________________
अण्णवि कोवि सुपुरिसो, एसो चोरो न जो मुयइ मेरं । पत्थिज्जतो वि इमीइ, साम भेयाए भणिई हिं ॥ १०५५ ॥ अज्जऽवि रयणाधारा, धरणी अज्जवि न एइ कलिकालो। दीसंति जेण एवं-विहाई वरपुरिसरयणाई ॥१०५६॥ जे किर करिकुंभत्थल-मेक्कपहारेण चेव खंडंति । ते वि हु अबलालोयण-सरपहरहया किलिस्संति
॥ १०५७॥ एसो य महासत्तो, इमीए इय पत्थिओ वि थेवं पि। सववत्थं नो चूरइ, ता इत्तो होइ दट्टव्वो .
॥ १०५८॥ इय जाव निवो चितइ, ताव विणिच्छयकएण देवीए । भणियं कि रे! नियमा, नो काहिसि मज्झ वयणं ति ॥१०५९॥ तेणाऽवि जंपियं सहरि-सेण एवं ति अह परुट्ठाए । वाहरियं देवीए, रे पुरिसा ! रायसव्वस्सं
॥१०६०॥ हीरंतं किमुवेक्खह, धावह एसो इहाऽऽवसइ चोरो । इय सोच्चा सव्वत्तो, समागया जामरक्खभडा
॥ १०६१ ॥ असिचक्कचावहत्था, न जा पहारं कुणंति ता रण्णा । भणिया हंहो! चोरं, ममं व रक्खेज्जह इमं ति
॥१०६२॥ अह तेहिं पडिरुद्धो, अखुभियचित्तो महागइंदो व्व। विगमेइ वंकचूली, स्यणि करकलियकरवालो
॥१०६३॥ देवीए विहियकोवो, सेज्जाभवणे गओ य नरनाहो। कह कह वि लद्धनिद्दो, पासुत्तो पच्छिमनिसाए
॥१०६४॥ अह जायम्मि पहाए, वज्जतेसुं पहायतूरेसु । अवसरनिवेयगेणं, पढियमिमं मागहसुएण ...
॥ १०६५॥ अप्पडिहयप्पयावो, समत्थतेयस्सितेयनिम्महणो। अक्खंडमंडलधरो, पडिहयदोसाअरपयासो.
॥१०६६॥ पवियंभमाणकमला-यरो य अचले पइट्ठिओ उदए। संमग्गपयासपरो, जयसि तुमं देव! सूरो व्व
॥ १०६७॥ सुणिऊण इमं राया, कयपाभाइयसमग्गकायव्वो। अत्थाणे आसीणो, निसिवित्तत्तं सुमरमाणो
॥ १०६८॥ एत्थंतरम्मि पुरिसेहि, वंकचूली कयप्पणामेहिं । सो देव एस चोरो त्ति, जंपमाणेहिं उवणीओ
॥१०६९॥ ठूण य से रूवं, विम्हइयमणेण चितियं रण्णा । एवंविहाए कह आ-गिईए चोरो हवेज्जेसो
॥१०७०॥ जइ सच्चं चिय चोरो, ता कि देवीए नो कयं वयणं । पायं न भिण्णचित्ताण, होइ कत्थ वि जओ खलणा ॥१०७१॥ अहवा किमऽणेण विगप्पिएण, इममेव ताव पुच्छामि। इइ चिंतिऊण सुसिणिद्ध-चक्खुणा पेक्खिओ रण्णा ॥१०७२ ।। तेण य क पणामो, दवावियं आसणं च उचियं से। तहियं आसीणो सो, पुट्ठो सयमेव नरवइणा
॥ १०७३॥ हंहो देवाणुप्पिय !, कोऽसि तुमं किंच असरिसं कम्मं । अच्चन्तनिंदणिज्जं, पारद्धं तेण तो भणियं
॥ १०७४॥ सीयन्तपरियणब्भत्थियाण, पुरिसाण खीणविहवाणं । न हुणवरि कायराणं, गरुयाण वि चलइ मइविहवो ॥१०७५॥ कोऽसि तुमंजं च तए, पुटुं तत्थ वि न कि पि वत्तव्वं । एवंविहकिरियाए, पायडिए णियसरूवम्मि
॥ १०७६ ॥ रण्णा भणियं मा भणसु, एरिसं होसि तं न सामण्णो । ता अच्छउ ताव इमं, कहेसु रयणीए वित्तंतं
॥ १०७७॥ देवीए उल्लावो, नूणं रण्णा वियाणिओ सव्वो । इइ निच्छिऊण तेणं, पयंपियं देव! निसुणेसु
॥१०७८॥ तुह गेहं मुसिउमणो, अहं पविट्ठो तहिं च देवीए । दिट्ठो कहंपि एन्तो वि, देव अण्णो न वित्तंतो
॥१०७९॥ पुणरुत्तं पुच्छिओ वि हु, जाव इमं चिय स जंपइ महप्पा । सप्पुरिसयाए तुट्टेण, ताव भणियं नरिंदेण ॥१०८०॥ तो भद्द ! वरेसु वरं, तुट्ठोऽहं तुज्झ सुद्धचेट्टाए । तो वंकचूलिणा भाल-वट्टकयपाणिकोसेण
॥१०८१॥ विण्णत्तं एसो च्चिय, देव ! वरो सव्वहा न कायव्वो। देवि पडुच्च कोवो, जं सा जणणी मए भणिया ॥१०८२ ॥ पडिवण्णमिमं रण्णा, तओ वियंभंतगाढपणएण । पुत्ते व्व पक्खवायं, अच्चंतं उव्वहंतेण
॥ १०८३॥ ठविओ महंतसामंत-संतिए सो पयम्मि दिण्णो य। करितुरयरयणविहवो, समप्पिओ सेवगजणो य
॥१०८४॥ एवं च पत्तविहवो, सो चिंतइ ते समग्गगुणनिहिणो। एरिसकल्लाणाणं, निबन्धणं सूरिणो जाया .
॥१०८५॥ कहमण्णहा तहाऽहं, जीवंतो कह व मज्झ सा भइणी । कह वा इण्हेिं एवं-विहं च लच्छिं अणुहवन्तो ।। १०८६॥ हा मन्दबुद्धिणो मह, परंमुहस्स वि महाणुभावेहिं । कहमुवयरियं तेहि, परोवयारेक्कनिरएहिं
॥ १०८७॥ ते च्चिय चिंतामणिणो, कप्पदुमा कामधेणुणो य धुवं । नवरं निप्पुण्णेणं, मए न मुणिया मणागं पि ॥ १०८८॥ इय ते च्चिय मुणिवइणो, सुहे व्व सयणे व्व जणणिजणगे व्व । देवे व्व सुमरमाणो, अणवरयं गमइ दियहाई ॥१०८९ ॥ अह अण्णम्मि अवसरे, दमघोसा नाम सूरिणो दिट्टा । अच्चंतपहिट्रेणं, पणिवइया ते य भत्तीए
॥१०९०॥
૩૨