________________
इट्ठजणो धणधण्णं, भवणं विसया य मणहरणचोरा । एगपए मोत्तव्वा, तहा वि किं गयनिमीला मे
॥ २५१६॥ अरिहं देवो गुरुणो य, साहुणो जिणमयम्मि पडिवत्ती । धम्मियसंसग्गी निम्म-लो य बोहो भवविरागो ॥ २५१७॥ एमाइ मए सम्मं, पत्तो परलोयसाहगो वि विही। भवसयपरंपरासु वि, दुल्लंभो मंदपुण्णाणं
॥ २५१८॥ अह पत्ते तम्मि महं, महंतपुण्णेहि संपयं धम्मो। आराहेउं जुत्तो, विसेसओ अत्तहियोउं
॥ २५१९॥ तं च न तह काउमणो वि, विविहगिहकिच्चनिच्चपडिबद्धो। पुत्तकलत्ताऽऽसत्तो, तरामि काउं सुनिव्विग्धं ॥ २५२०॥ ता जाव अज्ज वि जरा, दूरे वाहीओ नेव बाहिति । जाव पबलं बलं पि हु, इंदियवग्गो समग्गो य
॥ २५२१॥ जावष्णुरागी लोगो, जाव न चवलत्तणं भयइ लच्छी। जाव न इट्ठविओगो, जाव वियंभेइ न कयंतो ॥ २५२२॥ ताव परिवारदुत्थत्त-भाविजिणधम्मखिसरक्खऽट्ठा । निप्पच्चवायनिरवज्ज-कज्जसंसाहणट्ठा य
॥ २५२३ ॥ नियगं कुडुंबभारं, पुत्ते संकामिऊण विहिपुव्वं । सिढिलियतप्पडिबंधो, तप्परिणतिदसणकएण
॥ २५२४ ॥ परमगुरुपरमपूया-संपाडणलक्खणं जहाऽवसरं। नियभत्तिसत्तिसरिसं, मोत्तुं दव्वत्थयं सेसे
॥ २५२५॥ सावज्जाऽऽरंभपए, परिच्चइत्ताण तणुयमेत्ते वि । कारावणकरणेहि, मणेण वायाए कारणं .
॥ २५२६ ॥ पोसहसालमइगओ, आगमविहिसुद्धधम्मकिच्चेहिं । सम्मं भावियचित्तो, किं पि हु कालं किल गमेमि ॥ २५२७॥ पच्छा पुत्ताऽणुमओ, संलेहणपुव्वयं जहाऽवसरं। आराहणविहिमऽणहं, सव्वपयत्तेण काहामि
॥ २५२८॥ इय उभयलोगगोयर-गुणचिंतणदारमाऽऽहियं पढमं । एत्तो य पुत्तसिक्खा-दारं लेसेण कित्तेमि
॥ २५२९ ॥ अह पुव्वपवंचियउभय-लोगहियधम्मपरिणइपहाणो । सो गिहवई निवो वा, उज्झिउकामो घरनिवासं ॥ २५३०॥ रयणिविरामविउद्धं, सव्वाऽऽयरकयपयप्पणामं च । पुत्तं नियगाऽभिप्पाय-संसणट्ठा इय वएज्ज
॥ २५३१॥ पयईए च्चिय पुत्तय !, जइ वि विणीयस्स गुणगवेसिस्स । सुविसिट्ठचेट्ठियस्स य, सिक्खिवियव्वं न तुह अत्थि ॥ २५३२ ॥ अम्मापिऊण तह वि हु, हिओवएसप्पयाणमुववण्णं । ता तं पइ संपइ सप्पओयणं किं पि जंपेमि
॥२५३३ ॥ वच्छ! सुगुणा वि मइसालिणो वि, सुकुलुग्गया वि नरवसभा। उव्वणजोव्वणगहनिहय-बुद्धिणो लहु विसीयंति ॥२५३४ ॥ ससिरविरयणहुयासण-पहापवाहाऽऽहयं पि अणवरयं । विरमइ न मणागं पिहु, जम्हा तारुण्णतिमिरमिमं ॥ २५३५ ॥ एयम्मि य पसरते, फुरइ कुवियप्पतास्याचक्कं । पसरइ विचित्तविसया-भिलासकडपूयणानिवहो
- ॥ २५३६॥ उम्मायघूयसंघा, समुच्छलंति य पावियाऽवसरा । पवियंभइ सव्वत्तो, कलुसमई वग्गुलीवग्गो
॥ २५३७॥ सज्जो पमायखज्जोय-या वि विलसंति पत्तपहपसरा । वग्गइ कुवासणापंसु-लीण सत्थो अणुप्पित्थो ॥ २५३८॥ तह वच्छ! दप्पदाह-ज्जरो वि सिसिरोवयारनिरुवसमो। जलण्हाणाऽणुत्तारो, दढरागमलाऽवलेवो वि ॥ २५३९ ॥ तह विसयविसवियारो, अनिवारो मंततंतजंताणं। लच्छिमयंऽधत्तं पिहु, असज्झमंऽजणपओगाणं
॥ २५४०॥ विसयसुहसण्णिवाओ-ब्भवा य निद्दा निसाऽवसाणे वि। अप्पडिबोहा इह वच्छ!, निच्छियं जायइ जणाणं ॥ २५४१॥ पुत्तय ! तुमंपि तरुणो, उदग्गसोहग्गसंगयसरीरो। पवरिस्सरियसणाहो य, नूणमाऽऽबालकालातो
॥ २५४२॥ अप्पडिमरूवभुयबल-साली विण्णाणनाणसंपण्णो । एवंगुणो य एएहिं, चेव हीरिज्जसि गुणेहिं
॥ २५४३॥ न जहा तह वट्टेज्जसु, एक्केक्को वि हु गुणो जओ एसि । दुविणयकारणं कि, पुणेसि सव्वेसिं समवाओ ॥ २५४४॥ ता पुत्त ! परित्थीपेच्छणम्मि, आजम्मचक्खुवियलेण । परमम्मजंपणम्मि, सया वि अच्चंतमूएण ॥ २५४५ ॥ असच्चवयणसवणे, बहिरेणं पंगुणा कुसंचरणे । आलस्ससंगएणं, सव्वासु असिट्ठचेट्ठासु
॥ २५४६॥ पुव्वाभिभासिणा पाणि-लोयपीडाविवज्जिणा णिच्चं। वितहाऽभिणिवेसपरं-मुहेण गंभीरभावेण
॥ २५४७॥ उचियमुदारत्तं पि य, समुव्वहंतेण परियणपिएण । लोगाऽणुवित्तिजुत्तेण, उज्जमंतेण धम्मम्मि
॥ २५४८॥ सुमरंतेणं चिरपवर-पुरिसचरियाई तदणुसारेण । संचरमाणेण सया, वड्हेिंतेणं च कुलकित्ति
॥ २५४९॥ गुणकित्तणं कुणंतेण, गुणिजणाणं पमोयमऽणुसमयं । धारेतेणं धम्मिय-जणम्मि परिहारिणाऽऽणत्थे ॥ २५५०॥ कल्लाणमित्तसंसग्गि-कारिणा कुसलसयलचेद्वेण । सव्वत्थ लद्धलक्खेण, पुत्त ! होयव्वमऽणवरयं
॥ २५५१॥