SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ भज्जाऽलंकारं गेण्हिऊण, वाणिज्जकरणवंछाए। माउलगेणं सद्धि, उसीरवत्ते पुरम्मि गओ कप्पासं गेण्हेत्ता, तत्तो वलितो य तामलित्तीए । दावऽग्गिणा य दड्ढो, कप्पासो अद्धमग्गम्मि अह संभमम्मि मोत्तुं, माउलगं तुरगमाऽऽरुहिय तुरियं । पुव्वदिसाए पलाणो, पत्तो य पियंगुनयरम्मि दिट्ठो य तहिं पिउणो, मित्तेण सुरेंददत्तनामेण । पुत्तो व्व गोरवेणं, धरिओ य चिरं नियगिहम्मि अह तस्स जाणवत्तेण, दव्वुवज्जणकएण परतीरे। गंतूण चारुदत्तेण, अज्जिया अट्ठ धणकोडी बलमाणस्स य सहसा, मज्झे उदहिस्स विहडियं वहणं । लद्धं च फलगखंडं, कहकहवि य चारुदत्तेणं ता उत्तिण्णो जलहि, पत्तो य कहिपि रायउरनयरे। दिट्ठो य तहिं एक्को, रवि व्व रुइरो तिदंडिमुणी पुट्ठो य तेण कत्तो, तुमं ति सिट्ठा य चारुदत्तेणं । सव्व च्चिय नियवत्ता, भणियं च तिदंडिणा वच्छ! एहि करेमि धणड्ढं, वच्चामो पव्वयं रसं तत्तो। आणित्ता चिरदिटुं, पच्चइयं कोडिवेहं ति पडिवण्णं इयरेणं, गया य ते दो वि पव्वयनिगुंजे । कोणासवयणभीमा, ट्ठिा रसकूविया य तर्हि वुत्तो तिदंडिणा सो, भद्द! इहं पविस तुंबयं घेत्तुं । रज्जुमऽवलंबिऊणं, पुणो वि लहु नीहरिज्जासि तो रज्जुबलेणं सो, तीए पविट्ठो अईव उंडाए । ठाऊण मेहलाए, जाव रसं गेण्हिउं लग्गो - ताव निसिद्धो केणइ, मा मा भो भद्द ! गेण्हस रसं ति । भणियं च चारुदत्तेणं, को तमं मं निवारेसि तेणं पयंपियं उयहि-भिण्णपोओ अहं इहं वणिओ। धणलुद्धो रसहेडं, तिदंडिणा रज्जुणा खित्तो रसभरियतुम्बए अप्पियम्मि पावेण उज्झिओ एवं । रसविवरपूयणत्थं, छगलो व्व सकज्जसिद्धिकए रसखद्धद्धसरीरो, वट्टामि य इण्हि कंठगयजीवो। जइ अप्पिहिसि रसं से, ता तुममऽवि इय विणस्सिहिसि ढोएसु मे अलावू, जेणं भरिऊण ते समप्पेभि । एवं तेणं वुत्ते, तमऽप्पियं चारुदत्तेण अह रसभरिए तेणं, उवणीए तम्मि चारुदत्तेण । तत्तो उत्तरणत्थं, करेण संचालिया रज्जू आयड्ढिउमाऽऽरद्धो, तं च तिदंडी रसं समीहंतो। नवरं न चारुदत्तं, उत्तारइ जाव कहमऽवि य ताव रसो परिचत्तो, कुवे च्चिय झत्ति चारुदत्तेण । तो सो सरज्जुओ च्चिय, रुसिएण तिदंडिणा मुक्को पडिओ य मेहलाए, एत्तो नो जीवियं ति चितंतो । कयसाऽऽगारअणसणो, परमेट्टि सरिउमाऽऽरद्धो भणिओ य तेण वणिणा, अईयदिणे इह रसं गया पाउं । गोहा जइ एज्ज पुणो, ता तुज्झ हवेज्ज नीहरणं एवं सोऊणं सो, ईसिं उवलद्धजीवियव्वाऽऽसो। पंचनमोक्कारपरो, जावऽच्छइ ताव अण्णदिणे गोहा समागया तं, रसं पाऊण निक्खमंती सा। पुच्छम्मि दढं गहिया, जीयत्थं चारुदत्तेण उत्तारिओ य तीए, तत्तो अच्चंतजायपरितोसो। गंतुं पुणो पयट्टो, उत्तिण्णो कहवि कंतारं एगम्मि य कुग्गामे, मिलिओ रुद्दो त्ति माउलगमित्तो । तेणेव तओ सद्धि, टंकणदेसम्मि संपत्तो तत्थ य सुवण्णभूमी-गमणकए दो अजे दढे घेत्तुं । चलिया पत्ता दूरे, वुत्तो रुद्देण तो इयरो भाय ! न एत्तो गंतुं, तीरिज्जइ ता इमे अजे हणिउं । कीरंति भत्थाओ, अब्भंतरनिहियरोमाउ तासु य सत्थं गेण्हिय, पविसिज्जइ जेण आमिसाऽऽसाए । घेत्तूणं भारुंडा, सुवण्णभूमीए मेल्लंति तत्थ य संपत्ताणं, होही विउला सुवण्णसंपत्ती । उप्पण्णघिणेण तओ, पयंपियं चारुदत्तेणं मा मा एवं उल्लवसु, भद्द ! को पावमेरिसं काही । जं जीववहेण धणं, तं मज्झ कुले वि मा होउ . रुद्देण जंपियमऽहं, निययअजे निच्छियं हणिस्सामि। किं तुज्झ एत्थ तत्तो, उव्विग्गमणो ठिओ इयरो अह हणिउं पारद्धो, रुद्देण अजो सुनिग्घिणमणेण । ठाऊण कण्णमूले, अजस्स अह चारुदत्तेणं भणिओ पंचाऽणुव्वय-सारो परमेट्ठिपंचनवकारो । तस्सुइसुहभावेण य, मरिऊण अजो सुरो जाओ तक्खल्लाए तत्तो, पक्खिविउं चारुदत्तमियराए । अजखल्लाए य सयं, सो रुद्दो लहु पविट्ठो त्ति तो आमिसलोलेहि, भारुडेहिं दुवे वि उक्खित्ता । णवरं वच्चंताणं, पक्खीणं परोप्परं जुज्झे ॥८०७०॥ ॥८०७१ ॥ ॥८०७२॥ ॥ ८०७३॥ ॥८०७४॥ ।। ८०७५ ॥ ॥८०७६ ॥ ॥ ८०७७॥ ।। ८०७८॥ ॥ ८०७९॥ ॥८०८०॥ ॥८०८१॥ ॥८०८२॥ ॥८०८३ ॥ ॥८०८४॥ ॥८०८५ ॥ ॥८०८६॥ ॥८०८७॥ ॥८०८८॥ ॥ ८०८९॥ ॥८०९०॥ ॥ ८०९१॥ ॥८०९२॥ ॥८०९३॥ ॥८०९४ ॥ ॥ ८०९५॥ ॥८०९६॥ ॥ ८०९७॥ ॥८०९८॥ ॥८०९९ ॥ ॥८१०० ॥ ॥८१०१॥ ।। ८१०२॥ ॥८१०३॥ ॥८१०४॥ ॥८१०५ ॥ ૨૨૮
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy