________________
नियदुहिया नियहत्थेण, दिक्खिया सइ सयं च सिक्खविया । पियदंसणा वि अज्जा, जमालिपक्खं अणुसरंती विप्पडिवण्णा मिच्छत्त-दोसओ अहह ! सा वि जयगुरुणो । पच्चक्खभुवणभक्खर-भूयस्स वि वद्धमाणस कयमिण्हिं पसंगेणं, विहलीकयसंजमो अह जमाली । मरिडं लंतयकप्पे, किब्बिसियसुरो सप्पो
ते
चरणगुणा सो नाण- पयरिसो तं च तस्स सच्चरियं । एक्कपए च्चिय णट्टं, धिरऽत्थु मिच्छाऽभिमाणस्स दे ! पेच्छ पेच्छ मिच्छत्त-पडलपच्छाइयाण जंतूण । वत्युं पि अवत्थुत्तेण, तक्खणे चैव परिणम सम्मत्ताऽऽइगुणसिरी, सा तस्स तहाविहा जइ न हुंता । मिच्छत्ततमंऽतरिया, न याणिमो ता किमऽवि हुतं इय मुणिय विवेयाऽमय - पाणपयोगेण मणसरीरगयं । मिच्छत्तगरलमेयं, वमसु तुमं सव्वहा वच्छ! मिच्छत्तगरलमुक्को, ववगयनिस्सेसतव्वियारो य । सुत्थीभूओ सम्मं, पत्थुयमाऽऽराहणं लहसु एवं मिच्छादंसण-सल्लमिमं कहियमेयकहणाओ । कहियाणि असेसाणि वि, अट्ठारस पावठाणाणि एक्केक्कमऽवि इमेसिं, पावट्ठाणाण इय विवागकरं। जो उ विवागो तेसिं, समवाए तत्थ किं भणिमो अवि य
इहलोयसुहपसत्ता, सत्ता सत्ताण हिंसभावेण । फरुसाऽऽइअलियवयणेणऽ - ण्णदव्वहरणेण य परेसिं विसयव्वासंगेणं, नरसुरतिरिजुवइगोयरेण दढं । निच्चविचित्ताऽपरिमिय-परिग्गहाऽऽरंभकरणेण कोण कयविरोहेण, तह य माणेण दुहविहाणेण । मायाए फुडअवायाए, निहयसोहेण लोहेण पेज्जेण सुमुणिजणवज्जिएण, दोसेण कुगइपोसेण । कलहेण पणयरिउणा, अब्भक्खाणेण य खलेण अरइरईहिं कयभवगईहिं, अवजसमहापवाहेणं । परपरिवारणं नीय- लोयकयहिययतोसेणं मायामोसेणं तह, अच्वंतं संकिलेसपभवेणं । मिच्छादंसणसल्लेण, सुद्धपहसुहडमल्लेण मणसा वयसा वसा, मूढमणा अप्पणो सुहनिमित्तं । अकयपरलोयचिंता, समज्जिउं पबलपावभरं चुलसीइजोणिलक्खाऽऽ - उलम्मि भवसायरे अणाऽऽइम्मि | पुणरुत्तजम्ममरणे, अणुभवमाणा चिरमऽडंति एयाणि य जो मूढो, उदीरए अप्पणो परस्साऽवि । सो तण्णिमित्तबद्धेण, लिप्पए पावकम्मेण ता भो देवाणुप्पिय !, पयत्तजुत्तो इमं वियाणेत्ता । लहु तेर्हितो विरमिय, तप्पडिवक्खे समुज्जमसु भणियमऽणुसट्ठिदारे, अट्ठारसपावठाणदारमिणं । एत्तो बीयं भण्णइ, अट्ठमयट्ठाणपडिदारं अट्ठारसपावट्ठाण - विरयचित्तं पलक्खिऊण गुरू । सविसेसगुणाऽऽवज्जण कएण खवगं इमं भणइ धो तुमं गुणार!, गुरुयाऽऽराहणधुराधरणधवल ! । एत्थ ठिओ सव्वे वि हु, मणोवियारे निरुंभित्ता जाइमयं कुलमयं, रूवमयं बलमयं सुयमयं च । तवमयमऽह लाभमयं इस्सरियमयं च अट्ठमयं परिहर परिहरणीयं, धम्मऽत्थीणं सया अकरणीयं । नीयजणाऽऽयरणीयं, गुणधणलुंटणपराऽणीयं जिणवयणभावियमई, तत्थ तुमं ताव तिव्वतावकरं । मा काहिसि जाइमयं, पढमं पढमं अणत्थपयं जंस कीरमाण, माणधणाणं पि माणमालिण्णं । कालेण कुणइ णियमा, पावित्तु तहाविहाऽवत्थं किंच
अड्डवियड्डुं हिंडिय, निहीणजोणीसु कहवि संपत्ते । एक्कसि उच्चागोए, बुहाण किर को मयाऽवसरो कीरेज्ज व जाइमओ, अवट्ठिओ जइ स होज्ज जाइगुणो । इहरा पुण पवणुप्फुण्ण-बत्थिपाएण किं तेण कम्मवसा जाईओ, उत्तममज्झिमजहण्णियाउ भवे । दट्टं सुदिट्ठपरमत्थओ वि को तम्मयं कुज्जा इंदियनिव्वत्तणपुव्वगाओ पावेंति पाणिणो बहुहा । जाईउ संसारे, अवट्ठियत्तं न ताण ततो
या वि बंभणो इह, होउं जइ ता भवंऽतरे सो वि। कम्मवसा सोवागो, जायइ ता तम्मएणाऽलं सव्वुत्तमजाइस्स वि, कल्ाणनिबंधणं गुणा चेव । जाइरहिओ वि गुणवं, पूइज्जइ जेण जणमज्झे वेयाण पाढगो बंभ-सुत्तधारि त्ति लोयगउरविओ । भूदेवो हं सव्वु-त्तिमो त्ति जाइम ओम्मत्तो जइ बंभणो वि सुद्दाऽहमाण, गेहेसु होज्ज कम्मकरो । ता जुत्तं काउं से, सरणं मरणं न जाइमओ कुणमाणो जाइमयं, बंधइ जाईए चेव नीयत्तं । सावत्थीवत्थव्वो, विप्पसुओ एत्थ दिट्ठतो
૧૮૫
।। ६५१९ ॥ ।। ६५२० ।। ।। ६५२१ ।। ।। ६५२२ ।।
।। ६५२३ ॥ ।। ६५२४ ।। ।। ६५२५ ।।
।। ६५२६ ।।
।। ६५२७ ।।
॥ ६५२८ ॥
॥ ६५२९ ॥
॥ ६५३० ॥
॥ ६५३१ ॥ ॥ ६५३२ ॥
॥ ६५३३ ॥
॥ ६५३४ ॥
।। ६५३५ ।।
॥ ६५३६ ॥
।। ६५३७ ।।
।। ६५३८ ।।
॥ ६५३९ ॥
॥ ६५४० ॥
॥ ६५४१ ॥ ।। ६५४२ ॥
॥ ६५४३ ॥ ॥ ६५४४ ॥ ।। ६५४५ ।।
॥ ६५४६ ॥ ॥ ६५४७ ॥ ॥ ६५४८ ॥
।। ६५४९ ।।
।। ६५५० ।। ।। ६५५१ ॥
॥ ६५५२ ॥
॥ ६५५३ ॥ ॥ ६५५४ ॥