SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ हरिसवसवियसियऽच्छं, पडियं चलणुप्पलम्मि से मुणिणो । गुणसंथवं च काउं, निसण्णमऽमले महीवढे ॥ २३४५॥ ताराचंदेण ततो, भणियं इह भे कुओ समागमणं । केण व कज्जेण ततो, वुत्तं विज्जाहरेण इमं ॥ २३४६॥ विज्जाहरसेणीओ, पहुणो एयस्स वंदणनिमित्तं । भणियं ताराचंदेण, भद्द ! को एस मुणिसीहो ॥ २३४७॥ परिचत्ताऽऽभरणो वि हु, दिव्वालंकारभूसियंऽगो व्व । लक्खिज्जइ मणुओ वि हु, अमणुयमाहप्पकलिओ व्व ॥ २३४८ ॥ अह खेयरेण हरिसूसियेण, अच्चंतपयत्तेण पुच्छिएण । पडिभणिउ निसुणि बहुगुणसणाहु, विज्जाहरसेणीहि एहु नाहु जरजम्ममरणरणरणयभीमु, सयमेव मुणिवि भवदुहु असीमु । रज्जम्मि ठवेविणु निययपुत्तु, सुस्समणु जाउ समसत्तुमित्तु सा रायलच्छी अच्चंतभत्त, जि लीलई खलमहिल व्व चत्त । जसु अज्ज वि विरहहुयासतत्तु, अंतेउरु विरमति नो रुयंतु पण्णत्तिपमोक्खपहाणविज्ज, दासि व्व जस्सु कज्जेसु सज्ज। चिरु वड्ढिय नट्टिय जेम्व कित्ति, तइलोक्करंगि नच्चिय सुदित्ति ।।२३५२॥ तवसत्तिए जायअणेगलद्धि, जसु अणुवम रेहइ सुहसमिद्धि। जो कुणइ अखंडिउ मासखवणु, तसुतुल्लु होउधरणीए कवणु ॥२३५३॥ एरिसगुणजुत्तउ, भवह विरत्तउ, चारित्तुत्तमरयणनिहि। एहु मुणहि मुणीसरु, पणयनरेसरु, निरुवमकरुणाऽमयरसजलहि।। २३५४॥ इय जंपिऊण विरए, खयरे रोमंचकंचुइयकाओ। ताराचंदो भत्तीए, तं मुणिं पणमइ पुणो वि ॥ २३५५॥ अह तस्स तणुं गुरुरोग-जज्जरं पेच्छिउं भणइ खयरो । हंहो महायस! तुमं, न कीस एयस्स वरमुणिणो ॥ २३५६॥ कप्पतरुकिसलयसमं, पयजुयलं नणु परामुसित्ताणं । अवणेसि रोगमेयं, अणप्पमाहप्पगुणनिहिणो ॥ २३५७॥ एवं वुत्तो परम-प्पमोयलच्छिं समुव्वहंतो सो। परिमुसइ महामुणिणो, पयपंकयमुत्तमंगेण ॥ २३५८॥ अह मुणिमाहप्पेणं, तक्खणमेव य पणट्ठचिररोगो । अब्भहियसुरूवतणू, ताराचंदो दढं जातो ।। २३५९॥ परमपरितोससारं, तद्दियहुवलद्धजीवियव्वं व। अप्पाणं मण्णंतो य, थोउमेवं समाढत्तो ।। २३६०॥ जय निज्जियकुसुमाउह!, वज्जियसावज्जकज्जपडिबंध ! । अंगीकयसंजमभर!, समाहिनिग्गहियमोहगह! ॥२३६१ ॥ सुरविज्जाहरवंदिय!, रागमहाकरिविणासखरनहर!। हरिणऽच्छिसुतिक्खकडक्ख-बाणलक्खेहि वि अखुद्ध! ॥ २३६२ ।। तिव्वदुहजलणसंतत्त-सत्तपीऊसवरिससंकास!। कासकुसुमप्पगासु-च्छलंतजसधवलियदियंत! ।। २३६३ ॥ कलिकालुब्भडपसरंत-धंतहीरंतसिवपहपईव!। निस्सामण्णमहागुण-रयणोहनिहाण! जयसि तुमं ॥ २३६४॥ रोगाऽऽउरंगचागत्थ-मित्थ मज्झागमो वि धुवमिहिं । सहलो जाओ तुह नाह!, पायपंकयपभावेण ॥२३६५ ॥ ता एत्तो जयबंधव!, माया जणगो य बंधवो सयणो । तुममेवेक्को मुणिवर!, आइससु मए जमिह किच्चं ॥२३६६ ॥ अह मुणिवइणा जोग्गो त्ति, कलिय पाराविऊण उस्सग्गं । सम्मत्तुत्तममूलो, पंचाणुव्वयमहाखंधो ॥ २३६७॥ तिगुणव्वयसाहालो, चउसिक्खावयमहंतपडिसाहो । बहुनियमकुसुमकिण्णो, जससोरभभरियदिसिनिवहो ॥ २३६८॥ सुरमणुयरिद्धिफलपडल-मणहरो पावतावपसरहरो। उवइट्ठो तस्स जिणिंद-कहियसद्धम्मकप्पतरू ॥ २३६९ ॥ अच्चंतसुद्धसद्धा-वेरग्गविलग्गतिव्वभावेण । सद्दहणनाणसारं, जहोचियं तेण य पवण्णो ॥ २३७०॥ पडिबोहिण एवं, ताराचंदं पुणो वि मुणिवसभो। मुक्खेक्कबद्धलक्खो, काउस्सग्गे ठिओ थिमिओ ॥ २३७१ ॥ तो विज्जाहरमिहुणं, ताराचंदो य झाणविग्घो त्ति । बाहिं नीहरियाई, सप्पणयं पणमिउं साहं . ॥ २३७२॥ साहम्मिओ त्ति संजाय-पणयभावेण तेण खयरेण । ताराचंदस्स विसाऽऽइ-दोसविद्धंसणी गुलिया ॥ २३७३॥ दिण्णा भणितो य इमं, अहो महाभाग ! तुममिमं भोत्तुं । विसकम्मणाऽऽइभोगे वि, निब्भओ भमसु निस्संकं ॥ २३७४ ॥ गहिया ताराचंदेण, सायरं तयणु खयरमिहुणम्मि । गयणयलं उप्पइए, सा उवभुत्ता पहिडेण ॥ २३७५ ॥ ओयरिओ सेलाओ, पगुणसरीरो कमेण गच्छन्तो। पुव्वमहोयहितीरे, रयणपुरं नयरमऽणुपत्तो ॥ २३७६॥ अइकसिणकंतकुंतल-कलावरेहंतसीसमऽइरुइरं। रूवजियकुसुमविसिहं, ठूणं तं च गणियाए ॥ २३७७॥ रूवाऽऽगरिसियहिययाए, मयणमंजूसनामधेयाए। भणिया जणणी अम्मो!, जइ पुरिसमिमं न आणेसि ॥ २३७८॥ oo
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy