SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ अह अण्णया कयाइ, वच्चंता कहवि सत्थपब्भट्ठा। कइवयसिस्सपरिवुडा, संपत्ता तत्थ आयरिया जाओ य तम्मि समए, निवडंतुद्दामसलिलपब्भारो । तंडवियसिहंडिकुलो, पढमो च्चिय पाउसाऽऽरंभो रेहन्ति जम्मि पल्लव-पसाहिया साहिणो महीवट्टं । अवगुंठियं व छज्जइ, निरंतरं हरियपडएण गिरिसिहरेर्हितो तुंग-लोलकल्लोलरवनिहेण जहिं । गिम्हं व सवंतीओ, महानईओ पलोट्टंति जम्मिय परजलाल-महिमंडलदुग्गमग्गपरिभग्गा । दूराउ च्चिय सुमरिय- दइया पहिया नियतंति इय एवंविहरूवं, वरिसायालं पलोइउं सूरी। समणे सुगुणपहाणे, महुरगिराए इमं भणइ भो भो महाणुभावा !, उब्भिण्णतणंकुरा मही जाया । कुंथुपिवीलियपउरा, ता एत्तो जुज्जइ न तुं हाजिहिं कहिया, सारो धम्मस्स एत्थ जीवदया । तव्विरहम्मि य दिक्खा, निरत्थिया कुनिवसेव व्व तो च्चिय वासासुं, सुप्पडिलीणंगुवंगवावारा । कुम्मु व्व महामुणिणो, एगट्ठाणम्मि निवसंति ताजामो पल्ली, इमाए किर एत्थ वंकचूलि त्ति । विमलजसभूवइसुओ, सुम्मइ भिल्लाण नाहो ति तं मग्गित्ता वसहिं, अइलंघेमो इमं वरिसयालं । एवं च निक्कलंकं, अणुचिण्णं होइ सामण्णं पडिवण्णं समणेहिं, तओ गया वंकचूलिणो गेहे । गव्वुग्गीवेण मणाग- मेत्तयं तेण पणिवइया दिण्णासीसेण य मुणिवरेण, भणियं अहो महाभाग ! । अम्हे सत्थब्भट्ठा, संपइ गंतुं च असमत्था जिणसासणसरवरराय-हंसनरनाहविमलजसपुत्तं । सोऊण तुमं इहई, समागया ता महाभाग ! उवणेहि किंपि वसहिं, चाउम्मासं जहा इह वसामो । पयमेत्तं पि न गंतुं, कप्पइ एत्तो तवस्सीणं अह पावपरिगएण वि, अणज्जसंगइसमुत्थदोसाओ । तेणं भणियं भयवं !, नो वसिउं जुज्जए एत्थ जेणं इह मंसासी, पाणिवहाऽभिरयमाणसो कूरो। लोगोऽणज्जो खुद्दो, न साहुसंवासजोगो तो मुणिवणा भणियं, अहो महाभाग ! किमिह लोगेण जीवाण रक्खणं चिय, कायव्वं सव्वजत्तेणं कुंथुपिवीलियपडलाऽऽउलम्मि, नवहरियसलिलकलियम्मि । भूमितले वच्चंता, जइणो धम्माउ भस्संति ता दंसेसु निवासं, साहिज्जं कुणसु अम्ह धम्मम्मि । उत्तमकुलप्पसूयाणं, दूसणं पत्थणाभंगो एवं सोच्चा नरवइ-सुएण भणियं कयंजलिउडेण । भयवं ! देमो वसहिं, परं न एत्थाऽऽवसंतेहि तुम्हे वमेत्तावि, मज्झ लोयस्स धम्मसंबंधा । कहियव्वा नूण कहा, किंतु सकज्जम्मि जइयव्वं जम्हा तुब्धं धम्मे, वणिज्जई सव्वजीवपरिरक्खा। अस्सच्चवयणविरई, परधणगिहिणीपरिच्चाओ महुमज्जमंसपरिभोग-वज्जणं निच्चमिंदियजओ य । एव करंते य धुवं, सीयइ अम्हाण परिवारो अहह ! कहं सकुलक्कम-संबद्धजिणिदधम्मसव्वस्सं । विस्सुमरइ दुस्संगइ-गसिओ वि हु अज्ज वि न एस इय चिंतंतेण मुणी- सरेण पडिवज्जिया ववत्था से । धम्मविवरंमुहम्मि वि, जणम्मि जुत्त च्चिय उवेहा तो वंकचूलिणा पण- मिऊण तेसिं समप्पिया वसही । सज्झायझाणणिरया, ठिया य ते तत्थ भयवंतो कुव्वंति विविहदुक्कर- तवचरणमणुत्तरं अहिज्जति । नयभंगगहणमागम - मणुपरियट्टंति य तदत्थं भावेंति भावणाओ, पालिंति वयाइं निरइयाराई । मुणिणो महाणुभावा, सुगुरुसमीवट्टिया संता तत्तो संथववसथेवुप्पण्ण-भत्तिणा वंकवूलिणा सम्मं । णिययपहाणपरियणो, वाहरिऊण य इमं भणितो हंभो देवाणुपिया !, खत्तियकुलसंभवं ममं सोच्चा । माहणवणियप्पमुहो, विसिट्ठलोगो इहं एही तम्हा एत्तो न गिहम्मि, जीवघाओ न मंसपरिभोगो । नो मज्जपाणकीला, कायव्वा किंतु पल्लिबहि एवं च कए एए वि, साहुणो दूरमुक्कविचिकिच्छा । गिण्हंति तुम्ह भवणेसु, भत्तपाणं जहावसरं जह आणवेइ सामी, तह काहामो त्ति तेहि पडिवण्णं । वोलाविंति य दिवसे, मुणिणो वि सकज्जउज्जुत्ता अह मुणिवइणा नाउं, विहारकालं ममत्तरहिएण । सेज्जायरो त्ति विहिणा, कहियमिमं वंकचूलिस्स ૨૦ ॥ ८८१ ॥ ।। ८८२ ।। ॥। ८८३ ॥ ॥ ८८४ ॥ ।। ८८५ ।। ॥ ८८६ ॥ ।। ८८७ ।। ॥ ८८८ ।। ।। ८८९ ।। ॥ ८९० ॥ ॥ ८९१ ॥ ॥। ८९२ ।। ॥ ८९३ ॥ ॥ ८९४ ॥ ।। ८९५ ।। ॥ ८९६ ॥ ॥ ८९७ ॥ ॥। ८९८ ।। ॥ ८९९ ।। ॥ ९०० ॥ ॥ ९०१ ॥ ॥ ९०२ ॥ ॥ ९०३ ॥ ॥ ९०४ ॥ ।। ९०५ ।। ॥ ९०६ ॥ ।। ९०७ ॥ ॥ ९०८ ॥ ।। ९०९ ॥ ॥ ९१० ॥ ॥ ९११ ॥ ॥ ९१२ ॥ ॥ ९९३ ॥ ॥ ९१४ ॥ ।। ९१५ ।।
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy