________________
।। ५६१५॥ ॥ ५६१६॥ ॥ ५६१७॥ ॥ ५६१८॥ ॥ ५६१९ ॥ ॥ ५६२०॥ ॥ ५६२१॥ ।। ५६२२ ॥ ॥ ५६२३ ॥ ॥ ५६२४ ॥ ॥५६२५॥
तत्तो वि चुया असरिच्छ-लच्छिविच्छड़पंडरजसेसु। सुकुलेसु चेव जायंति, सयलजयजीवसुहया य दीहाऽऽउया अरोगा, निच्चमऽणुप्पण्णसोगसंतावा । कायकिलेसविमुक्का, दयाऽणुभावेण होन्ति नरा जायंति न हीणंऽगा, न पंगवो न वडहा न खुज्जा य । नो वामणा न लायण्ण-वज्जिया नो विरूवा य सुंदररूवा, सोहग्ग-संगया बहुधणा गुणगरिहा । अप्पडिमबलपरक्कम-गुणरयणविराइयसरीरा अम्मापिइपीइपरा, अणुरत्तकलत्तपुत्तमित्ता य । हुंति य कुलवुड्डिकरा, नरा दयाधम्मकरणाओ न पिएहिं विप्पओगो, न याऽवि अप्पियसमागमो तेसिं । न भयं न गिलाणत्तं, न दोमणस्सं न हाणी य पुण्णाऽणुबंधिपुण्णाऽणु-भावओ बज्झमंऽतरं सव्वं । एवं अणकूलं चिय, सया वि संपज्जए तेसिं लहिऊण य संपुण्णं, जिणमयमाऽऽराहिउंच तं विहिणा। जीवदयाए फलं पार-मत्थियं पाउणंति नरा एवं कल्लाणपरं-परं परं पाणिणो समज्जिंति । जीए पसाया पुज्जा य, होति सा जयउ जीवदया लोइयसत्थेसु पि हु, परिहरणिज्जत्तणेण वुत्तमिमं । पुव्वं व पाणिवहणं, किं पुण लोगुत्तरे समए एत्थेव भवे पाणिवह-निरयविरयाण होंति दोसगुणा । उभयत्थ वि दिटुंतो, सासुयसुण्हा तहा धूया तहाहिजणबहुले धणबहुले, अदिट्ठपरचक्कचोरमारिभए । संखउरे नयरम्मि, अहेसि राया बलो नाम - - तस्स य रण्णो पडिबंध-भायणं सयलधणियलोयमओ। सेट्ठी सागरदत्तो, आसी सव्वत्थ सुपसिद्धो भज्जा य संपया से, पुत्तो मुणिचंदनामगो ताणं । धूया बंधुमई दास-चेडओ थावरो नाम तस्स पुरस्स अदूरे वडवद्दऽभिहाणगोउले नियगे। सेट्ठी गंतुं चिंतं, करेइ नियगोसमूहस्स पइमासं आणेइ य, तत्तो घयदुद्धभरियसगडाई । वियरइ य बंधुमित्ताण, दीणदुत्थाण य जणाण बंधुमई वि जिणाणं, धम्मं सोऊण साविया जाया। पाणिवहपमुहपाव-ट्ठाणविरत्ता पसंता य अह अण्णया कयाई, हरिधणुचडुलत्तणेण जीयस्स । सागरदत्तो सेट्ठी, कमेण पंचत्तमऽणुपत्तो ठविओ तस्स पयम्मि य, मुणिचंदो पउरसयणलोएण। पुव्वठिईए वट्टइ, सव्वेसु वि सपरकज्जेसु दंसेइ य बहुमाणं, पुव्वपवाहेण थावरो तस्स। घरकज्जाणि य चितइ, सुहि व्व पुत्तो व्व बंधुन्च नवरं इत्थिसहावा, विवेयवियलत्तणेण य विसीला। तं दट्ठणं चितेइ, संपया मयणसरविहुरा केणोवाएण समं, इमेण अणिवारियं विसयसोक्खं । भुंजिस्समऽहं निप्पच्च-वायमेगंतमऽल्लीणा कह वा मुणिचंदमिमं, वावाइत्ता सयस्स भवणस्स । धणकणगसमिद्धस्स वि, नाहमिमं ठावइस्सामि एवं विचिंतयंती, सविसेसं ण्हाणभोयणाऽऽईहिं। उवचरइ थावरं अहह ! दुट्ठया पावमहिलाण अमुणियतदऽभिप्पाओ, वटुंति तं च तह निएऊण। चितेइ थावरो इय, जणणित्तं मह करेइ इमा अह उज्झिऊण लज्जं, दूरे मोत्तुं च सकुलमज्जायं । तीए तस्सेगंते, सव्वाऽऽयरमऽप्पिओ अप्पा भणिओ य भद्द ! वावाइऊण, मुणिचंदमेत्थ गेहम्मि । सामि व्व मए सद्धि, भोगे भुंजाहि वीसत्थो तेणं भणियं एसो, मुणिचंदो कह णु मारियव्वो त्ति । तीए वुत्तं गोउल-पडियरणत्थं तुमं तं च पेसिस्सामि अहं किर, तो तुममऽसिणा वहेज्ज तं मग्गे। पडिवण्णमिमं तेणं, किमऽकिच्चं चत्तलज्जाण बंधुमईअ एसो य, वइयरो निसुणिओ सिणेहेण । सिट्ठो य भाउणो त-क्खणेण गेहम्मि इंतस्स तं तण्हिक्कं काउं, मणिचंदो मंदिरम्मि संपत्तो। कवडेणं जणणी विह, रोविउमऽच्चंतमाऽऽरद्धा पुट्ठा तेणं कि रुयसि, अम्म! तीए पयंपियं वच्छ!। णियकज्जाइं सीयंत-याइं ट्ठण रोएमि जीवंतो तुज्झ पिया, जया तया नूण मासपज्जते । गंतूण गोउलाओ, घयदुद्धाइं पणा तो इण्हिं तु तुमं पुत्तय!, अच्चंतपमायसंगओ संतो। गोउलतत्तिं न करेसि, किंपि भण कस्स साहेमि भणियं च तेण अम्मो !, मा रुयसु अहं सयं पभायम्मि । वच्चामि गोउले था-वरेण सद्धिं चयसु सोगं इय सोउं सा तुट्ठा, ठिया य मोणेण अह बिइज्जदिणे । आरुहिऊण तुरंगं, चलिओ सो थावरेण समं वच्चंतो य विचिंतइ, थावरओ जइ कहं पि मुणिचंदो। पुरओ वच्चइ ता खग्ग-जट्ठिणा लहु हणामि अहं
।। ५६२६॥ ॥ ५६२७॥ ॥ ५६२८॥ ॥ ५६२९ ॥ ॥५६३०॥ ॥५६३१॥ ॥५६३२॥ ॥ ५६३३॥ ॥५६३४॥ ॥ ५६३५ ॥ ॥५६३६॥ ॥५६३७॥ ॥५६३८॥ ॥५६३९॥ ॥५६४०॥ ॥५६४१॥ ॥ ५६४२॥ ॥ ५६४३ ॥ ॥ ५६४४॥ ।। ५६४५ ॥ ॥ ५६४६॥ ।। ५६४७॥ ॥ ५६४८॥ ॥५६४९॥ ॥५६५०॥ ॥५६५१॥
૧૦.