________________
तप्परिहारो य सुहेयरेसु, सद्दाइएसु विसएसु । पत्तेसु विचित्तेसु वि, अभिसंगपओससंचारो
॥ १७००॥ तम्हा कुमग्गलग्गं, विवेयरज्जूए चडुलतुरगं व। सुदढं संजमिऊणं, माणसमुस्सिंखलपयारं
॥ १७०१॥ जइयव्वं सव्वेण वि, सुहऽत्थिणा सुपुरिसेण निच्चं पि। सम्मं समाहिकरणे, विसेसओ धम्मनिरएण
॥ १७०२ ॥ तत्थऽवि सविसेसतरं, पज्जंताऽऽराहणुज्जयमणेण । न तमंतरेण हि सुहं, धम्मो आराहणा य भवे
॥ १७०३॥ तहाहिअसमाहीओ दुक्खं, दुहिणो पुण अट्टमेव न उ धम्मो । धम्मविहीणस्स पुणो, दूरे आराहणामग्गो
॥ १७०४॥ मोत्तुं समाहिमेकं, असेससेसंगसंगया विजओ। सव्वा सुहसामग्गी, दावऽग्गी चेव पुरिसस्स
॥१७०५॥ जंवा तं वाऽसिस्स वि, जेण व केणं पि उयस्साऽवि। जत्थ व कत्थ व वासिस्स, जम्मि कम्मि वि अहव काले ॥ १७०६॥ जंवा तं वा विसमं, समं व संपावियस्स वि अवत्थं । परमसुहं चिय निच्चं, समाहिमंतस्स पुण नियमा ॥१७०७॥ सोक्खं च समाहिकयं, अभयं अकिलेस अलज्जणियं । परिणामसुंदरं सवस-मक्खयं निरुवममपावं ॥ १७०८॥ किंचपज्जत्तमेत्तिएण वि, सुसमाहिठियस्स वीरपुरिसस्स। जं सो न भैरइ कस्सवि, नयावि से भैरइ को वि परो ॥ १७०९ ॥ अवि यजे सुसमाहिम्मि रया, विरया नीसेसपावठाणाओ। सुहिसयणधणाऽऽइविणास-दसणे वि हुन तेसिं मणो ॥ १७१०॥ अचलो व्व चलइथेवं पि, सुसंजमाउ ममत्तचत्ताण । सुसमाहिनिही भयवं, रायरिसिनमीह दिटुंतो
॥ १७११॥ तहाहिनगनगराऽऽगरवरपुर-धणधण्णसमिद्धगामरम्मम्मि । नामेण विदेहाजण-वयम्मि मिहिलापुरी आसि ॥ १७१२ ॥ नयविणयसच्चसूरत्त-सत्तपमुहप्पहाणगुणकलिओ। पालेइ तं च राया, जयभमिरजसो नमी नाम
॥ १७१३॥ जम्मि नरेंदे रज्जं, पालिते खंडणाऽहरदलाण । करपीडणं उरोजाण, जइ परं तरुणिलोगस्स
॥ १७१४॥ गुणबाहाए वुड्ढी य, सद्दसत्थेसु सुम्मइ विरोहो । उप्पेक्खा वि य दीसइ, जइ पर सुकईण कव्वेसु ।। १७१५॥ सो एवंविहगुणवं, अणप्पमाहप्पनिहयपडिवक्खो । सहसक्खो इव, विसए, निसेवमाणो गमइ कालं
॥ १७१६॥ अह एगम्मि अवसरे, वेयणियवसेण पलयजलणसमो। नरवइणो तस्स महा-घोरो दाहज्जरो जाओ
॥ १७१७॥ तेण य वाउलियतणू, वज्जाऽनलमुम्मुरे निवडिओ व्व। उव्वेल्लइ परियत्तइ, सुदीहमुस्ससइ स महप्पा ॥ १७१८॥ वाहरिया वरवेज्जा, कया य तेहिं च भेसहपओगा। न य पसममुवगतो से, मणागमेत्तं पि परितावो
॥ १७१९॥ अवरे वि मंततंताऽऽइ-जाणगा जे जणे पसिद्धिगया। आहूया ते वितहिं, असाहियट्ठा य नीहरिया
॥ १७२०॥ नवरं पइखणचंदण-रससिसिरमुणालियाजलद्दाहि। अच्चंतदाहविहुरस्स, होइ से थेवमाऽऽहारो । ॥ १७२१ ॥ अह तण्णिमित्तमणऽवरय-मेव अंतेउरीहिं समकालं । पियविहुरजायदुक्खाहिं, चंदणम्मि घसिज्जंते ॥१७२२ ॥ पयलंतकोमलभुया-परोप्परप्फिडियकणगवलयभवो। अवहरियऽण्णनिनाओ, वियंभिओ रणझणाऽऽरावो ॥१७२३॥ तं चायण्णिय रण्णा, पयंपियं किं समुब्भवो एसो । बाढमऽणिव्वुइकारी, अहो निनाओ पवित्थरइ
॥१७२४ ॥ भणियं च परियणेणं, देव! वो कणयवलयसंभूओ। अंतेउरीण चंदण-मुग्धरिसंतीणमेसो त्ति
॥ १७२५॥ सोउंच नरवइगिरं, एक्कक्कं धरिय सेसवलयाई। अवणीयाइं अंते-उरीहिं भयवल्लरीहितो
॥ १७२६॥ खणमेत्तम्मि अइगए, पुणो वि पुच्छियमिमं नरिंदेण । किरे! न संपयं सो, निसणिज्जई कणयवलयरवो ॥१७२७॥ भणियं जणेण सामी !, परोप्परप्फिडणविरहओ इण्डिं। एगागीणं वलयाण, कह रवो संभवेज्ज इहं
॥ १७२८॥ अव्वो ! जह एयाणं, असहायाणं तहा जीयाणं पि। नृणमणत्थुप्पाओ, रखो व्व नो जायइ कहं पि
॥ १७२९ ॥ जेत्तियमेत्तो संगो, तेत्तियमेत्ता अणत्थपत्थारी। संगं विवज्जिऊणं, ता होमि अहं पि निस्संगो
॥ १७३०॥ १. भरइ = स्मरति,
૫૧