________________
॥ ३७१६॥ ॥ ३७१७॥ ॥ ३७१८॥ ॥ ३७१९॥ ॥ ३७२०॥ ॥ ३७२१॥ ॥ ३७२२॥ ॥३७२३॥ ॥३७२४॥ ॥ ३७२५ ॥ ॥ ३७२६॥ ॥ ३७२७॥ ॥ ३७२८॥ ॥ ३७२९॥ ।। ३७३०॥ ॥ ३७३१ ॥ ॥ ३७३२॥
॥ ३७३३ ॥
छक्कायरक्खणपरो, खामणमरिसावणाहिं उज्जुत्तो। अविराहगो अचवलो, जिइंदियो जियतिदंडरिऊ जियचउकसायसेण्णो, समसत्तमित्तयाए वढ्तो । इय पंडियमरणेणं, जो हु मओ सुम्मओ सो हु एयं पंडियमरणं, सम्मद्दिट्टी लहंति लहुकम्मा । पावेंति मंदपुण्णा वि, किमिह चिन्तामणीरयणं सेसं तु बालमरणं, बालाण पए पए सुलभमेव । नवरं तमऽणत्थफलं, संसारपवड्ढणं जेण बालो मुक्खो सो पुण, सनियाणं अणसणं तवं विविहं । काऊण मओ जायइ, वंतरजाईसु असुहासु तत्थुप्पण्णो तं तं, करेइ बालो व्व केलिपडिबद्धो । जेण पुण भवसमुद्दे, अणोरपारम्मि परिभमइ तो तं पंडियमरणं, असेसकम्मक्खयत्थमुवउत्ता। कुणमाणा सइ धीरा, नित्थारगपारगा हुंतु एगं पंडियमरणं, मरिऊण पुणो बहूणि मरणाणि । न मरंति अप्पमत्ता, चरित्तमाऽऽराहियं जेहिं संजमगुणेसु सम्मं, सुसंवुडा सव्वसंगओ मुक्का। जे उ चयंति सरीरं, पंडियमरणं कयं तेहिं जं निज्जरेइ कम्मं, असंवुडो सुबहुणा वि कालेण । तं संवुडो तिगुत्तो, खवेइ ऊसासमित्तेण निच्छयतिदंडविरया, तिगुत्तिगुत्ता तिसल्लनिस्सल्ला। तिविहेण अप्पमत्ता, जयजीवदयापहाणमणा पंचमहव्वयनिरया, संपुण्णचरित्तसीलसंजुत्ता। विहिपुव्वविहियमरणा, भवंति आराहगा मुणिणो अच्चाहीणा जाहे, धीरा सुयसारकलियपरमऽत्था। तो आयरियविदिण्णं, उवंति अब्भुज्जयं मरणं पंडियमरणं च इमं, विसुज्झमाणस्स चेव जीवस्स । कस्स वि जइ संपज्जइ, विसेसकुसलाऽणुबन्धस्स रयणकरंडयतुल्लं, उम्बरपुष्पं व दुल्हं लोए। एयं पंडियमरणं, पुण्णविहीणा न पावेंति मरणं चिय मरणाणं, जराण पुण पडिजर च्चिय विणासे । एयं पंडियमरणं, अपुणब्भावो य जम्मस्स सारीरमाणसोभय-समुभवाऽसंखतिक्खदुक्खाणं । पंडियमरणमएणं, सव्वाण जलंग्जली दिण्णो अण्णं चजं जंजयम्मि जायइ, जीवाणं साऽणुबंधमिट्ठसुहं । तं तं वियाण सव्वं, पंडियमरणस्स विप्फुरियं अहवाजं साऽणुबंधमिटुं, जमऽणिटुं निरऽणुबंधमिह किंपि। तं सव्वं पि वियाणसु, पंडियमरणहुमस्स फलं एकं पंडियमरणं, सव्वभवाऽणिट्ठनिट्ठवणदक्खं । अहवेक्को अग्गिकणो, न डहइ कि इंधणपबंधे एयं पंडियमरणं, पिया व माया व बंधवग्गो व। जीवाणं हियकरणे, रणम्मि सहडोव्व परिहत्थं ढक्कियकुगइदुवारं, पयडीकयसुगइपुरपवेसं च । निद्दारियदुरियरयं, पंडियमरणं जए जयउ अहमपुरिसाण दुलहं, उत्तमपुरिसाण सेवाणज्जं जं। उत्तमफलसंजणयं, पंडियमरणं जए जयउ जंजं अहिलसणिज्जं, जं जंच सुदुल्हं सलहणिज्जं । तस्संपाडणपडुयं, पंडियमरणं जए जयउ जं किर चिन्तामणिकाम-घेणुकप्पहुँमाण वि असज्झं। तस्संपाडणपडुयं, पंडियमरणं जए जयउ एक्कं पंडियमरणं, छिन्दइ जाईसयाई बहुयाइंतं । मरणं मरियव्वं, जेण मओ सुहमओ होइ जइ भयमऽस्थि मरणजं, पंडियमरणेण ता मरेयव्वं । एक्कं पंडियमरणं, छिन्दइ सयलाणि मरणाणि के सक्का वण्णेउं, पंडियमरणस्स गुणगणं सम्मं । जं चरिऊण सुधीरा, असेसकम्मक्खयमुवेंति इय पावजलणजलभर-समाए संवेगरंगसालाए। आराहणाए मूलिल्ल-यम्मि परिकम्मविहिदारे पत्थुयपण्णरसण्हं, पडिदाराणं कमाऽणुसारेण । भणियमिमं बारसमं, अहिगयमरणं ति पडिदारं अहिगयमरणे अंगी-कए वि नाऽऽराहणं विणा सीति । आरोढुमऽलं जीवो त्ति, सीइदारं पवक्खामि सीई य होइ दुविहा, दव्वे भावे य तत्थ दव्वम्मि। उच्चट्टाणाऽऽरोहण-हेऊ निस्सेणिगाऽऽईया संजमठाणाणं कंडगाण, लेसाठिईविसेसाणं । सुद्धतराणऽक्कमणं, भावसिई केवलं जाव तहाहिउवरुवरिमगुणठाणं, पडिवज्जंतस्स होइ भावसिई। दव्वसिई निस्सेणी, पासायमिवाऽऽरुहंतस्स १. परिहत्थं -कुशलम् - समर्थमित्यर्थः, २. सीइ = श्रेणि,
॥ ३७३४॥ ॥ ३७३५ ॥ ॥ ३७३६ ॥ ॥३७३७॥ ॥ ३७३८॥
॥३७९॥ ॥ ३७४०॥ । ३७४१॥ ॥३७४२॥ ॥ ३७४३॥ ॥ ३७४४॥ ।। ३७४५॥ ।। ३७४६॥ ॥ ३७४७॥ ॥ ३७४८॥
॥ ३७४९ ॥
१०८