SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ खीराऽऽईरसो विगई, तासिं चाओ उ होइ परिहारो । संथरओ जंताओ, दुग्गइमूलाउ भणियाउ चत्तारि महाविगईओ, होति नवणीयमंसमहुमज्जं । कंखापसंगदप्पा-ऽसंजमकारीउ एयाउ आणाऽभिकंखिणाऽवज्ज-भीरुणा तवसमाहिकामेण । ताओ जावज्जीवं, निज्जूढाओ पुरा चेवं खीरदहिसप्पितेल्लं, गुलो य ओगाहिमं च जहसत्तिं । निज्जूहइ अण्णाणि वि, सो लोणपलंडुमाऽऽईणि विगतिपरिणतिधम्मो, मोहो जमुदिज्जए उइण्णे य । सुट्ठ वि चित्तजयपरो, कहं अकज्जे न वट्टिहिइ दावाऽणलमज्झगतो, को तवसमऽट्रयाए जलमाऽऽई। संते विन सेवेज्जा, मोहाऽणलदीविएसुवमा अणुसूरं पडिसूरंच, उड्ढसूरं च तिरियसूरं च । समपायमेगपायं, गद्धोलीयाऽऽइठाणाई वीराऽऽसण-पलियंकं, समपुय-गोदोहिया य उकुडुयं । दंडाऽऽयय-उत्ताणय-ओमंथ-लगंडसथणाऽऽई मगरमुहहत्थिसुंडी-उड्ढसइत्तेगपाससाइत्ते । तणकलगसिलाभमी-सयणाणि निसाअसाइत्तं अण्हाणमऽणुव्वट्टण-मऽकायकंडुयणकेसलोय च। कायकिलेसो एसो, सीओण्हाऽऽयावणाऽऽई य दुक्खसहत्तमिह गुणा, कायनिरोहो दया य जीवेसु । परलोयमई य तहा, बहुमाणो चेव अण्णेसि एत्तोऽणंततरगणा, कटाओ वेयणाओ नरएस। अवसेहिं सहिज्जंती, तदवेक्खाए किमिह कहूँ इय भावणवसपाउ-ब्भवंतसंवेगपयरिसगुणाण । कायकिलेसो संसार-वासनिव्वेय-रसभवणं तरुमलाऽऽरामज्जाण-गिरिगहाऽऽसम-पवा-मसाणेसं। सुण्णघर-देउलेस य, जाइयपरदिण्णगेहेस उग्गमउप्पायण-एसणाहिं परिसुद्धिया अओ चेव । अकया अकारियाऽणणु-मया य मूलाऽवसाणेसु इत्थिनपुंसगपसुवज्जिया य, सीया व होज्ज उसिणा वा । उच्चावया व समविसम-भूमिगा वा वि बहिरंऽतो भद्दयपावयसद्दाऽऽइएहि, जीए विसोत्तिया णऽस्थि । सज्झायझाणविग्घं व, नऽत्थि सेज्जा विवित्ता सा एवंविहसेज्जाए, जम्हा पायं न संभवंती वि। सपरोभयसंजणिया, रागद्दोसाऽऽइया दोसा सेज्जाए अणुगुणाए वि, संठिओ भावएज्ज अप्पाणं । संलीणयाए सम्मं, निग्गिव्हिय इंदियाऽऽईणि सो नऽस्थि इंदियऽत्थो, निच्चमऽतित्ताणि जमऽणुभविऊण । जंतिन्दियाणि तित्ति, नाणाविहविसयरसियाणि एक्कक्को य इमेसि, विसयाण विसोवमाण हणणखमो । खेमं पुण तस्स कहं, पंच वि जो सेवए जुगवं जह किर दुइंतेहिं, तुरएहिं रणंऽगणम्मि सारहिणो। विणडिज्जंति तह इहं, परत्थ वि इंदिएहिं पि अन्ने वि बहुविहा इह, मुक्कमहापुरिससेवियकमाण । इंदियनिग्गहरहियाण, होति दुहदारुणा दोसा एमाऽऽइदुहविवागं, सम्मं परिभाविउं नियमईए। विसयरसिइंदियाणं, धीरो संलीणयं कुज्जा सा पुण तेसिं इटे-यरेसु विसएसु सम्मभावेणं । रागद्दोसपसज्जण-वज्जणरूवा मुणेयव्वा अवियसोच्चा दटुं भोत्तूण, जिंघिउं फासिऊण तह विसए। जस्स न रईन अरई, इंदियसंलीणया तस्स ता गुविलविसयरण्णे, अणिबद्धमिओ तओ य वियरंतं । नाणंऽकुसेण कुज्जा, अप्पवसं इंदियगइंदं इय धीबलेण धीरा, दमेज्ज मणकुंजरं पि तह कहवि । जह निज्जियपडिवक्खो, गिण्हेज्जाऽऽराहणपडायं एवं कसायजोगे, निरुद्धपसरेऽरिणो व्व कुणमाणो। जणइ च्चिय तग्गोयर-मऽणहं संलीणयं धीमं (धणियं) संलीणयं उवगतो, पसत्थजोगहिं सुप्पउत्तेहिं । पंचसमिओ तिगुत्तो, आयट्ठपरायणो होइ जं निज्जरेइ कम्मं, असंवुडो सुमहया वि कालेणं । तं संवुडो तवस्सी, खवेइ अंतोमुहुत्तेणं तवमऽवि तं कुज्जा सो, जेण मणो मंगुलं ण चितेइ । जेण य न जोगहाणी, मणनिव्वाणी य होइ जओ दव्वं खेत्तं कालं, भावं मुणिऊण धाउणो य तहा । कुज्जा तवं जहा वाय-पित्तसिंभा न खुब्भंति इहरा उग्गमउप्पा-यणेसणासुद्धभत्तपाणेण । मियलहुयविरसलुक्काऽऽ-इणा वि जोवेज्ज अप्पाणं अणुपुव्वेणाऽऽहारं, संवट्टितो य संलिहे देहं । आयंबिलं तु तहियं, समयविऊ बिंति उक्कोसं अप्पाऽऽहारस्स न इंदियाई, विसएसुसंपयर्टेति । नेव किलिम्मइ तवसा, रसिएसु न सज्जए वा वि १. जावेज्ज - निर्वाहयेत्, ॥४०३९॥ .॥४०४०॥ ॥ ४०४१॥ ॥४०४२॥ ॥ ४०४२ ॥ ।। ४०४४ ॥ ॥ ४०४५ ॥ ॥४०४६॥ ॥ ४०४७॥ ॥ ४०४८॥ ॥४०४९॥ ॥ ४०५०॥ ॥ ४०५१॥ ॥ ४०५२॥ ॥ ४०५३॥ ॥४०५४ ॥ ॥४०५५ ॥ ॥ ४०५६॥ ॥४०५७ ॥ ॥४०५८ ॥ ॥४०५९॥ ॥४०६०॥ ॥४०६१॥ ॥ ४०६२॥ ॥ ४०६३॥ ॥४०६४॥ ॥४०६५॥ ॥४०६६॥ ॥४०६७॥ ॥४०६८॥ ॥ ४०६९॥ ॥ ४०७०॥ ॥ ४०७१ ॥ ॥ ४०७२ ॥ ॥४०७३॥ ॥४०७४॥ ૧૧૦
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy