SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ॥६९९६॥ ॥६९९७॥ ॥६९९८॥ ॥६९९९ ॥ ता किं इमेहि नियमा, विणाससीलेहिं कडुविवागेहिं । दुग्गइनिबंधणेहिं, भूवइचोराऽऽइगज्झेहिं हिययाऽऽयासकरेहिं, दुस्संठप्पेहिं दुक्खदेएहिं । सव्वासु अवत्थासुं, बाढं सम्मोहजणएहिं एवं विभाविऊणं, इब्भो मोत्तूण सव्वमऽवि संगं । सुगुरुसमीवे सम्मं, पडिवण्णो सुमुणिपव्वज्जं इय इस्सरियं नाउं, विणस्सरं तम्मयं कहं कुसलो। कुज्जा तहाविहे वि हु, विहवे पत्तम्मि कम्मवसा तहासीसा सीसिणियाओ, आणापरसव्वसंघपरिसा मे। मह सपरसमयसंतिय-महत्थपोत्थयपवित्थारे मह पउरवस्थपायाऽऽ-सणाई अहमेव पउरजणनेयो। एवंपमुहो वि दढं, इस्सरियमओ अणिट्ठफलो एवं अट्ठपयारं, मयं निरुद्धंऽगिसोग्गइपयारं । कयघणतमंऽधयारं, मा काहिसि बहुदुहवियारं अहवा तवइस्सरिय-ट्ठाणेसुं बुद्धिवल्लहत्ताई। वत्तव्वाई तेसिं, सरूवमेयं समवसेयं गहणुग्गाहणनवकिइ-वियारणट्ठाऽवधारणाऽऽईसु। बुद्धीए वियप्पेसु, अणंतपज्जायवुड्डेसुं पुव्वपुरिससीहाणं, विण्णाणाऽइसयगुणअणंतत्तं । सोउं संपयपुरिसा, कह नियबुद्धीए जंति मयं चाडुसएहि काऊण, वल्लहं अप्पयं परजणस्स । सुणहो व्व ही ! वराओ, गरुयमढें पयट्टेइ तह तेणेव स मण्णइ, इमस्स अहमेव वल्लहो एक्को। कत्ता हत्ता च अहं, एयगिहे सव्वकज्जेसु. न उण वियाणइ मूढो, पुराकडेहिं सुनिउणपुण्णेहिं । एयस्स पुण्णनिहिणो, विहिओ सव्वंगकम्मयरो अह अवगण्णिय कइया वि, जइ तहाभूयवल्लहत्तं से। दंसेइ विप्पियत्तं, ता तं डहइ विसायऽग्गी तम्हा एवंविहवल्लहत्तणे पाविए वि को णु गुणो। मयकरणेणं सुंदर!, दरिसियपच्छावियारम्मि चाणक्कयसगडालाऽ-भिहाणमंतीण पुव्वकहियाई । सोउं कहाणयाई, मा काहिसि वल्लहत्तमयं ता एयवल्लहो हं ति, वायमऽवहाय भीमभुयगं व । संपत्तवल्लहत्तो वि, तुममिमं चेव भावेज्जा अणवेक्खियनियकज्जो, वट्टामि इमस्स सयलकज्जेसु । तेण पणयप्पहाणं, पयडइ मइ वल्लहत्तमिमो जइ पुण निरवेक्खो हं, भवामि ता नूण निरुवयारि त्ति । चक्खुपहम्मि वि ठाउं, न लहामि कयाऽवराहो व्व अट्ठ मयट्ठाणाई, उवलक्खणवयणमेव जाणाहि । इहरा वाई वत्ता, पोरुसिओ नीइमंतो हं इच्चाऽऽइगुणुक्करिसा, मयठाणाइं अणेगभेयाई। सव्वगुणगोयरं पि हु, ता मा काहिसि मयं वच्छ! जाइकुलाऽऽइमयपरे, पुरिसे न गुणोऽस्थि किंतु मयकरणे । जाइकुलाऽऽईणं चिय, भवंऽतरे लहइ हीणत्तं अण्णं निययगुणेहिं, खिसंतो तेहिं चेव अप्पाणं । उक्करिसंतो बंधइ, नीयागोयं घणं कम्म तप्पच्चयं च सुचिरं, सरइ अपारम्मि भवसमुद्दम्मि। अच्चंताऽहमजोणी-कल्लोलुप्पीलहीरंतो इहभवियसव्वगुणगण-गोयरगव्वं अकुव्वमाणो य । जम्मंऽतरम्मि निम्मल-समत्थगुणभायणं भवइ इय बीयं पडिदारं, अट्ठमयट्ठाणनामगं भणियं । कोहाऽऽइनिग्गहमिओ, तइयं दारं पवक्खामि कोहाऽऽईण विवागो, अट्ठारसपावठाणगे वुत्तो। पत्तेयं पत्तेयं, जइ वि हु दिटुंतदारेण तह वि हु तव्विणिवित्ती, अच्चंतं दुक्कर त्ति एत्थं पि । भुज्जो ठाणाऽसुण्णत्थ-माऽऽह खवगं पडुच्च गुरू कोहाऽऽईण विवागं, नाऊणं ताण निग्गहे य गुणं । निग्गिण्हसु तं सुपुरिस!, कसायरिउणो पयत्तेणं जं अइतिक्खं दुक्खं, जं च सुहं उत्तमं तिलोईए । तं जाण कसायाणं, वुड्डिक्खयहेउयं सव्वं न वितं करेंति रिउणो, न वाहिणो न य मयारिणो कुविया। कुव्वंति जमऽवयारं, मुणिणो कुविया कसायरिऊ रागद्दोसवसगया, कसायवामोहिया नरा बहवे । संसारुच्छेयकरं, जिणेदवयणं पि सिढिलेति । धण्णाणं खु कसाया, होऊणं जलहरा व्व साऽऽडोवा । परकोवपवणपहया, दूरुल्लसिया वि विहडंति धण्णाणं खु कसाया, मयणवियार व्व कुलपसूयाणं । अंतो च्चिय जंति खयं, अकयाऽकज्जा सयाकालं धण्णाणं खुकसाया, गिम्हाऽऽयवसेयसलिलबिंदु व्व । जत्थुप्पण्णा निहणं पि, नूण तत्थेव वच्चंति धण्णाणं खु कसाया, परमुहकोद्दालगरुयघाएहिं । अंतो च्चिय जंति खयं, सुरंगधूलि व्व खम्मंता धण्णाणं खु कसाया, परवयणाऽनिलवसेण संभूया। होन्ति असारफल च्चिय, तुंगा वि हु सरयमेह व्व ॥ ७०००॥ ॥७००१॥ ॥ ७००२॥ ।। ७००३ ॥ ॥ ७००४॥ ।। ७००५॥ ॥ ७००६॥ ॥७००७॥ ॥ ७००८॥ ॥७००९॥ ॥७०१०॥ ॥ ७०११॥ ॥ ७०१२॥ ॥७०१३॥ ॥ ७०१४॥ ॥ ७०१५ ॥ ॥७०१६॥ ॥७०१७॥ ॥ ७०१८॥ ॥ ७०१९ ॥ ॥७०२०॥ ॥ ७०२१ ॥ ॥७०२२॥ ॥७०२३॥ ॥७०२४॥ ॥७०२५ ॥ ॥७०२६ ॥ ॥ ७०२७॥ ॥७०२८॥ ॥७०२९ ॥ ॥ ७०३०॥ ॥ ७०३१ ॥ ॥ ७०३२॥ ૧૯૮
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy