SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ अह सो सिइमाऽऽरूढो!, वसहिं उवहिं च उग्गमाऽऽईहिं। दोसेहिं उवहयं परि-हरितु सम्म खु विहरेज्जा गणिणा सह संलावो, कज्जं पइ सेसएहिं साहहिं । मोणं से मिच्छजणे, भज्जं सण्णीसु सजणे य ॥३७५१॥ इहरा जह तह अण्णोऽण्ण-संकहक्खित्तचित्तपसरस्स। कस्स वि पमायओ पत्थुयऽत्थविग्घो वि होज्ज तओ ॥३७५२ ॥ आराहणमिच्छंतो, तदेगचित्तो जएज्ज सीईए । एयाए विगमम्मि, सयंभुदत्तो व्व सीएज्ज ॥ ३७५३॥ तहाहिकंचणपुरम्मि नगरे, वसंति दो भायरा जणपसिद्धा। अवरोप्परदढपणया, सयंभुदत्तो सुगुत्तो य ॥ ३७५४॥ णिययकुलक्कमअविरुद्ध-सुद्धवित्तीए जीवणोवायं । कुणमाणाणं तेसि, कालो वोलेइ लीलाए ॥ ३७५५ ॥ अह एगम्मि अवसरे, वुट्ठीविरहेण कूरगहवसओ। पउरजणजणियदुक्खं, दुब्भिक्खं निवडियं घोरं ॥ ३७५६॥ खीणा चिरसंगहिया, ताहे तणरासिणो महंता वि । सुमहल्ला वि य पल्ला, धण्णाण वि उवगया निहणं ॥ ३७५७॥ सीयंतचउप्पयदुपयवग्ग-मऽवलोइऊण उव्विग्गो। परिचत्तववत्थो प-स्थिवो वि आणवइ नियपुरिसे ॥ ३७५८॥ रे! रे! पुरीए जस्सऽस्थि, जेत्तिओ धण्णसंचओ एत्थ । तत्तियमेत्तस्सऽद्धं, तस्स बला गेण्हह लहु त्ति ॥३७५९॥ एवं आणत्तेहि, तहेव सव्वं अणुट्टियं तेहिं । रायपरिसेहिं जमभिउडि-भंगभीमेहिं सव्वत्थ ॥ ३७६०॥ तो सविसेसं लोगो, छुहाओ धणसयणनासओ य दढं। अच्चन्तरोगभरविहु-रियो य मरिउं समाढत्तो ॥ ३७६१॥ सुण्णीहुँतेसु य मंदिरेसु, रत्थासु रुंडमुंडेहिं । दुग्गम्मासु लोएसु, सुत्थदेसे सरंतेसु ॥ ३७६२॥ सो वि हु सयंभुदत्तो, सुगुत्तसहित्तो पुराउनीहरिओ। सत्येण समं लग्गो, गंतुं देसंतराऽभिमुहं ॥ ३७६३ ॥ दूरपहमऽइकंते सत्थे, पत्ते य रणमज्झम्मि। संनद्धा रणसज्जा, चिलायधाडी समावडिया ॥ ३७६४॥ पमुक्कहक्कभीसणा, चावोवलग्गमग्गणा । उव्वद्धउद्धकेसिया, जमेण नोइ पेसिया ॥३७६५ ॥ तमालतालसामला, विपक्खभंगपच्चला। फरंततारखग्गिया, सविज्ज नं घणोलिया ॥ ३७६६॥ वेल व्व सागरुट्ठिया, संछण्णभूमिवट्ठिया । सच्छंदचारदारुणा, निब्भिण्णरण्णवारणा ॥ ३७६७॥ कुरंगमंसपोसिया, विसिट्ठलोयदूसिया । जुज्झेण सा य लग्गिया, रणेक्कबद्धरंगिया ॥३७६८॥ अह कुंतखग्गभल्लय-पमुहप्पहरणकरा समरधीरा । सत्थसुहडा वि तीए, समगं जुज्झेण संलग्गा ॥ ३७६९॥ खंडियपयंडसुहडं, विहडियरणरहसनस्सिरनरोह। उप्पित्थसत्थनाहं, जायं समरं महाभीमं ।। ३७७०॥ अच्चंतनिद्दएणं, पबलबलेणं चिलायनिवहेणं । कलिकालेण व धम्मो, निहतो सत्थो समत्थो वि ॥३७७१ ॥ घेत्तूण सारमऽत्थं, सुरूवरामाजणं मणुस्से य । बंदग्गाहेण ततो, चिलायसेणा गया पल्लिं ॥ ३७७२॥ सो वि य सयंभुदत्तो, कहं पिनियलहुगभाउगविउत्तो। धणवं ति चिंतिऊणं, चिलायसेणाए संगहितो ॥ ३७७३॥ सुचिरं निद्दयकसघाय-बंधणाऽऽईहिं उवहओ वि दढं। सो इच्छइ जाव न किंपि, देयदव्वं चिलाएहिं ॥३७७४॥ ताव विणासियपसुमहिस-रुधिरधाराऽणुलित्तभवणाए । दाराऽवबद्धकुस्सर-रणंतगुरुघंटयाऽऽलीए ॥३७७५ ॥ पइदिणपुण्णोवाइय-चिलायकीरंतप्पणविहीए। रत्तकणवीरमाला-विरइयपूओवयाराए ॥ ३७७६॥ गयचम्मनिवसणाए, चामुंडाए पयंडरूवाए । उवहारऽत्थं नीओ, भयवसवेवंतसव्वंऽगो ॥ ३७७७॥ रे वणियाऽहम ! जइ जीवि-यव्वमऽभिलससि ता लहुं दव्वं । अज्ज वि इच्छसु अम्हं, किमऽकंडे जासि जमभवणं।। ३७७८ ॥ एवं ते जंपंता, सयंभुदत्तं न जाव खग्गेण । घायंति ताव सहसा, समुट्ठिओ बहलहलबोलो ॥३७७९॥ हंहो! मुंचह एयं, वरागमऽणुसरह वेरिवग्गमिमं । थीबालवुड्ढविद्धंस-कारिणं मा चिरावेह ॥ ३७८०॥ एसा हम्मइ पल्ली, दज्झन्ति इमाई मंदिराई पि । इय उल्लावं सोच्चा, सयंभुदत्तं विमोत्तूण ॥ ३७८१॥ पवणजइणा जवेणं, सुमरियचिरवेरिसुहडसंपाया। कच्चाइणीगिहातो, ते पुरिसा झत्ति नीहरिया ॥ ३७८२॥ जाओ अज्जेव अहं, अज्जे व य सयलसंपयं पत्तो। इइ चितंतो तुरियं, सयंभुदत्तो अवकतो ॥ ३७८३॥ भीसणचिलायभयतर-लिओ य गिरिकुहरमज्झयारेण । बहलतरुवल्लिपडला-ऽऽउलेण अपहेण वच्चंतो ॥ ३७८४ ॥ खद्धो भुयंगमेणं, उप्पण्णा वेयणा महाघोरा । परिचितियं च तेणं, नूण विणस्सामि एत्ताहे ॥ ३७८५ ॥ १. नाइ-नं -इव, २. उप्पित्थ = त्रस्त, ૧૦૯
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy