Page #1
--------------------------------------------------------------------------
________________
शास्त्र संदेशमाला पू. आ. श्री जिनचंद्रसूरिविरचितम्
संवेगरंगशाला
संपादक : पूज्य मु. श्री विनयरक्षितविजय म. सा. प्रकाशक: शास्त्रसंदेश, नवसारी
Page #2
--------------------------------------------------------------------------
________________
शास्त्र संदेशमाला पू.आ.श्री जिनचंद्रसूरिविरचितम्
संवेगरंगशाला
•સંકલન-સંપાદક પ.પૂ. આચાર્ય ભગવંત શ્રીમદ્ વિજય રામચન્દ્રસૂરીશ્વરજી મ.સા.ના સામ્રાજ્યવર્તી પૂ.પંન્યાસશ્રી બોધિરત્નવિજયજી મ.સા.ના શિષ્યરત્ન પૂ.મુ.શ્રી વિનયરક્ષિતવિજયજી મ.સા.
Gશન શાળા
ન સિદ્ધિ
શ્રી વુિં જ
જાતિના
અવન
*
ક્રમાંક: 0266)
સ્થાનઃ 600 16
શેઠ હઠીરિઝ
66ોરિયની વા, અમી
છે અમધ્યવાદ.
| વિજયશીલચંદ્રસૂરિ ગ્રંથ સંગ્રહ
૦ પ્રકાશક શાસ્ત્રસંશા ૩, મણિભદ્ર એપાર્ટમેન્ટ, આરાધના ભવન રોડ, સુભાષચોક, ગોપીપુરા, સુરત-૧
Page #3
--------------------------------------------------------------------------
________________
0
* संवेगरंगशाला * વર્તા: પૂ.૩.શ્રી નિનચંદ્રસૂરીશ્વરની મ.સા. * પ્રથમ આવૃત્તિ
પ્રકાશન : ભાદરવા સુદ ૧૪, વિ.સં. ૨૦૬૫, ૩ સપ્ટેમ્બર ૨૦૦૯ * પુસ્તક કુલ પેજ: ૬+૨૮૪+૮૩ * કિંમત રૂા. ૨૫૦/
0 |
-
છે.
* પ્રમાર્જના : પૂ.સા.શ્રી ભદ્રજ્ઞાશ્રીજી મ.સા. પંડિતવર્ય રતીલાલ ચીમલાલ દોશી.
O
* ટાઈપ સેટીંગ : શ્રી સાંઈ કોમ્યુટર્સ, અમદાવાદ • આવરણ ડિઝાઈન : ખુશી ડિઝાઈન્સ, અમદાવાદ * મુદ્રક | : શિવકૃપા ઓફસેટ પ્રિન્ટર્સ, અમદાવાદ
* વિશેષ નોંધ : આ પુસ્તક સંપૂર્ણ જ્ઞાનદ્રવ્યના વ્યયથી થયેલ છે. તેની નોંધ લેવા વિનંતી. ગૃહથવર્ગે મૂલ્ય આપી ઉપયોગ કરવો.
Page #4
--------------------------------------------------------------------------
________________
આભાર..! અનુમોદનીય.. અનુકરણીય..!
આ પુસ્તકના પ્રકાશનનો સંપૂર્ણ લાભ સુવિશાલ ગચ્છાધિપતિ પૂજ્યપાદ આ.ભ.શ્રીમદ્ વિજય રામચન્દ્રસૂરીશ્વરજી મ.સા.ના શિષ્યરત્ના પૂ.પંન્યાસ શ્રી ભદ્રંકરવિજયજી મ.સા.ના શિષ્યરત્ન પૂ.આ.શ્રી વિજય કુંદકુંદસૂરીશ્વરજી મ.સા.ના શિષ્યરત્ના વર્ધમાન તપોનિધિ પૂ.ગણિવર્ય શ્રી નયભદ્રવિજયજી મ.સા.ના
સઉપદેશથી કાંદિવલી-ઈરાનીવાડી સંઘમાં મુમુક્ષ જીતુભાઈ શાંતિલાલ શાહની દીક્ષા પ્રસંગે થયેલ જ્ઞાનખાતાની ઉપજમાંથી લેવામાં આવેલ છે. તેની અમો ભૂરિ... ભૂરિ... અનુમોદના કરીએ છીએ.
પૂજ્યશ્રી તથા વ્યવસ્થાકોના.
અમો આભારી છીએ.
-શાસ્મર્સટ્રેશ
Page #5
--------------------------------------------------------------------------
________________
પ્રકાશકીય
૨૦૬૧ના આસો માસમાં શાસ્ત્રસંદેશમાલા ભાગ ૧ થી ૨૦નું પ્રકાશન થયું. તેના બરાબર ચાર વર્ષ પછી ૨૦૬૫ના ભાદરવા માસમાં શાસ્ત્રસંદેશમાલા ભાગ ૨૧ થી ૨૪, પદ્યાનુક્રમણિકા ભાગ ૧ થી ૪ અને સંવેગરંગશાલા એમ બીજા ૯ પુસ્તકો અમો આપશ્રી સમક્ષ મૂકતાં આનંદ અનુભવીએ છીએ. આઠ નિર્યુક્તિ-ભાષ્ય આદિનું કાર્ય દસમા પુસ્તકરૂપે પ્રમાર્જનામાં ચાલુ છે તે પણ ટૂંક સમયમાં પ્રકાશિત કરવાની ભાવના રાખીએ
છીએ.
Fresc englis
પદ્યાનુક્રમણિકા કાર્યમાં જે મહેનત પૂજ્યશ્રીએ લીધેલ છે તે ખૂબ જ અવર્ણનીય છે. સંવેગરંગશાલા પણ પધાનુક્રમણિકા માટે જ અમોએ કંપોઝ કરાવી હતી પણ ચાલીસ વર્ષ પહેલાંનું આ ગ્રંથનું એક જ પ્રકાશન અને તે પણ હાલ અપ્રાપ્ય હોવાથી આટલો વિશાળ પ્રાકૃત ગ્રંથ પાછો અલોપ ન થઈ જાય તે માટે અમોએ ફરીથી તેનું પ્રકાશન કરેલ છે. આટલા વિશાળ ગ્રંથના નૂતન પ્રકાશનમાં અમો નિમિત્ત બન્યા છીએ તેનો અમોને આનંદ છે.
આ ગ્રંથની શુદ્ધિ પૂ.સા.શ્રી ભદ્રજ્ઞાશ્રીજી મ.સા. તથા પંડિતવર્ય શ્રી રતીલાલ
ચીમનલાલ દોશીએ કરી આપેલ છે.
તપાગચ્છાધિરાજ પૂ.આ.ભ. શ્રીમદ્ વિજય રામચન્દ્રસૂરીશ્વરજી મ.સા.ના શિષ્યરત્ન નમસ્કાર મહામંત્ર આરાધક પૂ.પં.શ્રી ભદ્રંકરવિજયજી મ.સા.ના શિષ્યરત્ન સરળસ્વભાવી પૂ.આ.ભ.શ્રી વિજય કુંદકુંદસૂરીશ્વરજી મ.સા.ના શિષ્યરત્ન વર્ધમાન તપોનિધિ પૂ.ગણિવર્ય શ્રી નયભદ્રવિજયજી મ.સા.ની નિશ્રામાં કાંદિવલી-ઈરાનીવાડી સંઘમાં મુમુક્ષુ જીતુભાઈ શાંતિલાલ શાહની દીક્ષા પ્રસંગે થયેલ જ્ઞાનખાતાની ઉપજમાંથી આ પ્રકાશનનો સંપૂર્ણ લાભ લેવામાં આવેલ છે. આ માટે પ્રેરણાદાયક પૂજ્ય ગણિવર્ય
શ્રી અને વ્યવસ્થાપકોના અમો આભારી છીએ.
આ ગ્રંથનું ટાઈપ સેટીંગ કાર્ય શ્રી સાંઈ કોમ્પ્યુટરવાળા નીતીનભાઈએ આવરણ ડિઝાઈન ખુશી ડિઝાઈન્સવાળા આનંદભાઈએ, પ્રીન્ટીંગ અને બાઈન્ડીંગનું કાર્ય શિવકૃપા ઓફસેટ પ્રીન્ટર્સવાળા ભાવિનભાઈએ ખંત અને ચીવટપૂર્વક કરી આપેલ છે.
શાસ્ત્રસઁદ્દેશ
Page #6
--------------------------------------------------------------------------
________________
ગ્રોથ આનું
ચાંદ્રકુલમાં મોટી ગણાતી વક્શાખામાં ગુણનિધિ એવા પૂ.આ.ભ.શ્રી વર્ધમાનસૂરિ થયા. તેઓશ્રીને સૂર્ય-ચંદ્ર જેવા પૂ.આ.શ્રી જિનેશ્વરસૂરિ અને પૂ.આ.શ્રી બુદ્ધિસાગરસૂરિ નામના શિષ્યો હતા. તે પૂ.આ.શ્રી બુદ્ધિસાગરસૂરિને પૂ.આ.શ્રી જિનચંદ્રસૂરિ અને પૂ.આ.શ્રી અભયદેવસૂરિ નામના શિષ્યો હતા. નવાંગી ટીકાકાર પૂ.આ.શ્રી અભયદેવસૂરિએ પોતાના વડીલ ગુરૂબંધુ પૂ.આ.શ્રી જિનચંદ્રસૂરિને સંવેગરંગશાલાની રચના કરવાની વિનંતી કરી, અને તેઓશ્રીએ આ ગ્રંથની રચના વિ.સં. ૧૧૨૫માં કરી હતી. તેઓશ્રીના શિષ્ય પૂ.આ.શ્રી પ્રસન્નચંદ્રસૂરિના કહેવાથી તેમના શિષ્ય પૂ. સુમતિવાચકના શિષ્ય પૂ.ગુણચંદ્રગણિએ (પૂ.આ. દેવભદ્રસૂરિ) એને સંસ્કાર યુક્ત બનાવી અર્થાત સુધારો વધારો કરી સંકલિત કરી અને પૂ. જિનવલ્લભગણિએ તેનું સંશોધન કર્યું અને તેનું પ્રથમ પુસ્તક વિ.સં. ૧૧૫૮માં પૂ.અમલચંદ્રગણિએ લખ્યું.
is આ ગ્રંથનો વિષય ગ્રંથકારે કોઈ વધુ પ્રાચીન ગ્રન્થમાંથી લીધો હોય તેમ જણાય છે. પ્રભુ મહાવીરસ્વામીના સ્વહસ્તે દીક્ષિત થયેલ મહસેન રાજર્ષિ પૂ. ગૌતમસ્વામીજીને કેવળજ્ઞાન થયા પછી વૃદ્ધાવસ્થાના કારણે કંપતા શરીરે પૂછે છે કે, પ્રભુ જ્યારે શરીર વિશિષ્ટ તપની આરાધનામાં ઉપયોગી ન રહે ત્યારે અંતિમ આરાધના કેવી રીતે કરવી ? પ્રત્યુતરમાં કેવળજ્ઞાની પૂ.ગૌતમસ્વામીજીએ વિસ્તારથી જે આરાધના બતાવી તેનો જ ગ્રંથકારે આમાં સમાવેશ કરેલ છે.
સંસાર પ્રત્યે ભય અને મોક્ષની અભિલાષા એટલે ‘સંવેગ’ આ ગુણને પ્રગટ કરવામાં અને પ્રાપ્ત થયા પછી પણ આરાધના કયા ક્રમે કરવી તેનું વિસ્તૃત વર્ણન ગ્રંથકારે આ ગ્રન્થમાં મુખ્ય ચાર દ્વાર દ્વારા અને તેના ૪૩ પેટા દ્વારો દ્વારા કરેલ છે.
તે મુખ્ય ચાર દ્વારો અને પેટા દ્વારો આ પ્રમાણે છે. ૧. પરિકર્મવિધિ, ૨. પરગણ સંક્રમણ, ૩. મમત્વ ઉચ્છદ, ૪. સમાધિલાભ જેમાં પહેલા પરિકર્મવિધિ દ્વારના ૧૫ પેટા દ્વારો છે..
૧. અરિહ દ્વાર, ૨. લિંગ દ્વાર, ૩. શિક્ષા દ્વાર, ૪. વિનય દ્વાર, ૫. સમાધિ દ્વાર, ૬. મનોડનુશાસ્તિ દ્વાર, ૭. અનિયતવિહાર દ્વાર, ૮. રાજ દ્વાર, ૯. પરિણામ દ્વાર, ૧૦. ત્યાગ દ્વાર, ૧૧. મરણવિભક્તિ દ્વાર, ૧૨. અધિગત મરણ દ્વાર, ૧૩. શીતિ દ્વાર, ૧૪. ભાવના દ્વાર, ૧૫. સંલેખના દ્વાર..
બીજા પરગણસંક્રમણ દ્વારના ૧૦ પેટા દ્વારો છે.
૧. દિશા દ્વાર, ૨. ક્ષામણા દ્વાર, ૩. અનુશાસ્તિ દ્વાર, ૪. પરગણ સંક્રમણવિધિ દ્વાર, ૫. સુસ્થિતગવેષણા દ્વાર, ૬. ઉપસંપદા દ્વાર, ૭. પરીક્ષા દ્વાર, ૮. પ્રતિલેખના દ્વાર, ૯. પૃચ્છા દ્વાર, ૧૦. પ્રતિપૃચ્છા દ્વાર.
ત્રીજા મમત્વવિચ્છેદ દ્વારના નવ પેટા દ્વારો છે.
૧. આલોચનાવિધાન, ૨. શય્યા, ૩. સંસ્તારક, ૪. નિર્યામક, ૫. દર્શન, ૬. હાનિ, ૭. પ્રત્યાખ્યાન, ૮. ખમાવવું, ૯. ખમવું – પ્રથમ આલોચના વિધાન દ્વારના ૧૦ પેટાદ્વારો છે. ૧. કેટલા કાળે આલોચના આપવી. ૨. કોને આપવી, ૩. કોણે આપવી, ૪. નહિ આપવામાં કયા દોષો, ૫. આપવામાં કયા ગુણો, ૬. કેવી રીતે આપવી, ૭. આલોચનાનો વિષય, ૮. ગુરૂએ કેવી રીતે અપાવવી, ૯. પ્રાયશ્ચિત, ૧૦. ફળ
(5)
Page #7
--------------------------------------------------------------------------
________________
ચોથા સમાધિદ્વારના નવ પેટા દ્વારો છે.
૧. અનુશાતિ દ્વાર, ૨પ્રતિપત્તિ દ્વાર, ૩. સારણા દ્વાર, ૪. કવચ દ્વાર, ૫. સમતા દ્વાર, ૬, ધ્યાન દ્વાર, ૭. લેશ્યા દ્વાર, ૮. ફળ દ્વાર, ૯. વિજહના દ્વાર - પ્રથમ અનુશાસ્તિ દ્વારના ૧૮ પેટા દ્વારો છે. ૧. અઢારપાપસ્થાનક, ૨. આઠ મદસ્થાન, ૩. ક્રોધાદિ કષાયો, ૪. પ્રમાદ દ્વાર, ૫. પ્રતિબંધ, ૬. સમ્યક્તસ્થિરત્વ, ૭. અરિહંતાદિષટકભક્તિમાનપણું, ૮. પંચ નમસ્કારમાં તત્પરપણું, ૯. સમ્યગજ્ઞાનોપયોગ, ૧૦. પંચ મહાવ્રત, ૧૧.ક્ષપકને ચતુઃશરણગમન, ૧૨. દુષ્કૃતગર્તાકરણ, ૧૩. સુકૃત અનુમોદના, ૧૪. બાર ભાવના, ૧૫. શીલપાલન, ૧૬. ઈન્દ્રિયદમન, ૧૭. તપમાં ઉદ્યમ, ૧૮. નિઃશલ્યતા.
આ બધા જ દ્વારો દષ્ટાંતો સાથે વર્ણવામાં આવેલ છે અને પછી પ્રતિપ્રત્તિ દ્વાર આદિનું વિવેચન કરેલ છે અને અંતે મહસેન રાજર્ષિના મનોરથો, તેમને કરેલા અનશનનો પ્રારંભ, ઈન્દ્ર કરેલી તેમની પ્રશંસા અને દેવાદિએ કરેલા ઉપસર્ગો તેમાં તેમનું નિશ્ચલપણું-રાજર્ષિના ભાવિ ભવનું વર્ણન કરી ગ્રન્થા કર્તાએ પોતાના ગુર્વાદિની પરંપરા દર્શાવી ગ્રન્થની સમાપ્તિ કરેલ છે.
| વિ.સં. ૧૨૦૩માં લખાયેલ હસ્તપ્રત ઉપરથી વિ.સં. ૨૦૨૫માં સંઘ સ્થવિર પૂ. આ. શ્રી વિજય સિદ્ધિસૂરીશ્વરજી મહારાજાના શિષ્ય પૂ. આ. શ્રી મેઘસૂરીશ્વરજી મહારાજાના શિષ્ય પૂ. આ. શ્રી મનોહરસૂરીશ્વરજી મહારાજાના શિષ્ય પૂ. મુ. શ્રી હેમેન્દ્રવિજયજી મ.સા. તથા પંડિતવર્ય શ્રી બાબુભાઈ સવચંદ શાહ દ્વારા સંશોધિત આ ગ્રંથ પાટણના વતની મુંબઈ નિવાસી ઝવેરી કાન્તીલાલ મણીલાલ પ્રકાશિત કર્યો. 1 અકારાદિના કાર્ય માટે આ ગ્રંથનું પણ સૂચન મળેલ અને તે માટે તપાસ કરતાં આ ગ્રંથની આ એક જ આવૃત્તિ મળી. ઘણી મહેનતના અંતે પણ બીજી આવૃત્તિ મળેલ નહીં. હાલ આ આવૃત્તિ પણ અલભ્ય છે અને છેલ્લા ચાલીસ વર્ષમાં આ ગ્રંથની બીજી કોઈ આવૃત્તિ પ્રકાશિત થયેલ ન હોતી તેથી પ્રાકૃતભાષામાં રચાયેલો દસ હજાર શ્લોકનો આ મહાકાય ગ્રંથ ભવિષ્યમાં ઉપલબ્ધ બને તે ગણતરીથી આનું સંકલન કરી અકારાદિ માટે તૈયાર કરેલ અને તેનું પ્રકાશન આટલા નજીકના જ ભવિષ્યમાં શક્ય બનશે તે ધાર્યું નહોતું.
પૂર્વે પ્રકાશિત થયેલ આ ગ્રંથની આ નૂતન કોપી જ છે. પૂ. સા. શ્રી ભદ્રજ્ઞાશ્રીજી મ.સા. તથા પંડિતવર્ય રતીભાઈ ચીમનલાલ દોશીએ જરૂર જણાય ત્યાં શુદ્ધિ-પ્રમાર્જના કરેલ છે.
આ ગ્રંથનું વાંચન કરતાં કરતાં આપણે સૌ આ ગુણની પ્રાપ્તિ કરી જલદીમાં જલદી મોક્ષની પ્રાપ્તિ કરીએ એ જ એક અભ્યર્થના.. ‘સૂરિરામ' ૧૮મો સ્વર્ગગમન દિન
મુનિ વિનયરક્ષિતવિજય પોપટબેન પાઠશાળા
(પ્રથમ આવૃત્તિના આધારે) ગીરધરનગર-શાહીબાગ અમદાવાદ-૪
*
2 (6)
Page #8
--------------------------------------------------------------------------
________________
॥१ ॥ ॥२॥
॥४॥ ॥५॥
=
=
=
=
=
=
=
सिरिजिणचन्दसूरिविरइआ
॥संवेगरंगसाला॥ रेहइ जेसि पयनह-परंपरा उग्गमन्तरविरुइरा । नमिरसुरमउडसंघट्ट-खुडियवररयणराइ व्व अहव सिवपहपलोयण-मणजणहत्थप्पईवपंति व्व । तिहुयणमहिए ते उसभ-प्पमुहतित्थाहिवे नमह अज्ज वि य कुतित्थियहत्थि-सत्थमच्चत्थमोत्थरइ जस्स । दुग्गनयवग्गनहनिवह-भीसणो तित्थमयनाहो तं नमह महावीरं, अणंतरायं पि परिहरियरायं । सुगयंपि सिवं सोमं पि, चत्तदोसोदयारम्भं जे निव्वाणगया वि हु, नेहदसावज्जिया वि दिप्पंति । ते अप्पुव्वपईवा, जयन्ति सिद्धा जयपसिद्धा अइसयसहस्ससुंदर-मयरंदुद्दामसुयसरोयस्स। जिणमुहसरप्पसूयस्स मूलनालाइयं जेहिं । पालिंत-परूविन्ते, निच्चं पंचप्प-यारमायारं । गुणगणहरे गणहरे, ते गोयमपभिइणो वंदे अणवरयसुत्तदाणा-णंदियमुणिभमरनियरपरियरिए । निच्चं चरणपहाणे, करिणो व्व थुणामि उज्झाए कारुण्णपुण्णहियए-धम्मुज्जयजंतुजणियसाहेज्जे । दुज्जयनिज्जियमयणे, मुणिणो पणमामि नवनिहिणो गुणरायरायहाणि, नमामि सव्वण्णुणो महावाणि । भीमभवागडनिवडंत-जंतुनिरवज्जरज्जु व तं जयइ पवयणं पव-यणं व सारं जमंगिणो दऔं । वसह व्व उप्पहं पत्थि-या वि लग्गति मग्गम्मि चिन्तारघट्टसंजोयणेण, सुहझाणवसहसेणीए । जे भवकूवादाय-ड्ढिऊणमुड्ढे पराणिति आराहणाघडीमा-लियाए आराहगंगिवग्गुदयं । निज्जामगे गुरू ते, मुणिणो य नमामि सविसेसं सुगइगममलपयवी-चउखंधाराहणा इमा जेहिं । संपत्ता ते वंदे, मणिणो गिहिणो य अभिणंदे आराहणाभगवई, जयउ जए जं दढं समारूढा । नावं व भव्वभविणो, तरन्ति रुदं भवसमुदं सा जयइ य सुयदेवी, जीए पसाएण मंदमइणो वि। कइणो भवंति नियइच्छि-यत्थनित्थारणसमत्था सयलजणसलहणिज्जं, पयविं जेसि पयप्पभावेण । पत्तोम्हि विबुहपणए, ते नियगुरुणो पणिवयामि इत्थं समत्थथोयव्व-सत्थविसयाए पत्थुयथुईए । करडिघडाए सुहडो व्व, दलियपच्चूहपडिवक्खो मंदमई वि सयमहं, महन्तगुणगणगुरूण सुगुरूण । चरणपसाएणं भव्व-हियकए कि पि जंपेमि इह हि वियंभंतकयंतसीह-हम्मन्तजन्तुमिगनिवहे। विलसिरदुईतिदिय-सावयउप्पंकलल्लक्के विक्कंतकसायविलास-प्पसंकुले मयणवणदवरउद्दे। दुव्वासणाविसप्पिर-गिरिसरियापूरदुग्गम्मि निबिडदुहविडविकिण्णे, वियडम्मि भवाडवीकडिल्लम्मि। दीहद्धमद्धगेहिं व, संचरंतेहिं सत्तेहिं गंभीरनीरनीरहि-निहित्तमुत्ताहलं व मणुयत्तं । जुगसमिलानाएणं, लभ्रूणं कह वि दुलंभं तत्थ वि कहिंपि सविसेस-दुल्लहं ऊसरे व्व वरसस्सं । मरुभूमीए कप्प-दुमं व सुकुलाइ लभृणं तत्थ वि य भाविभद्दत्तणेण, सेसत्तणेण य भवस्स । अबलत्तणेण दुज्जय-तरदसणमोहणिज्जस्स सुगुरूवएससवणा, सयं पि वा कम्मगंठिभेएणं । तडितडपालंबं पिव, गुरुगिरिसरिहीरमाणेहिं रोरेहि व निहाणं, सुवेज्जमिव विविहवाहिविहुरेहिं । अवडंतो पडिएहिं, समत्थ-हत्थावलंबं व सविसेसपुण्णपयरिस-लब्भं सव्वण्णुधम्ममकलंकं । निज्जियचिंतामणिकप्प-पायवं पाविउं परमं हियमेव गवेसेयव्व-मप्पणो तं च जं न अहिएण । बाहिज्जइ नियमेणं, कहिपि कत्तो वि कइया वि तं च तहाविहमणुवम-मऽच्चंतेगंतियं परं मोक्खे। मोक्खो य कम्मखयओ, कम्मखओ पुण विसुद्धाए आराहणाए आरा-हियाए ता तीए सइ हियत्थीहिं । जइयव्वमुवेयमुवाय-विरहओ होइ नो जेण सा पुण काउमणेहि वि, तदत्थपयडणसमत्थसत्थाणि । मोत्तुं अभिउत्तेहि वि, नाउं तीरइ न जं सम्म तम्हाऽऽराहणसत्थं, सुपसत्थहत्थहेउपरिकिण्णं । गिहिसाहूभयविसयं, वोच्छमहं तुच्छबुद्धी वि आराहणमिच्छंतो य, तिगरणं पढममेव रुंभेज्जा। अनिरुद्ध जेण इमं, किं असुहं तं न जं कुणइ
=
=
॥८॥
॥९॥ ॥१०॥ ॥११॥ ॥१२॥ ॥१३॥ ॥१४॥ ॥१५॥ ॥१६॥ ॥ १७॥ ॥ १८॥ ॥१९॥ ॥ २०॥ ॥ २१॥ ॥ २२॥ ॥ २३॥ ॥ २४ ॥ ॥ २५ ॥ ॥ २६॥ ॥ २७॥ ॥ २८॥ ॥ २९ ॥ ॥३०॥ ॥३१॥ ॥३२॥ ॥३३॥ ॥ ३४॥
=
Page #9
--------------------------------------------------------------------------
________________
तहाहिअसमंजसं भमंतो, निरंकुसं विविहविसयरण्णम्मि। अरइरइकुमइकरिणी-कसायकलभोरुजूहजुओ
॥ ३५ ॥ कयबहुगुणतरुभंगो, पमायमयमत्तमणकरी एस । अवगुंठइ अप्पाणं, पए पए बहुविहरएणं
॥३६॥ अत्थनिरवेक्खवित्ती, पइक्खणऽण्णण्णवण्णकयघडणा। असइ व्व विलसमाणी, वाणी वि अणत्थपत्थारी ॥३७॥ असमंजसवावारो, सव्वत्थ समंतओ वि अनिरुद्धो । तत्तायगोलकप्पो, काओ वि न होज्ज कुसलकरो
॥३८॥ एक्ककं पि इमेसि, लोगदुगावायबीयमऽनिरुद्धं - किं पुण तस्समवाओ, जएज्ज ता तण्णिरोहकए
॥ ३९ ॥ सो पुण पसत्थगंथऽत्थ - चिंतणा-विरयणाऽऽइणा चेव । सम्मं पारद्धेणं, संजायइ नण्णहा जम्हा
॥ ४०॥ अत्थेहाए तस्सेव माणसं, भासणेण पुण वयणं । होइ च्चिय सुनिरुद्धं, तल्लिहणाईहिं पुण काओ
॥४१॥ एवं च कम्मबंधेक्क-हेउपडिरुद्धजोगपसरस्स। होही महप्पणो च्चिय, उवयारो पत्थुयपबंधा
॥ ४२ ॥ इह (य) तण्णिरोहजणिओ, एसुवयारो परोऽणुभवसिद्धो। संवेगवण्णणे पुण, पए पए पसमसुहलाभो
॥४३॥ तह संवेगसनिव्वेय-पमुहपरमत्थवित्थरो जत्थ । दुल्लम्भो सुमिणम्मि वि, वणिज्जइ तं परं सत्थं
॥४४॥ जत्थ पुणाऽणाइभव-ब्भासवसेणं सयं पि संसिद्धा । तह सुकर च्चिय गोवाल-बालविलयाइयाणं पि
॥४५॥ कामऽत्थऽज्जणविसया, निवनीईगोयरा तह उवाया। देसिज्जं ति बहुहा, सत्थं तमणत्थयं मण्णे
॥४६॥ इय संवेगाऽऽइहियऽत्थ-देसगस्सेव एत्थ सत्थस्स । सवणपरिभावणेसुं, निच्चं पि बुहेहिं जइयव्वं
॥४७॥ संवेगगब्भसुपसत्थ-सत्थसवणं हि होइ धण्णाणं । सवणेऽवि धण्णतरगाण, चेव ता समरसाऽऽपत्ती
॥४८॥ अवि यजह जह संवेगरसो, वणिज्जइ तह तहेव भव्वाणं । भिज्जति खित्तजलमिम्म-याऽऽमकुंभ व्व हिययाई ॥४९॥ सारोऽवि य एसो च्चिय, दीहरकालंपि चिण्णचरणस्स। जम्हा तं चिय कंडं, जं विधइ लक्खमाझे वि
॥५०॥ सुचिरं पि तवो तवियं, चिण्णं चरणं सुयं पि बहु पढियं । जइ नो संवेगरसो, ता तं तुसखंडणं सव्वं
॥५१॥ तह संवेगरसो जइ, खणं पि न समुच्छलेज्ज दिवसंतो। ता विहलेण किमिमिणा, बज्झाऽणुट्ठाणकटेणं ।। ५२॥ पक्खंतो मासंतो, छम्मासंतो व वच्छरंतो वा । जस्स न स होज्ज तं जाण, दूरभव्वं अभव्वं वा
।। ५३॥ रूवे चक्खू मिहुणे, हियालिया रसवईए जह लवणं । तह परलोगविहीए, सारो संवेगरसफासो
॥ ५४॥ एसो पूण संवेगो, संवेगपरायणेहिं परिकहिओ। परमं भवभीरुत्तं, अहवा मोक्खाऽभिकंखित्तं
॥५५॥ ता तव्वुड्ढिकए च्चिय, न केवलं कम्मवाहिविहुराणं । भवियाणमप्पणो च्चिय, चिरगुरुवेज्जोवएसाओ ॥५६॥ मेलित्तु वयणदव्वे, भावाऽऽरोगेक्कहेउमारद्धं । आराहणारसायण-मेयं अजरामरत्तकरं
॥५७॥ किंचपरिगलइ पावसलिलं, ठियस्स आराहणाससिपहाए। जीवससिकंतमणिणो, पइक्खणं दिव्वजोइस्स
॥५८॥ संवेगसारमेसा, वायंत-सुणंत-भावमाणाणं । काही कलुसं पि मणं, विमलं कयगप्फलं व जलं
॥ ५९॥ एत्तो च्चिय ललियपया, अकुडिल-कोमल-सुहऽत्थकलिया य। अक्खंडलक्खणवरा, सुवण्णरयणुज्जलसरीरा ॥६॥ सुइसुहयभद्दसद्दा, विविहालंकारकलियसव्वंगा। उल्लसियपसन्तरसा, पगिट्ठपरलोयविसयकरा
॥६१ ॥ बहुभावविरयणाउ, उप्पायंती परंपराणंदं । परिहरियअसग्गाहा, अणत्थबहुला य न कहिं पि
॥ २॥ बहुएहितो उवजीवि-यऽत्थसारा महाभुजिस्सेव । करणविहीए वि हु कय-परिस्समा मूलकालाओ
॥६३॥ अप्पसमरइपराणं, निच्चं पि हु विहियमोहणासाणं । नाणाऽऽभोगरयाणं, उदग्गवयसंगयाणं च
॥६४॥ समणवियड्ढविलासीण, काण मणहरणकारणं न इमा। नयणसुहदाइणी भाव-णिज्जवयणा य नो होही ॥६५॥ एवं चिय दूरुज्झिय-निययपरिग्गहपसंगवंछाणं । सुगिहत्थाण वि निव्वुइ-निमित्तमेसा कह न होही
॥६६॥ १ हितालिका - हितश्रेणि
Page #10
--------------------------------------------------------------------------
________________
किंचजह य अणंतरजायं पि, किंपि कट्ठिट्ठगोवलाइदलं । साडणसंधणविहिणा, काऊणं अवचिओवचियं
॥६७॥ आकारंतरविहिणा. ठवेइ सविसिटठमंदिरत्तेण । अइनिउणसत्तहारो, तहेव अहयं पि उवउत्तो।
॥६८॥ सुयदिटुचिर पमेयं, कि पि पारद्धगंथपाउग्गं । गाहा-सिलोग-गाहऽद्ध-कुलगपमुहं परकयं पि
॥ ६९॥ अवणयणदाणविहिणा, कहिपि काऊण अवचिओवचियं । दाराणुगुणत्तेणं, एत्थं कत्थवि ठविस्सामि
॥ ७० ॥ सपबंधेसु य नियकव्व-गव्वचागत्थमवरकइरइयं । पक्खिवमाणो तक्करण-सचित्तजुत्तो वि होइ लहू
॥७१ ॥ केवलमुवयारकए, परेसिमेसो महं समारंभो । सो य सपरोभयउत्तीहिं, जुत्तिजुत्तत्तणमुवेइ
॥७२॥ दीसइ य जेण सविसेस-गाहगे आगयम्मि वणियजणो। सपरोभयहट्टपयट्ट-भंडविच्छड्डववहारी
॥७३॥ एसा य पत्थुयारा-हणेह संवेगरंगसालत्ति । भण्णइ विणिच्छियत्था, गुणनिष्फण्णेण नामेण
।। ७४॥ एसा य जहा रण्णा, महसेणेणं नवल्लदिक्खेणं । जइगिहिविसया पुट्ठा, सिट्ठा जह गोयमेणं च
।। ७५ ॥ जह तं सम्मं आराहिऊण, सो पाविही य नेव्वाणं । तह एत्थ कहिज्जंतं, अवहियचित्ता निसामेह
॥७६ ॥ अत्थि धणधण्णपडिपुण्ण-पउरपुरगामनिवहरमणिज्जो। रमणिज्जरूवलावण्ण-जुवइरेहन्तदिसिचक्को
॥७७॥ दिसिचक्कागयनेगम-कीरन्तविचित्तभूरिववहारो। ववहारज्जियबहुधण-जणकारियपवरसुरभवणो
॥ ७८॥ सुरभवणतुंगसिंगग्ग-धवलधयनिवहभरियनहविवरो। नहविवरट्ठियखेयर-परिभावियरम्मयगुणोहो
