयनट्टाइं, सयणलोयस्स पुत्ति ! तुम ॥ ४१०३ ॥ ता कुण सरलं गीवा-मुणालमऽवणेहि नयणजलकणियं । सच्छायं मुहलच्छिं, पयडेहि विमुंच सोगमिमं ॥४१०४॥ अह अस्थि गाढतरसोग-कारणं कि पि ता तमऽविसंकं । फुडवयणेहिं साहेहि, जेण अवणिज्जए सज्जो ॥ ४१०५॥ तीए पयंपियं ताय !, इण्डिं किमऽईयवत्थुकहणेण । नक्खत्तमग्गणा मुंडिए सिरे कं गुणं कुणइ ।
॥ ४१०६॥ भणियं सयंभुणा पत्ति !, तहवि साहेहि एत्थ परमत्थं । तो तीए सव्वो विय, वरवत्तंतो समाऽऽइट्रो
॥ ४१०७॥ सोऊण तं च वज्जाऽऽ-हओ व्व अवहरियगेहसारो व्व । मसिसलिलोहलिओ इव, सो विच्छायत्तमऽणुपत्तो ॥४१०८॥ वित्तो य विवाहविही, सयणजणो वि य गओ सगेहेसु । अह अवरवासरम्मि, ससुरगिहे निज्जमाणीए ॥ ४१०९॥ अच्चंतदइयदोहग्ग-खग्गनिन्भिज्जमाणहिययाए । अण्णं मोक्खोवायं, थेवं पि अपेच्छमाणीए
॥ ४११०॥ १. जगडिज्जंता = उत्थाप्यमानाः,
૧૧૮