________________
साहेति जं महऽत्थं, आयरियाई च जं महल्लेहिं। जंच महल्लाई तओ, महव्वयाई ति भण्णंति एसिं च रक्खणट्ठा, करेसु सइ रयणिभोयणनिवित्तिं । पत्तेयं भावेज्जसु, सम्मं तब्भावणाओ य जुगमित्तनिमियनयणं, अखलियलक्खं पए पए अदुयं । जायइ जयं चरंतस्स, पढमवयभावणा पढमा आराहिएसणस्स वि, अवलोयणपुव्वयं असणपाणे । जायइ जयं कुणंतस्स, पढमवयभावणा बीया सपमज्जसपडिलेहं, भंडुवगरणस्स गहणनिक्खेवं । जायइ जयं कुणंतस्स, पढमवयभावणा तइया । असुहविसयं निरुभिय, सम्म सुहविसयमाऽऽगमविहीए। जायइ मणं कुणंतस्स, पढमवयभावणा तुरिया रुद्धपसरं अकज्जे, कज्जे वि हु सुयविहीए निउणवई । निसिरंते पढमवयस्स, भावणा पंचमी होइ भणियक्कमविवरीयं, चिटुंतो पुण विहिंसए जीवे। पढमवयदढत्तकए, भावणपणगे जएज्ज तओ हासं विणा वयंतस्स, बीयवयभावणा भवे पढमा । अणुवीइभासिणो पुण, बीयव्वयभावणा बीया कोहाओ लोभाओ, भयाओ अस्सच्चसंभवो पायं । तो ताण चायओ चेव, बीयवयभावणा तिण्णि पहुमऽह पहुसंदिटुं, अणुजाणावेज्ज ओग्गहं विहिणा । इहरा भावअदत्तं ति, तइयवयभावणा पढमा अह दव्वाऽऽईचउहा-ऽणुण्णवणं कारवेज्ज सागरियं । तस्सीमाऽवगमकए, तइयव्वयभावणा बीया कयसीमं चिय विहिणा, सेवेज्जाऽवग्गहं सया इहरा । होज्ज अदत्तं एवं च, तइयवयभावणा तइया साहम्मियसामण्णं, अण्णं पाणं च तेहिं गुरुणा य । अणुजाणियं असंतस्स, तइयवयभावणा तुरिया मासाऽऽइकालमाणं, पंचकोसाऽऽइखेत्तरूवं च । गीयत्थसमंतुज्जय-विहारिसाहम्मियगुणाण ओग्गहमऽह तव्वसहि, तदऽणुण्णापुव्वगं निसेवेज्जा । इहरा होज्ज अदत्तं ति, तइयवयभावणा चरिमा सुसिणिद्धमऽइपमाणं, आहारं परिहरेज्ज बंभवई । एवं चिय संजायइ, चउत्थवयभावणा पढमा सिंगारदव्वजोगं, सरीरनहदन्तकेससंठप्पं । भूसाकए न कुज्जा, चउत्थवयभावणा बीया इत्थीगइंदियाई, सरागचेट्ठाउ नो मणे कुज्जा । जोएज्जा वि न एयं, चउत्थवयभावणा तइया पसुपंडगइत्थीहिं, संसत्तं वसहिमाऽऽसणं सयणं । परिहरमाणस्स भवे, चउत्थवयभावणा तुरिया इत्थीण केवलाणं, तव्विसयं वा कहं अकहमाणो। पुव्वरयं असरंते, चउत्थवयभावणा चरिमा अमणुण्णेयरसद्दाइ-विसयपणगे पओसगेहीओ। अकुणंतस्स उ जायइ, पंचमवयभावणापणगं इय पंचमहव्वयभावणाण, पणुवीसई पि भावेसु । सुंदर! इच्छंतो अप्प-यम्मि परमं वयदढत्तं इहरा पडुपवणपणोल्लमाण-नववणलयासमाणमणो। तेसु अणवट्ठियप्पा, पाविहिसि न तप्फलं खवग! ता भो देवाणुपिया !, पंचसु वि महव्वएसु होज्ज दढो । एएसु वंचिओ जो, स वंचिओ सयलठाणेसु जह तुंबस्स दढत्तं, विणा न अरया सकज्जकरणखमा। एवं महव्वएसु वि, अदढस्स असेसधम्मगुणा जह तरुणो साहपसाह-पुष्फफलकारणं भवे मूलं । एवं धम्मगुणाण वि, मूलं सुमहव्वयदढत्तं घुणखद्धमज्झसारो, नाऽलं खंभो जहा घरं धरिउं। एवं वएसु अदढो, पोढो वोढुं न धम्मधुरं अदढा छिड्डुजुया वि य, भंडं नावा जहा न वोढुमऽलं । एवं वएसु अदढो, अइयारजुओ य धम्मगुणे अदढो छिडुजुओ वि य, नाऽलं कुंभो जलं धरिठं । एवं वएसु अदढो अइयारजुओ य धम्मगुणे अण्णं चभमिया भमंति भमिहंति, एत्थ वित्थिण्णभवसमुद्दम्मि । एयाणमऽणत्थित्ते अदढत्ते साऽइयारत्ते अण्णं च तुमं सुंदर!, सम्मं संविग्गमाणसो होउं। पुव्वरिसिभासियाई, परिभावेज्जसु इमाई जहा संसारो य अणंतो, भट्ठचरित्तस्स लिंगजीविस्स । पंचमहव्वयतुंगो, पागारो भेल्लिओ जेण महव्वयअणुव्वयाई, छड्डेउं जो तवं चरइ अण्णं । सो अण्णाणी मूढो, नावावुद्दो (बुड्डो) मुणेयव्वो सीलव्वयाइं जो बहुफलाई, हंतूण सोक्खमऽहिलसइ । धीदुब्बलो तवस्सी, कोडीए कागणी किणइ
॥८१७५ ॥ ॥ ८१७६॥ ॥ ८१७७॥ ।। ८१७८॥ ।। ८१७९ ॥ ।। ८१८०॥ ॥८१८१ ॥ ॥ ८१८२॥ ।। ८१८३॥ ॥८१८४॥ ॥ ८१८५॥ ॥८१८६॥ ॥८१८७॥ ॥८१८८॥ ॥ ८१८९॥ ॥ ८१९०॥ ॥८१९१॥ ।। ८१९२॥ ॥ ८१९३॥ ॥८१९४॥ ।। ८१९५॥ ॥ ८१९६॥ ॥८१९७॥ ॥८१९८॥ ॥ ८१९९॥ ॥८२००॥ ॥८२०१॥ ॥८२०२॥ ॥ ८२०३॥ ॥८२०४॥
॥ ८२०५॥ ।। ८२०६॥ ॥ ८२०७॥ ॥८२०८॥ ॥८२०९॥
૨૩૧