॥७९॥ रम्मयगुणोहरंजिय-पंथियकीरन्तवासपरिवंछो । कच्छो नाम जणवओ, जंबूदीवम्मि भरहद्धे
॥८०॥ गोविंदसयाणुगयो, बहुहलिओ णेगअज्जुणो जो य । एगहरिहलियअज्जुण-मवमण्णइ भारहं कहं पि
॥ ८१॥ तत्थ जुवइ व्व सुविया, दिणअरमुत्ति व्व पउरपहकलिया। सुविभत्तवण्णसण्णा, पच्चक्खा सद्दविज्ज व्व ॥ ८२॥ जा वहइ गरुयपरिहा-सलिलाउलसालवलयपरिखित्ता। जलनिहिजगईवेढिय-जंबुद्दीवस्स समसीसिं
॥८३॥ जा निच्चपयट्टविसट्टनट्ट-कलगेयवड्ढियाऽऽणंदा। परचक्कभयविमुक्का, कयजुगलील विडंबेइ
।। ८४॥ अइगुरूयरिद्धिवित्थरपरिगयजणदिज्जमाणदाणाए । वेसमणो वि हु मण्णे, जीए समणो व्व पडिहाइ
॥८५॥ सा हिमसेलसमुज्जल-महन्तपासायरुद्धदिसिपसरा । सिरिमाला नामेणं, अहेसि नयरी सुरपुरि व्व
॥८६॥ पउमाणणाहिं सुपओहराहिं, वियसंतकुवलयच्छीहि । बहिया पुक्खरिणीहिं, अन्तो नारीहिं जा सहइ
॥८७॥ बहुसाहियाओ विस्सुय-कइकुलकलियाओ काणणालीओ। बहिया अन्तो पवराओ, जीए छज्जन्ति य सहाओ। ॥८८॥ परमेक्को च्चिय दोसो, तीए पुरीए गुणालिकलियाए। खिप्पंति मैग्गणा जं, परम्मुहा धम्मवंतेहि
॥ ८९॥ निम्मलजसोवलंभे, अत्थित्तं संगई य साहूसु । रागो सुयम्मि चिन्ता, निच्चं चिय धम्मकम्मम्मि
॥९०॥ साहम्मिएसु वच्छल्ल-या य रक्खा दुहत्तसत्तेसु । सुगुणज्जणम्मि तण्हा, निवासिणो जत्थ लोअस्स
॥९१॥ पालेइ तं च पणमन्त-भूवमणिमउडमसिणपयपीढो। अच्चन्तपयंडपयाव-विजियसारइयदिवसयरो
॥९२॥ तिक्खकरवालनिद्दय-निद्दारियदस्यिकरिकुंभो। पुरपरिहुब्भडभुयडंड-चंडिममुसुमूरिय विपक्खो
॥ ९३ ॥ रूवविणिज्जियमयणो, ससिवयणो कमलपत्तसमनयणो। अच्चंतपउरसेणो, राया नामेण महसेणो
॥ ९४॥ सोहग्गचायविउसत्तणेण, एगो वि णेगरूवो व्व । रामामग्गणविबुहाणं, हिययगेहेसु जो वुत्थो
।। ९५ ॥ डिंडीरपिंडपंडुरछत्त-च्छण्णंतरं दिसाचकं । छज्जइ य विजयजत्तासु, जस्स विहियऽट्टहासंव
॥९६॥ उज्झियपरिग्गहाणं, वज्जियविसयाण भिक्खुवित्तीण । सुमुणीण व सत्तूणं, जो धम्मगुरुत्तणं पत्तो
॥ ९७॥ पग्गहियखग्गपसरंत,-नीलकंतिच्छडुब्भडो हत्थो। जस्स रणे उग्गयधूम,-केउसोहं समुव्वहइ
॥ ९८॥ तं नत्थि जं न जाणइ, स महप्पा बुद्धिपगरिसवसेण । किंतु निद्दक्खिण्णत्तं, खलत्तणं पि हुन जाणेइ
॥९९॥ अच्चंतहयगयो वि हु, पउरविपत्ती विजंस नरनाहो। बहुकरिवरपरिकिण्णो, सुहिओ वि य तं महच्छरियं ॥१००॥ १ सुवृता = सुरक्षिता २ मार्गणा = बाणा:
Page #11
--------------------------------------------------------------------------
________________
॥ १०१॥ ॥१०२॥ ॥ १०३ ॥ ॥१०४ ॥ ॥१०५ ॥ ॥१०६॥ ॥ १०७॥ ॥ १०८॥
॥१०९॥
॥११०॥
॥१११॥
एक्को च्चिय से दोसो, जं सुगुणड्ढो वि तेण सिट्ठजणो । अकरो चाइयवसणो, अनासदंडो कओ सव्वो तस्स य रण्णो मुहचंद-चंदिमाविजियकोमुइमयंका । निम्मेररूवरायन्त-चारुसिंगारससिरीया उत्तमकुलसंभूया, सुसीलयालंकिया विगयपणया । भत्ता सुगुणाऽऽसत्ता, भज्जा नामेण कणगवई नीसेसकलाकोसल-कलिओ रूवी गुणालओ सोमो । पडिबिंबो इव रण्णो य, अहेसि पुत्तो (उ) जयसेणो सुविसुद्धबुद्धिपगरिस-निच्छियनीसेससंसयत्थेसु । नयगब्भमहत्थपसत्थ-सत्थपरिभावणपरेसु संधिविग्गहजाणाऽऽसणाइ-गुणछक्कपणिहियमणेसु। नियसामिकज्जसाहण-बहुमण्णियजीवियव्वेसु अवरोप्परगाढपरूढ-पणयपरिचत्तविप्पओगेसु । सुकईसु व अपुव्वत्थ-चिंतणच्छिण्णवंछेसु मंतीसु धणंजयजय-सुबंधुपमुहेसु विस्सुयजसेसु । आरोवियरज्जभरो सो य णिवो कीलइ जहिच्छं तहाहिकयाइ मंजुगंजिउब्भडप्पडंतनेउरं, विसंतुलुच्छलंततारहारलट्ठकंठियं, अवंगहारतुट्टदीहकंचिदामसुत्तयं, विचित्तयं पलोयए पणंगणाण नट्टयं कयाइ गाढरुट्ठदुट्ठमत्तहत्थिकंधरं, समारुहित्तु पाणिपल्लवेण धारिअंकुसो। सलीलमाययप्पहेसु काणणेसु कीलिउं, जणोवरोहकायरो समन्दिरै नियत्तए कयाइ भूरिचंचरीयपिज्जमाणदाणयं, गयिंदमंडलि सुवेगयं तुरंगवग्गयं । विसिट्ठमट्ठकट्ठसिट्ठयं सुसंदणुक्करं, पेगिट्ठलद्धसासए महाभडे य पेच्छए कयाइ पुण्णपावबन्धमोक्खजुत्तिजुत्तयं, अणेगभंगसंगयं भवस्सरूवसूयगं । निरंतरं तदत्थदिण्णचित्तउ सविम्हयं, असेसदोसनासयं निसामए य आगमं इय पुव्वभवज्जियभूरि-पुण्णपब्भारपुण्णवंछस्स । वोलेंति वासरा तस्स, राइणो विविहकीलाहिं अह अण्णया कयाई, अत्थाणीमंडवे निसण्णस्स । सव्वेयरतरुणीधुव्व-माणसियचारुचमरस्स दूरदिसागयसामंत-मंडलीपणयचलणकमलस्स । अण्णण्णसेवगजणे, सणियं पक्खित्तचक्खुस्स कंपिरतणुणा सियसिररुहेण, सक्खा जरापणिहिण व्व । कंचुइणा संलत्तं, सिग्घं उवसप्पिऊणेवं जयउ जयउ देवो, माणमीलंतरामा-मुहकुमुयमयंको, सोक्खवल्लीण कंदो। कुवलयदलदीह-रच्छीलच्छीए लीला-लसभुयपरिसत्तो सव्वसंपत्तिजुत्तो विण्णवणिज्जमिमं पहु! पडिहयपडिवक्खलक्ख ! अम्हाणं । अंतेउरट्ठियाणं, सव्वत्तो दिण्णादिट्ठीण परपुरिसपलोयणवाउलाण, कत्तो वि झत्ति संपत्तो। वणवारणो व्व एगो, पुरिसो अनिवारणो भीमो विसों व्व खग्गधेणूए, संगतो गिरिवरो व्व गरुयंऽगो। उब्भडभुयदंडुब्बद्ध-वीरवलओ अखुद्धमणो कणगवईए देवीए, वासभवणम्मिणिययगेहे व्व । नाहो व्व सो पविट्ठो, अवगण्णियकंचुइसमूहो णिसियऽग्गखग्गघाया वि, तत्थ न कमंति वज्जथंभे व्व । दप्पुब्भडा वि सुहडा, तम्मुहपवणेण निवडन्ति करुणाए च्चिय मण्णे, न पहरियं तेण अम्ह पुरिसाणं । अण्णह कयन्तकप्पस्स, तस्स कत्तो भवे खलणा अस्सुयमदिट्ठपुव्वं, इय एरिसकज्जमिहिमावडियं । एत्तो उवरि देवो, आइसइ जयं तयं कुणिमो इय सोच्चा कोवभरुब्भवन्त-भालयलभिउडिभीमेण । पुणरुत्तफुरुफुरन्ता-हरेण तंडवियभमुहेण सामंतसुहडसेणावईसु, निव्वडियपुरिसयारेसु । नवकुवलयदलदीहा, चक्खू खित्ता महीवइणा अह तं कयंतजणणि व, भीसणं पेच्छिऊण सामंता । संखोहवसा जाया, चित्ताऽऽलिहिय व्व सव्वे वि सेणावइसुहडेहि वि, तव्वइयरसवणचत्तमाणेहिं । सुस्समणेहि व संली-णयाए दिण्णं मणो झत्ति राया वि सहं सुण्णं व, पेच्छिउं पाणिकलियकरवालो। धी सेवगाहमा ! विफल-विहियपोरिसफडाडोवा १. प्रकृष्टलब्धस्वाशयान् २. विसो - कृष्णः
॥ ११२॥ ॥११३ ॥ ॥११४॥ ॥ ११५ ॥ ॥ ११६॥
॥११७॥ ॥११८॥ ॥ ११९॥ ॥१२०॥ ॥ १२१ ॥ ॥१२२॥ ॥१२३ ॥ ॥ १२४॥ ॥ १२५ ॥ ॥ १२६॥ ॥ १२७॥ ॥ १२८॥ ॥१२९॥
Page #12
--------------------------------------------------------------------------
________________
अवसरह तुरियमेत्तो, चक्खुप्पसराउ इय पयंपंतो। आबद्धपरियरो लह, नीहरिओ रायभवणातो अह चंडचवलमंगल-विस्संभरपमुहअंगरक्खेहिं । भालयलघडियकरसं-पुडेहि भत्तीए विण्णत्तो देव पसीयह वियरह, आएसं अम्ह एत्थ पत्थावे। विरमह सयं न जुत्तो, पढमं चिय पत्थणाभंगो जइ वि सयं न नियत्तह, खणमेक्कं तह वि पेच्छगा होह । चक्खुक्खेवा हि पहूणं, हुन्ति पारद्धविग्घहरा इय सविणयप्पयंपिय-सवणमणागोवसन्तपरिकोवो । दरकंपियाए दिट्ठीए, पत्थिवो तेऽणुमण्णेइ तो चावकुंतकरवाल-भल्लिसेल्लाइपहरणसमेया। निव्विवरवम्मभूसिय-तणुणो चंडाइणो चलिया पत्ता य कमेणंते-उरम्मि दिट्ठो य तत्थ सो पुरिसो। आसीणो सेज्जाए, देवीए समं ततो भणिओ रे रे पुरिसाऽहम ! सामि-सालमहिलं मलिच्छसमसील । कार्मितो तुममिन्हिं, पइससि कीणासवयणम्मि नियदुच्चरिएण वि तुह, हयस्स जइ विहुन पहरिउं जुत्तं। तह वि हु नियपहुचित्ताणु-वित्तिओ हम्मसि निरुत्तं नवरं एव ठिए वि हु, खामेसु नराहिवं विणयपणओ। जइ जीवियं समीहसि, अहवा सवडमुहो होसु मुंचसु भवणऽब्भन्तर-मुवदंससु पोरिसं खणं एक्कं । जावऽज्जवि निवडइ नो, कयन्तदिट्ठि व्व बाणाऽऽली इय जंपिऊण अच्चन्त-मच्छरुच्छाहभूरिसंरंभा। जाव न ते पहरंति, वज्जरियं ताव तेण इमं । हंहो बालिसरूवा ! खरनहरविभिण्णकुंभिकुम्भस्स। किं कीरइ केसरिणो, कुविएण वि हरिणनिवहेण किंवा उब्भडतंडविय-चंडमणिफारफणकडप्पेण । विहगाहिवस्स कीरइ, रुसिएण वि भुयगवग्गेण ता मुयह विहलसंरंभ-निब्भरं पहरणफडाडोवं । सामत्थाणणुरूवो हि, विक्कमो होइ मरणाय जं च नियसामिभज्जं, कामिज्जंतं पलोइउं तुब्भे । असमंजसं पयंपह, एयं पि विमूढयाए फलं नियसामत्थेण जओ, तग्गिहिणीए मए पवण्णाए । सामित्तमवक्कंतं, दूरे च्चिय तुम्ह नरवइणो एवं च उववइत्तण-दोसो वि हु मज्झ विज्जइ न को वि । तुम्हारिसाण वि पुरो, एवं इह आवसंतस्स अह बाढममरिसो भे, को वारइ मम तणुम्मि पहरेह। किंतु न सो एस जणो, सत्थगणो पक्कमति जत्थ इय जंपियावसाणे, उग्गीरियपहरणा दढं कुविया। ते नावडंति जा ताव, थंभिया तेण पुरिसेण अह वज्जलेघडिय व्व, पत्थरुक्कीरिय व्व सव्वे वि। जाया निच्चलतणुणो, सो पुण कीलित्तु खणमेगं कणगवई पाणीए, गहिऊणं पट्ठिओ अखुद्धमणो । मुणितो य इमो सव्वो, वुत्तंतो भूमिनाहेण तो तेण चिंतियमिमं, किं कोइ इमो सुरो व्व खयरो व्व । होज्ज व विज्जासिद्धो, एवंविहसत्तिसंजुत्तो जइ ताव सुरो किं तस्स, माणुसीए इमीए किर कज्ज । अह खयरो सो व न भूमि-गोयरिं नूण वंछेज्जा विज्जासिद्धो वि विसिट्ठ-रूवपायालजुवइपमुहासु। संतीसु दिव्वनारीसु, कह इमं अणुसरेज्ज धुवं अहवा पासविसप्पिर-कयन्तवसजायधाउखोहस्स। कस्स न कस्स व हिययं, काउमकज्जं अभिलसेज्जा किं वा इमिणा सो को वि, होउ जुज्जइ न संपयमुवेहा । भज्जंपि अरक्खन्तो, कह रक्खिस्सामि महिवलयं देसंतरेसु वि इमो, मज्झ कलंको चिरं पवित्थरिही । एत्तो च्चिय रामो वि हु, सीयाए कए गओ लंकं ता जावज्जवि णो दूर-देसमणुसरइ सो दुरायारो । ताव सयमेव गंतूण, तं अणज्जं निगिण्हामि थंभणपमुहं चिरसिक्खियं च, विज्जाबलं परिक्खामि । इति चितिय कइवयसुहड-संगओ पट्ठिओ राया अह भूमिवई मुणिउंचलियं, चलिओद्धरसिन्धुरभीमयरं। मयराइधयाउलभूसिरहं, रहसुब्भडसेवगरुद्धदिसं दिसिचक्कपवट्टतुरंगगणं, गणनायकदण्डवईहिं जुयं । जुवईजणकायरखोभकरं, करहोहपरोवियवक्खरयं रयजाणवसुक्खयखोणिरय, रयणुब्भडभूसणवित्थरियं । छुरियाइमहाउहदिण्णभयं, भयकंपिरबालयचत्तपहं पहसंतपढंतसुमागहयं, हयहेसियतासिअसिंखलयं । लयणग्गगयं गिहिसच्चवियं, वियसन्तमहाभडलोयणयं नगरीउ बहु चउरंगबलं, बलवन्तविपक्खखएक्कसहं । सहस च्चिय पावियभूरिमहं, महसेणणुमग्गिण नीहरियं अह तेण समग्गेण वि, परियरिओ पवरतुरगमारुढो । ऊसियसियायवत्तो, राया जा जाइ थेवपहं
।। १३०॥ ॥ १३१॥ ॥ १३२ ॥ ॥ १३३॥ ॥१३४ ॥ ॥ १३५॥ ॥ १३६॥ ॥ १३७॥ ॥ १३८॥ ॥१३९ ॥ ॥१४०॥ ॥१४१॥ ॥ १४२॥ ॥१४३ ॥ ॥ १४४॥ ॥ १४५ ॥ ॥१४६॥ ॥ १४७॥ ॥ १४८॥ ॥ १४९॥ ॥१५०॥ ॥ १५१॥ ॥१५२॥ ॥१५३ ॥ ।। १५४॥ ॥१५५ ॥ ॥१५६॥ ॥१५७॥ ॥ १५८॥ ॥ १५९॥ ॥१६०॥ ॥ १६१॥ ॥ १६२॥ ||१६३॥ ॥१६४ ॥ ॥१६५ ॥
॥
Page #13
--------------------------------------------------------------------------
________________
ताव पुरिसेण तेणं, दरदलियकवोलमीसि हसिऊणं । नरनाहं मोत्तूणं, थंभियमवरं बलं सयलं राया वि चित्तलिहियं व, पेच्छिउं तं समग्गमवि सेण्णं । परिचिन्तिउं पवत्तो, अच्चन्तं विम्हयाउलिओ अहह ! महापावो कह, एवंविहमंतसत्तिसंजुत्तो। कह वा विबुहनिसिद्धं, अकज्जमेवंविहं कुणइ मण्णे एरिसग च्चिय, ते वि हु थंभाइकारिणो मंता । तेणण्णोण्णाणुगमो, समसीलत्तेण जाओ सिं अहवा किमणेण विचितिएण, सुमरामि थंभणि विज्जं । एयस्स थंभणट्ठा, चिरपढियं सुगुरुमूलम्मि तो सव्वंगनिवेसिय-रक्खामंतक्खरोऽनिलनिरोहं। काउं नासापेरंत-निमियथिरलोयणंबुरुहो पउममयरंदसंदोह-सुंदरुद्दामपसरियमऊहं । थंभणकरपरमक्खर-मारद्धो सुमरिठं राया अह खणमेत्तम्मि गए, तत्तोहुत्तं पलोयए ज़ाव । दरपहसिरेण तेणं, पजंपियं ताव पुरिसेण हे नरवर! जीव चिरं, पुव्वं मंदा गई ममं हुंता । तुह थंभणविज्जाए, संपइ पवणोवमा जाया ता जइ कज्जं भज्जाए अत्थि एज्जाहि सिग्घवेगेण । इय सो पयंपमाणो, तुरियं गंतुं पयट्टो त्ति अहह ! कहं चिरसिक्खिय-विज्जा वि हु विहलिया ममेयाणि । विहलिज्जउ अहव परं, मोत्तूण परक्कम एकं इय चिंतिऊण राया, अविचलचित्तो पवड्ढिउच्छाहो । खग्गसहाओ सहसा, लग्गो तस्साणुमग्गेण एसो वच्चइ राया, एसा देवी इमो य सो पुरिसो। इय जंपिरे जणम्मि, ताणि गयाइं सुदूरपहंपइसमयकसाहयतरल-तुरयलहुभूरिलंघियद्धाणो। थेवंतरेण राया, जाव न तं पावइ मणुस्सं ताव निरब्भा विज्जु व्व, झत्ति देवी अदंसणीभूया । सो वि य पुरिसो थाणु व्व, निच्चलो संठिओ समुहो एगागिणं च तं पेच्छि-ऊण भूमीवई विचितेइ । किं सुमिणमिमं माया व, होज्ज दिट्ठीए बंधो वा अहवा किमणेण विगप्पिएण, इममेव ताव पुच्छामि । अमुणियसीले पुरिसे, पहरिउमवि जुज्जइ न जम्हा तो भणियमणेण सविम्हएण, भो भो अणन्तसामत्थ ! । भज्जा न केवलं चिय, हरिया तुमए मम मणं पि ता कहसु को तुमं? किं, तए कुलं मण्डिय मलिणियं? च । एरिसमाहप्पेणं, अकज्जकरणेण य इमेणं तेणावि ईसि हसिऊण, जंपियं भो नरिंद ! सच्चमिणं । विहियं उभयं पि मए, कुलमइलणमेक्कमेव तए नियगिहिणि पि हु नीसेस-नयरलोगस्स पेच्छमाणस्स । अवगणियावजसेणं, अरक्खमाणेण हीरन्ति इय गुरुयकुलकलंकं, न पेच्छसि अप्पणो तुम मुद्ध! । मह पुण पोरिसवित्ति पि, दोसपक्खम्मि पक्खिवसि अहवा परदोसपलोयणम्मि, जायइ जणो सहस्सक्खो । जच्चंधो व न पेच्छइ, गिरिवरगुरुए वि नियदोसे एवंविहेण तुमए, तह कह वि हु मइलियं कुलं सयलं । जह विमलिज्जइ नो सुकय-जलहरासारवरिसे वि निस्सामण्णपरिक्कम-रहियाणं भद्द ! तुज्झ सरिसाणं । नामुक्कित्तणमेत्तं, वुच्चइ भूमीवइत्तं पि को वा इह तुह दोसो, ते अवरज्झंति इत्थ चिरपुरिसा। असमत्थं पि तुम जे, भूमिपालं पइटुंति को वा तेसिं दोसो, नरिंद ! तुम्हारिसाण कुमईणं । एस च्चिय होइ गई, विसयव्वामोहियमणाणं इय सोच्चा नरनाहो, लज्जामउलंतनयणसरसिरुहो। परिभाविउं पवत्तो, पओससमउ व्व विच्छाओ धी मज्झ जीवियं पोरिसं च, बलबुद्धिपगरिसत्तं च । जेण मए वयणिज्जं, उवणीया पुव्वपुरिसा वि अप्पा न केवलो च्चिय, लहुयत्तं लंभिओ अधण्णेण । लहुईकया महन्तो, सिक्खागुरुणो वि भयवन्तो किं जाएण वि तेणं ? जाएण वि जीविएण किं तेण? । नियपुव्वपुरिसलाघव-लेसम्मि वि जो पयट्टेज्जा सच्चं च विसयमोहिय-मईणमिच्चाइ जं भणियममुणा । कहमण्णहमेवंविह-विडंबणा मज्झ जाएज्जा? तहाहिसत्थस्साविसओऽयं, न मंततंतेसु कुसलया अस्थि । उज्जोगिणो वि मज्झं, किं बलमेत्तो परं होही एवं च संपयं इह, तावसदिक्खा निसेविउं जुत्ता। कह दंसिस्सामि मुहं, नियत्तिउं नयरिलोयस्स इय गरुयविसायपिसाय-वाउलिज्जन्तमाणसो राया। जा मुयइ नेव खग्गं, ता गहियो तेण हत्थम्मि
॥ १६६॥ ॥१६७॥ ॥ १६८॥ ॥१६९॥ ॥ १७० ॥ ॥ १७१ ॥ ॥ १७२ ॥ ॥ १७३॥ ॥१७४॥ ॥ १७५ ॥ ॥१७६ ॥ ॥ १७७॥ ॥ १७८॥ ॥ १७९॥ ॥ १८०॥ ॥ १८१॥ ॥ १८२॥ ॥ १८३॥ ॥१८४॥ ॥ १८५॥ ॥ १८६॥ ॥ १८७॥ ॥ १८८॥ ॥ १८९॥ ॥ १९०॥ ॥१९१॥ ॥ १९२॥ ॥ १९३॥ ॥ १९४ ॥ ।। १९५॥ ॥ १९६॥ ॥१९७॥
॥१९८॥ ॥१९९॥ ॥ २००॥
Page #14
--------------------------------------------------------------------------
________________
भणिओ य महायस ! मुयसु, सोगमित्तो कयं विचित्तेणं । परिहासेणं माइंद-जालमेयं न परमत्थो तहाहि
नाहं पुरिसो न य मज्झ तुज्झ दइयाए कज्जमवि किं पि। न य सामण्णपरिक्कम - विक्कंतो होसि तं राय ! किंतु इय वइयरेणं, तियसो हं पढमदेवलोगाओ। तुज्झ पडिबोहणत्थं, पुव्वप्पणएण ओओ म्हि किंवा मित्त ! न सुमरसि, जमुणानइपरिसरम्मि पुव्वभवे । जं आसि तुमं हत्थी, बहुलक्खणसंगयसरीरो सत्तंगपरिद्वाणो, महानरिन्दो व्व विसयपडिबद्धो । पवहन्तदाणपसरो, सरोसपडिदन्तिभंगकरो बहुकरिकुलपरियरिओ, वियरन्तो तेसु तेसु ठाणेसु । करिपिसियलालसेहिं, सबरजुवाणेहिं दिट्ठो सि तोह वारिबंध-पहोवाएहिं सरपहारेहिं। परिवारब्भूयं तुह, विणासियं गयकुलमसेसं अपमत्तयाए गइकोसलेण, दूराउ परिहरन्तेण । तुमए तेसिमवाए, चिरकालं रक्खिओ अप्पा अह अण्णया कयाई, सलिलोयारम्मि तुज्झ गहणत्थं । तेहि खड्डा खणिउं, उवरिं छइया तणाईहिं खित्ता तदुवरि धूली, तह जह भूमीए सा समा जाया । तो तरुगहणनिलुक्का, पलोइउं ते पवत्त त्ति तुममवि असंकियमणो, पुव्वपवाहेण पाणियं पाउं । इंतो धस त्ति पडिओ, तीए खड्डाए विवसंगो अइपंडिओ सि चिरजीविओ सि, रे ! इण्हिं कत्थ वच्चिहिसि । इय कलकलं करेंता, सबरजुवाणा य संपत्ता तो तेहि नियं दारि-ऊण कुम्भत्थलाउ थूलाई । मोत्ताहलाई गहियाई, जीवमाणस्स दसणा य अह तिक्खवेयणापबल - जलणजालाकलावसंतत्तो। जीवित्ता खणमेगं, झत्ति तुमं मरणमणुपत्तो उaaण्णो य नईए, गंगाए परिसरम्मि सारंगो। तत्थ वि बालो वि तुमं, सजूहनाहेण हणिओ सि तत्तो मगहाविसए, सालिगामम्मि सोमदत्तस्स । विप्पस्स सुओ जाओ, नामेणं बंधुदत्तो ति बंभणजणपाओग्गो, कलाकलावो य अहिगओ तुमए। जागविहिपरमकुसल - तणेण लद्धा पसिद्धी य कति जत्थ कवि, सग्गत्थं अहव रोगसमणत्थं । जागा तेसु य पढमं तं निज्जसि पउरलोगेण कहसि य जागस्स विहिं, पयट्टसे विविहपावठाणाइं । अगणियपरलोयभओ, हुणसि सहत्थेण छागे य एवं वच्चंतेसुं, दिणेसु एगम्मि अवसरे रण्णा । पारम्भिओ महन्तो, तुरंगमेहो महाजागो आहूओ तत्थ तुमं, रण्णा सक्कारिओ य भत्तीए । पगुणीकया य अस्सा, सुलक्खणा जागकज्जेणं अभिमंतिया य तुमए, वेयपसिद्धेण ते विहाणेण । एत्थन्तरम्मि तारिस - जागविहिं पेच्छमाणस्स कत्थवि दिट्ठं एवंविहं ति, ईहाइणो करेंतस्स । जायं जाइस्सरणं एक्कस्स तुरंगपोयस्स
T
दिट्टं च पुव्वजम्मे, जागविहिवियक्खणेण हुंतेण । जं हुणिया भयविहुरा, बहुसो वि गवाइणो तेण दट्ठूण वइयरमिमं, ताहे परिचिन्तियं भयत्तेण । धम्मच्छलेण पावं, अहो कहं उवचिणन्ति जणा साहंति य मुद्धाणं, जागे निहया वयंति सग्गम्मि । तिप्पिज्जंति य तियसा, जलणम्मि हुणिज्जमाणम्मि न मुणंति इमं पावा, जइ जागहया वयन्ति सग्गम्मि । सग्गाभिलासिणो सयण- बंधुणो ता वरं हुणिया अहवा पयंडपासंड-कूडपडियस्स मुद्धलोयस्स । को दोसो अवरज्झति, एत्थ वेइयउवज्झाया ता एयं पाविट्टं, सुदुट्ठचेट्टं हणामि उवझायं । जइ पुण जियन्ति एए, जागनिमित्तागया तुरया इय चिंतिऊण तेणं, वच्छयले खरखुरप्पहारेणं । तह पहओ सेज्ज तुमं, जह मुक्को जीवियव्वेण पवियंभियपाणिवहा-भिलासवससंविढैत्तपावेणं । घडियालए य जातो, नेरइओ पढमनरयम्मि छव्विहपज्जत्तीए, पयडसरीरो, मुहुत्तमज्झम्मि । जा चिट्ठसि ताव लहुं, पकुणन्ता किलकिलारावं परमाहम्मिय-असुरा, अच्चन्तं निद्दया महाकूरा । बीभच्छा भयजणगा, समागया तत्थ ठाणम्मि दुक्खं वज्जघडीए, किं रे चिट्ठसि विणिस्सरसु बाहिं । इइ जंपिऊण वज्जं -कुसेहिं कड्ढिन्ति तुह देहं १. आगतः, २. सद्यः - शीघ्रम् ३. समर्जितपायेन समुपार्जितपापेन,
1
=
७
॥ २०१ ॥
॥ २०२ ॥
॥ २०३ ॥
॥ २०४ ॥
।। २०५ ।।
॥ २०६ ॥
॥ २०७ ॥
।। २०८ ॥
॥ २०९ ॥
॥
२१० ॥
॥ २११ ॥
॥ २१२ ॥
॥ २१३ ॥
॥ २१४ ॥
।। २१५ ।।
॥
२१६ ॥
॥ २१७ ॥
।। २१८ ।।
॥ २१९ ॥
॥ २२० ॥
॥ २२१ ॥
॥ २२२ ॥
॥ २२३ ॥
॥ २२४ ॥
।। २२५ ।।
॥ २२६ ॥ ॥ २२७ ॥ ।। २२८ ।।
॥ २२९ ॥
॥ २३० ॥
॥ २३१ ॥ ॥ २३२ ॥
॥ २३३ ॥
॥ २३४ ॥
Page #15
--------------------------------------------------------------------------
