________________
तत्तो निसियाए कप्पणीए, कप्पन्ति सुहमखंडेहिं । अंगं करुणसरेणं, तुह विरसं आरसंतस्स अइसुहुमखंडिए वि हु, पुणो वि मिलिए तणुम्मि सूऐ व्व । भयविहुरो नासन्तो, घेप्पसि तेहिं तुम सहसा तो वज्जकुंभियाए, हेट्ठा पज्जलियतिव्वजलणाए । पक्खिप्पसि पागत्थं, अणिच्छमाणो हढेण तुम तत्थ य अच्वंतं दज्झ-माणदेहो तिसाए अभिभूओ। वाहरसि विरससई, तेसि पुरतो तुम एवं तुब्भे जणणीजणगा, भाया सयणा य बंधवा पहुणो। सरणं ताणं तुज्झे, तुब्भे च्चिय देवया मज्झ ता मुयह खणं एक्कं, पायह सलिलं पसीयह इयाणि । इय भणिए हिट्ठमणा, ते महुरगिराए जंपंति रे! वज्जकुंभियामज्झ-भागओ कड्ढिउं वरागमिमं । पाएह वारि सिसिरं, तहत्ति पडिवज्जिउं अवरे तत्ततउतंबसीसय-रसभरियं भायणं गहेऊणं । सिसिरं ति पयंपंता, पायन्ति तुमं महापावा अह तेण जलणतुल्लेण, दज्झमाणस्स वलियगीवस्स । तुज्झ अणिच्छन्तस्स वि, भेत्तुं संडासएण मुहं निसिरंति तमाकंठं, तो तेण कढिज्जमाणसव्वंगो। मुच्छानिमीलियच्छो, धस त्ति णिवडसि महीवीढे खणलद्धचेयणो असि-वणम्मि सिसिरं ति जायसंकप्पो। वच्चसि तत्थ वि छिज्जसि, पयंडतरुपत्तखग्गेहि तत्तो पुणो वि तेहिं, रंगंततरंगभंगुरावत्ते। वेयरणीनइनीरे, खिप्पसि पज्जलियजलणाभे तत्थ वि विज्जुड्डामर-महल्लकल्लोलपेल्लणवसेण । उब्बुड्डणबुड्डणचलण-खलणवाउलियसव्वंगो जरतरुदलं व कहवि हु, तीए किलेसेण पत्तपरतीरो। अच्छंतो असुरेहि, घेत्तूणं हरिसियंगेहि जोत्तिज्जसि वसभो इव, रहम्मि अच्चन्तभूरिभारम्मि। विज्झसि पइक्खणं कुंत-तिक्खधाराए आराए अह तत्थ परिस्सन्तो, जा गंतुं नेव सक्कसि कहिं पि । ता उग्गमोग्गरेहि, चूरिज्जसि तं महाभाग ! अप्फालिज्जसि वियडे, सिलायले भिज्जसे य कुन्तेहिं । छिज्जसि करवत्तेहिं, पीलिज्जसि चित्तजंतेसु भुंजाविज्जसि णियअंग-मंसखण्डाई जलणपक्काइं। ताडिज्जसि पुणरुत्तं, विचित्तदंडप्पहारेहि असुरविउव्वियगरुयंग-पक्खिअइतिक्खनक्खचंचूहि । पहणिज्जसि करुणसरं, रुयमाणो उड्ढकयबाहू इय नरयउब्भवदुहं, अणुभूयं जं तए नरवरिंद ! । तं सव्वं परिकहिउं, जयपहुणो च्चिय तरन्ति परं एवं सागरमेगं, निवसित्ता भीसणम्मि नरयम्मि। दुक्खाइं असंखाई, विसहिय तत्तो मओ सन्तो तुममुववण्णो भरहे, नयरे रायग्गिहम्मि रोरकुले । पुत्तत्तणेण तत्थ वि, अणेगरोगाउलसरीरो समयाणुरूवभोयण-रोगपडीयारसयणपरिहीणो। अच्चन्तं दीणमणो, भिक्खावित्तीए जीवन्तो तरुणत्तं संपत्तो, तत्थ वि अच्चन्तदुक्खिओ सन्तो। परिचिंतिउं पवत्तो, धी धी मह जीविअव्वस्स जं सरिसे वि हु मणुअत्तणम्मि, तुल्ले अ इंदिअग्गामे । भिक्खाए जियामि अहं, इमे अधण्णा पविलसन्ति एगे वहन्ति सोगं, अज्ज न अम्हेहि किंपि दिण्णं ति। अज्ज न कि पि हु लद्धं, अहं तु एवं किलिस्सामि छड्डिज्जइ धम्मकए, एगेहिं समुद्धरा वि नियरिद्धी । बहुठाणजज्जरं पि हु, न चइज्जइ कप्परं पि मए एगे खिवन्ति चक्, सन्तीसु वि नेव पवरतरुणीसु । संकप्पोवगयासु वि, अहं तु तोसं परिवहामि जच्चकणगच्छवि पि हु, एगे जंपंति असुइयं देहं । रोगसयविहुरियं अप्प-णो य तमहं तु सलहेमि जय जीव नन्द एवं, एगे थुव्वन्ति मागहजणेण । अक्कोसिज्जामि अहं तु, निण्णिमित्तं पि भिक्खगओ परुसं पि पयंपन्ता, जणन्ति एगे जणाण परितोसं । आसीसाउ दिन्तो वि, अद्धचंदं लहामि अहं . इय पउरपावणिहिणो, निहीणचिट्ठस्स रोगविहुरस्स । पव्वज्ज च्चिय उचिया, जम्हा तीए वि किच्चमिणं मलमलिणसरीरत्तं, भिक्खावित्ती य भूमिसयणं च। परवसहीसु निवासो, सया वि सीउण्हसहणं च निक्किचणया खन्ती, परपीडावज्जणं किसतणुत्तं । जम्मसमणन्तरं च्चिय, एयं तु सहावसिद्धं मे एयं च कुणइ सोहं, परमं लिंगिस्स न उ गिहत्थस्स । अणुरूवट्ठाणगया, सच्चं दोसा वि होन्ति गुणा
॥ २३५॥ ।। २३६॥ ॥ २३७॥ ॥ २३८॥ ॥ २३९ ॥ ॥ २४०॥ ॥ २४१ ॥ ॥ २४२॥ ॥ २४३॥ ॥ २४४॥ ॥ २४५ ॥ ॥ २४६॥ ॥ २४७॥ ॥ २४८॥ ॥ २४९ ॥ ।। २५०॥ ।। २५१॥ ॥ २५२॥ ॥ २५३ ॥ ॥ २५४ ॥ ॥ २५५ ॥ ॥ २५६॥ ॥ २५७॥ ॥ २५८॥ ॥ २५९॥ ॥ २६०॥ ॥ २६१॥ ॥ २६२॥ ॥ २६३॥ ।। २६४॥ ॥ २६५ ॥ ॥ २६६॥ ॥ २६७॥ ॥ २६८॥ ॥ २६९ ॥
१. सूत = पारदः,