________________
सज्झायं कुणमाणं, वरविणावेणुविजइवाणीए । तस्सवणऽक्खित्तकुरंग-वग्गसेविज्जमाणपयं
॥ २६२३॥ तो अच्छरियब्भूयं, तं वंदित्ता महीए उवविट्ठो । जोगो त्ति लक्खिऊणं, मुणिणा वि पयंपिओ एवं
॥ २६२४ ॥ हं भो देवाणुप्पिय !, अणाइसंसारमऽणुसरंताण । जीवाण वंछियत्था, के वि य सिज्झन्ति कह वि परं ॥ २६२५॥ भत्ती जिणेसु मेत्ती, जिएसु तत्ती गुरूवएसेसु । पीई सीलगुणड्ढेसु, तह मई धम्मसवणम्मि
॥ २६२६॥ परउवयारे वित्तं, चित्तं परलोयकज्जचिंताए । धम्मपहाणो जम्मो, निरुवमपुण्णाण जइ होइ
!!२६२७॥ लद्धे वि दुल्हे माणुसत्तणे धम्मगुणविहूणाण । वोलेंति जाण दियहा, विहल च्चिय ताण ते नेया
॥ २६२८॥ ताण वरमऽजणणं चिय, जणणे वि हु वरमऽरण्णपसुभावो । धम्मगुणविरहिएहि, जेहिं जम्मो कओ विहलो । ॥ २६२९॥ आसणं चिय जेसि, महाणुभावाण भाविभद्दत्तं । धम्मपवित्तिपहाणाई, जंति तेसि चिय दिणाई
।। २६३०॥ ते च्चिय धण्णा ते पुण्ण-भाइणो ताण जीवियं सहलं । धम्मुज्जयाण जेसि, रमइ मई नेव पावेसु
॥ २६३१॥ एवं मुणिणा कहिए, नियदुच्चरिएण जायवेरग्गो। पव्वज्जं पडिवज्जइ, खेमिलगो सुद्धभावेण
॥ २६३२॥ एत्तो य सो महप्पा, वइरो मित्ताऽवलोयणं काउं। तव्विरहहुयवहाऽऽउल-देहो कह कहवि दीणमणो ।। २६३३ ॥ कुसुमत्थलम्मि पत्तो, कयं च से पारलोइयविहाणं । रयणविणिवट्टणेण य, जाया पउरा समिद्धी य
।। २६३४ ॥ भोगे भुंजंतस्स य, जातो कालक्कमेण से पुत्तो। सुपसत्थवाासरम्मि, अभिहाणं केसरि त्ति कयं
॥ २६३५॥ अणुकूलयाए कम्मोदयस्स, थेवुज्जमे वि निरवज्जा । धणसंपत्ती जाया, सयणा वि हु सम्मुहीहूया
॥ २६३६॥ तो तेण चिंतियं लच्छि-वज्जिओ सव्वहा इहं मणुओ। तूललवकासकुसुमं व, नूणं लहुयत्तणमुवेइ ॥ २६३७॥ ता एत्तो उवरि मए, रक्खेयव्वं धणं सजीवियं व । एएण विणा नूणं, पुत्तो वि हु परिभवं कुणइ
॥ २६३८॥ इति चिंतिऊण सव्वो, अत्थचओ सायरं सहत्थेण । निक्खित्तो धरणियले, सुयं पि दूरे ठवितेण
॥ २६३९॥ अह अण्णया कयाइ, सो खेमिलगाऽभिहाणसाहवरो। सुत्तऽत्थपारगामी, विचित्ततवसोसियसरीरो
॥२६४०॥ अणिययविहारचरियाए, विहरेमाणो समागतो तत्थ । वइरेण वंदिओ तह, कह कहवि य पच्चभिण्णाओ ॥ २६४१॥ अवितक्कियतदुवागम-वटुंताऽऽणंदसंदिरऽच्छेण । भणिओ य सबहुमाणं, भयवं! को एस वुत्तंतो
॥ २६४२॥ पावेण मए तुझं, पंचत्तगमो वितक्किओ आसि । तह तेसु तेसु ठाणेसु, पेहणेण वि अदिट्ठस्स
॥ २६४३॥ ताहे मुणिणा निच्छउम-मेव सव्वा जहट्ठिया वत्ता । नियगा सवित्थरं तस्स, संसिया सच्छहियएण
॥ २६४४॥ आयण्णिऊण य इमं, परमं विम्हयमुवागओ वइरो। पडिबोहिओ य मुणिणा, विचित्तजुत्तीहिं वयणेहिं ॥ २६४५ ॥ अब्भुवगओ य तेणं, संसारुव्वेयमुव्वहंतेण । सग्गापवग्गहेऊ, धम्मो सव्वण्णुपण्णत्तो
॥ २६४६॥ पालेइ निरइयारं, तं च पयत्तेण परमसाहुजणं । अच्वंतभत्तिजुत्तो, पइदियहं पज्जुवासइ य
॥ २६४७॥ थेरत्तम्मि य पत्ते, तेण सुओ केसरी निययठाणे । ठविओ सयं च पवरो, पारद्धो धम्मकम्मविही
॥ २६४८॥ नवरं सुचिरायासेणु-वज्जियं निहिगणं महिनिहित्तं । मुच्छावसेण साहइ, पुच्छिज्जंतो वि न सुयस्स
॥ २६४९॥ अज्जं कहेमि कल्लं, कहेमि एवं पयंपइ सया वि । जाणतो वि हु नियजीवि-यव्वमऽइथोयदियहथिरं ॥ २६५०॥ सत्तोवरोहरहिए, गिहेगदेसे य पोसहाऽऽईहिं । आराहणाभिलासेण, चित्तपरिकम्मणं कुणइ
॥ २६५१॥ पुत्तो वि पियरमऽच्चंत-थेरमुवलक्खिउं पइखणं पि। अत्थं पुच्छइ सो विय, अच्छइ सामाइयम्मि ठिओ ॥२६५२ ॥ नो कि पि कहइ अह सो, अण्णम्मि दिणम्मि मरणमऽणुपत्तो। इयरो य तेण दुक्खेण, दुक्खिओ जायवियलमणो।। २६५३ ॥ हा ! हा ! निहिणो धरणीए, सौत्थया ते कहं मुहा विगया । हा ! हा ! अणज्ज हे ताय !, पुत्तवेरी तुमं परमो ॥ २६५४ ॥ धी धी धम्मो वि हु तुज्झ, मूढ ! धी धी विवेयसारो ते । इय विलवंतो संतो, मरिउं तिरियत्तणं पत्तो
॥ २६५५ ॥ इय सो धम्मत्थी वि हु, जातो पुत्तस्स कम्मबंधाय । धम्मत्थीणं पुण कम्म-बंधहेउत्तणमऽजुत्तं
॥ २६५६॥ तेणं चिय भुवणगुरू, वीरो तह वरिसयालमज्झे वि। अण्णत्थ विहरिओ तावसाणमऽप्पत्तियं नाउं
॥ २६५७॥ १. सुस्थिताः = सुगुप्संस्थिताः,
७८