________________
॥ ४७४ ॥ ॥ ४७५ ॥ ॥ ४७६ ॥ । ४७७॥ ॥ ४७८॥ ॥ ४७९ ॥ ॥ ४८०॥ ॥ ४८१ ॥ ॥ ४८२ ॥ ॥ ४८३॥ ॥ ४८४॥ ॥ ४८५॥ ॥४८६ ॥ ॥ ४८७॥
भोत्तुमहिलसियमण्णं, थेवं हि परिक्खणत्थमग्गीए । पक्खिविऊणं सम्म, तलिंगाई पि पेहेज्जा धुमाभा जाला से, नीलत्तं अग्गिणो य फोडरवो । तल्लग्गमच्छियाईण, निच्छियं होइ मरणं च न तहा सुस्सिण्णत्तं, जलाविलत्तं तहा विवण्णत्तं । सिग्धं च सीयलत्तं, जायइ विसभावियण्णस्स नीरस्स कोइलाभा, सविसस्स दहिस्स पुण भवे सामा। आयंबा दुद्धस्स य, मज्झम्मि होंति रेहाउ पमिलाणत्तं विसदूसियस्स, सव्वस्स अल्लदव्वस्स । सुक्कस्स विवण्णत्तं, विवरीयत्तं खरमिऊणं पाउरणत्थरणाणं, झामप्पहमंडलाण बाहुल्लं । लोहमणिपमुहाणं तु, होइ मलपंककलुसत्तं एवं सामण्णेणं, नाऊणं पुत्त ! सुत्तजुत्तीए । विसदूसियदव्वाइं, दूरेणं परिहरेज्ज तुम अच्चन्तगूढमतो, परिभागविऊ य देसकालाणं । सारत्थाणमदाई, दाई वि कहिं पि पत्तविऊ सुपरिक्खियकज्जकरो, विसेसओ संधिविग्गहविऊ य। उचियण्णू य कयण्णू, पियंवओ सव्वखेयण्णू जियनिद्दछुहपिवासो, सव्वपरीसहसहो सुसाहुव्व । अदुराराहो गुणिवच्छ-लो य तं वच्छ! होज्ज सया मा पेछेज्ज य मइरा-मिगयाजूयाणि पुत्त ! तत्तो जं । दीसंति सुणिज्जन्ति य इह-परलोगुब्भवाऽवाया कोउयमेत्तं मोत्तुं, थीसु वि मा काहिसि अइपसंगं । वीसासं च बहुविहा, ताहितो वि हुजओ दोसा तह कोहलोभभयदोह-थंभचवलत्तवज्जिओ होज्जा । मच्छरपेसूण्णपरो-वतावअलियत्तवज्जी य सव्वासमवण्णाणं, णियणियठिइठावगो य होज्जाहि । दुट्ठाण णिग्गहं सिट्ठ-पालणं तह करेज्ज सया तहाजइ होहिसि तिक्खकरो, उव्वियणिज्जो रवि व्व होहिसि ता । अच्चन्तमिउकरो, पुण पराभवट्ठाणमिदु व्व ता तिक्खमिउकरं तं, पुत्त ! पयत्तेण दूरमुज्झित्ता । सव्वत्थ दव्वखेत्ता-इयाण वट्टेज्ज अणुरूवं दीणाणमणाहाणं, परेहि परिपीडियाण भीयाणं । सज्जो करेज्ज जणगो व्व, सव्वजत्तेण पडियारं. तह विविहवाहिणिहिणो, अज्जं कल्लं व धुवविणासिस्स। मा देहस्सावि कए, अहम्मकम्मे रमेज्जासि को नाम कुलपसूओ, तुच्छसुहलेसमोहियमईओ। निस्सारसरीरकए वि, पाणिणो पुत्त ! पीडेज्जा गुरुदेवातिहिपूया-पडिवत्तिपरो य दव्वभावसुई । होज्जसु पियदढधम्मो, धम्मियवच्छल्लकारी य सव्वाओ वि पवित्ती, सव्वसत्ताण सुहकए चेव । न य तं धम्माभावे, भवेज्ज ता पुत्त धम्मपरो तह वच्छ तुम मह किंगुणस्स, रयणीदिणाणि वोलिन्ति। इय सइ संनिहियमई, नासि दुही उभयलोगे वि संवासं सीलगुणड्ढएहि, तह संकहं वियड्ढेहिं । पीइं अलुद्धबुद्वीहिं, वच्छ! निच्चं चिय करेज्जा अप्पपसंसं च चएज्ज, पुत्त सप्पुरिसनिंदियं अहमं । विसमुच्छा इव पुरिसं, जा कुणइ विवेयनिस्सारं अप्पपसंसा हि नरस्स, होइ चिंधं खु निग्गुणत्तस्स । जइ तस्स गुणा हुंता, ता नूण जणो वि सलहंतो सयणे व परजणे वा, परपरिवाओ विवज्जणिज्जो त्ति । अप्पहियमहिलसन्तो, परगुणदंसी सया होज्ज परगुणमच्छरभावो, सगुणपसंसा य पत्थणाकरणं । अविणीयत्तं पुत्तय ! इमाइं गरुयं पि लहुइंति परनिन्दापरिहारो, सपसंसालज्जणं अणत्थित्तं । सुविणीयत्तं च पुणो, इमाई लहुयं पि गरुइंति परगुणगहणं छन्दाणु-वत्तणं हियमकक्कसं वयणं । सुपसण्णसरूवत्तं, अमंतमूलं वसीकरणं अण्णं च पुत्त ! तुझं, पढम चिय जह जरा किर मणम्मि। अल्लियई तओ देहे, तह कायव्वं तया वच्छ! निव्वाहियमइगहणं, विणाववाएण जोव्वणं जेण । दोसनिहाणे जम्मे, किमिव न पत्तं फलं तेण एस सुसीलसहावो, सत्थत्थविऊ य एस एस खमी । एस गुणी इइ कस्सवि, धण्णस्साघोसणा भमइ तह वच्छ तह सयम्मी, निवेसियव्वो गुणाण पब्भारो । दोसाण दुक्किराणवि, जह अवगासो च्चिय न होइ हियमियभोयणभोई य, तह हवेज्जासि जह न वेज्जेहिं । वाहिज्जसि किंतु धरेसि, नीतिमित्तेण ते पासे १. दुष्किराणाम् - दुःखेन दूरीकर्तुं शक्यानाम्,
॥४८८॥ ॥ ४८९ ॥ ॥ ४९०॥ ॥ ४९१ ॥ ।। ४९२॥ ॥ ४९३॥ ॥ ४९४॥ ॥ ४९५ ॥ ॥ ४९६॥ ॥ ४९७॥ ॥ ४९८॥ ॥ ४९९ ॥ ॥ ५००॥ ॥५०१॥ ॥५०२॥ ॥५०३॥ ॥ ५०४ ॥ ॥ ५०५॥ ॥५०६॥ ॥५०७॥