________________
पहरिसवसनीसरंतंऽसुजलाविलच्छेण संखोहपल्हत्थकंचीकलावेण सव्वायरं,
बहुविहकरणंऽचियं नच्चियं वाररामाजणेणं जणाणंदसंदोहदाणक्खमेणं परं (दण्डओ छन्दो) इय परमविभूईए, राया संपप्प ओसरणभूमिं । ओयरिडं सिबियाओ, सामि तिपयाहिणेऊण
जय भवभयवारण! सिवसुहकारण ! दुज्जयणिज्जियविसमसर ! सिरिवीरजिणेसर! पणयसुरेसर ! थुइपरलोयहं दुरियहर ! इइ थुणिऊणं उज्झइ, रयणालंकारकुसुमसंभारं । पुव्वुत्तरदिसिभाए, तओ जिणं विण्णवइ एवं जयगुरु ! भवजलहित्तो, पव्वज्जाजाणवत्तदाणेणं । करुणायर ! उत्तारेसु, संपयं जणमणाहमिमं एवं भणिए भुवणेक्क- भाणुणा तेसि निययहत्थेण । दिण्णा दिक्खा अस्संख- दुक्खनिम्मोक्खणसमत्था एवमणुसासियाणि य, दिक्खेयमहो महंतपुण्णेहिं । लद्धा तुम्हेहिं जओ, तम्हा एत्तो पत्तेण पाणिवहो अस्सच्चं, अदत्तमेहुणपरिग्गहारंभो । जोगकरणत्तिगेणं, जाजीवं चिय विमोत्तव्वो जइयव्वं जहसत्तीए, कम्मनिम्महणमूलहेउम्मि । निच्चं पमायविरहो, बारसविहतवविसेसम्मि धणधण्णाइयदव्वे, खेत्ते पुरखेडकब्बडप्पमुहे । काले सरयाईए, ओदइयाइम्मि भावे य थेवं पि नेव रागो, न वा पओसो मणम्मि धरियव्वो । जम्हा मूलं एए, पसरंतमहाभवदुमस्स इय सुचिरं सिक्खविउं, कणगवई चन्दणाए उवणीया । पहुणा महसेणो पुण, समप्पिओ थेरसाहूण तो विहरइ स महप्पा, गामागरनगरमंडियं वसुहं । थेराण समीवम्मि, सुत्तं अत्थं च गिण्हंतो अह अण्णया कयाई, केवलिपज्जायपालणं काउं । पावापुरीए नाहो, सिवमयलमणुत्तरं पत्तो तो ते चिन्तियमिमं अहो कयंतस्स किंपि नासज्यं । जं तारिसा वि पहुणो, विणासधम्मत्तणमुर्वेति जइ ते वि नमंतसुरिंदविंद- मणिमउडलीढपयपीढा । चलणग्गचालियाचल-डोल्लावियसघरधरणियला धरणियलछत्तसुरसेल- दण्डकरणप्पहाणसामत्था । कंकेल्लिपमुहवरपाडि हेरसिरिपायडिस्सरिया अंगीकिज्जंति अणिच्चयाए, अच्वंतदुण्णिवाराए । ता निस्सारसरीरम्मि, मारिसे होज्ज का गणणा अहवा ते जयगुरुणो, असोयणिज्जा जएक्कमहणिज्जा । भेत्तूण कम्मगंठि, जे पत्ता सासयं ठाणं अहमेव सोयणिज्जो, जो अज्जवि निबिडकम्मनिगडेहिं । अच्चंतनिगडिओ चा-रगे व्व चिट्ठामि संसारे को वा विसेसलाभो, इओ जराजज्जरस्स में होही । जेण न काउं तीरंति, निच्चं तवचरणवावारा तम्हा जुत्ता इहिं, सविसेसाऽऽराहणा मह विहेउं । सा य कह निच्छियत्था, सुवित्थरत्था य नायव्वा किं वा एएण विचिन्तिएण, वच्चामि गणहरिंदस्स । उप्पण्णकेवलस्स, गोयमपहुणो समीवम्मि पुच्छामि तं च आराहणाए, भेयप्पभेयसहियाए । गिहिसाहुगोयराए, विहाणमेगग्गचित्तोऽहं
तो मुणिऊण सवित्थर-मसेसमवि तव्विहाणमुवउत्तो । सयमायरामि पकहेमि, सव्वसत्ताण य परेसिं पढमं सम्मं नाणं, पच्छा करणं परोवएसो य । अमुणियजहट्ठियत्था, परमप्पाणं च नासिं
इय चिन्तिऊण वच्चइ, स महप्पा गोयमस्स पासम्मि । कलिविजयबद्धलक्खो, पच्चवखो धम्मराउ व्व तवसुसियतणुत्तणओ, सणियं कयभूमिचरणविण्णासो । जुगविगमसुसियसुरसरि-पवहो ऽनिलचलतरंगो व्व थविरत्तवसपकंपिर-करचरणसिरोदराइसव्वंगो । अणवरयं पावरयं, सरीरलग्गं व विधुणंतो जुगमेत्तनिहियनयणो, गन्तूणं गोयमं गणहरिन्दं । तिपयाहिणापुरस्सर-मभिवंदइ विणयपणयंगो हरिसवसवियसियच्छो, भालयलमिलंतमउलकरममलो । सब्भूयाहिं गिराहिं, थुइं च काउं समाढत्तो जय तेलोक्कदिवायर!, जयगुरु ! जिणवीरपढमवरसिस्स ! । भीमभवजलणसंतत्त- गत्तसत्ताण जलवरिस ! जय हिमवन्तमहाऽचल-महंतरंगंतनयतरंगाए । जणगत्तणेण निम्मल-दुवालसंगीसुरसरीए जय अक्खीणमहाणस-तावसजणजणियपरमपरितोस ! । अच्चंतपसिद्धपभूय-लद्धिसुसमिद्धिसंपण्ण ! जयधम्मधुराधरणेक्क-वीर ! जय विजियसव्वजेयव्व ! । जय सव्वायरसुरजक्ख- रक्खपणिवइयपयकमल !
૧૭
।। ५४० ।।
॥ ५४१ ॥
।। ५४२ ।।
॥ ५४३ ॥
॥ ५४४ ॥
।। ५४५ ।।
॥ ५४६ ॥
॥ ५४७ ॥
।। ५४८ ।।
।। ५४९ ।।
।। ५५० ।।
॥ ५५१ ॥
॥ ५५२ ॥
॥ ५५३ ॥
।। ५५४ ॥
॥ ५५५ ॥
॥ ५५६ ॥
॥ ५५७ ॥
।। ५५८ ।।
॥ ५५९ ॥
॥ ५६० ॥
॥ ५६१ ॥
॥ ५६२ ॥
॥ ५६३ ॥ ॥ ५६४ ॥
॥ ५६५ ॥
॥ ५६६ ॥
॥ ५६७ ॥
।। ५६८ ।।
॥ ५६९ ॥
।। ५७० ॥
॥ ५७१ ॥ ।। ५७२ ।। ॥ ५७३ ॥
॥ ५७४ ॥