________________
जइ ता एए एवं, असहाया तिव्ववेयणड्ढा वि। अच्चतमऽपडिकम्मा, पडिवण्णा उत्तिमं अटुं
॥ ९५६८॥ किं पुण अणगारसहायएण, कीरंतयम्मि परिकम्मे । संघे य समीवत्थे, आराहेउं न सक्केज्जा
॥९५६९॥ जिणवयणमऽमयभूयं, महुरं कण्णसुहयं सुणतेण । सक्को हु संघमझे, साहेउं उत्तिमो अट्ठो
॥ ९५७०॥ तह नारयतिरिएसुं, माणुसदेवत्तणेसु य ठिएणं । जं पत्तं सुहदुक्खं, तं तह चिन्तेसु तच्चित्तो
॥ ९५७१ ॥ नरएसु वेयणाओ, सीउण्हकयाओ बहुवियप्पाओ। कायनिमित्तं पत्तो, अणंतखुत्तो सुतिक्खाओ
॥९५७२॥ जइ दगवारगमाणं, अयपिंडं कोइ पक्खिवे नरए । उण्हे भूमिमऽपत्तो, निमिसेण तओ विलीएज्जा
॥ ९५७३॥ तह चेव तप्पमाणो, पज्जलियो सीयनरयपक्खित्तो। सो च्चिय भूमिमऽपत्तो, निमिसेण सडेज्ज अयपिंडो ॥९५७४ ॥ जं सूलकूडसामलि-वेयरणिकलंबवालुयाऽसिवणे। नरए लोहंगारे, खाविज्जंतो दुहं पत्तो ।
॥९५७५॥ भज्जिययं पिव जं भज्जिओ सि जं गालिओ सि रसियं वा । जंकप्पियो सि वल्लूर यं व चुण्णंव चुण्णिकओ ॥९५७६ ॥ तलिओ तत्तकवल्लिहि, जं च कुंभीहिं पक्कओ जं वा। भिण्णो भल्लीहिं फलेहि, फालिओ तं विचितेसु ॥९५७७॥ तिरिएसु य छुहतण्हुण्ह-सीयसूलंऽकुसंऽकदमणकयं। वहबंधमरणजणिय, धणियं चिंतेसुतं दुक्खं
॥९५७८॥ पियविरहे अप्पियसंगमे य मणुयत्तणम्मि जं दुक्खं । धणहरणदारधरिसण-दारिद्दोवद्दवकयं च
॥९५७९॥ खंडणमुंडणताडण-जररोगवियोगसोगसंतावं । सारीरमाणसं तदुभयं च सम्मं विचितेसु
॥९५८०॥ आणाऽभियोगपरिभव-ईसाऽमरिसाऽऽइ माणसं दुक्खं । देवेसुचवणचिंता-वियोगविहुरेसु चितेसु
॥९५८१॥ किंचसहसा परियाणिय चवण-चिंधं विहुरो सुरो विचिंतेइ । विरहाऽऽउरतरलच्छो, तमऽमरलच्छिं नियच्छंतो ॥९५८२॥ वसिउं निच्चुज्जोए, सुरलोए सुरहिपरिमलग्घविए। निवसिस्सं गब्भहरे, दुग्गंधमहंऽधयारम्मि
॥९५८३॥ वसिऊण य पूइपुरीस-रुहिररसअसुइनिब्भरे गब्भे । संकोडियंगमंऽगो, नीहं कह कडिकुडिच्छाओ ॥ ९५८४ ॥ तह नयणाऽमयवुट्टि, दटुं सुरसुंदरीण मुहचंदं । हा! हत्थं नारीणं, मयनियडिघुडुक्कियं वयणं
॥९५८५ ॥ रमिउं सुररमणीओ, सोमालसुयं व बंधुरंगीओ। नारिं पगलंताऽसुइ-घट्टीसरिच्छं कह रमिस्सं
॥९५८६॥ दुग्गंधमणुयतणुपरि-मलाउ दूरं पुरा पलायंतो। तं नरदेहं पूइं, पत्तो कत्तो पलाइस्सं
॥९५८७॥ न कयं दीणुद्धरणं, न कयं धम्मियजणम्मि वच्छल्लं । हिययम्मि वीयराओ, न धारिओ हारिओ जम्मो ॥९५८८॥ न कया य मए महिमा, जिणक्लाणेसु सुकयक्ल्लाणा । मंदरगिरिनंदीसर-माऽऽईसु न सिद्धकूडेसु
॥ ९५८९॥ विसयविसमुच्छिएणं, मोहतमंऽधेण वीयरागाणं । वयणाऽमयं न पीयं, सुरजम्मं हा! मुहा नीयं
॥ ९५९०॥ दलइ व जलइ व चलइव, हिययं पीलिज्जइ व भिज्जइव। चिंतिय सुरविहवसिरिं, घट्टइ व तडत्ति फुट्टइ व ॥९५९१ ॥ भवणं भवणाउ वणं, वणाउ सयणाउ सयणमऽल्लियइ । तत्तसिलायलघोलिर-मच्छो व्व रई न पावेइ ॥९५९२ ॥ तं भभियं तं रमियं, तं हसियं तं पियाहिं सह वसियं । हा! कत्थ पुणो दच्छं, इय पलवं झत्ति विज्झाइ ॥ ९५९३॥ इय चवणसमयभयविहुर-विबुहविसमंदसं नियंताणं । मोत्तुं धम्मं धीराणं, किं व हिययम्मि संठाउ
॥ ९५९४॥ एयमऽणंतं दुक्खं, चउगइगहणे परव्वसं सोढुं । तत्तो अणंतभागं, सहसु इमं सम्ममऽप्पवसो ।
॥ ९५९५ ॥ किं च तहणंतखत्तो. आसी तण्हा भवम्मि तारिसिया । जंपसमेउं सव्वे, नइजलनिहिणो विन तरेज्जा
॥९५९६॥ आसी अणंतखुत्तो, संसारे ते छुहा य तारिसिया । जंपसमेउं सव्वो, पोग्गलकाओ वि न तरेज्जा
॥ ९५९७॥ जइ तारिसिया तण्हा, छुहा य अवसेण ते तया सोढा । धम्मो त्ति इण्हि सवसो, कहमेयाओ न सहसि तुमं ॥९५९८॥ सुइपाणएण अणुसट्ठि-भोयणेण य सया उव्वगहियो । झाणोसहेण तिव्वं पि, वेयणं अरिहसे सोढुं
॥ ९५९९ ॥ अरिहंतसिद्धकेवली-पच्चक्खं सव्वसंघसक्खिस्स । पच्चक्खाणस्स कयस्स, भंजणाउ वरं मरणं ॥९६००॥ जइ ता कया पमाणं, अरिहंताऽऽई भवेज्ज खवग! तए । ता तस्सक्खियमऽरिहसि, पच्चक्खाणं न भंजेउं ॥९६०१॥ १. नीहं - निःसरिष्यामि,