________________
तत्तो निसियाए कप्पणीए, कप्पन्ति सुहमखंडेहिं । अंगं करुणसरेणं, तुह विरसं आरसंतस्स अइसुहुमखंडिए वि हु, पुणो वि मिलिए तणुम्मि सूऐ व्व । भयविहुरो नासन्तो, घेप्पसि तेहिं तुम सहसा तो वज्जकुंभियाए, हेट्ठा पज्जलियतिव्वजलणाए । पक्खिप्पसि पागत्थं, अणिच्छमाणो हढेण तुम तत्थ य अच्वंतं दज्झ-माणदेहो तिसाए अभिभूओ। वाहरसि विरससई, तेसि पुरतो तुम एवं तुब्भे जणणीजणगा, भाया सयणा य बंधवा पहुणो। सरणं ताणं तुज्झे, तुब्भे च्चिय देवया मज्झ ता मुयह खणं एक्कं, पायह सलिलं पसीयह इयाणि । इय भणिए हिट्ठमणा, ते महुरगिराए जंपंति रे! वज्जकुंभियामज्झ-भागओ कड्ढिउं वरागमिमं । पाएह वारि सिसिरं, तहत्ति पडिवज्जिउं अवरे तत्ततउतंबसीसय-रसभरियं भायणं गहेऊणं । सिसिरं ति पयंपंता, पायन्ति तुमं महापावा अह तेण जलणतुल्लेण, दज्झमाणस्स वलियगीवस्स । तुज्झ अणिच्छन्तस्स वि, भेत्तुं संडासएण मुहं निसिरंति तमाकंठं, तो तेण कढिज्जमाणसव्वंगो। मुच्छानिमीलियच्छो, धस त्ति णिवडसि महीवीढे खणलद्धचेयणो असि-वणम्मि सिसिरं ति जायसंकप्पो। वच्चसि तत्थ वि छिज्जसि, पयंडतरुपत्तखग्गेहि तत्तो पुणो वि तेहिं, रंगंततरंगभंगुरावत्ते। वेयरणीनइनीरे, खिप्पसि पज्जलियजलणाभे तत्थ वि विज्जुड्डामर-महल्लकल्लोलपेल्लणवसेण । उब्बुड्डणबुड्डणचलण-खलणवाउलियसव्वंगो जरतरुदलं व कहवि हु, तीए किलेसेण पत्तपरतीरो। अच्छंतो असुरेहि, घेत्तूणं हरिसियंगेहि जोत्तिज्जसि वसभो इव, रहम्मि अच्चन्तभूरिभारम्मि। विज्झसि पइक्खणं कुंत-तिक्खधाराए आराए अह तत्थ परिस्सन्तो, जा गंतुं नेव सक्कसि कहिं पि । ता उग्गमोग्गरेहि, चूरिज्जसि तं महाभाग ! अप्फालिज्जसि वियडे, सिलायले भिज्जसे य कुन्तेहिं । छिज्जसि करवत्तेहिं, पीलिज्जसि चित्तजंतेसु भुंजाविज्जसि णियअंग-मंसखण्डाई जलणपक्काइं। ताडिज्जसि पुणरुत्तं, विचित्तदंडप्पहारेहि असुरविउव्वियगरुयंग-पक्खिअइतिक्खनक्खचंचूहि । पहणिज्जसि करुणसरं, रुयमाणो उड्ढकयबाहू इय नरयउब्भवदुहं, अणुभूयं जं तए नरवरिंद ! । तं सव्वं परिकहिउं, जयपहुणो च्चिय तरन्ति परं एवं सागरमेगं, निवसित्ता भीसणम्मि नरयम्मि। दुक्खाइं असंखाई, विसहिय तत्तो मओ सन्तो तुममुववण्णो भरहे, नयरे रायग्गिहम्मि रोरकुले । पुत्तत्तणेण तत्थ वि, अणेगरोगाउलसरीरो समयाणुरूवभोयण-रोगपडीयारसयणपरिहीणो। अच्चन्तं दीणमणो, भिक्खावित्तीए जीवन्तो तरुणत्तं संपत्तो, तत्थ वि अच्चन्तदुक्खिओ सन्तो। परिचिंतिउं पवत्तो, धी धी मह जीविअव्वस्स जं सरिसे वि हु मणुअत्तणम्मि, तुल्ले अ इंदिअग्गामे । भिक्खाए जियामि अहं, इमे अधण्णा पविलसन्ति एगे वहन्ति सोगं, अज्ज न अम्हेहि किंपि दिण्णं ति। अज्ज न कि पि हु लद्धं, अहं तु एवं किलिस्सामि छड्डिज्जइ धम्मकए, एगेहिं समुद्धरा वि नियरिद्धी । बहुठाणजज्जरं पि हु, न चइज्जइ कप्परं पि मए एगे खिवन्ति चक्, सन्तीसु वि नेव पवरतरुणीसु । संकप्पोवगयासु वि, अहं तु तोसं परिवहामि जच्चकणगच्छवि पि हु, एगे जंपंति असुइयं देहं । रोगसयविहुरियं अप्प-णो य तमहं तु सलहेमि जय जीव नन्द एवं, एगे थुव्वन्ति मागहजणेण । अक्कोसिज्जामि अहं तु, निण्णिमित्तं पि भिक्खगओ परुसं पि पयंपन्ता, जणन्ति एगे जणाण परितोसं । आसीसाउ दिन्तो वि, अद्धचंदं लहामि अहं . इय पउरपावणिहिणो, निहीणचिट्ठस्स रोगविहुरस्स । पव्वज्ज च्चिय उचिया, जम्हा तीए वि किच्चमिणं मलमलिणसरीरत्तं, भिक्खावित्ती य भूमिसयणं च। परवसहीसु निवासो, सया वि सीउण्हसहणं च निक्किचणया खन्ती, परपीडावज्जणं किसतणुत्तं । जम्मसमणन्तरं च्चिय, एयं तु सहावसिद्धं मे एयं च कुणइ सोहं, परमं लिंगिस्स न उ गिहत्थस्स । अणुरूवट्ठाणगया, सच्चं दोसा वि होन्ति गुणा
॥ २३५॥ ।। २३६॥ ॥ २३७॥ ॥ २३८॥ ॥ २३९ ॥ ॥ २४०॥ ॥ २४१ ॥ ॥ २४२॥ ॥ २४३॥ ॥ २४४॥ ॥ २४५ ॥ ॥ २४६॥ ॥ २४७॥ ॥ २४८॥ ॥ २४९ ॥ ।। २५०॥ ।। २५१॥ ॥ २५२॥ ॥ २५३ ॥ ॥ २५४ ॥ ॥ २५५ ॥ ॥ २५६॥ ॥ २५७॥ ॥ २५८॥ ॥ २५९॥ ॥ २६०॥ ॥ २६१॥ ॥ २६२॥ ॥ २६३॥ ।। २६४॥ ॥ २६५ ॥ ॥ २६६॥ ॥ २६७॥ ॥ २६८॥ ॥ २६९ ॥
१. सूत = पारदः,
Page #16
--------------------------------------------------------------------------
________________
॥ २७०॥ ॥२७१॥ ॥ २७२ ॥ ॥ २७३ ॥ ॥ २७४ ॥ ॥ २७५ ॥ ॥ २७६॥ ॥ २७७॥ ॥ २७८॥ ॥ २७९ ॥ ॥ २८०॥ ॥ २८१ ॥ ॥ २८२ ॥ ॥ २८३ ॥ ॥ २८४ ॥ ॥ २८५ ॥
पहााह
इय चिन्तिऊण तुमए, परमं वेरग्गमुव्वहन्तेण । गहिया तावसदिक्खा, कयं च दुक्करतवच्चरणं अह पज्जन्ते मरिउं, जंबुद्दीवम्मि भारहे वासे। वेयड्ढम्मि गिरिवरे, रहनेउरचक्कवालपुरे चण्डगइनामधेयस्स, पवरविज्जाहरस्स भज्जाए। विज्जुमईए गब्भे, पाउब्भूओ सुयत्तेण उचियसमए पसूओ, कयमभिहाणं च कुलिसवेगो त्ति । अच्चन्तसुरूवतणू, कुमारभावं समणुपत्तो सिक्खविओ सयलकला-कलावकोसल्लमप्पकालेण । नहगमणप्पमुहाओ, विज्जाओ वि हु अणेगाओ अह जणनयणाणन्दं, मणस्सिणीमाणकुमुयमायंडं । तरुणत्तणमणुपत्तो, रेहसि मयरद्धओ व्व तुमं समवयमित्ताणुगतो, गउ व्व तियचच्चरेसु सरसीसु। निस्संकं भमसि पुरे, पउरेसुं काणणेसुं पि अह अण्णया कयाई. तमए 'ओलोयणठ्ठिया दिला । हेमप्पहविज्जाहर-ध्या सुरसुंदरीणामा तीसे य जोव्वणेणं, लायण्णेणं च रूवविहवेणं । सोहग्गेण य हिययं, सुहय ! तुहायड्ढियं दूर तीए वि हु तुह दंसणवसेण, वियसन्तणयणकमलाए । कुसुमाउहो वि वज्जा-उहो व्व मयणो पवित्थरिओ नवरं समीवसंठिय-सहीण लज्जाए रंभियवियारा । नीलुप्पलमुवदंसइ, सा तुह अग्घायणमिसेण कसिणाए रयणीए, संकेओ सइओ इमीए त्ति । हरिसभरनिब्भरंगो, तुमं गतो णिययभवणम्मि तो कयदिणकायव्वो, णियणियगेहेसु पेसियवयस्सो। खग्गसचिवो निसीहे, नीहरिओ णिययगेहातो केण वि अमुणिज्जन्तो, तेणेवोलोयणेण सणियपयं । पविसित्ता सेज्जाए, तीए समीवे निसण्णो सि सो एस दिवसदिट्ठो, पवरजुवाणो त्ति जायहरिसाए। नियदइयणिव्विसेसा, तुज्झ कया तीए पडिवत्ती अह अवरोप्परसविलास-वयणगोट्ठीए गमिय खणमेगं । तुमए भणियं हे सुयणु !, विसरिसं दीसइ तुहेमं तहाहिकह पहसियससिजोण्हा-देहसिरी कह व भुयगभीमोऽयं । रेहइ चिंहुरचओ तुह, वेणीबंधेण संजमिओ कह लक्खणेहि लक्खि-ज्जसे तुमं विज्जमाणनाह व्व । अप्पत्तपणइसंगम-सुहं च कह नज्जइ सरीरं ता कहसु सुयणु ! परमत्थं, किं सो पई तए चत्तो। अहवा चत्ता सि तुमं, अण्णासत्तेण तेणेव अह तीए थेवमउलिय-लोयणनलिणाए जंपियं एयं । हे सुहय ! सुणसु एत्थं, परमत्थं विसरिसत्तम्मि आरूढजोव्वणा हं, इहेव विज्जाहरिंदपुत्तेणं । कणगप्पहनामेणं, उव्वूढा गाढपणएणं परिणयणाणंतरमवि, मह दोसा वेयणीयवसओ वा । दाहज्जरेण गहिओ, स महप्पा जलणतुल्लेण तो उव्वेल्लइ कंपइ, दीहं नीससई विरसमारसइ । सिहितावियलोह केंवल्लि-मज्झखित्तो व्व अणवरयं पारद्धा य अणेगे, तप्पिउणा रोगपसमणनिमित्तं । विविहोसहप्पओगा, परिचत्तासेसकज्जेणं तं णत्थि ओसहं नत्थि, सो मणी सा न विज्जए विज्जा । विज्जा वि नत्थि ते जे, न तत्थ वावारिया पिउणा पम्मुक्कपाणभोयण-हाणविलेवणपमोक्खकायव्वो । सोगभरगब्भिरगिरो, रुयइ य पासट्ठिओ सयणो जणणी वि से अविच्छिण्ण-सोगवसनिस्सरन्तनयणजला । नज्जइ दिट्ठिजुगोइण्ण-सिन्धुगंगापवाह व्व तप्पणइजणो वि दढं, तम्मइ निम्मायपेमसव्वस्सो। तिव्ववणहव्ववाहोव-दद्धखाणु व्व विच्छाओ इय तस्स आवयाए, विमणुम्मणयम्मि नयरिलोयम्मि । कीरन्तेसु य विविहेसु, देवउवजाइयसएसु अवि अहिययरं वुड्डिं, वच्चंते पइखणं पि दाहजरे। पम्मुक्कजीवियासे, नियत्तमाणम्मि वेज्जगणे तेण परिचिन्तियमिमं, अहो न केणइ कहपि साहारो। कीरइ विहुरावडियस्स, थेवमेत्तं पि जीवस्स अइवच्छला वि निद्धा वि, बंधवा जणणिजणगसहियावि। आवयकूवावडियं तडट्ठिया, चेव सोयंति थेवं पि जत्थ जायइ, जियस्स कत्तो वि नो परित्ताणं । तत्थवि वसंति लोगा, अहो महं मोहमाहप्पं जइ कह वि य दाहजरो, ममं इमो उवसमेज्ज थेपि । ता उज्झियसयणधणो, जिणदिक्खं अणुसरामि त्ति १. ओलोयणट्ठिया = गवाक्षस्थिता, २. चिहुरचओ = केशभरः, ३. कवल्लि = कटाह,
॥ २८६॥ ॥ २८७॥ ॥ २८८॥ ॥ २८९॥ ॥ २९० ॥ ॥ २९१ ॥ ॥ २९२॥ ॥ २९३॥ ॥ २९४ ॥ ॥ २९५ ॥ ॥ २९६ ॥ ॥ २९७॥ ।। २९८॥ ॥ २९९ ॥ ॥३००॥ ॥३०१॥ ॥३०२॥ ॥३०३॥
Page #17
--------------------------------------------------------------------------
________________
अह विहिवसेण दिव्वो-सहाइविरहे वि सो णिरायंको । जाओ संतो सयणे, मोयाविय बहुपयारेहिं पवज्जं पडिवण्णो, गुणसागरसूरिणो सयासम्मि । छट्ठट्ठमाइदुक्कर - तवचरणपरो य विहरित्था इय भो महायस ! तए, मह विसरिसरूवयं समुद्दिस्स । पुटुं जं तं सिद्धं, सव्वं पि मए जहावित्तं एवं सोच्चा महसेण - राय ! तुमए विचितियं तइया । धी धी अणज्जकज्जा - सत्तं पुरिसत्तणं मज्झ बुद्धीवि हु, निवडउ वज्जासणी गुणगिरम्मि । सत्थत्थपारगत्तं पि, जाउ पायालमूलम्मि पविसदरी उत्तम - कुलजम्मसमुब्भवो य अभिमाणो । नीई वि वराई पुरिस-पवरमवरं अणुसरेउ जो वंतमिमं तेणं, पुरिसप्पवरुत्तमंगरयणेण । सेविउमहं समीहामि, सारमेओ व्व निल्लज्जो सो घणो कयपुण्णो, सफलं तस्सेव माणुसं जम्मं । सरयणिसायरधवला, पत्ता तेणं चिय पसिद्धी णियकुलनहयलचंदो, सो च्चिय कणगप्पभो परं एक्को । लीलाए जेण दलिओ, घोरमहामोहपडिवक्खो हे पावहियय ! एवंविहाण, पुरिसाण सुणिय सच्चरियं । पररमणीपरिभोगे, सुमुणिणिसिद्धे कहं रमसि जाउ वि लडहलायण- पुण्णसव्वंगियाउ पयईए। सोहग्गसमुग्गाओ, मणहरसव्वंगचेट्ठाओ पयईए च्चिय सद्दाइ-विसयसुंदेरसीमभूमीओ। दीसंतकंतसव्वंग-संगिसिंगारगरुईओ वम्महनिहीसु तासु वि, मा मण ! तं रमसु णिययरमणीसु । पवणपकंपिरपिप्पल-पत्तसमुत्तालचित्तासु अण्णं च
जाणसि तुच्छमिह सुहं, जाणसि दुक्खं पि मेरुगिरिगरुयं । जाणसि य चलं जीयं, जाणसि तुच्छाओ लच्छीओ जाणसि अथिरा नेहा, जाणसि खणभंगुरं समत्थमिमं । तह वि हु गिहवासं कीस ? जीव ! नो चयसि एत्ताहे इय निरवग्गहवेरग्ग-मग्गपडिलग्गचित्तपसरेण । आबद्धकरयलंजली, भणिया सा ससिमुही तुम
! तुमं जणी तुज्झ पई जो य सो ममं जणगो । जस्सुद्धरिओऽहमकिच्च - कूवया चरियरज्जूए तो यह विरागो, वट्टइ संसारिएसु किच्चेसु । तुममऽवि महाणुभावे ! पइमग्गं अणुसरेज्जासु जेण खरपवणताडिय-पल्लवचलमाउयं चला लच्छी । तडितरलं तारुण्णं विसया वि विसं व दुहजणगा पियजणजोगो वि वियोग- विहुरिओ रोगभंगुरं गत्तं । अक्कमइ पइखणं परम- दारुणा वेरिणि व्व जरा अणुसासिऊण एवं, तीए गेहाओ झत्ति नीहरिओ । तेणं चिय मग्गेणं, गतो तुमं णिययभवणम्मि तत्थ य ठियस्स तुज्झ संसारासारयं र्णियंतस्स । वेयालियपुत्तेणं, पढिया एक्का इमा गाहा
जह कि पि कारणं पा - विऊण जायइ खणं विरागमई। तह जइ अवट्टिया सा, हवेज्ज ता किं न पज्जत्तं एयं च तुमं सोच्चा, सविसेससमुल्लसंतसुहभावो । जाए पभायसमए, अलहन्तो मंदिरम्मि रई कइवयजणपरियरिओ, वणलच्छिं पेच्छिउं विणिक्खन्तो । अह एगत्थुज्जाणे, चारणसमणो तए दिट्ठो जो पसत्थगुणरयणमण्डणो, मोहमल्लदढदप्पखण्डणो । देहकंतिभूसियदिसामुहो, पावलोगसंगतिपरंमुहो जो मग्गनिग्गहियमाणसो, कम्मवेरिजयपयडसाहसो । सोमयाए जणचित्तरंजणो, महिगतो व्व छणहरिणलंछणो अइविसिट्ठसुहलेससंगओ, भव्वलोयपायडियमग्गओ । कोहमाणभयलोहवज्जिओ, नेव वाइनिवहेण निज्जिओ एक्कचलणनिमियंगभारओ, सूरसंमुहकयऽच्छितारओ। सेलरायसिहरं व निच्चलो, काउस्सग्गगतो सत्तवच्छलो तं विगुण- मुणिं पेच्छिउं वियसियच्छो । पाएसु तुमं पडिओ, एवं भणिउं पवत्तो य भयवं ! सिवमग्गुवदंसणेण मम संपयं कुण पसायं । तुह पयजुयचिन्तामणि- पलोयणं होउ मा विहलं एवं भणि पारा - विऊण उस्सग्गमुग्गकरुणाए । जोगो त्ति कलिय तेणं, भणियं भो भव्व ! निसुणेसु एत्थं अणोरपारे, संसारे दुक्खलक्खपउरम्मि । पाविज्जइ मणुयत्तं, जीवेहिं कहवि तुडिजोगा
तत्थ वि आरियदेसो, देसे वि हु वरकुलाइसामग्गी । तत्थ वि सोहग्गोवरि-मंजरिसरिसो य जिणधम्मो १. णियंतस्स पश्यतः,
૧૦
॥ ३०४ ॥ ।। ३०५ ।।
॥ ३०६ ॥ ॥ ३०७ ॥
॥ ३०८ ॥
॥ ३०९ ॥
॥ ३१० ॥
॥ ३११ ॥
॥ ३१२ ॥
॥ ३१३ ॥
॥ ३१४ ॥ ।। ३१५ ॥
॥ ३१६ ॥
॥ ३१७ ॥
॥ ३१८ ।। ॥ ३१९ ॥ ॥ ३२० ॥
॥ ३२१ ॥
॥ ३२२ ॥
॥ ३२३ ॥
॥ ३२४ ॥
॥ ३२५ ॥ ॥ ३२६ ॥
॥ ३२७ ॥
॥ ३२८ ॥
॥ ३२९ ॥
॥ ३३० ॥
॥ ३३१ ॥
॥ ३३२ ॥
॥ ३३३ ॥
॥ ३३४ ॥ ॥ ३३५ ॥
॥ ३३६ ॥
॥ ३३७ ॥
Page #18
--------------------------------------------------------------------------
________________
जम्हा नरसुरलच्छी, लब्भइ मणुयत्तमवि य तुडिजोगा । न वि लब्भइ जिणधम्मो, अचिन्तचिन्तामणीकप्पो एवं च रयणनिहिलाभ-संनिभं पाविऊण तं कह वि । जो नेइ विफलमइतुच्छ - विसयवासंगवामूढो सोऽणंतरवारमणवरय-जम्मजरमरणवारिपडिहत्थं । बहुरोगमयरभीमं - भवण्णवं सेवइ वरागो
को नाम किर सकण्णो, सुदीहकालं किलिस्सिडं कह वि । पत्तो सुवण्णकोडि, हारति तं कागणी क किंच
धम्मत्थकाममोक्खा, चउरो किर होंति एत्थ पुरिसत्था । ताण पुण सेसपुरिसत्थ- हेउभावो वरो धम्मो तं पुणमिच्छत्ततमोह-मोहिओ णो जहट्ठियं जीवो। नाउं सक्को परिपीय-पउरमइरारसो व्व नरो ता भो महास! तुमं, उज्झियमिच्छत्तसव्वकायव्वो । जिणमेक्कं चिय देवं, मुणिणो गुरुणो य सरिऊण पाणिवहमुसावायं, अदत्तमेहुणपरिग्गहारंभं । मुंचसु इमम्मि मुक्के, जीवो मुच्चइ भवभएण न य एत्तोच्चि धम्मो, अण्णो भुवणत्तए वि अत्थि वरो। न य एयविउत्तेणं, मोक्खसुहं लब्भइ कहं पि न य निस्सारस्स, सरीरयस्स एयस्स धुवविणासिस्स । धम्मोवज्जणमेक्कं, मोत्तूणऽवरं फलं अस्थि खरपवणपहयपउमिणि-दलग्गलग्गंबुबिंदु व्व चलस्स । न य धम्मजणणविरहे, किं पि फलं जीवियस्सावि पणिमिमं धम्मज्जणं च, नो सव्वविरतिविमुहेण । काउं तीरइ न य एय- विरहेणं लब्भए मोक्खो न य तदभावे च सुहं, नीसेसकीलेसलेसपरिहीणं । एगन्तियमच्चन्तिय-मणंतमण्णत्थ संभवइ इय एवंविहसोक्खं, मोक्खं जइ वंछसे तुमं लद्धुं । ता जिणदिक्खानावं, घेत्तूण भवण्णवं तरसु इय वुत्ते हरिसवसुच्छलन्त-पुलएण भत्तिपणएण । तुमए गहिया दिक्खा, तस्स समीवे मुणिवरस्स अह पढियसयलसत्थो, सुणिउण मइमूणियसव्वपरमत्थो । छज्जीवरक्खणपरो, गुरुकुलवासम्मि णिवसन्तो विविहतवच्चरणाइं, कुणमाणो गुरुगिलाणबालाणं । उवयारे वट्टन्तो, निंदन्तो पुव्वदुच्चरियं अपुव्वापुव्वगुणज्जणम्मि, अब्भुज्जमं परिवहन्तो । सविसेसपसमपीऊस-पसमियासेसकोहग्गी निग्गहिइंदियवग्गो, चिरकालं पालिऊण पव्वज्जं । कयपज्जन्ताणसणो, देवो जातोऽसि सोहम्मे सा वि सुरसुन्दरी तद्दिणाउ, आरब्भ विहियपव्वज्जा । पुव्वसिणेहवसेणं, तुह देवित्तेण उववण्णा जातोच मए सद्धि, पडिबंधो कोइ तुज्झ अइगरुओ । खणमवि वियोगदुक्खं, असहंताण य गतो कालो चवणसमय तुमए, नीओऽहं केवलिस्स पासम्मि । आपुच्छिओ य भयवं, पुव्वभवे भाविजम्मं च तेणावि गयपमोक्खा, अस्संखसुतिक्खदुक्खपडिबद्धा । पुव्वभवा परिकहिया, इमो य भाविनरिंदभवो तोsहं भणिओ, जोडियकरसंपुडेण ससिणेहं । मा काहिसि वंझमिमं, अपच्छिमं पत्थणं सुहय ! जइया हं नरनाहो, होमि महाविसयसंगवामूढो । गयपमुहभवेहिं तया, तुमए पडिबोहियव्वो ति पावट्ठाणपसत्तो, अपत्तजिणधम्मसास्चारित्तो । मा निवडिस्सामि पुणो वि, दुक्खवसीमासु कुईसु पडिवण्णमिमं च मए, चुओ तुमं एस पत्थिवो जातो। सा पुण देवी भज्जा, कणगवई नाम ह पाएण नेव सुहिणो, सोउं पि हु अहिलसन्ति धम्मगिरं । इय सुदुहट्टस्स मए, तुह सिट्ठी एस वुत्तन्तो ता सोऽहं तुह मित्तो, सो य तुमं ते इमे य पुव्वभवा । जं बहुगुणोववेयं, तं इत्तो कुण महाभाग ! इय कहिए महसेणो, जाईं सरिऊण निरवसेसंपि । मुच्छानिमीलियच्छो, निद्दोवगओ व्व ठाइ खणं अह सिसिरपवणपरिलद्ध-चेयणो भालनिमियकरकमलो। सायरकयप्पणामो, राया तं भणिउमाढत्तो पडिवण्णभरुव्वहणेण, सुहय! तुमए न केवलं सग्गो । समलंकिओ विरायइ, ओइण्णेणेह धरणी वि वि तु पणयवच्छ्ल्लयाए, तुच्छं तिलोयदाणमवि । पच्चुवयारी होहामि, कहमहं तह वि इइ कहसु भणियं सुरेणजइया, जिणपयमूले पवज्जिहिसि दिक्खं । पच्चुवयारी नरवर!, होहिसि निस्संसयं तइया १. ओइण्णेण = अवतीर्णेन,
૧૧
॥ ३३८ ॥ ॥ ३३९ ॥
॥ ३४० ॥ ॥ ३४१ ॥
॥ ३४२ ॥
॥ ३४३ ॥ ।। ३४४ ॥
॥ ३४५ ॥
॥ ३४६ ॥
॥ ३४७ ॥
।। ३४८ ।।
॥ ३४९ ॥
॥ ३५० ॥
।। ३५१ ॥
।। ३५२ ॥
।। ३५३ ।।
॥ ३५४ ॥ ।। ३५५ ।। ॥ ३५६ ॥
॥ ३५७ ॥
।। ३५८ ।।
॥ ३५९ ॥
॥ ३६० ॥
॥ ३६१ ॥
॥ ३६२ ॥
॥ ३६३ ॥ ॥ ३६४ ॥
॥ ३६५ ॥ ॥ ३६६ ॥ ॥ ३६७ ॥ ॥ ३६८ ॥ ॥ ३६९ ॥
॥ ३७० ॥
॥ ३७१ ॥
Page #19
--------------------------------------------------------------------------
________________
एवं काहं ति पयंप-माणमुवलद्धसुद्धसम्मत्तं । मोत्तुं सगिहम्मि निवं, जहागयं पडिगओ तियसो राया वि विम्हियमणो, नियनियठाणत्थसुहडकरितुरगं । भवणं देवि च पलो-इऊण चिंतेउमाढत्तो देवाणमहो सत्ती ! तहाविहं दंसिऊण उड्डमरं । तह उवसामं नीयं, जह न मुणइ पेच्छगो वि जणो एवंविहं सुसामत्थ-सुन्दरं सुरभवं सरन्तस्स । माणुस्सएसु किच्चेसु, जीव कह तुज्झ रमइ मई कह वा वि वंतपित्तासुईसु, दुग्गन्धमलविलीणेसु । भोगेसु पडिबन्धो, उप्पज्जइ तुज्झ निल्लज्ज! किं वा खणभंगुररज्ज-विसयवावारचिंतणं मोत्तुं । अणवरयमिमं चिय मोक्ख-हेउभूयं ण पत्थेसि कि होही तं सुदिणं सव्वं संगं जहिं विमोत्तूणं । भिगचारियं चरिस्सामि, सुमुणिपयसेवणासत्तो का होही सा सुनिसा, जीए कंडूयणट्ठया वसभा। घट्टिस्सन्ति ममंऽगं, उस्सग्गट्ठियस्स थाणुं व को वा सो सुमुहुत्तो, होही खलियाईदोसपामुक्कं । आयारप्पमुहमहं, जम्मि सुत्तं पढिस्सामि को वा सा वेला वि हु, होही जीए य पक्खिविस्सामि । देहविणासपसत्ते वि, करुणभरमंथरं दिट्टि कइया व थेवखलिए वि, परुसवयणेहिं बोहिओ सन्तो । हरिसभरनिब्भरंगो, गुरुण सिक्खं गहिस्सामि होही य को स समओ, जम्मि इह-परभवेसु णिरवेक्खो। आराहणमाराहिय, पाणच्चायं करिस्सामि इय संवेगोवगओ राया जा चिन्तए रवी ताव । सविसेसमणिच्चं उव-संसिउं अत्थमणुपत्तो सूरारुणकरपहकर-करंबिओ सहइ तयणु जियलोओ। जयकवलणमणकीणास-चक्खुपहपसररुद्धो व कुणह जणा! अत्तहियं, एस विसप्पइ तमो कयंतो व्व । इय विहगकलयलेणं, कहइ व संझा वियंभंती विहलियदोसावेसो, अवहत्थियतमभरो मुणिजणो व्व। विप्फुरइ पयडमाहप्प-निम्मलो तारयसमूहो कालपरिणामविहडिय-पुव्वदिसासिप्पिसंपुडुल्लसिओ। मुत्ताहलनिउरंबो व्व, सीयकिरणो वि उग्गमइ एवंविह निसिसमए, जाए काउं पओसकिच्चाई। सुहसेज्जाए निसण्णो, नरनाहो चिंतए एवं पुरनगरखेडकब्बड-मडंबगामासमाइणो धण्णा । ते जेस जिणो विहरति, भुवणगुरु सिरिमहावीरो जइ सो भयवं भुवणेक्क-बंधवो एज्ज एत्थ नयरीए । ता पव्वज्जं घेत्तुं, दुक्खाण जलंजलि देमि इय नरवइणो चिन्तागयस्स, निदाए अविरइए व्व । पडिवक्खकोवियाए, चिन्तापसरो पडिनिरुद्धो अह पच्छिमरयणीए, अत्ताणं दुग्गपव्वयसिरम्मि। आरोहियमुत्तमबल-जुएण पुरिसेण सुमिणम्मि दतॄणं नरनाहो, मंगलजयतूरघोसपडिबुद्धो । चिन्तइ परमब्भुदओ, होही धुवमज्ज मह को वि किंतु मम पव्वयारोहणेण, जो वट्टिओ महाभागो। उवयारेण स नज्जइ, परमब्भुदएक्कहेउ त्ति एवं विगप्पमाणस्स, भूमिनाहस्स झत्ति आगंतुं । सिररइयपाणिकमला, पडिहारी भणिउमाढत्ता देव! दुवारे उज्जाण-पालया तुम्ह दंसणट्ठाए । करकलियकुसुममाला, चिट्ठन्ति किमेत्थ कायव्वं रण्णा जंपियमाणेहि, झत्ति तो सा पडिच्छिउं आणं । उज्जाणपालगे लहु, घेत्तुं पत्ता निवसमीवं उज्जाणपालगेहि, कयप्पणामेहिं अप्पिउं कुसुमे। सिरसि विरइयंजलीहि, पयंपियं जयसि तं देव! वद्धाविज्जसि य जओ, तइलोक्कदिवायरो महावीरो। तिहुअणसरपरिसरकुमुय-विब्भमब्भमिरजसपसरो छत्तत्तयपिसुणियसग्ग-मच्चपायालपवरसामित्तो। सालत्तयपरिवेढिय-मणिमयसीहासणासीणो हरिसुद्धरसुरपक्खित्त-पउरकुसुमंजलीहिं अग्घविओ। संसयवुच्छेयसमत्थ-सत्थवित्थरियधम्मकहो सहरिससुरवइकरविहुय-कुमुयहिमगोरचामरुप्पीलो। उम्मिल्लपवरपल्लव-कंकेल्लिपसाहियदियंतो मायंडपयंडपरिप्फुरंत-भामंडलोवहयतिमिरो। सुरपहयदुंदुहीरव-पयडियअप्पडिमरिउविजओ गणणाइक्कन्तसुरासुरिंद-संदोहपणयपयपउमो। सयमेव समोसरिओ, सरणागयवच्छलो भयवं एवं सोच्चा अच्चन्त-पहरिसुप्पण्णबहलपुलयंगो। करकमलनिलीणं पिव, मण्णंतो तिहुयणसिरिपि. सो एस जिणो सुमिणम्मि, जेण आरोहिओ म्हि गिरिसिहरे। संसारपारगामी, भवामि एत्तो त्ति चिन्तन्तो
॥ ३७२॥ ॥ ३७३॥ ।। ३७४॥ ॥३७५॥ ॥३७६ ॥ ॥ ३७७॥ ॥३७८॥ ॥३७९ ॥ ॥ ३८०॥ ॥ ३८१॥ ॥३८२ ॥ ॥ ३८३॥ ॥ ३८४॥ ॥ ३८५॥ ॥ ३८६॥ ॥ ३८७॥ ।। ३८८॥ ॥३८९॥ ॥३९०॥ ॥३९१॥ ॥३९२॥ ॥ ३९३ ॥ ॥ ३९४ ॥ ॥३९५ ॥ ॥ ३९६॥ ॥ ३९७ ॥ ॥ ३९८॥ ॥ ३९९ ॥ ।। ४००॥ ॥ ४०१॥ ॥ ४०२॥ ॥४०३॥ ॥ ४०४॥ ॥ ४०५॥ ॥ ४०६॥ । ४०७॥
૧૨
Page #20
--------------------------------------------------------------------------
