________________
लखूण वि इह किच्छा, सुदुलहं कहवि माणुसं जम्मं । न लहंति परमदुलहं, जीवा धम्म जिणक्खायं लद्धे वि तम्मि अविरइ-पिसाइयानिबिडपासपडियाण । दुलहं चिय सामण्णं, निस्सामण्णं गुणपहाणं किच्छेण पाविऊण य, सामण्णं दुल्लहं पि ओसण्णा । सीयंति सायबहुला, पंकोसण्णा गइंद व्व जह कागणीए हेडं, महग्घरयणाण हारए कोडि। तह भवसुहप्पसत्ता, सत्ता हारिति मुत्तिसुहं अहह ! अणिच्चमऽसारं, परिणामे भंगुरं सरीरमिमं । जीयं जोव्वणमिड्ढी, पिअसंजोगा सुहं च तओ अइदुलहं मणुयत्तं, जिणिदवयणाऽऽइयं च सामग्गिं। पप्प पुरिसेण सासय-सुहे एक्करसिएण होयव्वं जं अज्ज सुहं भविणो, संभरणीयं तयं भवे कल्लं । मग्गंति निरुवसग्गं, अपवग्गसुहं बुहा तेणं नरविबुहेसरसोक्खं, दुक्खं चिय भावओ बुहा बेंति । परिणामदारुणमऽसा-सयं च जंता अलं तेणं सासयसुहं च नियमेण, जिणाऽऽणाऽऽराहणाफलं जम्हा । ता तीए उज्जमिमो, जिणवयणविसुद्धबुद्धीए चिण्णं सामण्णेणं, सामण्णं एत्तियं मए कालं । अह संपयं विसेसा-ऽणुट्ठाणमऽणुट्ठिमो किंचि पच्छायावपरद्धो, पियधम्मो दोसनिरसणसयण्हो। अरिहइ पासत्थाई वि, जं तयं जइ वि दुस्सीलो निच्चं परिगलति बलं, निच्चं परिगलति पुरिसयारो वि। निच्चं परिगलति वओ, निच्चं परिगलइ विरियं पि निच्चं परिगलइ सुई, निच्चं परिगलइ दिद्विसामत्थं । निच्चं परिगलई मई, निच्चं परिगलइ आउंपि ता जाव बलं सन्तं, सन्तं विरियं तहऽज्जवि जाव। संतो य पुरिसयारो, संतो य परक्कमो जाव जावऽज्जवि अणुवहओ, इमो समग्गो वि इंदियग्गामो। जावऽज्जवि अणुकूला, दव्वक्खेत्ताऽऽइसामग्गी जिणकप्पियाऽऽइविसयं, विहारमऽब्भुज्जयं किमणुसरिमो। अहवा विसिट्ठसंघयण-विसयमेयं न अम्हाणं ता अज्जकालियजइ-संघयणाऽणुसरिसं विसेसविहिं। विहिणा पडिवज्जामो, दुल्लहनरभवफलमिमं ति एवं न केवलं चिय, सामण्णमुणी मुणीण वसभो वि। निययाऽवत्थासरिसं, जग्गेज्जा धम्मजागरियं
॥ ३३५१॥ ॥३३५२॥ ।। ३३५३ ॥ ॥ ३३५४॥ ॥ ३३५५ ॥ ॥३३५६॥ ॥ ३३५७॥ ॥ ३३५८॥ ॥ ३३५९ ॥ ॥ ३३६०॥ ।। ३३६१॥ । ३३६२॥ ॥ ३३६३॥ ॥ ३३६४॥ ॥ ३३६५॥ ॥३३६६॥ ।। ३३६७॥ ॥ ३३६८॥
जहा
परिवालिओ सुदीहो, परियाओ वायणा य मे दिण्णा। निप्फाइया य सीसा, तदुचियमऽवि विहियमेवं च जं अम्ह भूमिगाए, उचियं किच्चं कमंकमेण तयं । विहियं तयं विसेसेण, अप्पणो किंपि कप्पेमि अच्चंतदुप्परक्कम-पमायपरचक्कपारवस्सेण । जं किंचि किच्चवग्गे, कयाऽकयत्तं तयं चेच्चा चिरचरियचरणकरणस्स, चिरप्परूवियजिणिंदधम्मस्स । सेयं मझं संपइ, विसेसहियमऽप्पणो काउं किंतु अहालंदविहि, परिहारविसुद्धियं व जिणकप्पं । पाओवगमणमिगिणी-भत्तपरिण्णाविहिं वा वि सइ सामत्थे सइ आउगे य, अनिग्ग(गू)हियऽत्तबलविरिओ। सइ सद्धासंवेगे, अहिगयजिणसमयसारस्स पसमाऽऽइगुणगणाऽलं-कियस्स सीसस्स नियपयं दाउं। संठाविऊण य गणं, पडिवज्जामि इयाणीमऽहं एवं वियारइत्ता, तुलिऊण य अप्पयं पयत्तेण । सेसाणमऽसत्तीए, भत्तपरिण्णाए कुणइ मई इय सुद्धबुद्धीसंजीवणीए, संवेगरंगसालाए। आराहणाए सिवपुर-पयट्टजणजाणतुल्लाए पढमद्दारनवमए, दुभेयपरिणामनामपडिदारे। साहुपरिणामनामो, भेओ बीओ वि परिकहिओ तब्भणणा पुण भणियं, परिकम्मविहिस्स मूलदारस्स । नवमं दुभेयजुयमऽवि, एयं परिणामपडिदारं सुहपरिणामेणं परि-णओ वि न विसेसचागविरहेण । आराहणमाऽऽराहिउ-मलं भवे अहिगओ सत्तो ता चागदारमऽहुणा, कित्तेमो सो य चउविहो चागो । दव्वं खेत्तं कालं, भावं च पडुच्च नायव्वो तत्थ य गिहिणा जइ वि हु, आराहणकरणमूलकाले वि। पुत्तदविणऽप्पणेणं, विहिओ च्चिय दव्वओ चागो तह विहु सरीरपरियण-उवहिप्पमुहाणि भूरिदव्वाणि । पडिबंधाऽकरणेणं, सविसेसं वज्जणिज्जाणि तह खेत्तओ वि जइ वि हु, पुरा पुराऽऽगरगिहाऽऽइयं चत्तं । तह वि समीहियठाणे वि, तेणं मुच्छा वि मोत्तव्वा न य कालओ वि सरयाऽऽइएसु पडिबंधबंधुरा बुद्धी । कायव्वा एवं चिय, भावम्मि वि अप्पसत्थम्मि एवं संजमसाहण-मेत्तं मोत्तुं समत्थमऽवि उवहिं। चयइ विसुद्धलेसो, मुणी वि मुत्तिं गवेसंतो अप्पपरिकम्ममुवहिं, बहुपरिकम्मं च दो वि वज्जेइ । सेज्जासंथाराई वि, उस्सग्गपयं गवसंतो
॥ ३३६९॥ ॥ ३३७० ॥ ॥३३७१ ॥ ॥ ३३७२ ॥ ॥ ३३७३ ॥ ॥ ३३७४ ॥ ॥ ३३७५ ॥ ।। ३३७६ ॥ ।। ३३७७॥ ॥ ३३७८॥ ॥ ३३७९ ॥ ॥ ३३८०॥ ॥ ३३८१ ॥ ॥३३८२ ।। ॥ ३३८३ ॥ ॥३३८४ ॥ ॥ ३३८५ ॥ ॥ ३३८६ ॥ ॥ ३३८७॥
૯૮