________________
महुराउरीए राया, आसि महू सो य अण्णया धण्णो । कीलानिमित्तमुज्जा-णमुवगतो परिमियबलो य तत्थ रमतो सो हेरिऊण, सत्तुंजएण पडिरिउणा । पडिरुद्धो भूरिबलेण, भाउणा रामदेवस्स साहिक्खेवं भणिओ य, रे लहुं चयसु भुयबलवलेवं । जइ जीयत्थी ता मत्थ-एण उव्वहसु मे आणं आ पाव! कहं इय जंपिऊण, अज्जवि तुमं धरसि जीयं । इइ तज्जंतो आबद्ध-भिउडिभीमो महू राया आवरणविरहियंगो दप्पुद्धरपवरसिन्धुरारूढो। जुज्झेण संपलग्गो, तेण समं, जीयणिरवेक्खो तो भिण्णकुंभिकंठयं, पडंतदंतिमिठयं । वलंतपीलुपट्ठयं, तुटुंतसारिवठ्ठयं दंतग्गट्ठउट्ठयं, मरंतलट्ठवंठयं । सडंतसारखग्गयं, पलाणभीरुवग्गयं छिज्जन्तअंगरक्खयं कुंतग्गभिण्णकक्खयं । भज्जन्तभूरिसंदणं, पहारदाणदारुणं सव्वत्थ लोहियारुणं, अणेगरुंडभीसणं । काऊण सत्तुपक्खयं, महूनिवो विलक्खयं अणवस्यवेरिपम्मुक्क-सत्थसंघायघायविहलंगो। नीहरिऊण रणाओ, कुंजरपट्ठिट्ठिओ संतो वेरग्गमग्गपडिलग्ग-माणसो माणसोयपरिचत्तो। अच्चंतमहासत्तो, चिन्तिउमेवं समाढत्तो आसि किर मज्झ बद्ध-ट्ठिईए रज्जं पि भुंजमाणस्स । जिणवयणामयभाविय-मणम्मि सुमणोरहा एए अज्जं चयामि कल्लं, चयामि भवसयनिबन्धणं रज्जं । गेण्हामि य परमपएक्क-हेउं सव्वण्णुणो दिक्खं अइयारपंकमुक्कं, पालित्ता तं च अंतकालम्मि। आराहणविहिमणहं, आराहिस्सामि जहविहिणा इण्डिं च न फासुयमही, न य संथारो न चेव निज्जमगा। अहह अथक्के जाया, अतक्किया मे इमाऽवत्था अहवा एयावत्थस्स, मह किमिण्डिं पि दीहचिन्ताए। करिपिट्टी संथारो, अप्पा निज्जामओ होउ इय चिंतिऊण चत्ताणि, तेण लहु दव्वभावसत्थाणि । अप्पा य तक्खणं चिय, णिवेसिओ परमसंवेगे हरिकरिरहनरनिवहा, अंतेउरिया य विविहभंडारा । सनगनगरागरधरा, तिविहं तिविहेण वोसिरिया वोसिरियं सव्वं पिहु, अट्ठारसपावठाणपडलं मे। नीसेसदव्वखेत्ताइ-गोयरो तह य पडिबन्धो तो धम्मज्झाणरओ, रोट्टज्झाणवज्जिओ धीमं । गरहियचिरदुच्चरिओ, निरुद्धसव्विन्दियप्पसरो पडिवण्णाणसणविही, खामियनीसेससत्तसंताणो । मज्झत्थो भत्तीए, कयंजली भणिउमाढत्तो भावारिविणासीणं, सव्वण्णूणं नमोऽरिहंताणं । कम्मकलावविमुक्काणं, नमो नमो सव्वसिद्धाणं धम्मायाररयाणं, आयरियाणं नमामि सव्वेसिं । सुत्तप्पवत्तगाणं, उवज्झायाणं च पणमामि खन्ताइगुणजुयाणं, नमामि भावेण सव्वसाहूणं । इय पंचनमोक्कारं, कुणमाणो मरणमणुपत्तो तो सत्तसागराऊ, जाओ स सणंकुमारकप्पम्मि। भासुरबोंदी देवो, सुहपणिहाणप्पभावेणं इय महुनरिन्दसंतिय-मक्खाणयमक्खयं समासेण । एत्तो सुकोसलमहा-मुणिस्स वत्तव्वयं भणिमो साकेयमहानगरे, राया नामेण आसि कित्तिधरो। भज्जा से सहदेवी, सुकोसलो नाम ताण सुओ अह अण्णया कयाई, जायविरागो सुकोसलं रज्जे । ठविऊण सुगुरुमूले, पव्वज्जं गिण्हइ नरिन्दो गहणासेवणरूवं, सिक्खं दुविहं पि सम्ममुवउत्तो । आसेवंतो विहरइ, अममो गामागराईसु एगम्मि य पत्थावे, साकेयपुरे समागओ सो य। भिक्खट्ठाए पविट्ठो, सहदेवीए य दिट्ठो य मा मम पुत्तं उग्गाहिऊण, समणं इमो मुणी काही । इइ चिन्तिऊण तीए, पुराओ निद्धाडिओ सहसा अहह कहं एयाए, हीलिज्जइ नियपहू वि पावाए। इय गाढसोगगग्गिर-गिराए रुण्णं च धाईए पुट्टा सुकोसलेण य, अम्मो ! तं कीस रुयसि ? मे कहसु । तीए वुत्तं पुत्तय!, कहेमि जइ सोउमिच्छसितं जस्स पसाएण इम, रायसिरि चाउरंगबलकलियं। पत्तो सि सोवि देवो, कित्तिधरो रायरिसिपवरो चिरकालाओ एत्था-गओ लहं वेरिओ व्व नयराउ। एयाए तुज्झ जणणीए, अज्ज नीसारिओ वच्छ! १. पीलु = हस्ती, २. अथक्के = अनवसरे,
॥६४३॥ ॥ ६४४॥ ॥६४५॥ ॥६४६॥ ॥६४७॥ ॥६४८॥ ॥६४९॥ ॥६५०॥ ॥५१॥ ।। ६५२॥ ॥६५३॥ ॥६५४॥ ॥६५५॥ ॥६५६॥ ॥६५७॥ ।।६५८॥ ॥६५९॥ ॥६६०॥ ॥६६१॥ ॥ ६६२॥ ॥६६३॥ ॥६६४॥ ॥६६५ ॥ ॥ ६६६ ॥ ॥६६७॥ ॥६६८॥ ॥६६९॥ ॥६७०॥ ॥६७१॥ ॥६७२॥ ॥६७३॥ ॥६७४॥ ॥ ६७५॥ ॥६७६॥ ॥६७७॥
२०