________________
अद्धत्तेरसलक्खे, रययस्स पणामिउं निवो तेसिं। पीईदाणं तो सिग्घ-मेव करिकन्धरारूढो सयलंतेउरपुरलोय-परिगओ मागहेहिं थुव्वंतो । निक्खंतो णयरीओ, वंदणवडियाए जयगुरुणो दूराउ च्चिय छत्ताइ - छत्तमालोइउं च हिट्ठमणो । पम्मुक्करायचिंधो, पंचविहाभिगमसंजुत्तो ओसरणे पविसित्ता, उत्तरदिसिसंठिएण दारेण । हरिसवसवियसियच्छो, सामिं तिपयाहिणेऊण महिविट्ठचुंबिणा मत्थ-एण पुणरुत्तविरइयपणामो । भालयलारोवियपाणि-पल्लवो थुणिमाढतो जय विमलकेवलालोय - दलियमिच्छत्तभीमतमपसर! । पसरंतुब्भडकलिकाल - मेहविद्दवणखरपवण ! खरपवणबलिंदियतुरय-वग्गनिग्गहणतिहुअणपसिद्ध ! । तिहुयणपसिद्धसिद्धत्थ - रायकुलकमलमायंड ! मायंड्डुड्डामरगुरुपयाव- पडिहयकुतित्थिविप्फुरण ! । रणरोगासिवपसमण-सहेक्कनामग्गहण ! देव ! देविन्दविन्दवन्दिय ! दढरागद्दोसदारुकरवत्ति ! । करवत्तिनिव्वुईसुह! जयसि तुमं जिण ! महावीर ! उवसग्गवग्गनिक्खोभयाए, कह मेरुणोवमा होज्ज । तुह देव ! चलियचलणं-गुलीए हलहलियसिहरेण कह तेजसोमयासु वि, उवमिज्जसि नाह! तं रविससीहिं । दिणरयणीण विरामे - जेसि सिरी दूरमुवरमति कहवा तेण तुलिज्जति, तुह जिण ! गंभीरिमावि जलनिहिणा । जो दुट्ठसत्तकयखोभ-णं पिणो गोविडं तरति इय दूरमसारिच्छे, उवमाणे जइ परं भुवणनाह ! । तुमए च्चिय तुममुवमि-ज्जसि त्ति मह चित्तसंवित्ती एवं थोऊण जिणं, गोयमपमुहे य गणहरे नमिउं । राया पसन्तचित्तो, तयणु निविट्ठो महीवट्ठे
तो
जयगुरुणा नरतिरिय - देवसाहारणाए वाणीए । पारद्धा धम्मकहा, कहिउं पीऊसवुट्ठिसमा कहं
हो देवाणुपिया, जइ विहु तुज्झेहिं जलहिपब्भद्वं । रयणं पिव मणुयत्तं, संपत्तं कहवि तुडिजोगा जइ वि हु मणवंछियसयल - वत्थुसत्थेक्कसाहणसमत्था ! चिन्तामणि व्व भुयदंडचंडिमावज्जिया लच्छी विहु णो पेच्छिज्जति, तुच्छं पि हु पुण्णपगरिसवसेण । इट्ठवियोगाणिट्ठ- प्पओगपमुहं च किंपि दुहं जइ वि हु विसट्टकन्दोट्ट-दामदीहच्छियासु तरुणीसु । उवरमइ न थेवं पि हु, अच्चन्तं गाढपडिबंधो रागद्दोसविउत्तं, खणमेक्कं तह वि माणसं काउं । परिचितह एयाणं, सरूवमिय णिउणबुद्धीए एत्थ भवम्मि पत्तं पि, कह वि मणुयत्तमकयधम्मेण । एमेव हारियं पुण, पाविज्जति कहवि तुडिजोगा पुढवाइएसु जम्हा, जीवो परिवसति कालमस्संखं । तं चेव अनंतगुणं, वणस्सइम्मि गतो सन्तो अण्णासु वि विविहासुं, निंदियजोणीसु णेगवारा तो। जीवस्स भमन्तस्स, कत्तो च्चिय एयसंपत्ती अवि लब्भन्ति समत्थाइं, सेसमणवंछियाइं कज्जाई। सिवसोक्खसाहणखमं, एयं पुण नूण दुल्लभं जावि हुरुकलेस - प्पसाहिया दुक्खरक्खणिज्जा य। सयणनरनाहतक्कर-तक्कुयसाहारणा लच्छी आवयणिबंधणाए संमोहकरीए एगभवियाए । सरयब्भं व चलाए, विहलो तीए वि परितोसो
पिय कपि संप, इट्ठवियोगाइ नावडइ दुक्खं । किंएत्तियमेत्तेण वि, तस्साभावो सया जातो जम्हा सिद्धे मोत्तुं, अण्णो सो नत्थि तिहुयणे वि जणो । सारीरमाणसाइं, जस्स वियंभंति न दुहाई तो च्चिय मुणिवसभा, सव्वं संगं विवज्जिउं दूरे । अब्भुज्जमन्ति भवभीरु - माणसा मोक्खसोक्खत्थं
पुण इट्ठवियोगाइ, नेव थेवं पि होज्ज इह दुक्खं । तो नो करेज्ज दुक्कर- तवचरणं को वि मोक्खकए एयं च चिन्तह दढं, पडिबंधो जो य एस रमणीसु। सो किंपाकफलं पिव, मुहमहुरो अंतविरसो य अस्संखभवपरंपर-परिचयकरी सुहासयविदारी । सुमुणिजणवज्जणिज्जा, मणसा वि य नेव सरणिज्जा
कपि एत्थ वसणं, दुक्खं जं किं पि जं च वयणिज्जं । सव्वस्स तस्स मूलं, एसा च्चिय गिज्जए एक्का भवसायरस्स पारं, ते च्चिय पत्ता पवित्तिया धरणी । तेहिं चिय सच्चरिएण, जेहिं चत्ता इमा दूरं
इय भो महाणुभावा!, सुणिउणबुद्धीए चिन्तइत्ताणं । अणुसरह सरहसं धम्म - सारवावारमणवरयं
१३
॥ ४०८ ॥ ॥ ४०९ ॥
॥ ४१० ॥
॥ ४११ ॥
॥ ४१२ ॥
॥ ४१३ ॥ ॥ ४१४ ॥
॥ ४१५ ॥
॥ ४१६ ॥
॥ ४१७ ॥
॥ ४१८ ॥
॥ ४१९ ॥
॥ ४२० ॥
॥ ४२१ ॥
।। ४२२ ।।
॥ ४२३ ॥
॥ ४२४ ॥
।। ४२५ ।। ॥ ४२६ ॥ ॥ ४२७ ॥
॥ ४२८ ॥
।। ४२९ ।।
॥ ४३० ॥
॥ ४३१ ॥
॥ ४३२ ॥
॥ ४३३ ॥
॥ ४३४ ॥ ।। ४३५ ।। ॥ ४३६ ॥ ॥ ४३७ ॥ ॥ ४३८ ॥
॥ ४३९ ॥ ॥ ४४० ॥
॥। ४४१ ॥ ॥ ४४२ ॥
Page #21
--------------------------------------------------------------------------
________________
एवं जिणेण कहिए, सविसेससमुल्लसन्तसुहभावो । राया कयप्पणामो, णिडालतडघडियकरकमलो जंपिउमाढत्तो जाव, नाह रज्जे ठवामि नियपुत्तं । ताव तुह पायमूले, पव्वज्जं संपवज्जामि
भणितिय गुरुणा, जुज्जइ तुम्हारिसाण राय ! इमं । नहि विण्णायसरूवा, रमंति थेवंपि संसारे अह पणमियजिणचरणो, राया गंतूण निययभवणम्मि । सामन्तमंतिपमुहं, पवरजणं वाहारावेति भणइ य स गग्गरगिरं, अहो ममिहिं पव्वज्जिउं दिक्खं । जाया बुद्धी ता अहि- वइत्तदप्पाउ मोहा वा वट्टमवारे, तुम्ह मए किंपि कहवि तं सव्वं । खमियव्वं तुब्भेहिं, वुद्धिं नेयं च रज्जमिमं एवं ते अणुसासिय, महाविभूईए पुण्णदियहम्मि । जायम्मि सुहमुहुत्ते, रज्जम्मि ठवेइ जयसेणं सामंतमंतिमंडल-पमुहपहाणेण परियणेण समं । पणमित्ता सप्पणयं, कयंजली तमणुसासइ य जइ वि हु पयडीए च्चिय सच्चरियालंकियस्स तुह वच्छ ! । नो अत्थि सिक्खणिज्जं, तहवि अहं किं पि जंपेमि सामी मंती रखुं, जुग्गं कोसो बलं सुंही चेव । अण्णोण्णुवगारेणं, पुत्तय ! सत्तंगरज्जमिमं अवलंबिऊण सत्तं, बुद्धीए जहोचियं च चिंतित्ता । सत्तंगस्स वि एयस्स, लाभहेउं जएज्ज तुमं तत्थप्पाणं पढमं, ठवेज्ज विणए तओ अमच्चे उ । तत्तो मिच्चे पुत्ते य, तयणु पच्छा पुण पयाओ उत्तमकुलप्पसुई, रूवं रमणीमणोहरणचोरं । सत्थपरिकम्मिया तह, मई य भुयबलं वच्छ ! एसोय संपयं जो, विवेयमायंडगुंडणपयंडो । जोवणतमो वियंभइ, मोहमहामेहपडलघणो जाय बहसलहणिज्जा, पयई आणा य पणइसिरवूढा । एयाणेक्वेक्कं पि हु, सुदुज्जयं किं पुण समूहो गरुयविहलंघलत्तण-कारणदारेण दारुणो भुवणे । लच्छीमओ वि पुत्तय! पुरिसं लहुएइ सयहिं
किंच
सुइवायदिट्टिहरणे, नराण लच्छीए को विसंवायो । जं न कुणति गरलसहो - यरा वि मरणं तमच्छरीयं अण्णं च
पढमाए असज्झे च्चिय, कज्जे बीयाइयाओ नीईओ । वावारेज्ज जहकमं, विचारइत्ता जहाजोगं जं सामनए सन्ते, सन्ते पुरिसाण भेयविण्णाणे । दाणे य संपडन्ते, को दंडे आयरं कुणइ अणुवत्तेज्जसु नीइं, पाणप्पियपणइणि व णिच्वंपि । अण्णायं पुण रुंभेज्ज, सव्वहा दुट्ठसत्तुं व वत्थण्णपाणभूसण- सेज्जाजाणाइएसु अपमत्तो । पेहेज्ज विसविगारं च भिंगारायाइपक्खीहिं पयडीए भिंगराओ, सुगो तहा सारिया इमे विहगा । सण्णिहियपण्णगविसा, करुणं कुव्वन्ति उव्विग्गा झत्ति विरज्जन्ति विसं, दट्ठूणं लोयणा चकोरस्स । नच्चइ फुडं च कुंचो, मरइ पुण मत्तकोइलओ १. सुही सुद्
T
॥ ४४३ ॥
॥ ४४४ ॥ ॥ ४४५ ॥
॥ ४४६ ॥
॥ ४४७ ॥
।। ४४८ ।।
॥। ४४९ ॥
।। ४५० ।। ।। ४५१ ।।
।। ४५२ ॥
॥ ४५३ ॥
।। ४५४ ॥
।। ४५५ ।।
॥ ४५६ ॥
૧૪
।। ४५७ ॥ ।। ४५८ ।।
॥ ४६० ॥
पुव्वकयकम्मपरिणति - वसेण विहवो कुलं वरं रूवं । संपज्जइ रज्जं पि हु, गुणहेऊ ण उण विणयगुणो ता उज्झिऊण दप्पं, विणयं सिक्खेसु नो मयं भयसु । विणयोणयाण पुत्तय !, जायन्ति गुणा महग्घविया ॥ ४६१ ॥ भुवणलम्मि वियंभइ, विउसाणणकोणपहयजसपडहो। धम्मो कामो मोक्खो, कला य विज्जा य विणयाओ विणण लब्भइ सिरी, लद्धा वि पलाइ दुव्विणीयस्स । नीसेसगुणाहाणं, विणओ च्चिय जीवलोगम्मि किं बहुणा णत्थि जए, तं जं नो जायए इमार्हितो । तम्हा सिक्खसु विणयं पुत्तय ! कल्लाणकुलभवणं
॥ ४६२ ॥
तहा
सत्तट्ठिए गोत्तट्ठिए, धम्मट्ठिईए अविरोहा । अत्थस्स अज्जणं जं, वद्धणमह रक्खणं जंच सम्मं च जं सुपत्ते, विणियोगो रायवित्तमिय चउहा । एत्थं पि पयट्टेज्जासु, परमपयत्तेण पुत्त ! तुमं सामं भेयं च उव-प्पयाणमह दंडमिय चउब्भेयं । निवनीई पियपुत्तय !, आराहेज्जासु झत्ति तुम किंतु
॥ ४५९ ॥
॥ ४६३ ॥ ॥ ४६४ ॥
॥ ४६५ ॥
॥ ४६६ ॥
॥ ४६७ ॥
॥ ४६८ ॥
॥ ४६९ ॥
॥ ४७० ॥
॥ ४७१ ॥
॥ ४७२ ॥ ॥ ४७३ ॥
Page #22
--------------------------------------------------------------------------
________________
॥ ४७४ ॥ ॥ ४७५ ॥ ॥ ४७६ ॥ । ४७७॥ ॥ ४७८॥ ॥ ४७९ ॥ ॥ ४८०॥ ॥ ४८१ ॥ ॥ ४८२ ॥ ॥ ४८३॥ ॥ ४८४॥ ॥ ४८५॥ ॥४८६ ॥ ॥ ४८७॥
भोत्तुमहिलसियमण्णं, थेवं हि परिक्खणत्थमग्गीए । पक्खिविऊणं सम्म, तलिंगाई पि पेहेज्जा धुमाभा जाला से, नीलत्तं अग्गिणो य फोडरवो । तल्लग्गमच्छियाईण, निच्छियं होइ मरणं च न तहा सुस्सिण्णत्तं, जलाविलत्तं तहा विवण्णत्तं । सिग्धं च सीयलत्तं, जायइ विसभावियण्णस्स नीरस्स कोइलाभा, सविसस्स दहिस्स पुण भवे सामा। आयंबा दुद्धस्स य, मज्झम्मि होंति रेहाउ पमिलाणत्तं विसदूसियस्स, सव्वस्स अल्लदव्वस्स । सुक्कस्स विवण्णत्तं, विवरीयत्तं खरमिऊणं पाउरणत्थरणाणं, झामप्पहमंडलाण बाहुल्लं । लोहमणिपमुहाणं तु, होइ मलपंककलुसत्तं एवं सामण्णेणं, नाऊणं पुत्त ! सुत्तजुत्तीए । विसदूसियदव्वाइं, दूरेणं परिहरेज्ज तुम अच्चन्तगूढमतो, परिभागविऊ य देसकालाणं । सारत्थाणमदाई, दाई वि कहिं पि पत्तविऊ सुपरिक्खियकज्जकरो, विसेसओ संधिविग्गहविऊ य। उचियण्णू य कयण्णू, पियंवओ सव्वखेयण्णू जियनिद्दछुहपिवासो, सव्वपरीसहसहो सुसाहुव्व । अदुराराहो गुणिवच्छ-लो य तं वच्छ! होज्ज सया मा पेछेज्ज य मइरा-मिगयाजूयाणि पुत्त ! तत्तो जं । दीसंति सुणिज्जन्ति य इह-परलोगुब्भवाऽवाया कोउयमेत्तं मोत्तुं, थीसु वि मा काहिसि अइपसंगं । वीसासं च बहुविहा, ताहितो वि हुजओ दोसा तह कोहलोभभयदोह-थंभचवलत्तवज्जिओ होज्जा । मच्छरपेसूण्णपरो-वतावअलियत्तवज्जी य सव्वासमवण्णाणं, णियणियठिइठावगो य होज्जाहि । दुट्ठाण णिग्गहं सिट्ठ-पालणं तह करेज्ज सया तहाजइ होहिसि तिक्खकरो, उव्वियणिज्जो रवि व्व होहिसि ता । अच्चन्तमिउकरो, पुण पराभवट्ठाणमिदु व्व ता तिक्खमिउकरं तं, पुत्त ! पयत्तेण दूरमुज्झित्ता । सव्वत्थ दव्वखेत्ता-इयाण वट्टेज्ज अणुरूवं दीणाणमणाहाणं, परेहि परिपीडियाण भीयाणं । सज्जो करेज्ज जणगो व्व, सव्वजत्तेण पडियारं. तह विविहवाहिणिहिणो, अज्जं कल्लं व धुवविणासिस्स। मा देहस्सावि कए, अहम्मकम्मे रमेज्जासि को नाम कुलपसूओ, तुच्छसुहलेसमोहियमईओ। निस्सारसरीरकए वि, पाणिणो पुत्त ! पीडेज्जा गुरुदेवातिहिपूया-पडिवत्तिपरो य दव्वभावसुई । होज्जसु पियदढधम्मो, धम्मियवच्छल्लकारी य सव्वाओ वि पवित्ती, सव्वसत्ताण सुहकए चेव । न य तं धम्माभावे, भवेज्ज ता पुत्त धम्मपरो तह वच्छ तुम मह किंगुणस्स, रयणीदिणाणि वोलिन्ति। इय सइ संनिहियमई, नासि दुही उभयलोगे वि संवासं सीलगुणड्ढएहि, तह संकहं वियड्ढेहिं । पीइं अलुद्धबुद्वीहिं, वच्छ! निच्चं चिय करेज्जा अप्पपसंसं च चएज्ज, पुत्त सप्पुरिसनिंदियं अहमं । विसमुच्छा इव पुरिसं, जा कुणइ विवेयनिस्सारं अप्पपसंसा हि नरस्स, होइ चिंधं खु निग्गुणत्तस्स । जइ तस्स गुणा हुंता, ता नूण जणो वि सलहंतो सयणे व परजणे वा, परपरिवाओ विवज्जणिज्जो त्ति । अप्पहियमहिलसन्तो, परगुणदंसी सया होज्ज परगुणमच्छरभावो, सगुणपसंसा य पत्थणाकरणं । अविणीयत्तं पुत्तय ! इमाइं गरुयं पि लहुइंति परनिन्दापरिहारो, सपसंसालज्जणं अणत्थित्तं । सुविणीयत्तं च पुणो, इमाई लहुयं पि गरुइंति परगुणगहणं छन्दाणु-वत्तणं हियमकक्कसं वयणं । सुपसण्णसरूवत्तं, अमंतमूलं वसीकरणं अण्णं च पुत्त ! तुझं, पढम चिय जह जरा किर मणम्मि। अल्लियई तओ देहे, तह कायव्वं तया वच्छ! निव्वाहियमइगहणं, विणाववाएण जोव्वणं जेण । दोसनिहाणे जम्मे, किमिव न पत्तं फलं तेण एस सुसीलसहावो, सत्थत्थविऊ य एस एस खमी । एस गुणी इइ कस्सवि, धण्णस्साघोसणा भमइ तह वच्छ तह सयम्मी, निवेसियव्वो गुणाण पब्भारो । दोसाण दुक्किराणवि, जह अवगासो च्चिय न होइ हियमियभोयणभोई य, तह हवेज्जासि जह न वेज्जेहिं । वाहिज्जसि किंतु धरेसि, नीतिमित्तेण ते पासे १. दुष्किराणाम् - दुःखेन दूरीकर्तुं शक्यानाम्,
॥४८८॥ ॥ ४८९ ॥ ॥ ४९०॥ ॥ ४९१ ॥ ।। ४९२॥ ॥ ४९३॥ ॥ ४९४॥ ॥ ४९५ ॥ ॥ ४९६॥ ॥ ४९७॥ ॥ ४९८॥ ॥ ४९९ ॥ ॥ ५००॥ ॥५०१॥ ॥५०२॥ ॥५०३॥ ॥ ५०४ ॥ ॥ ५०५॥ ॥५०६॥ ॥५०७॥
Page #23
--------------------------------------------------------------------------
________________
किं बहुणापयडियपभूयपव्वो, पासनिवेसियसुपत्तसंताणो। पयइसरलो सुवंसो व्व, पुत्त! वट्टसु तुमं दूरे
।। ५०८॥ सोमो नयणाऽऽणंदी, कलालओ पइदिणं पवड्ढंतो। पुत्त ! पयाणं चन्दो व्व, जलहिणो होज्ज वुड्ढिकए ॥५०९॥ पयईए चेव गरुओ, पयईए चेव दढपइट्ठाणो । पयईए थिरसहावो, पयईए सुवण्णरयणपहो
॥५१०॥ सुविसुद्धजाइवंसो, विबुहाणुगतो य लोयमज्झम्मि। मेरु व्व तुमं पुत्तय!, अचलपहुत्तं चिरं धरसु
॥ ५११॥ गम्भीरिमोदयालं-कितो य गुणमणिणिही पडिच्छंतो। बहुनइनिवहं जलहि व्व, मा हुलंघेज्ज मज्जायं ॥ ५१२॥ इय महसेणनरिंदो, विविहजुत्तीहि सिक्खविय पुत्तं । सामंतमंतिपमुहं, सप्पणयं भणइ पुरलोयं
॥५१३॥ एत्तो तुब्भं एसो, सामी चक्खू य मेढीभूतो य । ता एयस्साणाए, ममं व वट्टेज्जह सया वि
॥५१४॥ हासेण व कोहेण व, लोहेण व जं च दूम्मिया तुब्भे । रज्जोवगएण मए, तं पि य खमियव्वमेत्ताहे
॥५१५॥ कणगवई वि य भणिया, देवि! तुमं चयसु संपइ पमायं । अणुसरसु सव्वविरई, विरमसु संसारवासाओ ॥५१६॥ किमिह पडिबन्धठाणं, सयणे य धणे य जोव्वणे य जहिं। अणवस्यकयविणासो, वसति समीवे च्चिय कयन्तो ॥५१७॥ अहपव्वज्जब्भुज्जय-निववाणीवज्जताडिया देवी। बाहप्पवाहवाउल-विलोयणा जंपए एवं ..
॥५१८॥ देवी-थेरत्तसमुचियमिमं, को संपइ पत्थुयत्थपत्थावो। राजा-तं होज्ज न वा को मुणति, तडिल्लयाचंचले जीए ॥५१९ ॥ देवी-दुस्सहपरीसहे कहं, सहिही तुह सुंदरा सरीरसिरी। राजा-किं सुंदरत्तमेयाए, अट्ठिचम्मावणद्धाए
॥ ५२०॥ देवी-कइयवि दिणाणि निवसह, सगिहे च्चिय कीस ऊसुगा होह। राजा-बहुविग्धे सेयत्थे, खणंपिकह णिवसिउंजुतं? ॥५२१॥ देवी-पेच्छह तहावि नियपुत्त-रज्जलच्छीए पवरविच्छडूं। राजा-संसारम्मि भमंतेहिं णंतसो किं ठियमदिटुं ॥५२२॥ देवी- किं दुक्करेण इमिणा, संतीए समुद्धराए रिद्धीए। राजा-सरयब्भभंगुराए, इमीए को तुज्झ वीसंभो ॥ ५२३॥ देवी-पंचप्पयारपवरे, अपत्तकालेवि चयसि किं विसए । राजा-मुणियसरूवो को ते, सरेज्ज पज्जंतदुक्खकरे ॥५२४ ॥ देवी-तइ पव्वज्जोवगए, सुचिरं परिदेविही सयणवग्गो। राजा-नियनियकज्जाइं इमो, परिदेवइ धम्मणिरवेक्खो ॥५२५ ।। इय पव्वज्जापडिकूल-जंपिरं पेच्छिउं निवो देवि । जंपइ महाणुभावे!, एत्थ वि किं तुह रई जाया
॥५२६॥ किं पम्हटुं जं मज्झ-वयणओ इय भवाओ तइयभवे । गहिया तुमए दिक्खा, पम्मुक्काऽसेससंगाए
॥५२७॥ सोहम्मदेवलोए, देवित्तेणं च मज्झ उववण्णा । इण्डिं पुणो वि भज्जा, परूढदढपेमपडिबद्धा
।। ५२८॥ इय जंपिरे नरिंदे, देवी अणुसरिय पुव्वभववित्तं । आबद्धकरयलंजलि-मुल्लविउमिमं समाढत्ता
॥ ५२९॥ नरनाह ! जुण्णगोणि व्व, विसयपंकम्मि नूण खुत्ता हं। उवएसरज्जुणायड्ढि-ऊण तुमए समुद्धरिया
॥५३०॥ इण्डिं चिय विप्फुरियं, विवेयरयणेण इण्डिं निण्णट्ठा । घरवासवासणा विय, इण्डिं मोहो मह पलीणो
॥५३१॥ ता जह पव्वं तह संपयं पि, पडिवज्जिमो समणदिक्खं । समिणोवमेण एत्तो. पज्जत्तं गेहवासेणं
॥५३२॥ इय तीए जंपियम्मि, राया सविसेसवड्ढिउच्छाहो। कयमज्जणोवयारो, परिहियफलिहुज्जलदुगूलो
॥५३३॥ मोयावियचारगरुद्ध-बद्धअवराहकारिनरवग्गो । सव्वत्थ वि णयरीए, उग्घोसावियअमाघाओ
॥५३४॥ कारावियजिणमंदिर-पूयासक्कारपेच्छणाइमहो। सुकाइपरिच्चाया, धम्मियजणजणियपरितोसो
॥ ५३५॥ सम्माणियपणइजणो, जंमग्गिरतक्कुयाण दिण्णधणो। उचियपडिवत्तिपुव्वय-संभासियपयइवग्गो य
॥५३६ ॥ पासायसिहरपरिसंठिएहि, हरिसुल्लसंतपुलएहिं । पेहिज्जंतो णयरी-जणेहिं दढमणिमिसच्छीहिं
॥ ५३७॥ सब्भूयाहि महत्थाहिं, हिययपरितोसकरणदक्खाहिं । वेयालियणिवहेणं, गिराहिं पवराहिं थुव्वंतो
॥५३८॥ देवीए समं राया, सहस्सनरवाहिणीए सिबियाए । आरुहिऊण पयट्टो, गंतुं जिणपायमूलम्मि
॥५३९ ॥ तयणु गहिरदुंदुहीभेरिभंकारसम्मिस्सआवूरियाऽसंखसंखुब्भवाऽऽरावरुद्धंबरं, जुगविगमसमीरपक्खुद्धखीरोयनिग्घोससंकाकरं किङ्करेहि हयं तूरचाउव्विहं। १. शुल्कादिपरित्यागात्,
Page #24
--------------------------------------------------------------------------
________________
पहरिसवसनीसरंतंऽसुजलाविलच्छेण संखोहपल्हत्थकंचीकलावेण सव्वायरं,
बहुविहकरणंऽचियं नच्चियं वाररामाजणेणं जणाणंदसंदोहदाणक्खमेणं परं (दण्डओ छन्दो) इय परमविभूईए, राया संपप्प ओसरणभूमिं । ओयरिडं सिबियाओ, सामि तिपयाहिणेऊण
जय भवभयवारण! सिवसुहकारण ! दुज्जयणिज्जियविसमसर ! सिरिवीरजिणेसर! पणयसुरेसर ! थुइपरलोयहं दुरियहर ! इइ थुणिऊणं उज्झइ, रयणालंकारकुसुमसंभारं । पुव्वुत्तरदिसिभाए, तओ जिणं विण्णवइ एवं जयगुरु ! भवजलहित्तो, पव्वज्जाजाणवत्तदाणेणं । करुणायर ! उत्तारेसु, संपयं जणमणाहमिमं एवं भणिए भुवणेक्क- भाणुणा तेसि निययहत्थेण । दिण्णा दिक्खा अस्संख- दुक्खनिम्मोक्खणसमत्था एवमणुसासियाणि य, दिक्खेयमहो महंतपुण्णेहिं । लद्धा तुम्हेहिं जओ, तम्हा एत्तो पत्तेण पाणिवहो अस्सच्चं, अदत्तमेहुणपरिग्गहारंभो । जोगकरणत्तिगेणं, जाजीवं चिय विमोत्तव्वो जइयव्वं जहसत्तीए, कम्मनिम्महणमूलहेउम्मि । निच्चं पमायविरहो, बारसविहतवविसेसम्मि धणधण्णाइयदव्वे, खेत्ते पुरखेडकब्बडप्पमुहे । काले सरयाईए, ओदइयाइम्मि भावे य थेवं पि नेव रागो, न वा पओसो मणम्मि धरियव्वो । जम्हा मूलं एए, पसरंतमहाभवदुमस्स इय सुचिरं सिक्खविउं, कणगवई चन्दणाए उवणीया । पहुणा महसेणो पुण, समप्पिओ थेरसाहूण तो विहरइ स महप्पा, गामागरनगरमंडियं वसुहं । थेराण समीवम्मि, सुत्तं अत्थं च गिण्हंतो अह अण्णया कयाई, केवलिपज्जायपालणं काउं । पावापुरीए नाहो, सिवमयलमणुत्तरं पत्तो तो ते चिन्तियमिमं अहो कयंतस्स किंपि नासज्यं । जं तारिसा वि पहुणो, विणासधम्मत्तणमुर्वेति जइ ते वि नमंतसुरिंदविंद- मणिमउडलीढपयपीढा । चलणग्गचालियाचल-डोल्लावियसघरधरणियला धरणियलछत्तसुरसेल- दण्डकरणप्पहाणसामत्था । कंकेल्लिपमुहवरपाडि हेरसिरिपायडिस्सरिया अंगीकिज्जंति अणिच्चयाए, अच्वंतदुण्णिवाराए । ता निस्सारसरीरम्मि, मारिसे होज्ज का गणणा अहवा ते जयगुरुणो, असोयणिज्जा जएक्कमहणिज्जा । भेत्तूण कम्मगंठि, जे पत्ता सासयं ठाणं अहमेव सोयणिज्जो, जो अज्जवि निबिडकम्मनिगडेहिं । अच्चंतनिगडिओ चा-रगे व्व चिट्ठामि संसारे को वा विसेसलाभो, इओ जराजज्जरस्स में होही । जेण न काउं तीरंति, निच्चं तवचरणवावारा तम्हा जुत्ता इहिं, सविसेसाऽऽराहणा मह विहेउं । सा य कह निच्छियत्था, सुवित्थरत्था य नायव्वा किं वा एएण विचिन्तिएण, वच्चामि गणहरिंदस्स । उप्पण्णकेवलस्स, गोयमपहुणो समीवम्मि पुच्छामि तं च आराहणाए, भेयप्पभेयसहियाए । गिहिसाहुगोयराए, विहाणमेगग्गचित्तोऽहं
तो मुणिऊण सवित्थर-मसेसमवि तव्विहाणमुवउत्तो । सयमायरामि पकहेमि, सव्वसत्ताण य परेसिं पढमं सम्मं नाणं, पच्छा करणं परोवएसो य । अमुणियजहट्ठियत्था, परमप्पाणं च नासिं
इय चिन्तिऊण वच्चइ, स महप्पा गोयमस्स पासम्मि । कलिविजयबद्धलक्खो, पच्चवखो धम्मराउ व्व तवसुसियतणुत्तणओ, सणियं कयभूमिचरणविण्णासो । जुगविगमसुसियसुरसरि-पवहो ऽनिलचलतरंगो व्व थविरत्तवसपकंपिर-करचरणसिरोदराइसव्वंगो । अणवरयं पावरयं, सरीरलग्गं व विधुणंतो जुगमेत्तनिहियनयणो, गन्तूणं गोयमं गणहरिन्दं । तिपयाहिणापुरस्सर-मभिवंदइ विणयपणयंगो हरिसवसवियसियच्छो, भालयलमिलंतमउलकरममलो । सब्भूयाहिं गिराहिं, थुइं च काउं समाढत्तो जय तेलोक्कदिवायर!, जयगुरु ! जिणवीरपढमवरसिस्स ! । भीमभवजलणसंतत्त- गत्तसत्ताण जलवरिस ! जय हिमवन्तमहाऽचल-महंतरंगंतनयतरंगाए । जणगत्तणेण निम्मल-दुवालसंगीसुरसरीए जय अक्खीणमहाणस-तावसजणजणियपरमपरितोस ! । अच्चंतपसिद्धपभूय-लद्धिसुसमिद्धिसंपण्ण ! जयधम्मधुराधरणेक्क-वीर ! जय विजियसव्वजेयव्व ! । जय सव्वायरसुरजक्ख- रक्खपणिवइयपयकमल !
