SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ इय वस॒तो पुत्तय!, पियामहप्पमुहपुरिसकमपत्तं । माणेसु विभूइमिमं, चिरभवसुकयाऽणुसारेण ॥ २५५२॥ अंगीकरेसु सयलं, कुडुंबभारं विहेहि तच्चिंतं । अब्भुद्धरेसु बंधव-जणं पि पीणेसु पणइगणं ॥ २५५३॥ अप्पोवरिसंकामिय-समग्गकायव्वभारमहुणा मं। पकरेसु वच्छ! संपइ, तुह जुत्तं वट्टिउं एवं ॥ २५५४॥ उक्खित्तसव्वभारस्स, तुज्झ अहयं तु संनिहिम्मि ठिओ। कल्लाणवल्लिजलकुल्लि-तुल्लसद्धम्मगुणनिरओ ॥ २५५५॥ तुह सच्चरियकलावाऽ-वलोयणत्थं कियंतमऽवि कालं। चिट्ठामि तयणु तुह अणु-मईए संलेहणं काहं ॥ २५५६॥ इच्चेवमाऽऽइयाहि, गिराहि कंताहिं तह मणुण्णाहिं । सुयमपडिवज्जमाणं, दढपिइपडिबंधभावेण ॥ २५५७॥ पडिवज्जाविय सम्म, दंसियभूमीगयं पि निहिनिवहं । जाणाविऊण लेक्खग-मह वहिगासंपुडाऽऽइगयं ॥ २५५८॥ दावाविऊण दायव्वमत्थमुग्गाहिऊण लब्भं च । घरभारनायगत्ते, ठवेज्ज सयणाऽऽइपच्चक्खं ॥ २५५९॥ नवरं किं पि हु वित्तं, जिणभवणमहूसवाइकरणत्थं । साहारणजोग्गं किंचि, किंचि सयणाण पाउग्गं ॥ २५६०॥ किंचि सविसेससीयंत-संतसाहम्मिओवठभत्थं । किंचि वि अहिणवपडिवण्ण-धम्मसम्माणणनिमित्तं । २५६१॥ भइणीधूयाओग्गं च किंचि दीणाऽणुकंपगं किंचि । उवयारिमित्तबंधव-उद्धरणणिबंधणं किंचि ॥ २५६२॥ धारेज्ज सहत्थे च्चिय, सुसावगो संकिलेसचागऽट्ठा । इहरा जिणभवणाऽऽइसु, निउंजिउं नेव पभवेज्जा ॥ २५६३ ॥ इय सामण्णगिहीविही, राया पुण सोहणे तिहिमुहुत्ते । रज्जाऽभिसेयपुव्वं, पुत्तं सपए निवेसित्ता ॥ २५६४॥ कुज्जा सव्वसमप्पण-मुवदंसेज्जा नयक्कम णिउणं । सामी मंती टुं, एमाई पुव्वविहिणा उ ॥ २५६५ ॥ सामंतमंतिसेणाऽहिवाण, पयईण सेवगाणं पि। नरवइणो वि य साहारणं च सिक्खं पयच्छेज्जा ॥ २५६६॥ एवं कयकायव्वो, पुत्ताऽऽरोवियसमत्थकज्जभरो । पवरुत्तरोत्तरगुणे, आराहेज्जा जहाऽभिमए ॥ २५६७॥ जो पुण धम्मपवत्तो वि, निम्मलाऽऽराहणाऽभिलासी वि। पुव्वुत्तविहाणेणं, न करेज्ज सुयस्स सिक्खवणं ॥ २५६८॥ नेव य मुच्छाऽऽइवसा, उवदंसेज्जा सविहववित्थारं । सो तस्स कम्मबंधाय, होज्ज वइरो व्व केसरिणो ॥ २५६९॥ तहाहिकुसुमत्थलम्मि नयरे, धणसारो नाम आसि वरसेट्ठी । निययसमुद्धररिद्धीए, दूरमुवहसियवेसमणो ॥ २५७०॥ उवजाइयसयतोसिय-देवयदिण्णो अणामयसरीरो । वइरो नामेण सुओ, अहेसि एक्को परं तस्स ॥ २५७१ ॥ सो पुण समहिगयकलो, पिउणा तरुणत्तणं समणुपत्तो। परिणाविओ महेसर-सेट्ठिसुयं विणयवइकण्णं ॥ २५७२ ॥ अह विज्जुलयासरयऽब्भ-चंचलत्तेण सव्वभावाणं । हरिचक्किसक्कविक्कम-अगोयरत्तेण मच्चुस्स ॥ २५७३॥ पइखणविणाससीलत्तणेण, अच्चंतमाऽऽउकम्मस्स। धणसारो निययपए, तं ठविउं मरणमऽणुपत्तो ॥२५७४ ॥ हा ताय! परमवच्छल!, गुणणिवहनिवास! पणइकयतोस!। पुरलोयलोयणोवम!, कत्थ गतो देहि पडिवयणं ॥ २५७५ ।। हा ताय ! तायसु मम, विओगवज्जाऽसणीए भिज्जंतं । हिययं हिययसुहावह!, नियपुत्तमुवेहसे कीस ।। २५७६ ॥ ताय ! तए सग्गगए, गयाइ पंच वि इमाइं सग्गम्मि । गंभीरतं खंती, सच्चं विणओ नओ य धुवं ।। २५७७॥ ताय ! तुह विप्पयोगे, न दुक्खमेक्को अहं चिय पवण्णो। विफलियमणोरहो पइ-दिणं पि नणु मग्गणगणो वि ॥ २५७८ ॥ इय जंपिरेण पामुक्क-दीहपोक्केण सोगविहुरेण । वइरेण पारलोइय-किच्चमसेसं कयं तस्स ॥ २५७९ ॥ पइदिणदंसणसारत्तणेण, पेम्माऽणुबंधबुद्धीणं । कालक्कमेण ववगय-सोगाऽऽवेगो य सो जातो ॥ २५८०॥ पुव्वपवाहेणं चिय, कुडुंबचिंताए लोयववहारे। दाणाऽऽईसु य वट्टइ, नो खंडइ पुव्वपुरिसकमं । ॥ २५८१॥ नवरं लच्छी तुच्छत्त-मुवगया नाऽऽगया वणियपत्ता। देसंतरेस चिरकाल-पेसिया लाभकज्जेण ॥ २५८२॥ निहिणो सुण्णीहूया, वड्ढिपउत्तो खयं गतो अत्थो । धण्णाऽऽइसंचया वि हु, निद्दड्ढा तिव्वजलणेण ॥ २५८३॥ जं जत्तो तं तत्तो, पुण्णविवज्जयवसेण से नटुं । सयणो वि परजणो इव, सव्वो वि परंमुहीहूओ ॥ २५८४॥ इय छायाखेड्डु पिव, सुमिणुवलद्धं व सो पलोइत्ता । दव्वाइसरूवं जाय-पउरसोगो विचितेइ ॥ २५८५॥ परिचत्तकुसंगस्स वि, थीजूयविवज्जिणो वि ही ! मज्झ । नायट्ठियस्स वि कहं, सव्वमऽवक्कंतमऽत्थाई ।। २५८६॥
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy