________________
जोगो त्ति कलिय तेहि, उवइट्ठो अरिहधम्मपरमत्थो । अणुहवसिद्धो त्ति पर-प्पमोयओ तेण गहिओ य ॥१०९१ ॥ जाया य समीवग्गाम-वत्तिणा परमधम्मकुसलेण । जिणदाससावगेणं, सह मेत्ती तेण य समं सो
॥१०९२॥ नयभूरिभंगगंभीर-मणुदिणं आगमं निसुणमाणो । वच्छलं कुणमाणो, सयणेसु व तुल्लधम्मसु
॥१०९३॥ निव्वतितो जिणमंदिरेस. सव्वायरेण प्याई। पव्वग्गहियाभिग्गह-निवहं च सया वि चिन्तिन्तो
॥१०९४ ॥ जहभणियं जिणधम्मं, परिपालिन्तो पमायविरहेण । सज्जणसलाहणिज्जं, सामंतसिरिं समणुहवइ
॥ १०९५ ॥ अण्णम्मि य पत्थावे, नरवइवयणाओ पउरबलकलिओ। कामरूवनरिंदे पइ, चलिओ सो विजयजत्ताए ॥१०९६ ॥ कालक्कमेण पत्तो, रिउणो देसस्स सीमभागम्मि । एत्थंतरम्मि पत्तो, पडिसत्तू वि हु तओ तत्थ
॥१०९७॥ ढलंतचारुचामरं, फुरंतछत्तडामरं । थेणंतसंदणोहयं समुल्लसंतजोहयं
॥ १०९८॥ ढुक्कन्तमत्तवारणं, भडाण तुट्ठिकारणं । हिंसन्तआसघट्टयं, पढंतभूरिभट्टयं
॥१०९९ ॥ रसंततारतूरयं, चोइज्जमाणसूरयं । वज्जंतजुद्धढक्कयं, अण्णोण्णमुक्कहक्कयं
॥११००॥ थुव्वंतचित्तविधयं अण्णोण्णघायसंधयं । संनद्धबद्धकक्खयं, नदन्तजोड्डुसंखयं
॥११०१॥ फरन्ततिक्खखग्गयंदलाण ताण लग्गयं। पयंडकोवकारणं. परोप्परं महारणं
॥ ११०२॥ तओ य न?कायरं, हयाऽऽसजोहकुंजरं । पहारजालजज्जरं, पडंतदेहपंजरं
॥११०३॥ किरासि जं महाबलं, परेसिं संतियं बलं । रणाऽऽगयं समग्गय, खणेण तं पि भग्गयं
॥११०४॥ जो आसि रणंगणुक्कडो, राया कामरूओ महाभडो। अह सो विखणेण निजिओ, लहु पाणेहिं कओ विवज्जिओ ११०५ वंकचूली वि खरपहरभिण्णंगओ, विजियपडिवक्खु, समराउ लहु निग्गतो। पत्तु उज्जेणिनयरीए घायाऽऽउरो, तस्स आगमणि तुट्ठो दढं नरवरो
॥११०६॥ वेज्जसत्थेण से वणचिकिच्छा कया, नेव जाया मणागंपि नीरोगया। रोहपत्ता वि विहडन्ति घाया पुणो, चत्तजीयाऽऽसओ तेण धुवप्पणो
॥ ११०७॥ तो पुणो सोगगग्गिरसरो भूवई, भणइ वेज्जे अहो मज्झ सेणावई। जेण केणावि दिव्वोसहेणं लहुं, होइ नीरोगु तं देह एत्तो हुँ।
॥११०८॥ तयणु वेज्जेहिं सत्थाई संचिंतिउं, निउणबुद्धीए अवरोप्परं निच्छिउं। कायमसोसहं संसियं सोहणं, तस्स घायव्वणाणंच संरोहणं
॥ ११०९॥ अहजिणधम्मणुरत्तिण निरुवमत्तिण, कायमंसु पडिसिद्ध तिण । वरि जीविउ वच्चउ नियमु म मुच्चउ, तो वि एउसुमरंतएण । अह जइ पुण निब्भरपणय-जुत्तजिणदासवयणओ कुणइ । ओसहमिमं ति रण्णा, पुरिसं पेसित्तु गामाउ ॥११११ ।। आहूओ इंतो पुण, देविदुगं पेच्छिऊण। जिणदासो पुच्छइ कीस, रुयह ताहिं च संलत्तं
॥ १११२॥ मयनाहाणं सोहम्म-कप्पदेवीणमिण्हेिं अम्हाणं । मरिऊण वंकचूली, अभुत्तमंसो हवइ नाहो
॥१११३॥ जइ पुण तुह वयणाओ, कहंपि किर कायमसमऽसिही सो। ता नूणं भग्गनियमो, पडिही अण्णत्थ कुगईए ॥१११४ ॥ एएण कारणेणं, रोएमो निब्भरं महाभाग !। एवं च तुमं सोच्चा, जं जुत्तं तं करेज्जासु
॥ १११५॥ आयण्णिऊण एवं, विम्हियचित्तो गओ स उज्जेणिं । दिट्टो य वंकचूली, नरवइवयणाणुरोहण
॥ १११६॥ भणिओ य सुहय ! नो कीस, कुणसि तं कायमंसपरिभोगं । जायारोग्गसरीरो, पायच्छित्तं चरेज्जासि
॥ १११७॥ तेणं पयंपियं धम्म-मित्त ! एवं तुमंपि उवइससि । जाणन्तनियमभंगे, पच्छित्तं कं गुणं जणइ
॥ १११८॥ जइ नियम भंजित्ता, तप्पायच्छित्तमणुचरेयव्वं । ता पढम चिय जुत्तो, नो काउं नियमभंगो त्ति
॥ १११९॥ तो कहियं नरवइणो, जिणदासेणं जहा इमो देव!। अवि चयइ जीवियव्वं, न पुणो नियमं चिरग्गहियं ॥११२०॥ १. स्तनत्स्यन्दनौघकम्, २. हेषारवं कुर्वदश्वघट्टकम्, ३. स्तूयमानचित्रवेधकम् = आश्चर्यकारिवेधकम्,
33