૧૭
।। ५४० ।।
॥ ५४१ ॥
।। ५४२ ।।
॥ ५४३ ॥
॥ ५४४ ॥
।। ५४५ ।।
॥ ५४६ ॥
॥ ५४७ ॥
।। ५४८ ।।
।। ५४९ ।।
।। ५५० ।।
॥ ५५१ ॥
॥ ५५२ ॥
॥ ५५३ ॥
।। ५५४ ॥
॥ ५५५ ॥
॥ ५५६ ॥
॥ ५५७ ॥
।। ५५८ ।।
॥ ५५९ ॥
॥ ५६० ॥
॥ ५६१ ॥
॥ ५६२ ॥
॥ ५६३ ॥ ॥ ५६४ ॥
॥ ५६५ ॥
॥ ५६६ ॥
॥ ५६७ ॥
।। ५६८ ।।
॥ ५६९ ॥
।। ५७० ॥
॥ ५७१ ॥ ।। ५७२ ।। ॥ ५७३ ॥
॥ ५७४ ॥
Page #25
--------------------------------------------------------------------------
________________
जय जगचूडामणिणा, जिणेण तित्थत्तणेण वागरिय ! । निम्मलछत्तीसगुणालि-निलय ! भयवं ! कुण पसायं भेयप्पभेयदिट्टंत-जुत्तिजुत्तं सवित्थरं नाह! । गिहिसाहुगोयरं मह, कहेहि आराहणविहाणां इय कहिऊणं विरए, फुरंतमणिकंतदंतदित्तीए । धवलितो व्व नहयलं, गोयमसामी भइ एवं
भो ! भो देवाप्पि !, पहाणगुणरयणणिरुवमनिहाण ! । सुविसुद्धबुद्धिकुलभवण ! सुट्टु पुट्ठे तए एयं न हु कल्यणपरंपर-परंमुहाणं कयाइ पुरिसाण । जायइ सुदिट्ठपरमत्थ- पेहणुप्पेहणा बुद्धी ता निरुवमधम्माऽऽधार-धरियदुद्धरपगिट्ठतवभार ! । महसेणमहामुणि ! सिस्स-माणमेयं निसामेसु इय एसा जह रण्णा, महसेणेणं पवण्णदिक्खेणं । जइगिहिविसया पुट्ठत्ति, जं पुरा भणिय वृत्तं तं अट्ठा जह गोयमेण, महसेणमुणिवरिटुस्स । आराहणा तहाऽहं, जहासुयं तं निदंसेमि आराहणेह सिवपुर-परमपहो पहयरागदोसेहिं । अणुवकयपराणुग्गह- परेहिं भणिया जिणिदेहिं सा य महाजलजलनिहि-निहित्तरयणं व कहवि तुडिजोगा । ववहारनयमएण वि, कहं पि जइ लब्भइ जिि ता तीए उत्तरोत्तर- पगिट्ठयारोहणेण पइसमयं । अप्पा विसिट्ठकिच्चेसु, निच्चसो संठवेयव्वो एवं च इमं मणुयत्तणं पि, विहलं न होइ संपत्तं । जिणसमयपसिद्धक्कम - कैमढस्स व दंसणं ससिणो कयमेत्थ पसंगेणं, नाणस्स य दंसणस्स चरणस्स । तवसो य णिरइयारं, कीरइ आराहणं जीए सा चउखंधा आराहणेह, भण्णइ इमा य दुविगप्पा । सामण्णविसेसवसा, तत्थ य सामण्णओ भणिमो जो जत्थ सुए पढाइ-अवसरो तस्स तत्थ चेव सया । विणएण सबहुमाणं, उवहाणपुरस्सरं तह य तो अहीयं, तस्स तओ धुवमनिण्हवणपुव्वं । सुत्तत्थतदुभयाणं, अणण्णहाकरणओ तह जा सुट्टु वायणा पुच्छणा य परियट्टणा परूवणया । तस्सेव य परमेगग्ग-याए अणुपेहणा जाय
दिया राओ, वा वि एगस्स परिसुवगयस्स । अह सुहपसुत्तगस्स य, जागरमाणस्स अहवा वि उद्घट्ठियस्स अहवा, अह व निसण्णस्स अहनिवण्णस्स । कत्थइ थिरस्स चलिरस्स, वा वि अह खलियपडियस्स सुत्थस्स दुत्थियस्स य, सवसस्स परव्वसस्स य तहेव । छीए य वियंभणे खास - णे य, अहवा वि किं बहुणा जहवा तह वा परिसंठियस्स, अणुवरयचित्तवित्तिस्स । तग्गहणधारणापार - तंतवित्तीउ तत्तेण सम्मणाणगुणड्ढे, पुरिसरयणेसु जं च निच्वं पि । भत्तिबहुमाणकरणं, सण्णाणाराहणा एसा जा पुण सरूवगुविलत्तणेण, दुक्खोवलक्खणिज्जेसु । जीवाजीवप्पमुहेसु, सव्वसब्भूयभावेसु अणुवकयपराणुग्गह-परपरमेसरजिणप्पणीयत्ता । कहवि अबोहे वि परं, भवियव्वमिमेहिमिय भावा निस्संसयपडिवत्ती, निच्वं चिय जं च कुच्छियमयं पि। एयं पि इयगुणेणं, सुमयं ति न कंखकारितं विहियाणुट्ठाणफलम्मि, तह य जं संसयस्स परिहरणं । जल्लमलाविलगत्तेसु, जईसु न दुगंछणं जंच जो कुतित्थियअइसय-दंसणाउ न विम्हओ जा य । धम्मियगुणोववूहा, जं गुणदुत्थे य थिरिकरणं जं च तहाविहसाहम्मिएसु, वच्छल्लमिह जहाथामं । अरिहप्पणीयपवयण- पभावणं जं च बहुभेयं इणमेव य णिग्गंथं, पवयणमट्ठो अयं खु परमट्ठो । सेसो हु पुणो अणट्ठोत्ति, भावणा जाय भावेण निम्मलसम्मत्तगुणड्ढ-पुरिसरयणेसु, जं च निच्चं पि । भत्तिबहुमाणकरणं, दंसणआराहणा साउ तह जा असेससावज्ज-जोगपरिवज्जणेण सुपवित्ती। पंचसु महव्वयेसु, दसप्पयारे य जइधम्मे पडिलेहणा-पमज्जण-पमुहाए चक्कवालरूवाए । दसभेयाए तह जा, जइसामायारीए आसेवा
अहवा
दसविहवेयावच्चे, नवसु य तह बंभचेरगुत्तीसु । जा पिण्डविसुद्धीए, गुत्तितिगे समिइपणगे य दव्वं खेत्तं कालं, भावं वाऽऽसज्जऽभिग्गहग्गहणे । इंदियदमणे कोहाइ-निग्गहे जा य पडिवत्ती
१. कमढस्स - कच्छपस्य,
૧૯
।। ५७५ ।। ॥ ५७६ ॥
॥ ५७७ ॥
।। ५७८ ।। ।। ५७९ ॥
।। ५८० ।। ।। ५८१ ॥
॥ ५८२ ॥
।। ५८३ ॥
।। ५८४ ।।
।। ५८५ ।।
॥ ५८६ ॥
॥ ५८७ ॥ ।। ५८८ ।। ।। ५८९ ।। ।। ५९० ।।
॥ ५९१ ॥
॥ ५९२ ॥
॥ ५९३ ॥
॥ ५९४ ॥
।। ५९५ ।।
॥ ५९६ ॥
।। ५९७ ।। ।। ५९८ ॥
॥ ५९९ ॥
॥ ६०० ॥
॥ ६०१ ॥
॥ ६०२ ॥
॥ ६०३ ॥
॥ ६०४ ॥
॥ ६०५ ॥
॥ ६०६ ॥
॥ ६०७ ॥
॥ ६०८ ॥
Page #26
--------------------------------------------------------------------------
________________
जमणिच्चयाइविसए, दुवालसण्हमह पंचवीसाए। पंचमहव्वयविसयम्मि, भावणं भावणाणा जं च विसेसाभिग्गह- गहणसरूवाण भिक्खुपडिमाण। सम्मं दुवालसण्हं पि, पालणं जा य सामइए छेओवट्ठावणिए, परिहारविसुद्धिए य चरणम्मि । जा सुहुमसंपराए, पडिवत्ती तह अहक्खाए सच्चरणरयणपडिपुण्ण-पुरिससीहेसु जं च निच्चं पि । भत्तिबहुमाणकरणं, सा चरणाराहणा भणिया न जहा मणस्स खेओ, तहाविहा जह न देहबाहा वि । इंदियवग्गो वि हु वियल-भावमावज्जए न जहा रुहिरपिसियाइधाऊण, जह य न जायइ तहाविहोवचओ । न य अवचओ वि सहसा, न वायपित्ताइखोभो य पारद्धाणं संजम-गुणाण जायइ जहा न परिहाणी। किंतु जह उत्तरोत्तर- मुस्सप्पणमेव ताण भवे तह जा तवे पवित्ती, अणसणप्पभिइम्मि छव्विहे बज्झे । पायच्छित्तप्पमुहे, इयरम्मि वि छव्विहे चेव इहलोयपारलोइय-सव्वासंसाण दूरपरिहरणा । बलवीरियपुरिसकारण, णिच्चमणिगूहणविहीए जिणदेसियं ति जिणसेवियं ति, तित्थेसरत्तणकरं ति । भवसूयणं ति निज्जर- फलं ति सिवसुहनिमित्तं ति जहचितियत्थसंपाडणं ति, दुक्करचमक्कारजणगं ति । निस्सेसदुट्ठनिग्गह-करं ति करणाण दमणं त देवापि हुआकंपगं ति, निस्सेसविग्घहरणं ति । आरोग्गकरं ति सुमंगलं ति किच्चं ति काऊण कायव्वे च्चिय बहुहा, इमम्मि परमारहं ति एहिं खु । हेऊहिं जो य करणु-ज्जमो तवे परमसंवेगो जं च विचित्ततवगुण-मणिरोहणगिरीसु पुरिससीहेसु । भत्तिबहुमाणकरणं, तं च तवाराऽऽहणं जाण इय सामण्णेण निदं - सियावि एसा विसेसचिन्ताए । संखेववित्थरवसा, दुवियप्पाऽऽराहणा होइ तत्थ य संखेवेणं, ताव इमा जं मुणिय दढमऽसुहं । समणं व सावयं वा, सवित्थराऽऽराहणाणुचिअं अच्चंततिव्वगेलण्ण-पत्तमप्पत्तचित्तसंतावं । दिण्णालोयणमुद्धय-सल्लं गुरुणो भणाविति तदसंपत्तीए पुणो, अवलंबियसाहसो सयं चेव । काऊण भूमिगोचिय - चिइवन्दणपमुहकायव्वं भालयलधरियकरसंपुडो य, धरिऊण माणसुच्छंगे। अरहंते भगवंते, सिद्धे य भणेइ सो एवं भावाऽरिनिहंताणं, भगवंताणं नमोऽरिहंताणं । परमाइसयसमिद्धाणं, तह य नमो सव्वसिद्धाणं एसोऽहमिहगओ हु, वन्दामि ते य तत्थ चेव ठिया । पासंतु वंदमाणं, अप्पडिहयनाणउज्जोया तह पुव्वं पि हु सक्किरिय-गीयसंविग्गसुकडजोगीणं । पुरओ गुरूण सव्वं, मिच्छतं मे पडिक्कतं जीवाऽजीवाइपयत्थ-रुइसरूवं च ताण चेव पुरो। सम्मत्तं पडिवण्णं, भवगिरिणिद्दलणदढकुलिसं इहिं पिताण पुरओ, सविसेसमसेस पि मिच्छत्तं । तिविहं तिविहेण पडि क्कमामि भवभमणहेउमऽहं सम्मत्तं पुण पुणरवि, तेसिं समीवम्मि संपवज्जामि । तत्थ वि पडिवत्ती किर, पुरा वि एसा महं आसि भावारिचक्कअक्कमण-पत्तसब्भूयनामधेयवरा । अरिहंता भगवंतो, देवा साहू य गुरुणो ति
सा चेव इयाणि पि हु, सविसेसा मज्झ होउ पडिवत्ती । एवं वयाणि वि पुणो, विसेसओ संपवज्जामि तह मेत्तीभावो मह, समत्तसत्तेसु आसि पुर्व्विं पि । संपइ सविसेसो सो, तुम्हाण पुणे हवउ मज्झ इइ कट्टु सव्वसत्ते, खामेमि खमंतु तह महं ते वि । मित्ती चेव महं ताण-मुवरि मणसा वि न पओसो तह पडिबन्धो दव्वाइ-गोयरो सव्वहा वि वोसिरिओ । जाव इमम्मि वि देहे, वोसिरिओ मज्झ पेडिबन्धो इय पडिहयपडिबन्धो, तिविहं च चउव्विहं च आहारं । सागारमणागारं पच्चक्खइ सो भवुव्विग्गो तत्तो य पंचपरमेट्ठि-मंतमच्वंतभत्तिसंजुत्तो । परिवत्तंतो कालं, करेज्ज सज्झाणसंपण्णो
एत्थ य महुनरनाहो, संखित्ताराहणाए दिट्टंतो । अण्णो सुकोसलमुणी, मुणियव्वो निच्चलपइण्णो ताहि
अहिगयजीवाइपयत्थ - वित्थरो परमसम्मद्दिट्ठी य। किं बहुणा आगमभणिय-सयलसावयगुणाणुगओ १. पडिबन्धो - रागः,
૧૯
॥ ६०९ ॥ ॥ ६१० ॥
॥ ६११ ॥
॥ ६१२ ॥
॥ ६१३ ॥ ॥ ६१४ ॥
॥ ६१५ ॥
॥ ६१६ ॥
॥ ६१७ ॥
॥ ६१८ ॥
॥ ६१९ ॥
॥ ६२० ॥
॥ ६२१ ॥
॥ ६२२ ॥
॥ ६२३ ॥
॥ ६२४ ॥
॥ ६२५ ॥
॥ ६२६ ॥
॥ ६२७ ॥
॥ ६२८ ॥
॥ ६२९ ॥
॥ ६३० ॥
॥ ६३१ ॥
॥ ६३२ ॥
॥ ६३३ ॥
॥ ६३४ ॥
।। ६३५ ।।
॥ ६३६ ॥
॥ ६३७ ॥ ।। ६३८ ।।
॥ ६३९ ॥
॥ ६४० ॥
॥ ६४१ ॥
॥ ६४२ ॥
Page #27
--------------------------------------------------------------------------
________________
महुराउरीए राया, आसि महू सो य अण्णया धण्णो । कीलानिमित्तमुज्जा-णमुवगतो परिमियबलो य तत्थ रमतो सो हेरिऊण, सत्तुंजएण पडिरिउणा । पडिरुद्धो भूरिबलेण, भाउणा रामदेवस्स साहिक्खेवं भणिओ य, रे लहुं चयसु भुयबलवलेवं । जइ जीयत्थी ता मत्थ-एण उव्वहसु मे आणं आ पाव! कहं इय जंपिऊण, अज्जवि तुमं धरसि जीयं । इइ तज्जंतो आबद्ध-भिउडिभीमो महू राया आवरणविरहियंगो दप्पुद्धरपवरसिन्धुरारूढो। जुज्झेण संपलग्गो, तेण समं, जीयणिरवेक्खो तो भिण्णकुंभिकंठयं, पडंतदंतिमिठयं । वलंतपीलुपट्ठयं, तुटुंतसारिवठ्ठयं दंतग्गट्ठउट्ठयं, मरंतलट्ठवंठयं । सडंतसारखग्गयं, पलाणभीरुवग्गयं छिज्जन्तअंगरक्खयं कुंतग्गभिण्णकक्खयं । भज्जन्तभूरिसंदणं, पहारदाणदारुणं सव्वत्थ लोहियारुणं, अणेगरुंडभीसणं । काऊण सत्तुपक्खयं, महूनिवो विलक्खयं अणवस्यवेरिपम्मुक्क-सत्थसंघायघायविहलंगो। नीहरिऊण रणाओ, कुंजरपट्ठिट्ठिओ संतो वेरग्गमग्गपडिलग्ग-माणसो माणसोयपरिचत्तो। अच्चंतमहासत्तो, चिन्तिउमेवं समाढत्तो आसि किर मज्झ बद्ध-ट्ठिईए रज्जं पि भुंजमाणस्स । जिणवयणामयभाविय-मणम्मि सुमणोरहा एए अज्जं चयामि कल्लं, चयामि भवसयनिबन्धणं रज्जं । गेण्हामि य परमपएक्क-हेउं सव्वण्णुणो दिक्खं अइयारपंकमुक्कं, पालित्ता तं च अंतकालम्मि। आराहणविहिमणहं, आराहिस्सामि जहविहिणा इण्डिं च न फासुयमही, न य संथारो न चेव निज्जमगा। अहह अथक्के जाया, अतक्किया मे इमाऽवत्था अहवा एयावत्थस्स, मह किमिण्डिं पि दीहचिन्ताए। करिपिट्टी संथारो, अप्पा निज्जामओ होउ इय चिंतिऊण चत्ताणि, तेण लहु दव्वभावसत्थाणि । अप्पा य तक्खणं चिय, णिवेसिओ परमसंवेगे हरिकरिरहनरनिवहा, अंतेउरिया य विविहभंडारा । सनगनगरागरधरा, तिविहं तिविहेण वोसिरिया वोसिरियं सव्वं पिहु, अट्ठारसपावठाणपडलं मे। नीसेसदव्वखेत्ताइ-गोयरो तह य पडिबन्धो तो धम्मज्झाणरओ, रोट्टज्झाणवज्जिओ धीमं । गरहियचिरदुच्चरिओ, निरुद्धसव्विन्दियप्पसरो पडिवण्णाणसणविही, खामियनीसेससत्तसंताणो । मज्झत्थो भत्तीए, कयंजली भणिउमाढत्तो भावारिविणासीणं, सव्वण्णूणं नमोऽरिहंताणं । कम्मकलावविमुक्काणं, नमो नमो सव्वसिद्धाणं धम्मायाररयाणं, आयरियाणं नमामि सव्वेसिं । सुत्तप्पवत्तगाणं, उवज्झायाणं च पणमामि खन्ताइगुणजुयाणं, नमामि भावेण सव्वसाहूणं । इय पंचनमोक्कारं, कुणमाणो मरणमणुपत्तो तो सत्तसागराऊ, जाओ स सणंकुमारकप्पम्मि। भासुरबोंदी देवो, सुहपणिहाणप्पभावेणं इय महुनरिन्दसंतिय-मक्खाणयमक्खयं समासेण । एत्तो सुकोसलमहा-मुणिस्स वत्तव्वयं भणिमो साकेयमहानगरे, राया नामेण आसि कित्तिधरो। भज्जा से सहदेवी, सुकोसलो नाम ताण सुओ अह अण्णया कयाई, जायविरागो सुकोसलं रज्जे । ठविऊण सुगुरुमूले, पव्वज्जं गिण्हइ नरिन्दो गहणासेवणरूवं, सिक्खं दुविहं पि सम्ममुवउत्तो । आसेवंतो विहरइ, अममो गामागराईसु एगम्मि य पत्थावे, साकेयपुरे समागओ सो य। भिक्खट्ठाए पविट्ठो, सहदेवीए य दिट्ठो य मा मम पुत्तं उग्गाहिऊण, समणं इमो मुणी काही । इइ चिन्तिऊण तीए, पुराओ निद्धाडिओ सहसा अहह कहं एयाए, हीलिज्जइ नियपहू वि पावाए। इय गाढसोगगग्गिर-गिराए रुण्णं च धाईए पुट्टा सुकोसलेण य, अम्मो ! तं कीस रुयसि ? मे कहसु । तीए वुत्तं पुत्तय!, कहेमि जइ सोउमिच्छसितं जस्स पसाएण इम, रायसिरि चाउरंगबलकलियं। पत्तो सि सोवि देवो, कित्तिधरो रायरिसिपवरो चिरकालाओ एत्था-गओ लहं वेरिओ व्व नयराउ। एयाए तुज्झ जणणीए, अज्ज नीसारिओ वच्छ! १. पीलु = हस्ती, २. अथक्के = अनवसरे,
॥६४३॥ ॥ ६४४॥ ॥६४५॥ ॥६४६॥ ॥६४७॥ ॥६४८॥ ॥६४९॥ ॥६५०॥ ॥५१॥ ।। ६५२॥ ॥६५३॥ ॥६५४॥ ॥६५५॥ ॥६५६॥ ॥६५७॥ ।।६५८॥ ॥६५९॥ ॥६६०॥ ॥६६१॥ ॥ ६६२॥ ॥६६३॥ ॥६६४॥ ॥६६५ ॥ ॥ ६६६ ॥ ॥६६७॥ ॥६६८॥ ॥६६९॥ ॥६७०॥ ॥६७१॥ ॥६७२॥ ॥६७३॥ ॥६७४॥ ॥ ६७५॥ ॥६७६॥ ॥६७७॥
२०
Page #28
--------------------------------------------------------------------------
________________
I
एवंविहववहारो, हीणकुलेसु वि न दीसए कहवि । तिहुयणसलाहणिज्जे, तुम्ह कुले होइ चुज्जमिणं एवंविहं च नियसामिणो वि, दठ्ठे पराभवं पुत्त ! । अण्णं काउमसक्का, दुक्खं रुण्णेण अवणेमि एवं सोच्चा विम्हइय-माणसो सो सुकोसलो राजा । पिउणो वन्दणहेडं, नीहरिओ झत्ति नयराओ अण्णण्णकाणणेसुं, पलोयमाणेण निउणदिट्ठीए । दिट्ठो य तेण तरुणो, ट्ठट्ठिओ कित्तिधरसाहू ताहे सुकोसलो परम-हरिसवसनिस्सरंतरोमंचो । अच्चन्तभत्तिसारं, पडिओ साहुस्स चलणेसु भणिउमिमं च पयत्तो, भयवं ! गेहम्मि हुयवहपलित्ते । पिउणो नियपियपुत्ते, विमोत्तु किं जुज्जए गमणं अणवरयजम्ममरणग्गि-पउरजालाकलावदज्झन्ते । जं लोए इह मोत्तुं, ममं तुमं ताय ! पव्वइओ अज्जवि कुणसु पसायं, दिक्खाहत्थावलंबदाणेण । भीमभवकूवकुहरम्मि, निवडमाणस्स मे ताय ! अच्चन्तनिच्छयं पिच्छि-ऊण परमं च भवविरागित्तं । दिण्णा से पव्वज्जा, कित्तिधरेणं मुणिवरेण सहदेवी पुण नाउं, सुकोसल दिक्खियं अइदुहट्टा । मरिऊणं मोग्गिल्ले, गिरिम्मि वग्घी समुप्पण्णा पुणदवि मुणिवरा, तवनिरया संजमम्मि उज्जुत्ता । दुस्सहमहापरीसह रिउसंगरविजयजयपयडा अप्पडिबद्धविहार, विहरन्ता तम्मि चेव गिरिपवरे । संपत्ता अह जाओ, वरिसायालो तर्हि तेसिं तो गिरिगुहा मज्झे, सज्झायज्झाणझोसियसरीरा । चाउम्मासं वसिउं, निस्सरिया सरयकालम्मि अह सा वग्घी अच्चन्त-पुव्ववेरेण जायपरिकोवा । ते गच्छन्ते पिच्छिय, अभिमुहमभिधाविया सहसा मुणिणो वि अखुद्धमणा, तं इंति पासिउं महासत्ता । अव्वो तिव्वुवसग्गो, उवट्ठिओ सावयकओ काउं पच्चक्खाणं, सागारमदीणवित्तिणो धीरा । अवलंबियबाहुलया, नासग्गसंगिदिट्ठिया मेरु व्व निप्पकंपा, काउस्सग्गे ठिया य चिट्ठन्ति । जा ताव अवक्खंद, दाऊण सुकोसलो तीए वग्घीए सिग्घमवणीए, पाडिओ भक्खिउं समारद्धो । सम्ममहियासमाणो, भावेइ इमं च स महप्पा सारीरमाणसेहिं, दुक्खेहिं अभिद्दुयम्मि संसारे। सुलहमिणं जीवाणं, जं किर दुक्खेहिं सह जोगो कहमण्णहेह खंदग-मुणिनाहो पंचसाहुसयसहिओ । अच्चंतं जन्तपीडण - पीडाए मरणमणुपत्तो कह वा उस्सग्गगयस्स, चत्तदण्डस्स दंडसाहुस्स। सीसं छिण्णं एमेव, जमुणरण्णा परुद्वेण ता एत्थ भवसमुद्दे, सुलहाउ चेव आवयाओ दढं । भव- सयदुहनिम्महणो, दुलहो पुण नवरि जिधम्मो सो पुण कहकहवि, मए चिन्तारयणं व कामधेणु व्व । कप्पदुमो व्व पत्तो, दुल्लहलंभो वि सुकयवसा इय एसो च्चिय सफलो, मज्झ अणायरणदोसपरिहीणो । सच्चरणगुणपहाणो, जम्मोऽणाइम्मि संसारे केवलमेक्कमिमं चिय, चित्तं परितवइ जमहमेयाए। वग्घीए कम्मबन्धस्स, कारणत्तेण उ र्वयेमि एत्तो च्चिय ते नमिमो, जे मुणिणोऽणुत्तरं गया मोक्खं। जम्हा ते जीवाणं न कारणं कम्मबंधस्स सोएमि न अप्पाणं, एयं सोएमि कम्मपरतन्तं । जिणवयणबाहिरमई, दुक्खसमुद्दम्मि निवडन्तिं इय चिन्तयरस्स य से, सरीरकम्ममलतब्भवाऊहिं । समगं पिव तं समसीसि - गाए सहस च्चिय ही तो उत्तरोत्तपवड्ढ-माणज्झाणानलेण दड्ढम्मि । सयलम्मि वि कम्मवणे, अन्तगडो केवली होउं समएण गतो सिद्धि, रायरिसिसुकोसलो महासत्तो । किं वा सुप्पणिहाणेक्क- बद्धलक्खाण दुस्सझं गाढाउरत्तसंपण्ण - साहुगिहिगोयरा समक्खाया । संखेवेणं आरा-हणा इमा कम्मनिम्महणी वित्थरओ पुण आरा-हणाए सुसिलिट्ठवरपुरीए व्व । चत्तारि चेव मूल- द्दारा भवन्ति एयाई परिकम्मविही १ परगण-संकमणं २ तह ममत्तउच्छेओ ३ । तत्तो समाहिलाहो ४, जहक्कमेणं जहत्थाई इय पत्थुयत्थवित्थर- पत्थावणकरणपढमठाणाणि । एयाइं चत्तारि वि, मूलद्दाराई भण्णंति एएसु य चउसु वि अरिह-लिंगसिक्खाइं नामधेयाइं । पडिदाराई पण्णरस, दस नव नव हुंतऽणुक्कमसो १. वयेमि - व्रजामि,
૨૧
॥ ६७८ ॥
॥ ६७९ ॥
॥ ६८० ॥
॥ ६८१ ॥
॥ ६८२ ॥ ॥ ६८३ ॥
॥ ६८४ ॥ ।। ६८५ ॥
॥ ६८६ ॥
॥ ६८७ ॥
॥ ६८८ ॥
॥ ६८९ ॥
॥ ६९० ॥
॥ ६९१ ॥
॥ ६९२ ॥
॥ ६९३ ॥
॥ ६९४ ॥
॥ ६९५ ॥
॥ ६९६ ॥ ॥ ६९७ ॥
॥ ६९८ ॥
॥ ६९९ ॥
॥ ७०० ॥
॥ ७०१ ॥ ॥ ७०२ ॥
॥ ७०३ ॥
॥ ७०४ ॥ ।। ७०५ ।। ।। ७०६ ॥
॥ ७०७ ॥
॥ ७०८ ॥
॥ ७०९ ॥
॥ ७१० ॥
॥ ७११ ॥
॥ ७१२ ॥
Page #29
--------------------------------------------------------------------------
________________
ताई पुण नियनिय-मूलदारवित्थरपरूवणावसरे। वोच्छं नवरमिमाणं, अत्थववत्था इमा नेया
॥ ७१३ ॥ इह परिकम्मविहीए, अरिहद्दाराई चायदारत्तं । जा वि विमिस्सा का वि हु, विभागपरिकीत्तणेणं च
॥ ७१४॥ गिहिसाहूभयविसया, होही वत्तव्वया तदुवरिं तु । पायं साहुगय च्चिय, जम्हा संजायविरइमई
॥ ७१५॥ वड्ढन्तपरमसड्ढो, सड्ढो वि हु कुणइ कालमऽन्तम्मि। अणवज्ज पवज्जं, पवज्जिउं ते णिसामेह
।। ७१६॥ अलमिण्डिं पसंगेणं, आराहणमेयमऽन्तकालम्मि । अइयारपंकमुक्कं, न थेवपुण्णो जणो लहइ
।। ७१७॥ जह नाणदंसणाण, य सारो चरणं भवे जहुद्दिटुं । चरणस्स य सारो जह, निव्वाणमणुत्तरं भणियं
॥ ७१८॥ निव्वाणस्स य सारो, अव्वाबाहं जहा सुहं बिन्ति। तह सव्वपवयणस्स वि, सारो आराहणा जेण
॥ ७१९॥ सुचिरं पि निरइयारं, विहरित्ता नाणदंसणचरित्ते । मरणे विराहइत्ता, अणंतसंसारिणो दिवा
॥७२०॥ आसायणबहुलाणं, विराहगाणं च नाणचरणाणं। पोग्गलपरियट्टद्धं, उक्कोसं अंतरं जम्हा
। ७२१ ॥ दिट्ठा मिच्छादिट्ठी, अमाइणो तक्खणेण सिद्धा य। आराहियमरणंता, मरुदेवाई महासत्ता
॥ ७२२ ॥ किर मरुदेवी नामं, अहेसि भज्जा नरेन्दनाभिस्स । सा उसभजिणे पव्वज्ज-मुवगए सोगसंतत्ता
॥ ७२३॥ अणवस्यविणितंसुय-पवाहपक्खालियाणणा रुयइ । जंपइ य ममं पुत्तो, उसहो परिभमइ एगागी
॥ ७२४॥ वसइ य सुसाणसुण्णहर-रण्णपमुहेसु भीमठाणेसु । अच्चन्तनिद्धणो इव, पडिभवणं भमइ भिक्खं च
॥ ७२५॥ एसो पुण से पुत्तो, भरहो हरिकरिरहुब्भडं एवं । भयवसनमंतसामन्त-मण्डलं भुंजए रज्जं
॥ ७२६॥ हा हा हयास ! हयविहि ! एवंविहवसणमुवणर्मितस्स । मज्झ सुए तुह निग्घिण!, का कित्ती को व फललाभो ॥७२७॥ इय एवं अणवरयं, कयप्पलावाए सोयविहुराए । तीए रोयंतीए, अच्छीसुं निवडिया नीली
॥ ७२८॥ अह तिहुयणेक्कपहुणो, उप्पण्णे विमलकेवलालोए । तियसेहिं विरइयम्मि, मणिमयसिंहासणसणाहे
॥ ७२९ ॥ ओसरणे चक्कवई, भरहो सोऊण केवलप्पायं । मरुदेवीए समेओ, करेणगाए समारूढो
॥७३०॥ जिणवन्दणत्थर्मितो, छत्ताइच्छत्तपमुहमिस्सरियं । दळूणं जयगुरुणो, सविम्हयं भणिउमाढत्तो
।। ७३१॥ अम्मो ! पेच्छ नियसुयं, ससुराऽसुरतिजयपूयणिज्जपयं । भुवणच्छेरयभूयं, परमिस्सरियं च एयस्स
॥७३२॥ सलहिज्जता तुमए, जा मह रिद्धी पुरा पयत्तेण । सा तुह सुयरिद्धीए, न कोडिलेसे वि निव्वडइ
॥ ७३३॥ तहाहि, पेच्छछत्तत्तिगचिन्धबन्धुरं, बहलसाहकंकैल्लिमणहरं । भुवणलच्छिविछड्डुसासणं, अम्म ! रम्ममेयस्स आसणं ॥७३४॥ पंचरायमणिरइयगोउरं, रुप्पहेममणिसालसुंदरं। जाणुमेत्तकुसुमोहभूसियं, नियसु अम्म! ओसरणभूमियं ॥७३५॥ इंतजन्तसुरगणविराइयं, वरविमाणमालाहिं छाइयं । दुंदुहीथणियसद्दणिब्भरं, पेच्छ अंब ! खणमेक्कमबरं ॥७३६॥ नियसु एत्थ पणमन्तमत्थया, संथुणंति जिणमिदसत्थया । एत्थ पेच्छ नच्चंतअच्छरा, सहरिसं च गायंति किण्णरा ॥ ७३७ ॥ अह जिणवाणीसवणुब्भवन्त-हरिसंसुपूरहयनीली। मरुदेवी पेच्छंती, छत्ताइच्छत्तमऽमलच्छी
॥ ७३८॥ तं किं पि सुहज्झाणं, पडिवण्णा जेण तक्खणेणाऽवि। विद्धंसियसयलरया, सिवसोक्खसिरिं समणुपत्ता
॥ ७३९ ॥ इय निरुवमसुहहेडं, पज्जन्ताराहणाफलं सोच्चा । संसयवाउलचित्तो, सविणयपणओ भणइ सिस्सो
॥ ७४०॥ जइ पवयणस्स सारो, मरणन्ताराहणा मुणिवराण । किं दाणि सेसकाले, जयन्ति तवनाणचरणेस
॥ ७४१॥ गुरुराहजावज्जीवपइण्णा-निव्वहणाराहणा जओ भणिया। पढमं तीए भंगे, सा कत्तो तस्स मरणंते
॥७४२॥ तेण जहासत्तीए. आराहिंतेण सेसकालम्मि। मरणंते होयव्वं, मुणिणा दढमऽप्पमत्तेण
