SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ॥ ५५४१॥ ॥ ५५४२॥ ॥ ५५४३॥ उ मई ...... इय संवेगोवगओ, तं खामेंतो पराए भत्तीए । तं झाणं पडिवण्णो, जेणं सो केवली जाओ एवं खामणखमणाहिं, दूरनिम्महियपावसंघाओ। भवइ जिओ तेणेमा, किच्च ति कयं पसंगेणं खमणापरो य खमगो, अणुत्तरं तवसमाहिमाऽऽरूढो । पप्फोडेतो विहरइ, बहुभवबाहाकरं कम्म तहाहिजमऽतुच्छमहामिच्छत्त-वासणापरिगएण चिरकालं। अच्चंतपावपच्चल-पावट्ठाणाऽणुचरणेण जं च पमायमहामय-मत्तेण कसायकलुसिएणं वा । दुग्गइगमेक्कसज्जं, अवज्जमाऽऽवज्जियं किंपि तं सुद्धभावणाऽणिल-संधुक्कियखमणजलणजालाहिं । खमगो खणेण निद्दहइ, सुक्कवडविडविनिवहं व इय सम्मं घाइयविग्घ-संघसंघाऽऽइखामणापरमो। सयमऽवि विरइय-निस्सेस-संघपामोक्खसत्तखमो इहलोए परलोए, अनियाणो जीविए य मरणे य । वासीचंदणकप्पो, समो य माणाऽवमाणेसु निसिरित्ता अप्पाणं, सव्वगुणसमण्णियम्मि निज्जवए । संथारगविनिविट्ठो, अणूसुगो चेव विहरेज्जा इय परिकम्मविहीए. गणंऽतरत्थो ममत्तवोच्छेयं । काऊण मोक्खकंखी, समाहिलाभत्थमुज्जमइ इय सिरिजिणचंदमुणिंद-रइयसंवेगरंगसालाए। संविग्गमणोमहुयर-कुसुमियवणराइतुल्लाए आराहणाए पडिदार-नवगमइए ममत्तवोच्छेए । तइए दारे भणियं, नवमं खमण त्ति पडिदारंतब्भणणाओ य पुणो, ममत्तवोच्छेयनामयं एयं । मूलद्दारचउक्के, भणियं दारं तइज्जं पि संवेगरंगसालाराहणाए, पडिदारनवगनिम्मायं । ममत्तवोच्छेयाऽभिहाणं, तइयं मूलद्दारं समत्तं सद्धम्मोसहदाणा, पसमियकम्माऽऽमयो तयऽणु काउं। सव्वंगनिव्वुई लद्ध-जयपसिद्धी सुवेज्जो व्व तइलोक्कमत्थयमणी, मणीहियत्थाण दाणदुल्ललिओ। सिरिवद्धमाणसामी, समाहिलाभाय भवउ मम परिकम्मउ अप्पाणं, गच्छउ गच्छंऽतरं ममत्तं पि। छिदउ तहवि न साहइ, विणा समाहिं अहिगयऽत्थं जम्हा खवगो तम्हा, ममत्तवोच्छेयमऽक्खिउं वोच्छं। दारं समाहिलाभो त्ति, तत्थ पडिदारनवगमिमं अणुसट्ठी पडिवत्ती य, सारणा कवयमऽह परं समया। झाणं लेसा आराहणाफलं विजयणा चरिमं इह खलु कारणविरहे, न कज्जमुप्पज्जइ त्ति कज्जं च । एत्थं पत्थुयमऽच्चत्थ-मेक्कमाऽऽराहणारूवं तक्कारणं च पडिवण्ण-चउविहाऽऽहारपच्चखाणस्स । परमं समाहिलाभो, सो पुण अणुसट्ठिदाणम्मि होइ त्ति वित्थरेणं, वोच्छं पढममऽणुसट्ठिदारमऽहं । पडिसेहविहिपहाणऽत्थ-सत्थपयडणपईवसमं किर सुप्पसंतचित्तं, सयमऽवि परिचत्तपाववावारं। महुरगिराए खवगं, भणंति निज्जामगा गुरुणो हंहो देवाणुप्पिय !, धण्णो सुहलक्खणो सुकयसीमा। ससहरसरिच्छजसलच्छि-धवलियाऽऽसो तुमं एत्थ माणुस्सजम्मजीविय-फलं तु तुमए परं समणुपत्तं । दोग्गइनिबंधणाण य, कम्माण जलंऽजली दिण्णो जेणं तुमए तणमिव, पुत्तकलत्ताऽऽइपरियणपहाणं । संतं पि गिहाऽऽवासं, मोत्तूण जिणिंदवरदिक्खा अच्चंतभावसारं, पडिवण्णा पालिया य चिरकालं । इण्डिं च सुणिज्जंतं पि, चित्तसंखोभसंजणगं अइदुक्करं च पागय-जणस्स इममुत्तिमट्ठमऽणुसरिय । एवं वट्टसि अपमत्त-चित्तयाए तुमं धीरो एवं ठियस्स य तुहं, सविसेसगुणप्पसाहणसमत्थं । दावियदुग्गइपट्टि, देमि अहं किंपि अणुसर्टि एत्थं पुण परिहरणीय-वत्थुविसयाणि पंच दाराणि । करणीयवत्थुविसयाणि, ताणि तेरस वियाणाहि ताई पुण अट्ठारस-पावट्ठाणाइं अट्ठमयठाणा । कोहाऽऽइणो पमाया, पडिबंधच्चायदारंच तह संमत्तथिरत्तं, अरिहाऽऽईछक्कभत्तिमत्तं च । पंचनमोक्कारपरत्तं, सम्ममाऽऽणोवओगो य । पंचमहव्वयरक्खा, तहाऽवरं खवगचउसरणगमणं । दुक्कडगरिहाकरणं तह सुकडाणुमोयणा अण्णं बारसभावणनामं, तहाऽवरं सीलपालणं जाण । इंदियदमणं तवउज्जु-गत्त निस्सल्लयं चेव एवं अट्ठारसगं, पडिदाराणमऽणुसट्ठिदारम्मि। पडिसेहविहिमुहेणं, निद्दिटुं नाममेत्तेणं नियनियकमपत्ताई, ताई चिय वित्थरेण कित्तिस्सं। सिद्धंतसिद्धदिटुंत-जुत्तिपरमत्थजुत्ताई इण्डिं तु तेसिं पढम, अट्ठारसपावठाणदारमऽहं । अट्ठारसपडिदार-प्पडिबद्धं ताव वण्णेमि ॥५५४४ ॥ ॥ ५५४५ ॥ ॥५५४६॥ ॥ ५५४७॥ ॥५५४८॥ ॥ ५५४९॥ ॥ ५५५०॥ ॥ ५५५१ ॥ ॥ ५५५२ ॥ ॥५५५३॥ ॥ ५५५४ ॥ ॥ ५५५५ ॥ ॥५५५६॥ ॥५५५७॥ ॥ ५५५८॥ ॥ ५५५९॥ ॥ ५५६०॥ ॥ ५५६१॥ ॥५५६२॥ ॥ ५५६३ ॥ ॥५५६५॥ ॥५५६६॥ ॥ ५५६७॥ ॥५५६८॥ ।। ५५६९॥ ॥ ५५७०॥ ।। ५५७१॥ ।। ५५७२॥ ॥ ५५७३॥ ॥५५७४ ॥ ॥ ५५७५ ॥ ॥ ५५७६॥ ॥ ५५७७॥ ૧૫૮
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy