________________
रिद्धिप्पबंधबंधुर-विमाणमालाऽहिवत्तणं सुइरं। पालइ अखलियपसरं, सुरलोए किर सुरेंदो वि
॥७६८१॥ तं पि असेसं जाणसु, सम्मं सब्भावगब्भविहियस्स। पंचनमोक्काराऽऽरा-हणस्स लीलाइयलवोत्ति
॥ ७६८२॥ उढाऽहोतिरियतिलोग-रंगमज्झम्मि अइसयविसेसो। दव्वं खेत्तं कालं, भावं च पडुच्च चोज्जकरो
॥ ७६८३॥ दीसइ सुणिज्जए वा, जो को वि हु कहवि कस्स वि जियस्स । सव्वो वि सो नमोक्कार-सरणमाहप्पनिप्फण्णो ॥७६८४ ॥ जलदुग्गे थलदुग्गे, पव्वयदुग्गे मसाणदुग्गे वा । अण्णत्थ वि दुत्थपए, ताणं सरणं नमोक्कारो
॥ ७६८५॥ वसियरणुच्चाडणथोभ-णेसु पुरखोभथंभणाऽऽइसु य । एसो च्चिय पच्चलओ, तहा पउत्तो नमोक्कारो ॥७६८६॥ मंतंऽतरपारद्धाई, जाइं कज्जाइं ताई वि समेइ । ताणं चिय नियसुमरण-पुव्वाऽऽरद्धाण सिद्धिकरो
॥७६८७॥ ता सयलाओ सिद्धीओ, मंगलाइं च अहिलसंतेण । सव्वत्थ सया सम्मं, चितेयव्वो नमोक्कारो
॥७६८८॥ जागरण-सुयण-छीयण-चिट्ठण-चंकमण-खलण-पडणेसु । एस किर परममंतो, अणुसरियव्वो पयत्तेणं ॥ ७६८९ ॥ जेणेस नमोक्कारो, पत्तो पुण्णाऽणुबंधिपुण्णेणं । नारयतिरियगईओ, तस्साऽवस्सं निरुद्धाओ
॥ ७६९०॥ न स पुणरुत्तं पावइ, कया वि किर अयसनीयगोत्ताई। जम्मंऽतरे वि दुलहो, तस्स न एसो नमोक्कारो ॥ ७६९१ ॥ जो पुण सम्मं गुणिउं, नरो नमोक्कारलक्खमऽक्खंडं। पूएइ जिणं संघ, बंधइ तित्थयरनामं सो
॥ ७६९२॥ होन्ति नमोक्कारपभा-वओ य जम्मंऽतरे वि किर तस्स । जाईकुलरूवाऽऽरोग्ग-संपयाओ पहाणाओ ॥ ७६९३॥ ताव न जायइ चित्तेण, चितियं पत्थियं च वायाए । काएण य पारद्धं, जाव न सरिओ नमोक्कारो
॥ ७६९४॥ अण्णं च इमाउ च्चिय, न होइ मणुओ कयाइ संसारे । दासो पेसो दुहगो, नीओ विगलिंदिओ चेव
॥ ७६९५॥ इहपरलोयसुहयरो, इहपरलोयदुहदलणपच्चलओ। एस परमेट्ठिविसओ, भत्तिपउत्तो नमुक्कारो
॥ ७६९६॥ किं वण्णिएण बहुणा, तं नत्थि जयम्मि जं किर न सक्को। काउं एस जियाणं, भत्तिपउत्तो नमुक्कारो ॥ ७६९७॥ जइ ताव परमदुलहं, संपाडइ परमपयसुहं पि इमो । तावदऽणुसंगसज्झे, तदऽण्णसोक्खम्मि का गणणा ॥ ७६९८॥ पत्ता पाविस्संति, पाविन्ति य परमपयपुरं जं ते। पंचनमोक्कारमहा-रहस्ससामत्थजोगेणं
।। ७६९९ ॥ सुचिरं पि तवो तवियं, चिण्णं चरणं सुयं च बहु पढियं । जइ ता न नमोक्कारे, रई तओ तं गयं विहलं ।। ७७००॥ चउरंऽगाए वि सेणाए, नायगो दीवगो जहा होइ । तह भावनमोक्कारो, दंसणतवनाणचरणाणं
॥ ७७०१ ॥ भावनमोक्कारविवज्जियाई, जीवेण अकयकज्जाई । गहियाणि य मुक्काणि य, अणंतसो दव्वलिंगाई ॥ ७७०२॥ तम्हा नाऊणेवं, जत्तेण तुमं पि भावणासारं । आराहणाकयमणो, मणम्मि सुंदर ! तयं धरसु
॥ ७७०३॥ हंभो देवाणुप्पिय!, पुणरुत्तं पत्थिओ सि एत्थ तुमं । संसारजलहिसेउं, सिढिलेज्जसु मा नमोक्कारं
॥ ७७०४॥ जं एस नमोक्कारो, जम्मजरामरणदारुणसरूवे । संसाराऽरण्णम्मि, न मंदपुण्णाण संपडइ
॥७७०५॥ विज्झइ राहा वि फुडं, उम्मूलिज्जइ गिरी वि मूलाउ । गम्मइ गयणयलेणं, दुलहो य इमो नमोक्कारो
॥ ७७०६॥ सव्वत्थऽण्णत्थ वि धीधणेण, सरणं ति एस सरियव्वो। सविसेसं पुण एत्थं, समहिगयाऽऽराहणाकाले ॥७७०७॥ आराहणापडागा-गहणे हत्थो इमो नमोक्कारो । सग्गाऽपवग्गमग्गो, दोग्गइदारऽग्गला गरुई
॥ ७७०८॥ पढियव्वो गुणियव्वो, सुणियव्वो समऽणुपेहियव्वो य। एसऽण्णया वि निच्चं, किमंग पुण मरणकालम्मि ॥ ७७०९॥ गेहे जहा पलित्ते, सेसं मोत्तूण लेइ तस्सामी। एगं पि महारयणं, आवइनित्थारणसमत्थं
॥ ७७१०॥ आउरभए भडो वा, अमोहमेक्कं पि लेइ जह सत्थं । आबद्धभिउडिभडसं-कडे रणे कज्जकरणखमं
॥ ७७११॥ एवं न आउरत्ते, सक्को बारसविहं सुयक्खंधं । सव्वं पि विचितेउं, सम्मं तग्गयमणो वि तओ
॥ ७७१२॥ मोत्तुं पि बारसंऽगं, स एव मरणम्मि कीरए सम्मं । पंचनमोक्कारो खलु, जम्हा सो बारसंगऽत्थो ॥ ७७१३ ॥ सव्वं पि बारसंऽगं, परिणामविसुद्धिहेउमेत्तागं । तक्कारणभावाओ, कह न तदऽत्थो नमोक्कारो
॥ ७७१४॥ तग्गयचित्तो तम्हा, समऽणुसरेज्जा विसुद्धसुहलेसो। तं चेव नमोक्कारं, कयत्थयं मण्णमाणो उ
॥ ७७१५॥ को नाम किर सकण्णो, कण्णाऽमयसच्छहं नमोक्कारं । नो आयरेज्ज मरणे, रणे व्व सुहडो जयपडागं ॥ ७७१६॥ एक्को वि नमोक्कारो, परमेट्ठीणं पगिट्ठभावाओ । सयलं किलेसजालं, जलं व पवणो पणोल्लेइ
॥ ७७१७॥ १. अणुसंगसझे - प्रसङ्गसाध्ये - प्रासङ्गिके इत्यर्थः,
૨૧છે.