॥ ७४३॥ परिजविया वि न सिज्झइ, पहाणसेवं विणा जहा विज्जा। तह पव्वज्जाविज्जा, मरणंताराहणाए विणा ।। ७४४ ॥ पुव्वमणब्भत्थकमो, रिउभडगहणम्मि जइ वि परिहत्थो । सुहडो वि जयपडायं, न हरइ जह समरसीसम्मि
॥ ७४५॥ १. कंकेल्लि = अशोकवृक्षः
SS
Page #30
--------------------------------------------------------------------------
________________
॥ ७४६॥ ॥७४७॥
तह उग्गपरीसहसंकडम्मि, न लहइ मुणी वि मरणन्ते । आराहणविहिमणहं, पुव्वमणब्भत्थसुहजोगो कयकरणा वि सकजं, अच्चंतपमाइणो न साहिति । परिवडियविरइबुद्धी, आहरणं खुड्डगो एत्थ तहाहिमहिमण्डणाऽभिहाणे, नयरे नाणाइगुणमणिनिहाणो । सिरिधम्मघोससूरी, समोसढो बाहिरुज्जाणे पंचसयाई मुणीणं, परिवारो तस्स निम्मलगुणाणं । तप्परिवुडो य रेहइ, सुरसहिओ सो सुरिन्दो व्व रयणायरे व्व नवरं, वडवग्गी सुरपुरम्मि राहु व्व । परितावकरो भीमो, तग्गच्छे ससहरसरिच्छे सिस्सो अइकलुसमई, निद्धम्मो सीलपसमगुणवियलो। असमाहिकरो साहूण-मासि नामेण रुद्दो त्ति मुणिजणनिन्दियकज्जे, भुज्जो भुज्जो समायरंतं तं । तज्जंति करुणाए, समणा इय महुरवयणेहिं पवरकुलवड्ढिओ वच्छ!, तं सि तह दिक्खिओ सुगुरुणा तं । एवंविहस्स तुह निन्दि-यत्थकारित्तणमजुत्तं एवं महुरगिराए, वारिज्जतो वि विरमइ न जाव । दुच्चरियाओ निठुर-गिराए ता तेहिं पुण भणिओ रे दुस्सिक्ख दुरासय !, काहिसि जइ दुट्ठच्चेट्ठियमियाणि । धम्मववत्थाचूरय !, ता गच्छा निच्छुभिस्सामो एवं च तज्जिओ सो, रुट्ठो साहूण मारणनिमित्तं । सयलमुणिजोग्गजलभा-यणम्मि परिखिवइ विसमुग्गं अह जाए पत्थावे, पियणत्थं जाव तं जलं जइणो। गिण्हंति ताव तग्गुण-तुटाए देवयाए इमं भणियं भो भो समणा!, एत्थ जले तुम्ह दुट्ठसिस्सेण । रुद्देण विसं खित्तं, ता मा एयं पिविज्जाह एवं सोच्चा समणेहि, तं जलं तेण दुट्ठसिस्सेण । समगं तव्वेलं चिय, तिविहं तिविहेण वोसिरियं अह सो मुणिजणमारण-परिणामज्जियपयंडपावभरो। तज्जम्मे च्चिय अच्चंततिव्वरोगाउलसरीरो उज्झियजिणिददिक्खो, इओ तओ परगिहेसु णिवसन्तो। बहुपावकम्मपसरो, भिक्खावित्तीए जीवन्तो पव्वज्जापरिभट्ठो, अट्ठव्वो सुदुट्ठचेट्ठो य । सो एसो त्ति जणेणं, कित्तिज्जन्तो समक्खं पि अट्टदुहट्टोवगओ, पए पए रुद्दण्झाणझाई य । वाहिसिहिविहुरदेहो, अइकूरमई मओ सन्तो सव्वपुढवीण पाउग्ग-पावबन्धेक्कहेउभूयासु। अच्चन्तखुद्दनिन्दिय-तिरिक्खजोणीसरूवासु पत्तेयं पत्तेयं, एगंतरियास अंतरगईस । आहिंडिय आहिंडिय, जहक्कम नरयपुढवीस । अइतिक्खदुक्खलक्खक्खणीसु, घम्माइयासु सत्तसु वि । उप्पण्णो नेरइओ, कयउक्कोसाउयनिबन्धो तत्तो जलथलखहयर-जोणीसु अणेगसो समुप्पण्णो। बितिचउरिन्दियजाइसु, जाओ य बहुसु अइबहुसो तत्तो जलजलणाऽनिल-पुढवीसुमऽसंखकालमुप्पण्णो। एवं वणस्सइम्मि वि, नवरमणंतं तहिं कालं तत्तो बब्बरमायंग-भिल्लचम्मयररयगपमुहेसु । संवुत्थो सव्वत्थ वि, जणवेसो दुक्खजीवी य तहाकहिं पि सत्थदारिओ, कहिं पि लेठुचूरियो। कहिं पि रोगदूमिओ, कहिं पि विज्जुझामिओ कहिं पि धीवराहओ, कहिं पि जायदाहओ। कहिं पि अग्गिदद्धओ, कहिं पि गाढबद्धओ कहिं पिगब्भसाविओ. कहिं पिसत्तमारिओ। कहिं पि जन्तपीलिओ, कहिं पिसलकीलिओ कहिं पि वारिवूढओ, कहिं पि गड्डछूढओ। सहतओ महादुहं, गतो य मच्चुणो मुहं इय भूरिभवपरंपर-दुहसहणुप्पण्णकम्मलहुभाओ। पयणुकसायत्तेण य, चुण्णउरे पवरनयरम्मि वेसमणसेटिगेहिणि-वसुभद्दाए य पुत्तभावेण । उप्पण्णो नियसमये, गुणागरो से कयं नामं । वड्ढिउमाढत्तो सो, गत्तेणं बुद्धिवित्थरेणं पि । अह अण्णया कयाई, समोसढो तत्थ तित्थयरो वन्दणवडियाए जणो, गुणागरो वि य समागतो तुरियं । वन्दित्ता जयनाहं, उवविठ्ठो धरणिवठ्ठम्मि संसयसहस्समहणी, सिवसुहजणणी कुदिट्ठितमहरणी। कल्लाणरयणधरणी, पयट्टिया देसणा पहुणा पडिबुद्धो पउरजणो, पडिवण्णो केणवि विरइधम्मो । मिच्छत्तमुज्झिऊणं, केणवि गहियं च सम्मत्तं
॥ ७४८॥ ॥ ७४९ ॥ ॥७५०॥ ॥ ७५१॥ ॥ ७५२॥ ॥७५३॥ ॥७५४॥ ॥ ७५५॥ ॥ ७५६॥ ॥ ७५७॥ ॥ ७५८॥ ॥ ७५९॥ ॥ ७६०॥ ॥७६१॥ ॥७६२॥ ॥७६३॥ ॥७६४॥ ॥७६५॥ ॥७६६॥ ॥७६७॥ ॥ ७६८॥ ॥७६९॥
॥७७०॥ ॥ ७७१ ॥ ॥ ७७२॥ ॥ ७७३॥ ॥७७४॥ ॥ ७७५ ॥ ॥ ७७६ ॥ ॥ ७७७॥ ॥ ७७८॥ ॥ ७७९॥
२३
Page #31
--------------------------------------------------------------------------
________________
सो पुण गुणागरो गरुय-हरिसपब्भारपुलइयसरीरो। जयगुरुकयप्पणामो, समुचियपत्थावमुवलब्भ भणिउमिमं पारद्धो, भयवं! साहेसु पुव्वजम्मम्मि । किमहं होंतो त्ति महन्त-मेत्थ कोऊहलं मज्झ अह जयपहुणा तस्सो-वयारमवलोइऊण नीसेसो । रुद्दयखुड्डयमाई, परिकहिओ पुव्ववुत्तन्तो इय सो सोउं भयविहुर-माणसो जायगाढपरितावो । जंपइ इमस्स पावस्स, नाह! किं होज्ज पच्छित्तं जयगुरुणा भणियं साहु-विसयं बहुमाणपमुहसुहकिच्चं । मोत्तूणं नो भद्दय !, अण्णेणं अत्थि इह सुद्धी तो पंचसाहुसयविसय-वन्दणप्पभिइविणयकिच्चपरो । गहिओ अभिग्गहो तेण, घोरसंसारभीएणं परिवालइ य जहुत्तं, जत्थ य दिवसे न होंति पंचसया। साहूणं पडिपुण्णा, तत्थ न सो भोयणं कुणइ इय छम्मासे पालिय, अभिग्गहं तयणु संलिहियदेहो । मरिण बंभलोए, देवत्तेणं समुप्पण्णो ओहिबलेणं तत्थ वि, मुणिऊणं पुव्वकालवुत्तंतं । सविसेसजयगुरुसाहूण, वन्दणाइम्मि वट्टन्तो अइवाहिय देवत्तं, तओ चवित्ता पुरीए चम्पाए। नरनाहचन्दरायस्स, पुत्तभावेण उप्पण्णो पुव्वभवसाहुदढपक्ख-वायभावेण तत्थवि स धीमं । मुणिणो दट्ठं जाई, सरेइ तोसंच उव्वहइ एत्तो च्चिय पियसाहु त्ति, नामधेयं पिऊहिं से विहियं । तरुणत्तणमणुपत्तो, पडिवज्जइ सो य पव्वज्जं तत्थवि य समत्थतवस्सि-लोयविस्सामणाइकरणपरो। विविहाभिग्गहगहणेक्क-बद्धलक्खोऽपमाई य संलेहणं करित्ता, पज्जन्ते सुक्कपमुहकप्पेसु । तियससुहमणुभवित्ता, जहक्कम जाव सव्व→ सव्वुक्किटुं सोक्खं, अणुभुज्जिय एत्थ लद्धमणुयत्तो। कयपव्वज्जो निवज्ज-विहियआराहणविहाणो निम्महियमोहजोहो, मुसुमूरियभवनिमित्तकम्मंसो। असुरसुरविहियमहिमो, हिमगोरं सिवपुरं पत्तो इय खुड्डगनाएणं, पव्वज्जं उवगया वि दक्खा वि । आराहणाविहाणं, काउं पारिति न पमत्ता जे पुण जह एसो च्चिय, तह पइभवविहियपवरसामण्णा। आराहणजयलच्छिं, ते लीलाए च्चिय लहन्ति ता निक्कलंकपवज्ज-पालणा मरणकालविसयाए । आराहणाए जणग-त्तणेण णिच्च पि कायव्वा एवं सोच्चा सिस्सेण, जम्पियं पुव्वमकयसामण्णा । नणु मरुदेवी सिद्धा, भणियमिणं किमिह तत्तं ति
॥ ७८०॥ ॥ ७८१॥ ॥ ७८२॥ ॥ ७८३॥ ॥ ७८४ ॥ ।। ७८५ ॥ ॥ ७८६॥ ।। ७८७ ।। ॥ ७८८॥ ॥ ७८९॥ ॥७९०॥ ॥७९१॥ ॥ ७९२॥ ॥७९३॥ ॥ ७९४॥ ॥ ७९५॥ ॥७९६॥ ॥७९७॥ ।। ७९८॥ ॥ ७९९ ॥
गुरुराह
पुव्वमभावियचित्तो, आराहेइ जइ कोइ मरणंतं । खत्तयनिहिआहरणेण, तं न सव्वत्थ वि पमाणं
॥ ८००॥ तहाहिजइ कीलगखिवणत्थं, दरं खणंतेण भूमिवट्ठम्मि। केणवि नरेण पत्तो, रयणनिही कहवि देववसा
॥८०१॥ ता किं तेणऽण्णेण वि, तहा खणंतेण सो लहेयव्वो। अविसेसेण महीए, तम्हा सव्वत्थ नेगन्तो
॥८०२॥ इय जइ सा मरुदेवी, पुव्वमणब्भत्थकुसलकम्मा वि। सिद्धा कहंपि किं एव-मेव सिज्झउ जणो सव्वो । ८०३॥ पालियमूलपइण्णो, तम्हा कमवड्डमाणसुहभावो । कुज्जाऽऽराहणमंते, पज्जत्तमइप्पसंगण
॥८०४॥ आराहणं च विहिणा, काउं पडिपुण्णमीहमाणेण । मुणिणा वा गिहिणा वा, परिकम्मेयव्वओ अप्पा
॥८०५॥ पढमं पिरोगिणा इव, विसेसकिरियत्थिण त्ति दंसेमि । परिकम्मविहीणामं, पुव्वुद्दिटुं महादारं
॥८०६॥ तप्पडिबद्धाइं पुण-, पण्णरस हवन्ति संगयगुणाई। जाइं पडिदाराइं, जहक्कर्म ताणि कित्तेमि
॥८०७॥ अरिहो १ लिंगं २ सिक्खा ३, विणय ४ समाही५ मणोणुसट्ठी य६ । अणिययविहारदारं ७, रायद्दारं च ८ परिणामो ९८०८ ॥ चाओ १० मरणविहत्ती ११, अहिगयमरणं च १२ सीइदारं च १३ । तह भावणाण दारं १४, चरिमं संलेहणादारं १५।। ८०९ ॥ अरिहो जोग्गो भण्णइ, सो पुण आराहणाए नायव्वो । सामन्तमन्तिसत्थह-सेट्ठिकोडुबियाईणं
।। ८१०॥ राईसरसेणावइ-कुमारपभिईणमऽहवमऽण्णयरो। तेसिमऽविरुद्धकारी, विरुद्धसंसग्गिपरिहारी
॥८११ ॥ .जो जइणो चिन्तामणि-कप्पे त्ति करेइ तीए बहुमाणं । पत्थेइ थिरणुराओ, जो जइसज्झत्तमच्चत्थं
॥ ८१२॥ आराहणाऽरिहेसु य, जो वच्छल्लं करेइ अणवरयं । भावेइ दुल्लहत्तं, तीए धम्मे पमाईणं
॥८१३॥
૨૪
Page #32
--------------------------------------------------------------------------
________________
आलोएइ य निच्चं, मच्चुं पच्चूहमीहियत्थाणं । तस्स य निरोहसाहण-माराहणमेव भावेइ अरिहन्तेसु य पूया-सक्कारं कुणइ निच्चमुज्जुत्तो। भावेइ य गुणगुरुयं, तेसिं गुणमणिकरंडाणं पवयणपसंसणाए, रमेइ विरमेइ धम्मनिन्दाओ । गुणगुरुगुरुभत्तीए, सत्तीए सज्जइ निच्चं । सुमणे सुमणे वन्दइ, सुठु निन्देइ णिययदुच्चरयं । गुणसुट्ठिएसु रज्जइ, सज्जइ सइ सीलसच्चेसु वज्जेइ कुसंसग्गिं, संसग्नि कुणइ सीलवन्तेहिं । निच्चं पि गुणे गिण्हइ, परस्स सन्ते वि नो दोसे दुट्ठपमायपिसाए, निहणेइ हणेइ इंदियमइंदे । ताडेइ य दुच्चरियं, मणमक्कडमुक्कदुपयारं नाणं सुणेइ नाणं गुणेइ, नाणेण कुणइ किच्चाई । नाणाहिएसु रज्जई, अणुसज्जइ नाणदाणम्मि अकुसलखओवसमओ, निययं कुसलाणुबन्धओ चेव । इइ गुणसत्तो सत्तो, सो च्चिय आराहणा-अरिहो तह कुगईपहसहाए, जिणइत्तु परेसि कहमवि कसाए । पसमेइ पसंतमणो, जो सो आराहणा-अरिहो अणुवसमपरे वि परे, कुणमाणो सम्ममुवसमोवायं । आराहणारिहत्तं, लहई च्चिय सुद्धभावाओ आराहणाठिएण वि, कसायसल्लं समुद्धरेयव्वं । जो पढमं पि तमुद्धरई, तदरिहो सो वि नायव्वो जो य न तहारिहेणं, मेण्णो अण्णस्स तदरिहो सो वि । ईयरो वि तदरिहो, जइ कहमवि ववहरणऽणुण्णाओ इहरा आराहणसंठियस्स, संधाणुगम्ममाणस्स । धणवइपओसकरणा, मालिण्णं पवयणस्स भवे संमाणदाणसिक्खावणाहिं, ठिइधरियपरिअणच्चाई । जो सो वि तदरिहो खलु, इहरा लोगम्मि परिवाओ तदसामत्थे पुण सव्व-हा वि धम्मियविसिट्ठलोयमओ। जह तह तप्परिचाई वि, तदरिहो होइ विण्णेओ तह पयईए विणीओ, पयईए चेव साहसेक्कधणो। पयईए सुकयण्णू, निच्चियनिग्गुणभवठिई य तत्तो य तव्विरत्तो, पयईए चेव अप्पहासो य। पयईए अद्दीणो, पयई पडिवण्णसूरो य आराहणाए जो वि य, ठियं जणं जणियपावपरिहारं । सोउं दळुच भवे, तब्भत्तिरसिज्जमाणमणो होहं अहं कहंपि पि हु, कयावि कमचिण्णपुण्णसामण्णो। किं मण्णे पुण्णेहिं, सव्वण्णुविहीए इयरूवो इय वासणापहाणो, धीबलिओ थिरपसन्तपयई य। सिट्ठजणस्स बहुमओ, नेओ आरहणा-अरिहो अहवा अच्वंतचंडमणवयण-कायकिरिया वि कूरकम्मा वि। अणवरयं महुमेरय-पिसियाऽसणलालसमणा वि थीबालवुड्ढमारण-चोरिक्कपरिस्थिसेवणपरा व। अलिउल्लावाभिरती वि, धम्मविहिओवहासा वि होऊण पुव्वकाले, कि पि हु वेरग्गकारणं पप्प । पच्छा पच्छायावा, परमोवसमं पवज्जंति जे ते वि हुंति आरा-हणाए अरिहा सुहासया धीरा । रायसुयवंकचूली, चिलाइपुत्ताइणो व्व धुवं तहाहिसुविभत्ततियचउप्पह-चच्चरदेवउलभवणरमणिज्जे। सिरिपुरनगरे राया, अहेसि नामेण विमलजसो वइरिकरिकुंभनिब्भेय-लग्गरूहिरारुणुब्भडच्छायो । परिकुवियजमकडक्खो व्व, जस्स खग्गो रणे सहइ जस्स य जिणमुणिचलणु-प्पलेसु भसलत्तणं समुव्वहइ । भत्तिवसेण य मणिमउड-किरणटिविडिक्कियं सीसं तस्स य भज्जा निरुवम-रूवाइगुणोवहसियसुरदयिया। सयलंतेउरपवरा, नामेण सुमंगला देवी जमलगजायत्तणओ, पुत्तो नामेण पुष्फचूलो से। धूया य पुष्फचूला, दोण्णि वि अण्णोण्णणिद्धाणि नवरं अणत्थसत्थं, उप्पायंतो पुरम्मि सव्वत्थ । भण्णइ स पुष्फचूलो, जणेण किर वंकचूलि त्ति नामेण इमेणं चिय, संपत्तो सो पसिद्धिमण्णदिणे । तदुवालंभायण्णण-रुडेणं सो नरिंदेणं निव्विसओ आणत्तो, ताहे नियपरिजणेण परियरिओ। तीए विय भइणीए, सहिओ नयराउ नीहरिओ लंघित्ता नियदेसं, वच्चंतो पउरगिरिसणाहाए। हरिनहराऽऽहयकुंजर-विमुक्कसिक्कारभीमाए १. मण्णो = मान्यः २. टिविडिक्कियं - मण्डितम्,
॥८१४॥ ॥८१५ ॥ ॥८१६ ॥ ॥८१७॥ ॥ ८१८ ॥ ।। ८१९ ॥ ॥ ८२० ॥ ॥ ८२१॥ ।। ८२२ ॥ ॥ ८२३॥ ॥८२४ ॥ ॥८२५॥ ॥ ८२६ ॥ ।। ८२७॥ ॥ ८२८॥ ॥ ८२९ ॥ ॥८३०॥ ॥ ८३१॥ ।। ८३२॥ ॥ ८३३॥
॥८३४॥ ॥ ८३५॥ ॥ ८३६॥ ॥ ८३७॥
॥८३८॥ ॥८३९ ॥ ॥८४०॥ ।। ८४१॥ ॥८४२॥ ॥८४३ ॥ ॥ ८४४॥ ।। ८४५ ॥ ॥८४६॥
૨૫
Page #33
--------------------------------------------------------------------------
________________
नीरंधगरुयतरुवर-पडिरुद्धाइच्चकंतिपसराए । पसरंतसरहसहरिस-रवसवणपलाणसीहाए
॥८४७॥ सीहावलोयणाउलमयउलकीरंतदरिपवेसाए। वेसाए व्व सया वि हु, महाभुयंगेहिं कलियाए
॥ ८४८॥ अडवीए निवडिओ सो, कत्थ वि य अदिस्समाणमग्गाए । तण्हाछुहाकिलंतो य, जंपिउं एवमाढत्तो
॥ ८४९॥ रे पुरिसा ! उच्चतरुम्मि, आरुहित्ताऽवलोयह दिसाओ। किं अत्थि एत्थ कत्थ वि, जलासओ वसिममहवा वि ॥८५० ॥ तव्वयणेणाऽऽरूढा, पुरिसा उच्चम्मि पवरतरुसिहरे। अवलोइउं पवत्ता, दिसिवलयं णिउणदिट्ठीए
॥८५१॥ अह थेवभूमिभागे, मसिकोइलगवलसामलसरीरा । जलणं पज्जालिन्ता, भिल्ला आलोइया तेहिं
॥८५२॥ सिटुंच इमं नरवइ-सुयस्स तेणावि जंपियं भद्दा ! । गच्छह एसिं समीवे, पुच्छह मग्गं वसिमहुत्तं
॥ ८५३॥ इय सोऊणं पुरिसा, गया समीवम्मि तेसिं भिल्लाणं । आपुच्छिउं पवत्ता, मग्गं भिल्लेहि तो भणिया
॥८५४ ॥ कत्तो तुब्भे एत्था-गया तहा कस्स संतिया किं वा । देसंतरं समीहह, गंतुं साहेह ताव इमं
।। ८५५॥ पुरिसेहिं जंपियं सिरि-पुराओ नामेण वंकचूलि त्ति। विमलजसरायपुत्तो, पिउअवमाणाउ नीहरिओ
॥८५६॥ परदेसं वच्चंतो, इहागतो तस्स सेवगा अम्हे । मग्गस्स पुच्छणट्ठा, तुम्ह समीवं समणुपत्ता.....
।। ८५७॥ भिल्लेहिं जंपियं भो!, तं दंसह अम्ह नरवइस्स सुयं । पडिवण्णं पुरिसेहि, वलिऊण य दंसिओ कुमरो ॥८५८॥ अह दुराउ च्चिय मुक्क-कंडकोदण्डपमुहसत्थगणा । भिल्ला नमिउं कुमरं, चितेउमिमं समाढत्ता
॥ ८५९॥ एवंविहसुंदरराय-लक्खणालंकिओ इमो अम्ह। जइ कहवि होइ सामी, ता जायइ सव्वसंपत्ती
।। ८६०॥ इय चिन्तिऊण तेहिं, निडालतडघडियपाणिकोसेहि। सविणयपणयं भणियं कुमार!, विण्णवणियं सुणसु ॥ ८६१॥ चिरसमुवज्जियपुण्णेण, नूणं तुम्हारिसा पवरपुरिसा । दीसंति ता पसीयह, आगच्छह अम्ह पल्लीए
॥८६२॥ कुणह नियपायपंकय-पवित्तियाए य तीइ रज्जं च । सामिवियलाण अम्हं, एत्तो सामी तुमं चेव
॥८६३॥ इय सप्पणयब्भत्थण-पल्हत्थियनियकुलव्ववत्थेण । पडिवण्णं कुमरेणं, विसयासंगीण किमकिच्चं
॥८६४॥ अह परियणेण सहिओ, पहिट्ठचित्तेहिं तेहिं भिल्लेहिं । दंसिज्जमाणमग्गो, पडुच्च पल्लिं पयट्टो सो
॥८६५ ॥ अच्चंतनिबिड्दुमदुग्गमेण, सणियं पहेण गच्छंतो। सीहगुहापल्लीए. तीए अदूरम्मि संपत्तो
॥ ८६६॥ दिट्ठा य कुमारेणं, दंसणमेत्ते वि दिण्णभूरिभया। विसमगिरिदुग्गलग्गा, कयन्तजणणि व्व सा झत्ति
॥८६७॥ अवि यएगत्थनिहियकुंजर-महंतदंतोवरइयपरिवेढा । अण्णत्थ मंसविक्कय-मिलन्तजणजणियहेलबोला
॥८६८॥ एगत्थ 'बंदपग्गहिय-पहियकीरंतकरुणरुण्णरवा । अण्णत्थ विणासियजंतु-रुहिरर्विलप्फिलियमहिवट्ठा ॥ ८६९॥ एगत्थ घोरसरघुरु-हुरन्तकोलेयनिवहदुप्पेच्छा । अण्णत्थुलंबियपिसिय-भक्खणुम्मिलियसउणिकुला ॥ ८७० ॥ एगत्थ परोप्परवइर-भावजुज्झंतभीमभिल्लभडा । अण्णत्थ लक्खविंधण-पयट्टएगग्गधाणुक्का
॥८७१॥ जत्थ य दुहत्तजणमारणम्मि, धम्मं वयन्ति निक्करुणा । गिज्जइ य परममंडण-मऽकित्तिमं परजुवइसंगे ॥ ८७२॥ सलहिज्जइ मइविभवो, विसिट्ठ (विसत्थ) जणवंचणम्मि दढवेरं। वुज्झइ हियभासिम्मि, तब्विवरीए य मित्तत्तं ।। ८७३॥ जह तह भासित्तणमऽवि, वणिज्जइ वयणकोसलत्तेण । सत्तवियलो त्ति भण्णइ, नयाणुवत्ती वि मुढेहि ॥ ८७४॥ इय एवंविहलोएण, संकुलाए य तीए पल्लीए । अच्चन्तपाववसगो, नरयकुडीए व्व स पविट्ठो
॥८७५ ॥ ठविओ य सबहुमाणं, चिरपल्लीवइपयम्मि भिल्लेहिं । निययपरक्कमवसओ, जाओ अचिरेण पल्लिवई
।। ८७६॥ अवगणियकुलायारो, अविचिन्तियजणगधम्मववहारो। अवहत्थियलज्जभरो, विस्सुमरियसाहुधम्मगिरो ॥८७७॥ वणवारणो व्व अणिवा-रणो सया तेण भिल्ललोएण। परियरिओ अणवरयं, पाणिवहाईसु वदतो
॥८७८॥ पच्चासण्णपुरागर-मडंबकब्बडविणासणुज्जुत्तो । थीबालवुड्ढवीसंभ-घायदिण्णावहाणो य
॥८७९ ॥ निच्चं जयपसंगी, निच्चं चिय मज्जमंसउवजीवी। तत्थेव य जायरई, कालं वोलेइ लीलाए
॥८८०॥ १. वसिम - जनाकुलं वासयुक्तं स्थानम्, वसतिम्, २. हलबोलो = कोलाहलः, ३. बंद = कारागृहनिक्षिप्तः, केदी,, ४. विलप्फिलिय = व्याप्त,
૨૬
Page #34
--------------------------------------------------------------------------
________________
अह अण्णया कयाइ, वच्चंता कहवि सत्थपब्भट्ठा। कइवयसिस्सपरिवुडा, संपत्ता तत्थ आयरिया जाओ य तम्मि समए, निवडंतुद्दामसलिलपब्भारो । तंडवियसिहंडिकुलो, पढमो च्चिय पाउसाऽऽरंभो रेहन्ति जम्मि पल्लव-पसाहिया साहिणो महीवट्टं । अवगुंठियं व छज्जइ, निरंतरं हरियपडएण गिरिसिहरेर्हितो तुंग-लोलकल्लोलरवनिहेण जहिं । गिम्हं व सवंतीओ, महानईओ पलोट्टंति जम्मिय परजलाल-महिमंडलदुग्गमग्गपरिभग्गा । दूराउ च्चिय सुमरिय- दइया पहिया नियतंति इय एवंविहरूवं, वरिसायालं पलोइउं सूरी। समणे सुगुणपहाणे, महुरगिराए इमं भणइ भो भो महाणुभावा !, उब्भिण्णतणंकुरा मही जाया । कुंथुपिवीलियपउरा, ता एत्तो जुज्जइ न तुं हाजिहिं कहिया, सारो धम्मस्स एत्थ जीवदया । तव्विरहम्मि य दिक्खा, निरत्थिया कुनिवसेव व्व तो च्चिय वासासुं, सुप्पडिलीणंगुवंगवावारा । कुम्मु व्व महामुणिणो, एगट्ठाणम्मि निवसंति ताजामो पल्ली, इमाए किर एत्थ वंकचूलि त्ति । विमलजसभूवइसुओ, सुम्मइ भिल्लाण नाहो ति तं मग्गित्ता वसहिं, अइलंघेमो इमं वरिसयालं । एवं च निक्कलंकं, अणुचिण्णं होइ सामण्णं पडिवण्णं समणेहिं, तओ गया वंकचूलिणो गेहे । गव्वुग्गीवेण मणाग- मेत्तयं तेण पणिवइया दिण्णासीसेण य मुणिवरेण, भणियं अहो महाभाग ! । अम्हे सत्थब्भट्ठा, संपइ गंतुं च असमत्था जिणसासणसरवरराय-हंसनरनाहविमलजसपुत्तं । सोऊण तुमं इहई, समागया ता महाभाग ! उवणेहि किंपि वसहिं, चाउम्मासं जहा इह वसामो । पयमेत्तं पि न गंतुं, कप्पइ एत्तो तवस्सीणं अह पावपरिगएण वि, अणज्जसंगइसमुत्थदोसाओ । तेणं भणियं भयवं !, नो वसिउं जुज्जए एत्थ जेणं इह मंसासी, पाणिवहाऽभिरयमाणसो कूरो। लोगोऽणज्जो खुद्दो, न साहुसंवासजोगो तो मुणिवणा भणियं, अहो महाभाग ! किमिह लोगेण जीवाण रक्खणं चिय, कायव्वं सव्वजत्तेणं कुंथुपिवीलियपडलाऽऽउलम्मि, नवहरियसलिलकलियम्मि । भूमितले वच्चंता, जइणो धम्माउ भस्संति ता दंसेसु निवासं, साहिज्जं कुणसु अम्ह धम्मम्मि । उत्तमकुलप्पसूयाणं, दूसणं पत्थणाभंगो एवं सोच्चा नरवइ-सुएण भणियं कयंजलिउडेण । भयवं ! देमो वसहिं, परं न एत्थाऽऽवसंतेहि तुम्हे वमेत्तावि, मज्झ लोयस्स धम्मसंबंधा । कहियव्वा नूण कहा, किंतु सकज्जम्मि जइयव्वं जम्हा तुब्धं धम्मे, वणिज्जई सव्वजीवपरिरक्खा। अस्सच्चवयणविरई, परधणगिहिणीपरिच्चाओ महुमज्जमंसपरिभोग-वज्जणं निच्चमिंदियजओ य । एव करंते य धुवं, सीयइ अम्हाण परिवारो अहह ! कहं सकुलक्कम-संबद्धजिणिदधम्मसव्वस्सं । विस्सुमरइ दुस्संगइ-गसिओ वि हु अज्ज वि न एस इय चिंतंतेण मुणी- सरेण पडिवज्जिया ववत्था से । धम्मविवरंमुहम्मि वि, जणम्मि जुत्त च्चिय उवेहा तो वंकचूलिणा पण- मिऊण तेसिं समप्पिया वसही । सज्झायझाणणिरया, ठिया य ते तत्थ भयवंतो कुव्वंति विविहदुक्कर- तवचरणमणुत्तरं अहिज्जति । नयभंगगहणमागम - मणुपरियट्टंति य तदत्थं भावेंति भावणाओ, पालिंति वयाइं निरइयाराई । मुणिणो महाणुभावा, सुगुरुसमीवट्टिया संता तत्तो
संथववसथेवुप्पण्ण-भत्तिणा वंकवूलिणा सम्मं । णिययपहाणपरियणो, वाहरिऊण य इमं भणितो हंभो देवाणुपिया !, खत्तियकुलसंभवं ममं सोच्चा । माहणवणियप्पमुहो, विसिट्ठलोगो इहं एही तम्हा एत्तो न गिहम्मि, जीवघाओ न मंसपरिभोगो । नो मज्जपाणकीला, कायव्वा किंतु पल्लिबहि एवं च कए एए वि, साहुणो दूरमुक्कविचिकिच्छा । गिण्हंति तुम्ह भवणेसु, भत्तपाणं जहावसरं जह आणवेइ सामी, तह काहामो त्ति तेहि पडिवण्णं । वोलाविंति य दिवसे, मुणिणो वि सकज्जउज्जुत्ता अह मुणिवइणा नाउं, विहारकालं ममत्तरहिएण । सेज्जायरो त्ति विहिणा, कहियमिमं वंकचूलिस्स
૨૦
॥ ८८१ ॥ ।। ८८२ ।।
॥। ८८३ ॥
॥ ८८४ ॥
।। ८८५ ।।
॥ ८८६ ॥
।। ८८७ ।।
॥ ८८८ ।।
।। ८८९ ।।
॥ ८९० ॥
॥ ८९१ ॥
॥। ८९२ ।।
॥ ८९३ ॥
॥ ८९४ ॥
।। ८९५ ।।
॥ ८९६ ॥ ॥ ८९७ ॥
॥। ८९८ ।।
॥ ८९९ ।।
॥ ९०० ॥
॥ ९०१ ॥
॥ ९०२ ॥
॥ ९०३ ॥
॥ ९०४ ॥ ।। ९०५ ।।
॥ ९०६ ॥
।। ९०७ ॥
॥ ९०८ ॥
।। ९०९ ॥
॥ ९१० ॥
॥ ९११ ॥
॥ ९१२ ॥
॥ ९९३ ॥
॥ ९१४ ॥ ।। ९१५ ।।
Page #35
