________________
एवं मुणिणा भणिए, सयंभुदत्तो परेण विणएण। पडिवज्जइ पव्वज्जं, कुणइ विचित्तं तवोकम्मं विहरइ गुरुणा सद्धि, गामाऽऽगरनगरसंकुलं वसुहं । दुस्सहपरीसहचमुं, अहियासितो महासत्तो एवं च चिरं कालं, विहरित्ता नाणदंसणसमग्गो । थोवाऽऽउयं च नाडं, भत्तपरिण्णं पवज्जंतो गुरुणा पण्णविओ सो, अहो महाभाग ! पुण्णभरलब्धं । पज्जंतकालियमिमं, सविसेसाऽऽराहणविहाणं ता सयणे उवहिम्मि य, कुले य गच्छे य निययदेहे वि । पडिबंधं मा काहिसि, मूलमऽणत्थाणमेस जओ इच्छामो अणुसट्ठि ति, जंपिउं गुरुगिराए बद्धरई । ताहे सयंभुदत्तो, पडिवण्णो उत्तमं अट्ठ तप्पुण्णपगरिसेण य, आउट्टो कुणइ पुरजणो पूयं । अह सो पुव्वविउत्तो, सुगुत्तनामो लहुगभाया परिभममाणो पत्तो, तम्मि पएसम्मि तो पुरीलोगं । एगाऽभिमुहं मुणिवं दणऽट्ठर्मितं पलोइत्ता पुच्छियऽमणेण किं एस, एत्थ वच्चइ जणो समग्गो वि । कहियं नरेण एक्केण, तस्स जह एत्थ मुणिवसभो कयभत्तपरिच्चागो, सद्धम्ममहानिहि व्व पच्चक्खो । निवसइ तं पुण तित्थं व, वंदिउं एस जाइ जणो एवं सोच्चा कोऊहलेण, लोगेण सह सुगुत्तो वि । समणं सयंभुदत्तं, दठुं तं देसमऽणुपत्तो अह मुणिणो रूवं पेच्छिऊण संजायपच्चभिण्णाणो । पम्मुक्कदीहपोक्कँ, रोइत्ता भणिमात् हे भाय ! सयणवच्छल !, छलिओ सि कहं व कूडसमणेहिं । जं एरिसिं अवत्थं, गओ तुमं दूरकिसियंऽगो अज्ज वि छड्डेहि लहुं, पासंडमिमं वयामु नियदेसं । तुज्झ वियोगेण फुडं, फुट्टइ मह हिययमऽचिरेण इय जंपियम्मि तेणं, सयंभुदत्तो वि ईसिपडिबंधा । तं वाहरिडं पुच्छइ, समग्गमऽवि पुव्ववुत्तंतं सो वि य चिलायधाडी-विहडणपामोक्खनियगवुत्तंतं । साहेइ सोगखलिर-क्खराए वाणीए दुक्खत्तो अह कलुणवयणसवणुब्भवंत - पडिबंधकलुसियज्झाणो । सव्वट्ठसिद्धिपाओग्ग-कंडगाई पि खंडित्ता तदुवरि सिणेहदोसेणं, मरिय सोहम्मदेवलोगम्मि । मज्झिमगाऽऽऊ देवो, सयंभुदत्तो समुप्पण्णो एवं भावसिंईए, जो जो जोगो हवेज्ज पडिपंथी । आराहणाऽभिलासी, तं तं वज्जेज्ज उज्जुत्तो एत्तो च्चिय गणिणा सह, इच्चाइ निदंसियं पयत्तेण । आराहणुच्चपासाय- भावसिहं विलग्गस्स ता उत्तिमट्ठकारी, सव्वं सुहसीलयं पयहिऊण । भावसिइमाऽऽरुहित्ता, विहरेज्जा पेमपामुक्को इय मयणभुयगगरुलो-वमाए संवेगरंगसालाए । आराहणाए मूलि-ल्लयम्मि परिकम्मविहिदारे पत्थुयपण्णरसहं, पडिदाराणं कमाऽणुसारेण । भणियमिमं तेरसमं, सीइविसयं पडिद्दारं सीइसमारूढो वि हु, न भावणाए विणा थिरो होइ । ता भावणदारमऽह, सवित्थरत्थं परूवेमि भाविज्जइ इमीए, जीवो जं तेण भावणा भणिया । दुविहा सा पुण णेया, अपसत्था तह पसत्था य कंदप्प देवकिब्बिस, अभियोगा आसुरी य संमोहा। एसा हु अप्पसत्था, पंचविहा भावणा तत्थ कंदप्पभावणा नाम, जत्थ हासाऽऽइबहुपयारेहिं । अप्पाणं भावेई, सा य भवे पंचहा एवं कंदप्पे कोक्कुइए, दुयसीलत्ते य हासकरणे य । परविम्हयजणणे वि य, कंदप्पो गहा तत्थ अट्टट्टहास-परिहास - णिहुयउल्लावकामकहरूवो । कामोवएसकाम-प्पसंसविसओ य नायव्वो कुक्कुइयं पुण तं जं, सयमऽहसं अच्छिभुमयपमुहेहिं । देहाऽवयवेहिं परं, सपरिप्फंदेहिं हासेई दुयसीलत्तं तं पुण, जं किर दप्पेण गमणभासाऽऽइ । सव्वं पि कज्जजायं, अच्वंतदुयद्दुयं कुणइ हासकरणं पि तं जं, वेसविसेसस्स करणओ अहवा । सवियारवयणतो वा, सपरेसिं हासजणणं ति परविम्हयजणणं पि हु, जमिंदजालक्कुहेडगाऽऽईहिं । परविम्हयं जणेई, थेवं पि सयं अम्ह इय निद्दिट्ठा कंदप्प - भावणा अह कुदेवभावकरी । पंचवियप्पा किब्बिसिय- भावणा भण्णए बीया सुयनाण केवलीणं, धम्मायरियाण सव्वसाहूणं । अव्वण्णभासणं तह य, गाढमाइल्लया व तत्थ सुयस्साऽवण्णा, एवं जे जीववयपमायाऽऽई । अत्था एगत्थुत्ता, अण्णत्थ वि ते पुणो वुत्ता hari पिवण्णा, जइ सच्चं ते पणट्ठपेमाणो । तो कीस भव्वसत्ताणं, चेव धम्मं उवहसंति १. कुहेडगं - चमत्कारकारकं मन्त्रतन्त्रादिज्ञानम्,
૧૧૧
।। ३८२१ ॥ ।। ३८२२ ।।
॥ ३८२३ ॥
।। ३८२४ ।। ।। ३८२५ ।। ॥ ३८२६ ॥ ।। ३८२७ ।।
।। ३८२८ ।।
॥ ३८२९ ।।
॥ ३८३० ॥
॥ ३८३१ ॥
॥ ३८३२ ॥
॥ ३८३३ ॥
॥ ३८३४ ॥
॥ ३८३५ ।। ॥ ३८३६ ॥ ॥ ३८३७ ॥ ।। ३८३८ ॥ ।। ३८३९ ।। ।। ३८४० ॥ ॥ ३८४१ ॥
॥ ३८४२ ॥
॥ ३८४३ ॥
।। ३८४४ ॥
।। ३८४५ ॥
।। ३८४६ ॥
॥ ३८४७ ॥
।। ३८४८ ।।
।। ३८४९ ॥ ।। ३८५० ।। ॥ ३८५१ ॥ ॥ ३८५२ ॥ ।। ३८५३ ।। ॥ ३८५४ ॥ ॥ ३८५५ ।। ॥ ३८५६ ॥ ॥ ३८५७ ॥