________________
पिउनामंऽका मुद्दा, कंबलरयणं च पुव्वसंठवियं । तस्सऽप्पिऊण सिटुं, मा पुत्तय ! तत्थ तत्थेव
॥ ६३०२॥ वञ्चिहिसि किंतु पुंडरीय-भूवइ होइ ते महल्लपिया। पिउणामंऽकं मुई, दरिसेज्जासि य तस्स इमं
॥ ६३०३ ॥ जेणं स तुज्झ रज्जं, परियाणित्ता पणामइ अवस्सं । एवं ति पवज्जित्ता, विणिग्गओ खुड्डुगकुमारो
। ६३०४ ॥ कालक्कमेण पत्तो, साकेयपुरम्मि राइणो गेहे। तव्वेलं पुण वट्टइ, पेच्छणयं अच्छरियभूयं
॥ ६३०५ ॥ कल्ले पेच्छिस्सं भूवई ति संचिंतिऊण तत्थेव । आसीणो नट्टविहि, एगग्गो दट्ठमाऽऽरद्धो
॥ ६३०६॥ तत्थ य सव्वंपि निसं, पणच्चिउं नट्टिया परिस्संता । ईसिं निद्दायंती, जणणीए पभायसमयम्मि
॥६३०७॥ विविहकरणप्पओगाऽ-भिरामसंजायरंगभंगभया । गीईगाणमिसेणं, सहस च्चिय बोहिया एवं
।। ६३०८॥ "सुटु गाइयं सुटु वाइयं, सुटु नच्चियं सामसुंदरि! । अणुपालिय दीहराइयाउ, सुमिणंऽते मा पमायए" ॥ ६३०९ ॥ सोच्चमं चेल्लेणं, कंबलरयणं पणामियं तीए । कुंडलरयणं नरवइ-सुएण तह सत्थवाहीए .
॥ ६३१०॥ सिरिकंताए हारो, कडगो जयसंधिणा अमच्चेण । रयणंऽकुसो य मिठेण, लक्खमुल्लाइं सव्वाइं
॥६३११॥ अह भावजाणणट्ठा, रण्णा पढमं पि खुड्डगो भणिओ। कीस तए दिण्णमिमं ति, तेण तो सव्ववुत्तंतो ॥ ६३१२ ॥ मूलाउ च्चिय कहिओ ता जाव समागओ म्हि रज्जकए । गीइं इमं निसामिय, संबुद्धो विगयविसइच्छो ॥६३१३॥ पव्वज्जाथिरचित्तो, जाओ म्हि अओ इमीए गुरुणो त्ति । कंबलरयणं दिण्णं, पच्चभिजाणित्तु तं च निवो ॥ ६३१४ ॥ जंपेइ वच्छ! गेण्हसु, रज्जमिमं चेल्लएण पडिभणियं । आउयसेसम्मि किं, चिरसंजमविहलणेणिण्डिं ॥६३१५॥ अह नियपुत्तप्पमुहा, भणिया रण्णा कहेह तुम्हाणं । दाणम्मि कारणं किं, तो वुत्तं रायपुत्तेण
॥ ६३१६ ॥ ताय ! तुमं वावाइय, रज्जमऽहं गिहिउं समीहंतो। गीइयमेयं च निसा-मिऊण रज्जाउ विणियत्तो ।। ६३१७॥ तह सत्थाहीए वि हु, भणियं पइणो ममं पउत्थस्स । वोकंताई बारस, वरिसाइं अहं च चितेमि
॥ ६३१८॥ अवरं पई करेमि त्ति, तस्स आसाए कि किलिस्सामि । सिट्ठमऽमच्चेण तओ, देव अहं अण्णराईहि
॥६३१९ ॥ संधि घडामि किं वा, न व त्ति पुव्वं इमं विचितंतो। मिठेणाऽवि य भणियं, अहं पि सीमालराईहिं
॥ ६३२० ॥ आणेहि पट्टहत्थिं, अहवा मारेहि इइ बहं वुत्तो। संसयदोलाचलचित्त-वित्तिओ संठिओ य चिरं
॥ ६३२१॥ अह तेसिमऽभिप्पाय, जाणिय तुटेण पुंडरीयरण्णा । दिण्णाऽणुण्णा जंभे, पडिहासइ तं करेह त्ति
॥६३२२ ॥ एवंविहं अकिच्चं, काउं केवच्चिरं वयं कालं । जीविस्सामो त्ति पयं-पिऊण संजायवेरग्गा
॥६३२३॥ खुड्डगकुमारमूले, सव्वे वि य तक्खणेण पव्वइया । तेहिं च सह महप्पा, विहरइ सो सयलजणपुज्जो ॥ ६३२४ ॥ इय एयनिदंसणओ, अस्संजमसंजमे पडुच्च तुमं । अरइरईओ वि करेसु, खमग! मणवंछियऽत्थकए ॥ ६३२५॥ चोद्दसमपावठाणग-मेवं लेसेण साहिउं एत्तो। पेसुण्णनामधेयं, पण्णरसमं पि हु परिकहेमि
॥ ६३२६ ॥ पच्छण्णं चिय जमऽसंत-संतपरदोसपयडणसरूवं । पिसुणस्स कम्ममिह तं, भण्णइ लोगम्मि पेसुण्णं ॥ ६३२७ ॥ एयं च मोहमूढो, कुणमाणो सुकुलसंपसूओ वि। चाई वि मुणी वि जणे, कित्तिज्जइ एस पिसणो त्ति ॥ ६३२८ ॥ तहाता मित्तं सुहचित्तं, ताव च्चिय इह नराण मेत्ती वि। थेवं पि अंतराले, जाव न संचरइ हयपिसुणो
॥ ६३२९ ॥ मेसुण्णतिक्खतरपरसु-हत्थओ अहह पिसुणलोहारो। दारेइ च्चिय निच्चं, पुरिसाणं पेमदारूणि
॥६३३०॥ बाढं बीहावणओ, लोयाणं दारुणो पिसुणसुणओ। जो पट्ठीए भसंतो, खणेइ कण्णे अनिविण्णो
॥६३३१॥ अहवुज्जलवेसे पाडि-वेसिए सामिए परिचिए य। दाणपरे य न सुणओ, भसइ वराओ जहा पिसुणो ॥६३३२॥ सज्जणसंजोगम्मि वि, गुणो न पिसुणस्स जायए अहवा । ससिमंडलमज्झपरि-ठिओ वि कलुसो च्चिय कुरंगो ॥६३३३ ॥ जइ इह पेसुण्णं चिय, ता कि अण्णेण दोसजालेण । एयं चिय एकं उभय-लोगविहलत्तणं काही
॥६३३४॥ कीरइ पडुच्च जमिम, तदऽणत्थुप्पायणे अणेगंतो। पेसुण्णकारिणो पुण, पओसभावा धुवोऽणत्थो
॥६३३५॥ माइत्तमऽसच्चत्तं, निस्सूगत्तं च दुज्जणत्तं च । निद्धम्मत्ताऽऽई वि य, दोसा पेसुण्णओ विविहा
॥६३३६॥ वरमुत्तमंगछेओ, परस्स विहिओ न चेव पेसुण्णं । जं न तह दुही पढमे, मणऽग्गिदाणं तु सइ इयरे
॥६३३७॥ न य पेसुण्णाउ परं, पावं विहिएण जेण आजम्मं । विसदिद्धसेल्लभल्ली-सल्लियदेहो व्व जियइ परो
॥६३३८॥
૧૦૯