--------------------------------------------------------------------------
________________
भो नरवइसुय ! तुह वसहि-दाणसाहेज्जमेक्कमासज्ज । एत्तियदिणाई वुत्था, एत्थं अम्हे समा एत्तो पुण पडिपुण्णा, वट्टइ अवही विहारसमओ य । संपत्तो लक्खिज्जइ, इमेहिं पच्चक्खलिंगेहिं पेच्छसु र्वइउक्कंता, कच्छा उच्छूणमिन्तजंतेहिं । सव्वत्तो सगडेहिं, अक्कंता सयलमग्गा वि थेवसलिलाउ पव्वय-नईउ वसभा वि जायदढथामा । सुक्कसलिला य पंथा, गामा पेव्वायचिक्खल्ला ता भो महायस! तुमं, परमुवयारि ति भण्णसे एवं। गामन्तरगमणट्ठा, अणुजाण संपयं अम्हे जम्हा गोउलसारइय-मेहभमरउलसउणिसुमुणीणं । हुन्ति अनियत्ताओ, वसहीओ सहावओ चेव इय भणिउं मुणिवइणो, गंतुं संपट्टिया सह मुणीहिं । तेसिमणुव्वयणट्ठा, पल्लिवई पट्टिओ ताहे अह सूरीहिं समं चिय, ताव गओ जाव निययसीमंतं । तो वंदिऊण सूरिं, पयंपिडं एवमाऽऽदत्तो भयवं ! एत्तो उवरिं, एसा परदेससंतिया सीमा । ता गच्छह वीसत्था, अहं पि सगिहम्मि वच्चामि वज्जरियं मुणिवइणा, नरवइसुय ! जा तए सह ववत्था । धम्माकहणसरूवा, आसी सा संपयं पुण्णा ता तुज्झ अणुण्णाए, धम्मुवएसं पयंपिडं किं पि । वंछत्थि वच्छ ! वुच्चड, किंवा पुव्वं पिव निसेहो उच्चालियचलणा एत्थ, सूरिणो केत्तियं कहिस्संति । इय चितिऊण तेणं, पयंपियं भणसु सुकरं ति एत्थन्तरम्मि सूरी, सविसेससुयोवओगओ गाउं । जेहिं नियमेहिं जायइ, इमस्स धम्मुम्मुहा बुद्धी जत्तो पच्चक्खं चिय, उप्पज्जइ आवयापडिग्घाओ। मुणइ य एयं णियमा, नियमाण फलं इमाणं ति तो कहइ जहा भद्दय !, जीवे घाओ न ताव दायव्वो । जाव न सत्तट्ठपए, पच्छाहुत्तं नियत्तो सि एगो एसो नियमो, बीओ पुण मा अनायनामाणि । भक्खिहिसि फलाणि तुमं, अच्चन्तछुहाऽभिभूओ वि तइओ पुण गरुयनरिंद- अग्गमहिसी न कामियव्व त्ति । भोत्तव्वं नेव य काय-मंसमेसो चउत्थो त्ति एए चउरो वि तुमं, जाजीवं सव्वजत्तओ नियमे । पालेज्जसु एयं चिय, जम्हा पुरिसाण पुरिसवयं किंच
माणेक्ककणगमुत्ता-हलाई महिलाण मंडणं एयं । पडिवण्णपालणं पुण, सप्पुरिसाणं अलंकारो छिज्जउ सीसं परिगलड, संपया बन्धवा वि विहडंतु । पडिवण्णपालणे सुपुरि-साण जं होइ तं होउ सदसदविसेसणं पि हु, एत्तो च्चिय वुच्चइ इह नराणं । अण्णह समम्मि पंचि - दियत्तणे होज्ज कह भेदो इय मुणिवइणा भणिए सम्ममभिग्गहचउक्कमाऽऽदाय । काऊणं च पणामं, भिल्लवई पडिगओ सगिहं सिस्सजणेण परिवुडा, मुणिवइणो वि य जहाभिमयदेसं, इरियासमिइजुत्ता, सणियं गंतुं पयट्टत्ति इयरस य पावपओयणेसु, अणवरयकरणपउणस्स । नाणाविहवसणसया - उलस्स वच्चन्ति दियहाइं अह अण्णा कयाई, अत्थाणीमंडवे निसणेण । तेणं पयंपियमिमं चिरमिह ववसायरहियस्स वलंत वासरा, ता भो पुरिसा ! पुरं व नयरं वा । गामं सत्थं वुचियं, सव्वत्थ पलोइउं एह जेण तयं लुटेउ, वच्चामो सेसकज्जचाएण । महुमहणं पि विमुंचइ, लच्छी ववसायपरिहीणं आयण्णिऊण एवं, तहत्ति पडिसुणियसासणा झत्ति । पुरिसा जहुत्तठाणाई, हेरिऊणाऽऽगया बिन्ति नाह ! निसामेहि महा-सत्थो बहुसारवत्थुपडिपुण्णो । अमुगपहेणं एही, दोण्हं दिवसाणमुवरिम्मि ता जइ वैट्टाबंधं काउं, अच्छह अणागयं तुब्भे । ता पावेह जहिच्छिय-लच्छीविच्छडुमचिरेण एवं सोच्चा कइवय-दिणाणमुचियं गहाय पाहेज्जं । नियपरियणपरिकिण्णो, पल्लिवई तं गओ ठाणं सो पण सत्थो अवसउण- दोसओ तं पहं विमोत्तूण । मग्गंतरेण लग्गो, पत्तो य समीहियपएसं भिल्लाहिवो य तप्पह-पलोयणं कुणइ अणिमिसच्छीहिं । नवरं पुव्वाणीयं, संबलगं निट्ठियं सव्वं ताविच्छायमुहो, पीडिज्जतो छुहाइ पडिवलिओ । पत्तो पल्लिसमीवे, तत्तो गंतुं अचाईतो १. वइउक्कंता - वृत्युत्क्रान्ताः, २. पव्वायचिक्खल्ला - शुष्ककर्दमाः, ३. वट्टाबन्धं मार्गरोधनम्,
૨૦
॥ ९९६ ॥
॥ ९१७ ॥
॥ ९९८ ॥ ॥ ९१९ ॥
॥ ९२० ॥
॥ ९२१ ॥
॥ ९२२ ॥
॥ ९२३ ॥
॥ ९२४ ॥
।। ९२५ ॥
॥ ९२६ ॥
॥ ९२७ ॥
।। ९२८ ।। ॥ ९२९ ॥
॥ ९३० ॥
॥ ९३१ ॥
॥ ९३२ ॥
॥ ९३३ ॥
॥ ९३४ ॥
॥ ९३५ ॥
॥ ९३६ ॥
॥ ९३७ ॥
॥ ९३८ ॥
॥ ९३९ ॥
॥ ९४० ॥
॥ ९४१ ॥
॥ ९४२ ॥ ॥ ९४३ ॥ ॥ ९४४ ॥
।। ९४५ ।।
॥ ९४६ ॥
॥ ९४७ ॥
।। ९४८ ।। ॥ ९४९ ॥
Page #36
--------------------------------------------------------------------------
________________
सिसिरतरुच्छायाए, नवकिसलयसत्थरे सेमकिलंतो। पामुक्कनीसहंगो, विस्सामं काउमाढत्तो
॥९५०॥ परियणपुरिसा य गया, सव्वत्तो कंदमूलफलहेउं। अह एगत्थ पएसे, तेहिं अवलोयमाणेहिं
॥९५१॥ फारफलभारभज्जिर-साहासयसंकुलो महासाही। किंपागनामधेओ, दिवो अच्चन्तत हिं
॥ ९५२॥ गहियाणि जहिच्छाए, फलाणि तत्तो विपाकपिंगाणि । उवणीयाणि य सिरिवंक-चूलिणो विणयपणएहिं ॥ ९५३॥ भणियं च तेण हंभो!, फलाणि एयाणि किमभिहाणाणि । दीसन्तसुंदराई, न कयाइ वि दिट्ठपुव्वाइं
॥ ९५४॥ तेहिं भणियं सामी, न याणिमो नामधेयमेयाणं । पागवसेणं केवल-मणुमाणेमो रसं पवरं
॥ ९५५ ॥ पल्लिवइणा वुत्तं, हवंति जइ अमयनिव्विसेसाणि । अमुणियनामाणि इमाणि, तहवि भुंजामिन फलाणि ॥ ९५६॥ तव्वेलावत्तगमेग-मेव मोत्तुं च छुहकिलंतेहिं । आढत्ताइं ताई, भोत्तुं पुरिसेहिं सेसेहि
॥ ९५७॥ मुहमुहरेसुं तेसुं, विसएसुं व परिणइम्मि विरसेसुं। भुंजेउं सुत्तेसुं, विसवसओ चेयणा नट्ठा
॥९५८॥ अह पमिलाणच्छिजया, अन्तो च्चिय मुज्झमाणनिस्सासा । निद्दाइउं पवत्ता, सहसेज्जाए पसत्त व्व
॥ ९५९ ॥ अह तज्जीयं घेत्तुं व, चोरो इव दिणयरो गओ अत्थं । तग्गमणं पि य पक्खीहिं, पिसुणियं वाउलरवेणं
॥९६०॥ कुणमाणो जीयलोयं, कुंकुमरसरंजियं व सव्वत्तो। कयचक्कवायविहुसे संझाराओ पवित्थरिओ
॥ ९६१॥ गवलगुलियासमप्पह-पडसंछाइयतणु व्व पेंसुलिया। ताविच्छगुच्छकसिणा, वियंभिया तिमिररिंछोली ॥ ९६२॥ निच्चविडप्पगसिज्जंत-चंदपब्भट्ठसगलपडलं व। एक्कसरियाए सव्वत्थ, पसरियं तारयाजालं
॥ ९६३ ॥ तो तिजयविजयदिक्खिय-वम्महमुणिसयणफलिहफलयं व। तियसभवणंगणु-च्छंगपुण्णकलहोयकलसो व्व। ॥९६४॥ गयणसरोवरवियसंत-सहस्सपत्तं व रयणिरमणीए। यण-थोर-थवक्को व्व, उग्गओ तुहिणकिरणो वि ॥ ९६५ ॥ ताहे गमणऽणुकूलं, वेलं कलिऊण पल्लिनाहेण । सुत्त त्ति मण्णमाणेण, बोहिया ते गुरुगिराए
॥ ९६६॥ पुणरुत्तं जंपिया विह, न जाव थेवं पि देन्ति पडिवयणं । ताव समीवे ठाऊण, निउणमवलोइया सव्वे
॥९६७॥ निण्णट्ठजीवियव्वे, सव्वे दळुण चिंतियं तेण । अमुणियनामफलाणं, उवयोगफलं अहो एयं
॥ ९६८॥ अहमऽवि एयमऽवत्थं, इमाई भोत्तुं फलाणि वच्चंतो। जइ निक्कारणवच्छल्ल-मुणिवइनियमो न मे हुन्तो ॥९६९॥ ते गुरुणो गुणनिहिणो, तमतरुसिहिणो जयंतु जाजीवं । जेहिं नियमप्पयाण-च्छलेण जीयं च मे दिण्णं
॥९७०॥ इय सुचिरं गुरुमुववूहि-ऊण अच्चन्तसोगविहुरंगो। तप्पहरणाइउवगरण-मेगठाणम्मि ठविऊण
॥९७१ ॥ भडचडयरपरिखित्तो, पुव्विं भमिऊण पल्लिमज्झम्मि । कह संपइ एगागी, तत्थ वि मयसव्वपरिवारो ॥९७२॥ दंसिस्सामि मुहमहं, लोगाणं पयडमेव वच्चंतो । इय चितंतो चलिओ, जाए रयणीए मज्झम्मि
॥ ९७३ ॥ अह सिग्धं चिय पत्तो, निययगिहे खग्गमेत्तयसहाओ। केणावि अनज्जंतो, सेज्जाभवणम्मि य पविट्ठो ॥ ९७४।। पेच्छइ य पज्जलन्त-प्पईवपसरन्तकंतिपडलेण । सेज्जाए निययभज्जं, पुरिसेण समं सुहपसुत्तं
॥ ९७५॥ ताहे भालयलसमुल्लसंतरंगन्ततिवलिविगरालो। दन्तग्गभागनिठुर-दट्ठोट्ठो गाढकोवेण
॥ ९७६ ॥ विष्फारियफारारुण-नयणुब्भडकंतिपडलपल्लवियं । आयड्ढिऊण खग्गं, चिंतेउमिमं समाढत्तो
॥९७७॥ को अज्ज एस कीणास-वयणमणुसरिउमिच्छइ वरागो। जो मइ जीवंते वि हु, मम भज्जं सेवइ अणज्जो ॥ ९७८॥ किं वा इमा वि पावा, मम भज्जा चत्तलज्जमज्जाया। पुरिसाहमेण केण वि, सद्धि एवं पसुत्त त्ति
॥९७९॥ एत्थ ट्ठियाणि दोण्णि वि, इमाणि खंडेमि मंडलग्गेण । अहवा लोयविरुद्धे, इत्थीए वहे कहं एस
॥९८०॥ विक्कंतुक्कडपरचक्क-करिघडाडोवविहडणपयंडो। वावारिज्जइ बहुसमर-पत्तकित्ती महाखग्गो
॥ ९८१॥ तो एयं चिय एक्कं ,हणामि इइ जाव देइ नो घायं । ता चिरगहियाभिग्गह-मणुसुमरइ झत्ति स महप्पा ॥९८२॥ ताहे पच्चोसक्किय, सत्तटुपयाइं जाव पहरेइ । उवरि पीढिउक्खलणे, खग्गेण खडक्कियं ताव
॥९८३॥ अह भाउजायादेह-भारपीडिज्जमाणबाहाए । विहडंतनिबिडनिद्दा-भराए भगिणीए तं सोच्चा
॥९८४॥ १. समकिलंतो = श्रमक्लान्तः, २. पंसुलिया = दुराचारिणी स्त्री, ३. एक्कसरियाए = झमिति, ४. रोयणथोरथवक्को = गोरोचनस्थूलस्तबकवत्,
૨૯
Page #37
--------------------------------------------------------------------------
________________
चिरकालं जीवउ मज्झ, भाउगो वंकचूलिनामो सो। सज्झसवसप्पबुद्धाए, तीए वि (अ) जंपियं सहसा आयण्णिण एव, विचिंतियं वंकचूलिणा ताहे। अहह! कहं मम भगिणी, सा एसा पुष्फचूल त्ति जीए अच्चंतं गाढ-पणयवसओ ममं सरंतीए । सुहिसयणजणणि-जणगाइणो वि पुव्वं परिच्चत्ता हा! कहमेयमियाणिं, हणिऊणं निययजीवियब्भहियं । अइगरुयपावकारी, जीवंतोऽहं सयमलज्जो कत्थ व पसत्थतित्थे, गयस्स केण व तवोविसेसेण । हुंता सुद्धी भइणी-विणासजायाउ पावाओ इय चिन्तिऊण भइणीए, कंठमासज्ज मण्णुभरविहुरो। रोविउमारद्धो णियय-पावचेट्ठाए संतत्तो कह कह वि पुष्फचूलाए, विम्हयाऽऽक्खित्तचित्तपसराए । उववेसिऊण सेज्जाए-, वंकचूली इमं भणिओ भाउग ! विच्छायमुहो, तत्थ वि नीसेसपरियणविहीणो । तत्थवि पच्छण्णो च्चिय, गिहे किमेवं पविट्ठोऽसि किं वा जंबूणयसेल-सारसत्तो वि गरुयपयई वि । सहस च्चिय मं अवलंबि-ऊण एवं परुण्णोऽसि किंच तुहागमणम्मि, पडिभवणदुवारबद्धधवलधया। हल्लप्फलियजणाउल-रच्छा पल्ली इमा हुंता अच्चन्ताऽणिट्ठसमुब्भवे वि, गाढावयानिवडणे वि । दूरे परुण्णमऽण्णह-मुहरागो वि हुन ते इंतोतो तेण तीए कहियो, सव्वो परियणविणासवुत्तन्तो। परपुरिसबुद्धिवावा-रियासिपडिखलणवत्ता वि एवं च जंपियं भइणि ! नेव सोएमि परिजणविणासं । सोएमि पुण इमं जं, तुमं मए इय हया हुंता एत्तो च्चिय इण्डिं पि हु, वइयरमिममेव सुमरमाणो हं । बाहप्पवाहमित्तं, खलिउंन तरामि नयणेसु केण पुण कारणेणं, एवं काऊण पुरिसनेवच्छं। भाउजायाए समं, भइणि ! पसुत्तासि कहसु मर्म तीए भणियं भाउग ! तुमए पगयम्मि विजयजत्ताए । एत्थागया नडा नच्च-णऽट्ठया तेहिं पुट्ठाऽहं अच्छइ इह पल्लिवई, न व त्ति तो चिंतियं मए एयं । जइ नत्थि त्ति कहिस्सं, ता सोच्चा कोइ रिउपुरिसो साहिस्सइ सीमालाणं, तुम्ह पडिबद्धगाढवेराणं । ते पुण लद्धोगासा, मा पल्लिं विद्दविस्संति तेण मए भणियमिमं, अच्छइ सो पल्लिमउडमाणिक्को। सयमेव वंकचूली, नवरं कज्जन्तरासत्तो कं वेलं पेच्छणयं, दंसेमो मे पयंपियं तेहिं । वुत्तं च मए रयणीए, जेण सोऽणाउलो नियइ पारद्धं तेहिं तहेव, तयणु कयपुरिसचारुनेवच्छा । भाउजायाए समं, तुमं व तहियं निसण्णाऽहं अह मज्झरत्तसमए, उचियं दाउं नडाण दायव्वं । निद्दाघुम्मिरनयणा, इमाए सद्धि पसुत्तम्हि एत्तो उवरिन मुणेमि, किंपि नवरंखडक्कयं सोच्चा । जीवउ भाया सुचिरं ति, जंपमाणी विउद्धाऽहं एवं सोच्चा य ईसिं, पसन्तसोगो पुणो पुणो तेसि । नियमाण फलं एवं ति, चिन्तयन्तो गमइ कालं अह परिवारविरहओ, पुराऽऽगरे लुंटिउं अपारन्तो। दळूण परियणं सीय-माणमुप्पण्णसंतावो खत्तखणणं विमोत्तूणं, एत्तो मे नत्थि जीवणोवाओ। इय निच्छिऊण एगो वि, सो गओ नयरिमुज्जेणि धणवन्तलोयमन्दिर-पवेसनीहरणदारपडिदारे। पेहित्ता य पविट्ठो, मुसणट्ठा गरुयगेहम्मि अह तम्मि नवरि दीसंत-बाहिराकारसुंदरे सोच्चा । कलहं परोप्परं महिलि-याण चिंतेउमारद्धो नणं न तह बहधणं, अत्थि गिहे एत्थ कलहकरणाओ। छल्लच्छलंति ऊणाई. जेण लोए वि पयडमिणं संते वि हु थोवधणे, मुटे का होज्ज मज्झ संपत्ती । नहि बिंदुणा भरिज्जइ, अइगरुएण वि नईनाहो इय तं मोत्तूण घरं, स महप्पा सयलनयरिपयडाए । गणियाए देवदत्ताए, मंदिरम्मि गओ झत्ति . खत्तं च पाडिऊणं, कयकरणो रयणरम्मभित्तिम्मि । वासभवणे पविट्ठो, अच्छिण्णजलंतदीवम्मि दिट्ठा य सुहपसुत्ता, सेज्जाए गाढकोढसुढिएण । एगेण नरेण समं, सा गणिया भीसणंगेण अहह ! कहं एवंविह-धणवित्थारा वि पेच्छ दविणट्ठा । कुर्द्वि पि अभिगमंती, एसा इय वट्टइ अणज्जा अहवा अहं अणज्जो, जो एत्तो वि हु धणं समीहामि । ता पज्जत्तं इमिणा, परमिस्सरगिहमणुसरामि १. मण्णु - शोक,
॥ ९८५॥ ॥९८६॥ ॥ ९८७॥ ।। ९८८॥ ॥९८९॥ ॥९९०॥ ॥९९१॥ ॥ ९९२ ॥ ॥९९३ ॥ ॥९९४ ॥ ॥९९५॥ ॥९९६॥ ॥ ९९७॥ ॥ ९९८॥ ॥ ९९९ ॥ ॥१०००॥ ॥१००१ ॥ ॥ १००२॥ ॥१००३॥ ॥१००४॥ ॥१००५॥ ॥१००६॥ ॥१००७॥ ॥१००८॥ ॥१००९॥ ॥१०१०॥ ॥ १०११॥ ॥१०१२॥ ॥१०१३॥ ॥१०१४॥ ॥१०१५॥ ॥१०१६॥ ॥१०१७॥ ॥ १०१८॥ ॥१०१९॥
Page #38
--------------------------------------------------------------------------
________________
ताहे समग्गवणिय-प्पहाणसेट्ठिस्स मंदिरे खत्तं । पाडित्ता सणियगई, झत्ति पविट्ठो भवणमज्झे पेच्छइ य तहि सेट्टि, करसंपुडधरियखडियसंपुडयं । पुत्तेण समं लेक्खग-मऽणुक्खणं चिय करेमाणं एत्थ य एगम्मि विसोवगम्मि, कहमवि अपुज्जमाणम्मि। रुट्ठो जंपइ सेट्ठी, रे! रे! कुलकवलणकयन्त ! अवसर दिट्ठिपहाओ, मा गेहे मज्झ वसिहिसि खणं पि। एत्तियमेत्तऽत्थखयं, नाऽहं पिउणो वि हु सहिस्सं एवं पयंपमाणं, उब्भडकोवारुणच्छिविच्छोहं । तं पेच्छिऊण चिंतइ, पल्लिवई विम्हिओ संतो जो एगविसोवगविप्प-णासमऽवलोइऊण पुत्तमऽवि। निस्सारिउं समीहइ, सो जइ मुसियं गिहं मुणइ ता नूण मरइ धणविप्पणास-वसजायहिययसंघट्टो। एवं च किविणपिउणो, न मारणं जुज्जइ इमस्स वच्चामि मंदिरे नरवइस्स, गिण्हामि वंछियं तत्तो। न हु विरमइ तण्हा वार-णस्स, तणुविरयनीरेण एवं परिभातस्स, तस्स रयणी विराममणुपत्ता । अरुणो विष्फुरिओ पुव्व-दिसिमुहे घुसिणतिलउ व्व अह सणियं चिय तत्तो, नियत्तिउं सो गओ अरण्णम्मि। पुटुसरीरं गोहं, घेत्तुं च समागओ नयरिं मुक्का य तेण तप्पुच्छ-बद्धदढदोरगेण अप्पाणं । संजमिऊणं गोहा, निवभवणारोहणनिमित्तं निठुरचरणावटुंभओ य, सो लंघिऊण गिहभित्तिं । पासायं आरूढो पल्लिवई तयणु तुट्ठमणो तं उज्झिऊण सणियं, आढत्तो पविसिउं भवणमज्झे। तव्वेलं पुण तत्थ य, रण्णो उवर विहियकोवा मणिभूसणकंतिकडप्प-निहयतिमिरा नरेंदवरभज्जा। सेज्जागया पलोइय, तं जंपिउमेवमाऽऽरद्धा को भद्द ! तुमं? चोरो म्हि, वंकचूलि त्ति भुवणजणपयडो । मणिकणगचोरणऽट्ठा, इहागओ तेण इय भणिए परिवुत्तं देवीए, न तुमं चोरो हिरण्णमाईणं । चोरिउमिच्छसि निग्घिण!, जेणं मम संपयं हिययं तेणं पयंपियं सुयणु!, मा तुमं एवमुल्लवसु जेण । को सुचिरजीवियऽत्थी, फणिपहुमणिमभिलसइ घेत्तुं अह तस्स मयणसच्छह-सरीरसुंदेरहरियहिययाए । इत्थीसहावओ च्चिय, अच्चन्तं तुच्छबुद्धीए कुलगंजणावलोयण-परंमुहाए अणंगविहुराए । तीए भणियं भद्दय !, दूरुज्झियपडिसयविगप्पो अभिगमसु ममं संपइ, सेसा तुह चिन्तियत्थसंपत्ती । एत्तो च्चिय नीसेसा, सविसेसा होहिइ अचिरा कि नो पेच्छसि अच्चंत-निम्मलुम्मिल्लरयणपहपसरं। आभरणमालियं एत्थ सहय!, एयाए तं सामी इय तीए गिरं सोऊण, जंपियं वंकचूलिणा सुयणु ! । का सि तुमं किमिहेच्छसि, को वा तुह पाणनाहो त्ति तीए भणियं भद्दय !, महानरिंदस्स अग्गमहिसी हं। कयकोवा नरनाहे, एवं एत्थावसामि त्ति पुव्वग्गहियाभिग्गह-मणुसरिऊणं पयंपियं तेण । जइ नरवइणो भज्जा, ता मह जणणि व्व होसु तुम ता मा महाणुभावे!, पुणरवि एवं समुल्लविज्जासि । मइलिज्जइ जेण कुलं, कुलप्पसूयाण तमऽकिच्चं अहह महामुद्ध! किमेव-मऽणुचियं वाउलो व्व वाहरसि । इय निब्भच्छंतीए तीए, सकोवाए भणिओ सो जं सुमिणे वि न पेच्छसि, भूवइभज्जं पि तमहुणा पत्तं । किं मूढ ! नोव/जसि, पडिभणियं तेण एत्ताहे अम्ब ! विमुंच ग्गाहं, मणसावि हु चिंतियं न जुत्तमिमं । वरमुग्गविसं खइयं, मा कयमेवंविहमकज्जं वयणपडिकूलणावस-सविसेसविसप्पमाणकोवाए। पयडक्खरेहि भणियं, देवीए तं पडुच्च इमं होसि वसे मज्झ तुमं, हयास ! नृणं विडम्बिओ संतो। जाइस्सइ सग्गं नग्ग-खेवणओ नवरि विग्गत्तो अह तेणं सा भणिया, अम्बा अम्ब त्ति पुव्वमुल्लविउं । तुममेव संपयं कह, जायं भणिऊण सेवेमि एयं च तदुल्लावं, कडगंऽतरिओ समग्गमवि सोच्चा। देवीपसायणट्ठा, चिरागओ चिंतए राया अच्छरियमहो ! सम्माण-दाणनंदिज्जमाणहियया वि । नावत्थाणं बंधइ, इत्थी एगत्थ पुरिसम्मि जेण सुकुलुग्गया वि हु, अणुरत्तमणं ममं पि मोत्तूण । अमुणिज्जंतं पि जणं, कामिउमिच्छइ इमा एवं धी! धी! पडिबंधो सव्व-हेव रामासु सुहविरामासु । अहह ! कहं सुकुला वि हु, विहुरे खिप्पंति एयाहिं
॥ १०२०॥ . ॥१०२१॥
॥ १०२२॥ ।।१०२३॥ ॥ १०२४ ॥ ।। १०२५ ॥ ॥ १०२६ ॥ ॥ १०२७॥ ॥ १०२८॥ ॥ १०२९ ॥ ॥ १०३०॥ ॥ १०३१ ॥ ॥ १०३२॥ ॥ १०३३॥ ॥१०३४ ॥ ॥ १०३५ ॥ ॥ १०३६ ॥ ॥ १०३७॥ ॥ १०३८॥ ॥१०३९ ॥ ॥१०४०॥ ॥१०४१॥ ॥१०४२॥ ॥१०४३॥ ॥१०४४॥ ॥ १०४५ ॥ ॥ १०४६॥ ॥ १०४७॥ ॥ १०४८॥ ॥ १०४९॥ ॥ १०५०॥ ॥१०५१॥ ॥१०५२ ॥ ॥ १०५३॥ ॥१०५४॥
१. खवणओ = क्षपणक:-साधुः,
Page #39
--------------------------------------------------------------------------
________________
अण्णवि कोवि सुपुरिसो, एसो चोरो न जो मुयइ मेरं । पत्थिज्जतो वि इमीइ, साम भेयाए भणिई हिं ॥ १०५५ ॥ अज्जऽवि रयणाधारा, धरणी अज्जवि न एइ कलिकालो। दीसंति जेण एवं-विहाई वरपुरिसरयणाई ॥१०५६॥ जे किर करिकुंभत्थल-मेक्कपहारेण चेव खंडंति । ते वि हु अबलालोयण-सरपहरहया किलिस्संति
॥ १०५७॥ एसो य महासत्तो, इमीए इय पत्थिओ वि थेवं पि। सववत्थं नो चूरइ, ता इत्तो होइ दट्टव्वो .
॥ १०५८॥ इय जाव निवो चितइ, ताव विणिच्छयकएण देवीए । भणियं कि रे! नियमा, नो काहिसि मज्झ वयणं ति ॥१०५९॥ तेणाऽवि जंपियं सहरि-सेण एवं ति अह परुट्ठाए । वाहरियं देवीए, रे पुरिसा ! रायसव्वस्सं
॥१०६०॥ हीरंतं किमुवेक्खह, धावह एसो इहाऽऽवसइ चोरो । इय सोच्चा सव्वत्तो, समागया जामरक्खभडा
॥ १०६१ ॥ असिचक्कचावहत्था, न जा पहारं कुणंति ता रण्णा । भणिया हंहो! चोरं, ममं व रक्खेज्जह इमं ति
॥१०६२॥ अह तेहिं पडिरुद्धो, अखुभियचित्तो महागइंदो व्व। विगमेइ वंकचूली, स्यणि करकलियकरवालो
॥१०६३॥ देवीए विहियकोवो, सेज्जाभवणे गओ य नरनाहो। कह कह वि लद्धनिद्दो, पासुत्तो पच्छिमनिसाए
॥१०६४॥ अह जायम्मि पहाए, वज्जतेसुं पहायतूरेसु । अवसरनिवेयगेणं, पढियमिमं मागहसुएण ...
॥ १०६५॥ अप्पडिहयप्पयावो, समत्थतेयस्सितेयनिम्महणो। अक्खंडमंडलधरो, पडिहयदोसाअरपयासो.
॥१०६६॥ पवियंभमाणकमला-यरो य अचले पइट्ठिओ उदए। संमग्गपयासपरो, जयसि तुमं देव! सूरो व्व
॥ १०६७॥ सुणिऊण इमं राया, कयपाभाइयसमग्गकायव्वो। अत्थाणे आसीणो, निसिवित्तत्तं सुमरमाणो
॥ १०६८॥ एत्थंतरम्मि पुरिसेहि, वंकचूली कयप्पणामेहिं । सो देव एस चोरो त्ति, जंपमाणेहिं उवणीओ
॥१०६९॥ ठूण य से रूवं, विम्हइयमणेण चितियं रण्णा । एवंविहाए कह आ-गिईए चोरो हवेज्जेसो
॥१०७०॥ जइ सच्चं चिय चोरो, ता कि देवीए नो कयं वयणं । पायं न भिण्णचित्ताण, होइ कत्थ वि जओ खलणा ॥१०७१॥ अहवा किमऽणेण विगप्पिएण, इममेव ताव पुच्छामि। इइ चिंतिऊण सुसिणिद्ध-चक्खुणा पेक्खिओ रण्णा ॥१०७२ ।। तेण य क पणामो, दवावियं आसणं च उचियं से। तहियं आसीणो सो, पुट्ठो सयमेव नरवइणा
॥ १०७३॥ हंहो देवाणुप्पिय !, कोऽसि तुमं किंच असरिसं कम्मं । अच्चन्तनिंदणिज्जं, पारद्धं तेण तो भणियं
॥ १०७४॥ सीयन्तपरियणब्भत्थियाण, पुरिसाण खीणविहवाणं । न हुणवरि कायराणं, गरुयाण वि चलइ मइविहवो ॥१०७५॥ कोऽसि तुमंजं च तए, पुटुं तत्थ वि न कि पि वत्तव्वं । एवंविहकिरियाए, पायडिए णियसरूवम्मि
॥ १०७६ ॥ रण्णा भणियं मा भणसु, एरिसं होसि तं न सामण्णो । ता अच्छउ ताव इमं, कहेसु रयणीए वित्तंतं
॥ १०७७॥ देवीए उल्लावो, नूणं रण्णा वियाणिओ सव्वो । इइ निच्छिऊण तेणं, पयंपियं देव! निसुणेसु
॥१०७८॥ तुह गेहं मुसिउमणो, अहं पविट्ठो तहिं च देवीए । दिट्ठो कहंपि एन्तो वि, देव अण्णो न वित्तंतो
॥१०७९॥ पुणरुत्तं पुच्छिओ वि हु, जाव इमं चिय स जंपइ महप्पा । सप्पुरिसयाए तुट्टेण, ताव भणियं नरिंदेण ॥१०८०॥ तो भद्द ! वरेसु वरं, तुट्ठोऽहं तुज्झ सुद्धचेट्टाए । तो वंकचूलिणा भाल-वट्टकयपाणिकोसेण
॥१०८१॥ विण्णत्तं एसो च्चिय, देव ! वरो सव्वहा न कायव्वो। देवि पडुच्च कोवो, जं सा जणणी मए भणिया ॥१०८२ ॥ पडिवण्णमिमं रण्णा, तओ वियंभंतगाढपणएण । पुत्ते व्व पक्खवायं, अच्चंतं उव्वहंतेण
॥ १०८३॥ ठविओ महंतसामंत-संतिए सो पयम्मि दिण्णो य। करितुरयरयणविहवो, समप्पिओ सेवगजणो य
॥१०८४॥ एवं च पत्तविहवो, सो चिंतइ ते समग्गगुणनिहिणो। एरिसकल्लाणाणं, निबन्धणं सूरिणो जाया .
