________________
॥ ३८५८॥ ॥ ३८५९॥ ॥ ३८६०॥ ॥ ३८६१॥ ॥ ३८६२॥ ।। ३८६३ ॥ ॥३८६४॥
धम्मगुरूणमवऽण्णा, जच्चाऽऽईहिं तु हीलणे तेसिं । एगक्खेते न रई, लहन्ति एमाऽऽइ य मुणीणं माइल्लया उ अप्पस्स, भावविणिगृहणाऽऽइवावारो । इय भणिया पंचविहा, किब्बिसिया भावणा बीया गारवपडिबद्धस्सा-ऽभिओगिएहिं च मंतमाऽऽईहिं । जं अप्पभावणं सा, अभिओगियभावणा नेया कोउय भूइकम्मं, पसिणेहिं तह य पसिणपसिणेण । तह य निमित्तेणं चिय, पंचवियप्पा भवे सा य तत्थ य अग्गीहोमो-सहाऽऽइणा जं परं वसे काउं। भत्ताऽऽइ उवजीवइ, कोउगआजीवणं तं तु जं पुण भूईसुत्ताऽऽइएहि, रक्खं परस्स काऊणं । असणाऽऽई आजीवइ, भुइकम्माऽऽजीवणं तं च अंगुट्ठाऽऽइसु देवय-मऽवयारियजा परऽत्थनिण्णयणे। भत्ताऽऽईणुवलद्धी, तं पसिणाऽऽजीवणं बिन्ति सुमिणगविज्जाघंटिग-सबरीहिंतो परऽत्थनिच्छयणे। वित्तिं पसिणापसिणा-ऽऽजीवणमाऽऽहंस मुणिवसभा लाभाऽलाभाऽऽइणिवे-यणेण उवजीवइ परेहितो। असणाऽऽइ जं निमित्ता-ऽऽजीवणमऽक्खंति तं गुरुणो अभियोगभावणा वि य, निदंसिया इण्डिं असुरसिरिजणगा। पंचवियप्पा आसुरिय-भावणा भण्णए किं पि सइ विग्गहसीलत्तं, संसत्ततवो निमित्तकहणं च। निक्किवया वि य अवरा, पंचमगं निरऽणुकंपत्तं तत्थ उ विग्गहसीलत्त-माऽऽहु निच्चं पि कलहकरणरई । आहाराऽऽइनिमित्तं, तवं पि संसत्ततवकम्म अभिमाणेण पओसेण, वा वि तीयाऽऽइयाण जं कहणं । भिक्खुस्स गिहत्थं पइ, निमित्तकहणं तयं भणियं जं हटुसरीरो वि हु, चंकमणाऽऽईणि किर तसाऽऽईसु । पकरेइ निरऽणुतावो, भणियमिमं निक्किवत्तं तु दुट्ठण वि दुक्खत्तं, अच्चंतभएण कंपमाणं च । जं निट्ठरहिययत्तं, तं भणियं निरऽणुकंपत्तं आसुरियभावणेवं, वुत्ता संमोहभावणा इण्हेिं । भण्णइ सपरेसि पि हु, संमोहुप्पायणसरूवा उम्मग्गदेसणा मग्ग-दूसणा मग्गविपडिवत्ती य । मोहो य मोहजणणं, एवं सा भवति पंचविहा उम्मग्गदेसणा तत्थ, सम्मनाणाऽऽइयाणि दूसिता । तविपरीयं सिवपह मुवइसमाणस्स मुणियव्वा निव्वाणमग्गभूयाणि, नाणमाऽऽ ईणि तट्ठियं च जणं । दूर्सितस्स भवे मग्ग-दूसणा मूलमऽसुहस्स तह मग्गविपडिवत्ती, मग्गं दूसित्तुं नियवितक्काए। उम्मग्गमऽणुसरंतस्स, जंतुणो होइ नायव्वा नाणंऽतरेसु चरणंऽतरेसु, परतित्थियाण रिद्धिसु य । मोहिज्जइ जेण जिओ, सो मोहो भण्णइ तहाहि मण्णे परमऽत्थेणं, धम्मो ससरक्खगेरुयाऽऽईण । पूयासक्कारा जेसि, होति लोगे परा एवं सब्भावेणं कवडेण, वा वि अण्णयरकुमयविसए जं। लोयस्स मोहमुवजणइ, तं भवे मोहजणणं ति एयाओ भावणाओ, चरित्तमलिणत्तहेउभूयाओ। अच्चंतदुग्गदुग्गइ-करीओ भणियाओ लेसेण जो संजओ वि एयासु, अप्पसत्थासु वट्टइ कहंपि । सो तब्विहेसु गच्छइ, सुरेसु भइओ चरणहीणो एयाहिं अप्पाणं, भावेंतो देवदुग्गई जाइ । तत्तो चुओ समाणो, भमइ भवसायरमऽणंतं ता एयाओ दूरेण, वज्जिउं भावणाओ भावेइ । सुपसत्थाओ सम्मं, निस्संगो सव्वसंगेसु तवभावणा य सुय सत्त, भावणेगत्तभावणा चेय। धीइबलभावणा वि य, इय ताओ भवंति पंचविहा तवभावणाए पंचेन्दियाणि, दंताणि जस्स वसमेंति । इंदियजोग्गाऽऽयरिओ, समाहिकरणाणि सो कुणइ मुणिनिदियम्मि इंदिय-सुहम्मि सत्तो परीसहपरद्धो। अकयपरिकम्मकीवो, मुज्झइ आराहणाकाले जोगमऽकारिज्जतो, आसो सुहलालिओ चिरं कालं । रणभूमीए वाहिज्ज-माणओ जह न कज्जकरी पुव्वमऽकारियजोगो, समाहिकामो तहा मरणकाले। न भवइ परीसहसहो, विसयसुहपरम्मुहो जीवो सुयभावणाए नाणं, दसणतवसंजमं च परिणमइ । तो उवयोगपइण्णं, सुह मऽव्वहिओ समाणेइ जयणाए जोगपरिभावियस्स, जिणवयणमऽणुगयमइस्स। परिणामो न भविस्सइ, घोरे वि परीसहाऽऽवाए समगं आवाए वि हु, सारीरियमाणसोभयदुहाण । चिन्तिय दुहं अईअं, न हु मुज्झइ सत्तभावणओ बालमरणाणि धीरो, परिभाविय अत्तणो अणंताई। मरणे समुट्ठिए वि हु, न मुज्झइ सत्तभावणतो जुज्झपरिभावियऽप्पा, बहुसो मुज्झइ रणे न जह सुहडो। तह सत्तभावणाए, मुज्झइ न मुणी वि उवसग्गे १. अव्वहिओ = अव्यथितः,
॥३८६६ ॥ ॥ ३८६७॥ ।। ३८६८॥ ॥ ३८६९॥ । ३८७० ॥ ॥३८७१ ॥ ॥ ३८७२ ॥ ॥३८७३॥ ॥३८७४॥ ॥३८७५॥ ॥ ३८७६॥ । ३८७७॥ । ३८७८॥ ॥३८७९॥ ॥ ३८८०॥ ॥ ३८८१॥ ॥ ३८८२॥ ॥ ३८८३॥ । ३८८४॥ ॥ ३८८५॥ ॥३८८६॥ ॥३८८७॥ ॥ ३८८८॥ । ३८८९॥ ॥ ३८९०॥ ॥ ३८९१॥ ॥ ३८९२॥ ॥ ३८९३ ॥ ॥३८९४ ॥
૧૧૦