________________
साहू
पुव्वाऽणुभूयरायाऽऽइ-विहियसम्माणणाऽऽइयगुणाणं । चुक्किहिसि कुगइगड्डा-वडणेणं अह विणस्सिहिसि ॥९४९६ ॥ ता भद्द ! समीहियकज्ज-सिद्धिविग्घाउ विरमसु इमाउ। कंटगवेहुवमाउ, असमाहिपयाउ इण्हि पि
॥ ९४९७॥ तह खुड्डुकुमारो इव, तुमं पि अणुसरसु सम्मबुद्धीए । इण्डिं पि सुळु गाइय-मिच्चाइगीइयाअत्थं
॥९४९८॥ निव्वाहिया हु तुमए, कोडी वयणिज्जवज्जिएणेव । अहुणा कागणिनिव्वाहणे वि कीबत्तमुव्वहसि
॥९४९९॥ तिण्णो महासमुद्दो, तरियव्वं गोपयं तुहेयाणि । समइक्तो मेरू, परमाणू चिट्ठइ एत्तो
॥ ९५०० ॥ ता धीर! धरस अच्चन्त-धीरिमं चयस कीवपयइत्तं। हरिणंकनिम्मलं निय-कुलं पि सम्मं विभावेस
॥ ९५०१॥ मल्लो व्व पेल्लिऊणं, पमायपरचक्कमेक्कहेलाए । एत्थेव पत्थुयत्थे, जहसत्तीए परक्कमसु
॥ ९५०२॥ परिभावेसु य पयईए, सुंदरतं तहाऽणुगामित्तं । भुज्जो य दुल्लहत्तं, धम्मगुणाणं अणग्घाणं
॥ ९५०३॥ तह सरसु खवग! जंतं, मज्झम्मि चउव्विहस्स संघस्स। वूढा महापइण्णा, अहयं आराहइस्सं ति
॥ ९५०४॥ को नाम भडो कुलजो, माणी थूलाइऊण जणमज्झे । जुज्झे पलाइआवडिय-मेत्तओ चेव अरिभीओ ॥ ९५०५ ॥ थूलाइऊण पुव्वं, माणी संतो परीसहाऽरीहिं। आवडियमेत्तगो चेव, को विसण्णो भवइ साहू
॥ ९५०६॥ थूलाइयस्स कुलयस्स, माणिणो रणमुहे वरं मरणं । न य लज्जणयं काउं, जावज्जीवं पि जणमज्झे
॥ ९५०७॥ समणस्स माणिणो उज्जयस्स, निहणगमणं पि होउ वरं । न य नियपइण्णभंगेण, इयरजणजपणं सहियं ॥९५०८॥ एक्कस्स कए नियजीवियस्स, को जंपणं करेज्ज नरो। पुत्तयपोत्ताऽऽईणं, समरम्मि पलायमाणो व्व
॥ ९५०९॥ तह अप्पणो कुलस्स य, संघस्स य मा हु जीवियत्थी उ। कुणसु जणे जंपणयं, जाणियजिणवयणसारो वि ॥ ९५१०॥ जइ नाम तहाण्णाणी, संसारपवट्टणाए लेसाए। तिव्वाए वेयणाए, समाउला तह करिति धिर्ति
॥ ९५११॥ किं पुण जइणा संसार-सव्वदुक्खक्खयं करेंतेण । बहुतिव्वदुक्खरसजाण-एण न धिई करेयव्वा
॥ ९५१२ ॥ तिरिया वि तोडपीडा-विहुरियदेहा वि गोणपोयलया। किं अणसणं पवण्णा, कंबलसंबला सुया न तए ॥९५१३॥ तुच्छतणू तुच्छबलो, पयईए चेव तुच्छतिरिओ य । अणसणविहिं पवण्णो, वेयरणी वानरो य तहा
॥९५१४॥ खुद्दो वि पिपीलियविहियतिव्ववियणो वि जायपडिबोहो । मासद्धमऽणसणविहिं, पडिवण्णो कोसियो सप्पो ॥९५१५ ॥ जम्मन्तरजणणी कोसलस्स वग्घीभवम्मि लद्धसुई। तिरिया वि छुहावेयण-मऽगणिय तह संठियाऽणसणे ॥ ९५१६॥ जइ ता पसुणो वि इमे, अणसणमऽकरिंसु थिरसमाहिपरा । ता नरसीहो वि तुमं, सुंदर! तं कीस न करेसि ।। ९५१७॥ देवीदारेण तहो-वसग्गजोगे सुदंसणगिही वि। अवि मरणमऽज्झवसिओ, पडिवण्णवया न उण चलिओ ॥ ९५१८॥ तह सव्वराइउस्सग्ग-जणियवियणं सुतिव्वमऽगणंतो। चंडावडिंसयनिवो, सुगई पत्तो अचलसत्तो
।। ९५१९॥ गोठे पायोवगओ, सुबंधुणा गोमए पलिवियम्मि। डझंतो चाणक्को, पडिवण्णो उत्तमं अटुं
॥ ९५२०॥ इय जइ गिहिणो वि तहा, अक्खलियसमाहिणो अहिगयत्थे। जाया तुमं पिता समण-सीह ! तं कुणसु सविसेसं ॥ ९५२१ ॥ मेरु व्व निप्पकंपा, अक्खोभा सायरो व्व गंभीरा । धीमंतो सप्पुरिसा, होंति महल्लावऽऽवईसुं पि
॥ ९५२२॥ धीरा विमुक्कसंगा, आयाऽऽरोवियभरा अपरिकम्मा। गिरिपब्भारमऽइगया, बहुसावयसंकडं भीमं
।। ९५२३॥ धीधणियबद्धकच्छा, समयुत्तविहारिणो सुहसहाया। साहिति उत्तिमटुं, सावयदाढंऽतरगया वि
॥९५२४॥ भालुंकीए अकरुणं, खज्जंतो घोरवेयणड्ढो वि। आराहणं पवण्णो, झाणेण अवंतिसुकुमालो
॥ ९५२५॥ मुग्गिल्लगिरिम्मि सुकोसलो वि, सिद्धत्थदइयओ भयवं । वग्घीए खज्जतो, पडिवण्णो उत्तिमं अटुं
॥९५२६॥ पडिमाए ठिओ सीसे, दिएण पज्जालियम्मि जलणम्मि। भयवं गयसुकुमालो, पडिवण्णो उत्तिमं अटुं ॥ ९५२७॥ एवं चिय भयवं पि हु, कुरुदत्तसुओ ठिओ य पडिमाए। साएयनयरबाहिं, गोहरणे कुढियदिण्णग्गी
॥९५२८॥ उद्दायणरायरिसी, उक्कडविसवेयणापरद्धो वि। अविगणियदेहपीडो, पडिवण्णो उत्तिमं अटुं
॥ ९५२९॥ नावाओ पक्खित्तो, गंगामज्झे अमुज्झमाणमणो । आराहणं पवण्णो, अंतगडो अण्णियापुत्तो
॥ ९५३०॥ चंपाए मासखमणं, करित्तु गंगातडम्मि तण्हाए । घोराए धम्मघोसो, पडिवण्णो उत्तिमं अटुं
॥९५३१॥
૨૯