॥१०८५॥ कहमण्णहा तहाऽहं, जीवंतो कह व मज्झ सा भइणी । कह वा इण्हेिं एवं-विहं च लच्छिं अणुहवन्तो ।। १०८६॥ हा मन्दबुद्धिणो मह, परंमुहस्स वि महाणुभावेहिं । कहमुवयरियं तेहि, परोवयारेक्कनिरएहिं
॥ १०८७॥ ते च्चिय चिंतामणिणो, कप्पदुमा कामधेणुणो य धुवं । नवरं निप्पुण्णेणं, मए न मुणिया मणागं पि ॥ १०८८॥ इय ते च्चिय मुणिवइणो, सुहे व्व सयणे व्व जणणिजणगे व्व । देवे व्व सुमरमाणो, अणवरयं गमइ दियहाई ॥१०८९ ॥ अह अण्णम्मि अवसरे, दमघोसा नाम सूरिणो दिट्टा । अच्चंतपहिट्रेणं, पणिवइया ते य भत्तीए
॥१०९०॥
૩૨
Page #40
--------------------------------------------------------------------------
________________
जोगो त्ति कलिय तेहि, उवइट्ठो अरिहधम्मपरमत्थो । अणुहवसिद्धो त्ति पर-प्पमोयओ तेण गहिओ य ॥१०९१ ॥ जाया य समीवग्गाम-वत्तिणा परमधम्मकुसलेण । जिणदाससावगेणं, सह मेत्ती तेण य समं सो
॥१०९२॥ नयभूरिभंगगंभीर-मणुदिणं आगमं निसुणमाणो । वच्छलं कुणमाणो, सयणेसु व तुल्लधम्मसु
॥१०९३॥ निव्वतितो जिणमंदिरेस. सव्वायरेण प्याई। पव्वग्गहियाभिग्गह-निवहं च सया वि चिन्तिन्तो
॥१०९४ ॥ जहभणियं जिणधम्मं, परिपालिन्तो पमायविरहेण । सज्जणसलाहणिज्जं, सामंतसिरिं समणुहवइ
॥ १०९५ ॥ अण्णम्मि य पत्थावे, नरवइवयणाओ पउरबलकलिओ। कामरूवनरिंदे पइ, चलिओ सो विजयजत्ताए ॥१०९६ ॥ कालक्कमेण पत्तो, रिउणो देसस्स सीमभागम्मि । एत्थंतरम्मि पत्तो, पडिसत्तू वि हु तओ तत्थ
॥१०९७॥ ढलंतचारुचामरं, फुरंतछत्तडामरं । थेणंतसंदणोहयं समुल्लसंतजोहयं
॥ १०९८॥ ढुक्कन्तमत्तवारणं, भडाण तुट्ठिकारणं । हिंसन्तआसघट्टयं, पढंतभूरिभट्टयं
॥१०९९ ॥ रसंततारतूरयं, चोइज्जमाणसूरयं । वज्जंतजुद्धढक्कयं, अण्णोण्णमुक्कहक्कयं
॥११००॥ थुव्वंतचित्तविधयं अण्णोण्णघायसंधयं । संनद्धबद्धकक्खयं, नदन्तजोड्डुसंखयं
॥११०१॥ फरन्ततिक्खखग्गयंदलाण ताण लग्गयं। पयंडकोवकारणं. परोप्परं महारणं
॥ ११०२॥ तओ य न?कायरं, हयाऽऽसजोहकुंजरं । पहारजालजज्जरं, पडंतदेहपंजरं
॥११०३॥ किरासि जं महाबलं, परेसिं संतियं बलं । रणाऽऽगयं समग्गय, खणेण तं पि भग्गयं
॥११०४॥ जो आसि रणंगणुक्कडो, राया कामरूओ महाभडो। अह सो विखणेण निजिओ, लहु पाणेहिं कओ विवज्जिओ ११०५ वंकचूली वि खरपहरभिण्णंगओ, विजियपडिवक्खु, समराउ लहु निग्गतो। पत्तु उज्जेणिनयरीए घायाऽऽउरो, तस्स आगमणि तुट्ठो दढं नरवरो
॥११०६॥ वेज्जसत्थेण से वणचिकिच्छा कया, नेव जाया मणागंपि नीरोगया। रोहपत्ता वि विहडन्ति घाया पुणो, चत्तजीयाऽऽसओ तेण धुवप्पणो
॥ ११०७॥ तो पुणो सोगगग्गिरसरो भूवई, भणइ वेज्जे अहो मज्झ सेणावई। जेण केणावि दिव्वोसहेणं लहुं, होइ नीरोगु तं देह एत्तो हुँ।
॥११०८॥ तयणु वेज्जेहिं सत्थाई संचिंतिउं, निउणबुद्धीए अवरोप्परं निच्छिउं। कायमसोसहं संसियं सोहणं, तस्स घायव्वणाणंच संरोहणं
॥ ११०९॥ अहजिणधम्मणुरत्तिण निरुवमत्तिण, कायमंसु पडिसिद्ध तिण । वरि जीविउ वच्चउ नियमु म मुच्चउ, तो वि एउसुमरंतएण । अह जइ पुण निब्भरपणय-जुत्तजिणदासवयणओ कुणइ । ओसहमिमं ति रण्णा, पुरिसं पेसित्तु गामाउ ॥११११ ।। आहूओ इंतो पुण, देविदुगं पेच्छिऊण। जिणदासो पुच्छइ कीस, रुयह ताहिं च संलत्तं
॥ १११२॥ मयनाहाणं सोहम्म-कप्पदेवीणमिण्हेिं अम्हाणं । मरिऊण वंकचूली, अभुत्तमंसो हवइ नाहो
॥१११३॥ जइ पुण तुह वयणाओ, कहंपि किर कायमसमऽसिही सो। ता नूणं भग्गनियमो, पडिही अण्णत्थ कुगईए ॥१११४ ॥ एएण कारणेणं, रोएमो निब्भरं महाभाग !। एवं च तुमं सोच्चा, जं जुत्तं तं करेज्जासु
॥ १११५॥ आयण्णिऊण एवं, विम्हियचित्तो गओ स उज्जेणिं । दिट्टो य वंकचूली, नरवइवयणाणुरोहण
॥ १११६॥ भणिओ य सुहय ! नो कीस, कुणसि तं कायमंसपरिभोगं । जायारोग्गसरीरो, पायच्छित्तं चरेज्जासि
॥ १११७॥ तेणं पयंपियं धम्म-मित्त ! एवं तुमंपि उवइससि । जाणन्तनियमभंगे, पच्छित्तं कं गुणं जणइ
॥ १११८॥ जइ नियम भंजित्ता, तप्पायच्छित्तमणुचरेयव्वं । ता पढम चिय जुत्तो, नो काउं नियमभंगो त्ति
॥ १११९॥ तो कहियं नरवइणो, जिणदासेणं जहा इमो देव!। अवि चयइ जीवियव्वं, न पुणो नियमं चिरग्गहियं ॥११२०॥ १. स्तनत्स्यन्दनौघकम्, २. हेषारवं कुर्वदश्वघट्टकम्, ३. स्तूयमानचित्रवेधकम् = आश्चर्यकारिवेधकम्,
33
Page #41
--------------------------------------------------------------------------
________________
॥ ११२१ ॥ ॥ ११२२॥ ॥ ११२३ ॥ ॥ ११२४॥ ॥ ११२५ ॥ ॥११२६॥ ॥ ११२७॥ ॥ ११२८॥
॥ ११२९॥
एत्तो पारत्तहियं, ता कीरउ देव वंकचूलिस्स । निच्छियभाविरमरणे, किमकिच्चेणं कएणिमिणा एवं वुत्ते रण्णा सुय-निहिणो साहुणो समाहूय । पज्जंतविहिसणाहो, कहाविओ धम्मपरमत्थो अह सो साहुसमीवे, आलोइयसयलपुव्वदुच्चरिओ। खामियसमग्गजीवो, विसेसपडिवण्णवयनिवहो पंचपरमेट्ठिमंतं, परिवत्तंतो समुझियाहारो। मरिऊण अच्चुयम्मि, देवो जाओ महिड्ढीओ जिणदाससावगो वि य, सगामहुत्तं पुणो णियत्तंतो । तं तह देविजुयलं, रोयंतं पेच्छिउं भणइ मंसम्मि अभुत्ते च्चिय, किं तुब्भे रुयह ताहि तो कहियं । सविसेसविहियधम्मो, देवो अण्णत्थ सो जाओ अम्हे निप्पुण्णा उ, संयमऽवि पाणनाहरहियाओ। जम्हा तहट्ठियाओ, सोणं तेणं करेमो त्ति अह जिणदासो दिव्वं, देविड्ढिं वंकचूलिया लद्धं । जिणधम्मपहावेणं, नाउं एवं विचितेइ नमिरपरमपेमुब्भन्तदेविंदविंदु-ब्भडकणयकिरीडुग्घट्ठपायाऽरविंदो। जयइ जिणसमूहो देसिओ जेण धम्मो, सिवसुरपुरलच्छि-हत्थदाणेक्कदच्छो खणमऽवि परिसुद्धं पालिऊणंऽतकाले, कलिकलिलमऽसेसं खालिउंजप्पभावा। पवरगइमुवेंती वंकचूलि व्व जीवा, स जयउ जयपुज्जो वीयरागाण धम्मो इय वंकचूलिचरियं, निवेइयं संपयं परिकहेमि। पुव्वं चिय उक्खित्तं, चिलाइपुत्तस्स वित्तंतं भूमिपइट्ठियनयरे, नामेणं आसि जण्णदेवो त्ति । विप्पो पंडियमाणी, जिणसासणखिसणाऽऽसत्तो जो जेण जिप्पइ इहं, सो सिस्सो तस्स इइ पइण्णाए । वायम्मि निज्जिओ पवर-बुद्धिणा साहुणा सो य पव्वाविओ य णवरं, पव्वज्जं देवयाए उज्झन्तो। पडिसिद्धो अह जाओ, निच्चलो साहुधम्ममि तहावि हु जाइमएणं, दुगुंछभावं मणागमुव्वहइ । पडिबोहिओ य तेणं, नीसेसो निययसयणजणो भज्जा पुण तस्स परूढ-गाढपेम्माऽणुबंधदोसेण । काराविउं समीहइ, तं पव्वज्जापरिच्चायं सो पुण निच्चलचित्तो, सद्धम्मपरो गमेइ दियहाई। अह अण्णवासरम्मि, दिण्णं से कम्मणं तीए तद्दोसेणं मरिऊण, स देवलोए सुरो समुप्पण्णो। इयरी वि य पव्वइया, तण्णिवेएण संतत्ता आलोयणं अकाउं, मया समाणी सुरेसु उप्पण्णा । अह जण्णदेवजीवो, चइऊणं रायगिहनयरे धणसत्थवाहगेहे, चिलाइनामाए दासचेडीए । तेण दुगुंछादोसेण, पुत्तभावं समणुपत्तो विहियं च जणेणं से, चिलाइपुत्तो त्ति गुत्तमभिहाणं । इयरी वि तओ चइउं, तस्सेव धणस्स भज्जाए पंचण्ह सुयाणुवरिं, नामेणं सुसुमा सुया जाया । सो य चिलाईपुत्तो, बालग्गाहो कओ तीसे अच्चन्तकलहकारि त्ति, दुव्विणीओ त्ति सत्थवाहेण । निच्छूढो गेहाओ परियडमाणो गओ पल्लिं आराहिओ य बाढं, पल्लिवई गाढविणयओ तेण । अह पल्लिवइम्मि मए, मिलिऊणं चोरनिवहेण जोगो त्ति कलिय विहिओ, पल्लीनाहो महाबलो सो य । अच्चन्तनिग्घिणो हणइ, गामपुरनयरसत्थाई एगम्मि य पत्थावे, तेणं चोराण एयमुवइटुं । रायग्गिहम्मि नयरे, सत्थाहो अत्थि धणनामो तस्स य धूया नामेण, सुंसुमा सा य मज्झ तुम्ह धणं । ता एह तत्थ जामो, अवहरिलं तं च एमो त्ति पडिवण्णं चोरेहि, रयणीए ततो गया य रायगिहे। ओसोयणीं च दाउं, झत्ति पविट्ठा धणस्स गिहे मुटुं चोरेहिं गिहं, गहिया सा सुंसुमा वि इयरेण । सत्थाहो सुयसहिओ, अण्णत्थ लहुं अवक्कंतो . पावियसमीहियत्थो, सट्ठाणं पट्ठिओ य पल्लीवई । अह उग्गयम्मि सूरे, पंचहि वि सुएहि परिकिण्णो दढदेहबद्धकवओ, नरवइबहुसुहडपरिवुडो सिग्धं । तम्मग्गेणं लग्गो, धूयानेहेण सत्थाहो भणिया य रायसुहडा, धणेण धूयं ममं नियत्तेह । दव्वं तुम्हं दिण्णं, इय भणिए धाविया सुहडा इंते य ते पलोइय, नट्ठा चोरा धणं विमोत्तूण । घेत्तूण य तं सुहडा, जहागयं पडिगया सव्वे १. ओसायणीं - अवस्वापिनीम्,
॥ ११३०॥ ॥११३१ ॥ ॥ ११३२॥ ॥ ११३३॥ ॥११३४॥ ॥११३५॥ ॥ ११३६ ॥ ॥११३७॥ ॥ ११३८॥ ॥ ११३९ ॥ ॥ ११४०॥ ॥११४१॥ ॥११४२॥ ॥ ११४३ ॥ ॥११४४॥ ॥ ११४५ ॥ ॥ ११४६॥ ॥११४७॥ ॥ ११४८॥ ॥११४९॥ ॥ ११५०॥ ॥११५१॥ ॥११५२॥ ॥ ११५३॥
३४
Page #42
--------------------------------------------------------------------------
________________
सुयसहिओ सत्थाहो, गंतुं एक्को परं समारद्धो । संपत्तो य समीवे, अचिरेण चिलाइ पुत्तस्स मा होउ इमा कस्स वि, इइ सीसं सुंसुमाए घेत्तूण । सो सिग्घमवक्कंतो, विमणो वलिओ य सत्थाहो अह अडवीए मज्झे, चिलाइपुत्तेण परिभमन्तेणं । दट्ठूण साहुमेगं, उस्सग्गट्ठियं महासत्तं
जंपियमहो महामुणि!, संखेवेणं कहेसु मह धम्मं । इहरा तुज्झ वि सीसं, फलं व असिणा लुणिस्सामि मुणा निवि, उवयारं से मुणित्तु भणियमिणं । उवसम-विवेग-संवर-पयत्तियं धम्मसव्वस्सं घेत्तुं च इमं सम्मं, एगंते सो विचितिउं लग्गो । उवसमसद्दत्थो घडइ, सव्वकोहाइचायम्मि सो कुद्धस्स कहं मे, ता कोहाइ मए परिच्चत्ता । परिहारे धणसयणाण, होइ नूणं विवेगो वि ता किं खग्गेणं मे, किंवा सीसेण मज्झ एत्ताहे । इंदियमणसंवरणे य, संवरो णिच्छियं घड ता तं पि अहं काहं, इइ चितन्तो विमुक्कअसिसीसो । नासग्गनिहियदिट्ठी, निरुद्धमणकायवावारो परिभावेंतो पुणरुत्तमेव एयाणि तिण्णि वि पयाणि । काउस्सग्गेण ठिओ, सुनिच्चलो कंचणगिरि व्व अह रुहिरगंधलुद्धाहिं, कुलिसतिक्खग्गचंडतुंडाहिं । मुइंगलियाहिं लहुं, सव्वत्तो भोत्तुमारद्धो अवि य
आपायसीसं सयलं पि देहं, मुइंगलियाहि विभक्खिऊण ।
विणिम्मियं चालणियासमाणं, तहावि झाणाउ न कंपिओ सो
पुण वाही होज्जा, सिग्घं पारद्धधम्मविग्घकरी । माणुसतेरिच्छियतियस-संभवा अहव उवसग्गा अणुकूला वा सत्तू, चारित्तधणावहारिणो होंति । दुब्भिक्खं वा गाढं, अडवीए विप्पणट्ठत्तं
घाव हीज्ज, होज्ज वि गेलण्णमिंदियाणं वा । अपुव्वधम्मगुणअज्ज - णम्मि सत्ती व न हवेज्जा अण्णम्मि वावि एया-रिसम्मि आगाढकारणे जाए। आराहणं करेज्जा, ता सिग्घं चिय न वयणिज्जं जे पुण सयं कुसीला, कुसीलसंगम्मि चेव हरिसपरा । निच्वंपि चंडदंडा, नहु ते आराहणा-अरिहा तह पयइनिग्घिणमणा-कसायकलुसा पवड्ढियामरिसा । अणियत्तचित्ततण्हा, मोहोवहया नियाणकडा जेवि य अच्चासायण- निरया जिणसिद्धसूरिपमुहाणं । परवसणदंसणुप्पज्ज - माणमाणसपमोया य सद्दाइविसयगिद्धा, सद्धम्मपरम्मुहा पमायपरा । सव्वत्थ निरणुतावा, न ते वि आराहगाहों १. मुइंगलियाहि = पिपीलिकाभिः, २. हत्थं शीघ्रम्,
॥ ११५४ ॥ ।। ११५५ ॥
॥ ११५६ ॥
॥ ११५७ ॥
॥ ११५८ ॥ ॥ ११५९ ॥
॥। ११६५ ॥
॥ ११६७ ॥
॥। १९६८ ॥
॥ ११६९ ॥ ॥ ११७० ॥
॥ ११७१ ॥
पयंडतुण्डाहिं पिवीलियाहिं, खद्धे सरीरम्मि मुणिस्स तस्स । छिद्दाई रेहंति समत्थपाव- निस्सारदाराणि व दीहराणि ॥ ११६६ ॥ अड्ढाइएहिं दियहेहिं धीमं, सम्मं समाराहिय उत्तिम । सुरालयं सो सहसारनामं, पत्तो सुचारित्तधणो महप्पा अच्वंतचंडमणवयण-काय इच्चाइ जं पुरा वुत्तं । तं साहरणं भणियं एत्तो पगयं निसामेह सुविणिच्छियपरमत्थो, अणज्जजणकज्जवज्जणुज्जुत्तो । इय गुणवंतो आराह - णाए अरिहो हवेज्ज किंतु सुदंसणमूलं, पंचाणुव्वयसमण्णियं तह य। तिगुणव्वओववेयं, चउसिक्खावयसणाहं च समणोवासयविसयं, धम्मं परिपालिडं निरइयारं । दंसणपमुहेक्कारस-पडिमाओ तह य फासित्ता बलविरियाणं हाणि, वियाणिउं कुणइ अन्तकालम्मि। आराहणं जिणाणा - णुसारओ सुद्धपरिणामो संविग्गं गीयत्थं, साहूं पिव गुरुजणं समासज्ज । पंचसमिओ तिगुत्तो, अणिगूहियसत्तबलविरिओ पइदिणपवड्ढमाणुत्त-रोत्तरऽच्चन्तपरमसंवेगो । सम्ममवगम्म रम्मं, सुत्तत्थेहिं जिणिदमयं तप्पारतंतजोगा, अणुसोयं वज्जिऊण जत्तेण । पडिसोयलद्धलक्खो, जुत्तो य पमायपरिहारे संते बलम्म अणहे, संते विरियम्मि चरणकरणखमे । संते पुरिसक्कारे, संतम्मि परक्कमे तह य चरिऊण चिरं चरणं, बलविरियाईसु हायमाणेसु । हेत्थं पच्छिमकालम्मि, चेव आराहणं कुज्जा इहरा बलविरियाईसु, संतेसु वि अहिलसेज्ज जो मूढो । आराहणमिह तमहं, मण्णे सामण्णनिव्विण्णं
॥ ११७२ ॥
॥ ११७३ ॥
॥ ११७४ ॥
॥ ११७५ ॥
1
॥ ११७६ ॥ ॥ ११७७ ॥
॥ ११७८ ॥ ॥ ११७९ ॥ ॥। ११८० ॥ ॥ ११८१ ॥ ॥ ११८२ ॥
॥। ११८३ ॥
॥ ११८४ ॥
।। ११८५ ॥ ॥। ११८६ ॥
34
॥ ११६० ॥
॥। ११६१ ॥
॥। ११६२ ॥
॥ ११६३ ॥
॥ ११६४ ॥
Page #43
--------------------------------------------------------------------------
________________
तह जे न केवलं चिय, अधम्मवंता सयं सहावेण । जे वि य पच्चूहपरा, धम्मपराणं पराणं पि .
॥ ११८७॥ चेइयपसाहारणदव्व-दोहदुट्ठा ठिया य रिसिघाए । जे जे य जिणवरागम-उस्सुत्तपरूवणपरा य
॥११८८॥ सरयससिलच्छिसच्छह-जिणसासणजसविणासगा जे य । जे वि य वइणीविद्धंसकारिणो किर महापावा ॥११८९॥ परलोगनिप्पिवासा, इह लोगे चेव सुठु पडिबद्धा। निच्चं पसत्तचित्ता, अट्ठारसपावठाणेसु
॥ ११९०॥ जं च विसिट्ठजणाणं, असंमयं जं च धम्मसत्थाणं । तत्थ वि जे गाढरया, पडिसिद्धाऽऽराहणा तेसिं
॥ ११९१॥ सत्थग्गिविसविसूइय-सावयसलिलाइवसणपत्तो जो। आह स कहमाराहओ, सिग्धं मारिन्ति एयाई ॥ ११९२ ॥ गुरुराहनणु संखेवाराहण-माराहइ सो वि पुव्वभणियमिणं । जह महुराया जह वा, सुकोसलो रायरिसिपवरो ॥ ११९३ ॥ अवि यजो किर धीबलकलिओ, उवसग्गप्पभवभयममण्णंतो। झत्ति उवट्ठियमेत्ते, उवसग्गे अह व पत्ते वि
॥ ११९४ ॥ जावऽज्जवि किर सबलो, ताव च्चिय आयहियविइण्णमणो। सम्मं अमूढलक्खो, जीवियमरणेसु य समाणो ॥११९५ ॥ अवि संभवंतमरणे, रणे व्व सुहडो अभिण्णमुहरागो। आराहणं स संखे-वओवि कुज्जा महासत्तो
॥ ११९६॥ इय सुत्तवुत्तजुत्तीजुयाए, संवेगरंगसालाए । परिकम्मविहीपामोक्ख-चउमहामूलदाराए
॥११९७॥ आराहणाए पण्णरस-पडिदारमयस्स पढमदारस्स। वित्थरओ परिकहियं, पढममिमं अरिहदारं ति
॥ ११९८॥ आराहणाए अरिहो, निदंसिओ संपयं च जेणेसो। लिंगिज्जइ लिंगेणं, लेसुद्देसेण तं भजिमो
॥ ११९९ ॥ निच्चकरणीयजोगा, परलोयपसाहगा जिणुद्दिट्ठा । जे आसि पुरा अह ताण, चेव सविसेसमत्तम्मि
॥१२००॥ सम्मं उज्जमणं जं, संवेगरसाइरेगओ गाढं। आराहणअरिहत्ते, आराहणलिंगमिणमेव
॥१२०१॥ उस्सग्गियं च तं साव-गस्स निक्खित्तसत्थमुसलत्तं । ववगयमालावण्णग-विलेवणुव्वट्टत्तणत्तं च
॥१२०२॥ अप्पडिकम्मसरीरत्तणं च, पइरिक्कदेसवत्तितं । लज्जाछायणमेत्तो-वहित्तसमभावभावित्तं
॥ १२०३॥ पाएण पइखणं पि हु, सामाइयपोसहाइनिरयत्तं । पडिबंधच्चाइत्तं, तह भवनेगुण्णभावित्तं
॥ १२०४॥ सद्धम्मकम्मउज्जय-जणवज्जियसण्णिवेसवज्जित्तं । कामवियारुप्पायग-दव्वाण वि अणभिलासित्तं ॥ १२०५ ॥ निच्चं गुरुजणवयणा-णुरागसंभिण्णसत्तधाउत्तं । परिमियफासुयपाणण्ण-भोगवत्तित्तमणुदियहं
॥ १२०६॥ एमाइ गुणब्भासत्तणं खु, आराहगस्स इह गिहिणो। लिंगं अह जइणो वि हु, सामण्णेणं इमं णेयं
॥१२०७॥ मुहणंतग १ रयहरणं २ वोसट्ठसरीरया ३ अचेलक्कं ४ । सिरलोय ५ पंचभेयो उस्सग्गियलिंगकप्पो सो .. ॥ १२०८॥ संजमजत्तासाहण-चिंधं जणपच्चओ ठिईकरणं । गिहिभावविवेगो वि य, लिंगग्गहणे गुणा होन्ति
॥ १२०९॥ तं लिंगं जहाजायं, अव्वभिचारी सरीरपडिबद्धं । उवही पुण थेराणं, चोद्दसहा सुत्तणिट्टिो
॥ १२१०॥ सीसोवरिकायपमज्जणा य, सुहमरुतमाऽऽईरक्खट्ठा । रयरेणुरक्खणऽट्ठा, दिटुं मुहणंतगं मुणिणो (दाएं) ॥१२११॥ रयसेयाणमऽगहणं, मद्वसुकुमारया लहुत्तं च । जत्थेए पंच गुणा, तं रयहरणं पसंसंति
॥ १२१२ ॥ इरिया ठाणे निक्खेव-विवेगे तह य निसियणे सयणे । उव्वत्तणमाईसुं, पमज्जणट्ठाए रयहरणं (दार) ॥ १२१३॥ अब्भंगसिणाणुव्वट्टणाणि, तह केसमंसु संठप्पं । वज्जेइ दंतमुहनासि-यच्छिभमुहाइसंठवणं
॥१२१४ ॥ जल्लमलदिद्धदेहो, लुक्खो कयलोयविगयसिरसोहो । जो रूढनक्खरोमो, सो गुत्तो बंभचेरम्मि (दार) ॥ १२१५ ॥ जुण्णेहि मलिणेहि य, पमाणजुत्तेहिं थोवमुल्लेहिं । चेलेहिं संतेहि वि, जियरक्खट्ठा अचेलक्कं
॥ १२१६॥ गंथच्चाओ लाघव-मप्पा पडिलेहणा गयभयत्तं । वेसासियं च रूवं, अणायरो देहसोक्खेसु
॥ १२१७॥ जिणपडिरूवं वरिया-यारो रागादिदोसपरिहरणं । इच्चेवमाऽऽइबहुया, आचेलक्के गुणा होति (दार) ॥ १२१८॥ पयडमहासत्तत्तं, जिणबहुमाणो तदुत्तकरणेणं । दुक्खसहत्तं नरगाइ-भावणाए य निव्वेओ
॥ १२१९॥ १. वेसासियं - विश्वास्यम्, विश्वासयोग्यम्,
39
Page #44
--------------------------------------------------------------------------
________________
आणक्खिया य लोण, अप्पणो होइ धम्मसद्धा वि । न य सुहसंगो पच्छा-पुरकम्मविवज्जणं चेव देहम्मि वि अममत्तं, भूसाचाओ य निव्वियारत्तं । अप्पा य होइ दमिओ, लोयम्मि गुणा इमे इहरा जाज्ज संकिलेसो, बाहिज्जन्तस्स जूयलिक्खाहि । कंडुयणे पुण णियमा तासिं संघट्टमाऽऽईया इय पंचरूवसामण्ण-लिंगमुवदंसियं समणविसयं । एत्तो सविसेसं पि हु, तमऽहं दोहं पिपकमि नाणाइगुणगणाऽऽगर-गुरुपयपंकयपसायणपरत्तं । थेवे वि हु अवराहे, पुणो पुणो अत्तणो गरिहा सविसेसाऽऽराहणकरण- निरयमुणिसक्कहासवणवंछा। अइचारपंकपम्मुक्क- मूलगुणसेवणाऽभिरई पिंडविसुद्धिपमुहप्पहाण-किरियासु बद्धलक्खत्तं । पुव्वपडिवण्णसंजम निरवज्जुज्जोगसंजुत्तं एमाइ गुणकलावो, विसेसलिंगत्तणेणमऽवसेओ । समणाण गिहत्थाण य, हियाभिकंखीण जहजोग्गं नवरं एवंविहगुण- जुआ वि कहमवि य कोहपडिबद्धा । चोयणवसेण सुगुरूसु, सुगईपहसत्थवाहेसु कुव्वंति जे पओसं, उक्कलिज्जंति कूलवालो व्व । आराहणामहाधण-निहाणलाभाओ ते अचिरा तहाहि
आचरणाsssगुणमणि - रोहणगिरिणो विसिट्ठसंघयणा । निज्जिणियमोहमल्ला, महल्लमाहप्पदुद्धरिसा संगमसीहा नामेण, सूरिणो भूरिसिस्सपरिवारा । तेसि सिस्सो एगो, मणागमुस्सिंखलसहावो कुणमाणो वि हुदुककर - तवोविहाणाऽऽइं णिययबुद्धीए। आणासारं चरणं, न पवज्जइ कुग्गहवसेण चोति सूरिणोतं, दुस्सिक्ख ! किमेवमऽफलमप्पाणं । उस्सुत्तकट्ठचेट्ठाए, दुट्ठ ! सन्तावमुवणेसि आणा च्चिय चरणं, तब्भंगे जाण किं न भग्गं ति । आणं चऽइक्कमंतो, कस्साऽऽएसा कुणसि सेसं एवं सासिज्जतो, गुरू वेरं स उव्वहइ घोरं । अह अण्णया कयाई, तेणेक्केणं समं गुरुणो एक्कम्मि गिरिवरम्मि, सिद्धसिलावंदणत्थमाऽऽरूढा । सुचिरं च तं नमंसिय, सणियं ओयरिउमाऽऽरद्धा अह तेण दुव्विणीण, चितिअं नूण एस पत्थावो । ता दुव्वयणणिहाणं, हणामि आयरियमेयमऽहं जइ एत्थ विपत्थावे, उवेहियो एस निस्सहावो वि । ता जाजीवं निब्भ- च्छिही ममं दुट्ठसिक्खाहि चितिऊण पट्टि - णि महई सिला परिम्मुक्का । सूरीणं हणणट्ठा, दिट्ठा य कहंपि सा तेहि तो ओसरिडं सिग्घं, पयंपियं रे महादुरायार! । गुरुपच्चणीय ! अच्चंत पावमिय ववसिओ की स न मुणसि लोगठि पि हु, उवयारिसु जं करेसि वहबुद्धि जेसुवारे थोवं, समग्गतइलोक्कदाणं पि मण्णंति उवयारं, तणे वि सीसा उ केवि अवणीए । उट्ठिति वहाय परे, तुमं व सुचिरोवचरिया वि अहवा कुपत्तसंगहवसेण, एसेव नूण होइ गई। न कयाइ महाविसविस- हरेण सह निव्वहइ मेत्ती इय एवंविहगुरुपाव-कम्मनिम्मूलदलियसुकयस्स । सव्वण्णुधम्मपालण दूराजोग्गस्स तुह पाव ! होही तो इत्थी - सयासओ नूण लिंगचाओं वि । एवं सविउं सूरी, जहागयं पडिनियत्तो ति तह काहं जह एयस्स, सूरिणो भवइ वयणमऽस्सच्चं । इय चितिउं कुसिस्सो, सो य गओऽरण्णभूमीए जणसंचारविरहिए, एगम्मि तावसाऽऽसमम्मि ठिओ। कूले नईए उग्गं, तवं च काउं समाढत्तो पत्ते य वरिसयाले तत्तवतुट्ठाए देवयाए नई मा हीरिही जलेणं ति, वाहिया अवरकूलेण अह कूलंऽतरलग्गं, दट्ठूण नई जणेण से विहियं । तद्देसगेण गुत्तं, अभिहाणं कूलवालो ति तप्पहपयट्टसत्थाओ, लद्धभिक्खाए जीवमाणस्स !। लिंगच्चागो जाओ, जह से तह संपयं भणिमो चंपाए नयरीए, असोगचंदो त्ति पत्थिवो अत्थि । सेणियनरिंदपुत्तो, विक्कमअक्कन्तरिउचक्को हल्लविहल्ला से लहुग-भाउणो तेसिं सेणिएण वरो । हत्थी हारो दिण्णो, अभएण वि पव्वयंतेण खोमं कुंडलजुयलं, जणणीतणयं पणामियं तेसिं । अह खोमहारकुंडल-विराइए करिवराऽऽरूढे १. आणक्खिया - • परीक्षा,
1
36
॥। १२२० ॥ ॥। १२२१ ॥ ।। १२२२ ।।
॥। १२२३ ॥ ॥। १२२४ ॥
॥। १२२५ ॥
॥ १२२६ ॥ ॥। १२२७ ॥
॥। १२२८ ॥
॥। १२२९ ॥
॥। १२३० ॥
॥ १२३१ ॥
॥ १२३२ ॥ ॥। १२३३ ॥
॥ १२३४ ॥
॥ १२३५ ॥
॥ १२३६ ॥
॥ १२३७ ॥
।। १२३८ ।।
॥ १२३९ ॥ ॥। १२४० ॥ ॥ १२४१ ॥ ॥। १२४२ ॥
॥ १२४३ ॥
॥। १२४४ ॥
।। १२४५ ॥
।। १२४६ ॥ ॥। १२४७ ॥
।। १२४८ ॥
॥ १२४९ ॥
॥ १२५० ॥ ।। १२५१ ॥
।। १२५२ ।।
।। १२५३ ।।
Page #45
--------------------------------------------------------------------------
________________
ते चंपाए तियच्चच्चरेसु, दोगुंदुगे व्व कीलंते । दद्धुं असोगचंदो, भणिओ भज्जाए सामरिसं
यसरी परमत्थेण, देव! एएसि तुज्झ भाऊण। जेणेवमऽलंकरिया, करिखंधगया पकीलंति तु पुण मोत्तुं आयास- मेक्कमऽण्णं न रज्जफलमऽत्थि । ता तुममेए पत्थेसु, हत्थिप्पमुहाई रयणाई रण्णा पयंपियं कह, मयच्छि ! पिउणा पणामियाइं सयं । लहुभाईणमिमाई, मग्गन्तो नेव लज्जामि ती भणियं का नाह!, एत्थ लज्जा परं बहुं रज्जं । दाऊणमिमेसि करि-पमोक्खरयणाई लिंतस्स इय पुणरुत्तं तीए तज्जिज्जंतो महीवई सम्मं । एगम्मि अवसरम्मि, हलविहल्ले इमं भणइ
भो! तुब्भमहं सविसेस-मऽवरकरितुरयरयणदेसाई । देमि ममं च समप्पह, ताव इमं हत्थिवररयणं आलोचिऊण देमो त्ति, जंपिउं ते गया णिययठाणे । मा णेहिइ हढेणं ति, भयवसा रयणिसमयम्मि हत्थिम्मि समारुहिउं, अमुणिज्जन्ता जणेण णीहरिया । वेसालीए पुरीए, चेडगरायं समल्लीणा नाया असोगचंदेण, तदणु विणएण दूयवयणेहिं । हल्लविहल्ले पेसेहि, सिग्घमिइ चेडगो भणिओ अह चेडगेण भणियं, नीणेमि कहं इमे हढेणाहं । सयमेव तुमं संबो - हिऊण उचियं समाचरसु एए तुमं च जम्हा, धूयसुया मज्झ नत्थि हु विसेसो । गेहाऽऽगय त्ति णवरं, बला न सक्केमि पेसेडं. एवं सोच्चा रुट्टेण, तेण पुणऽवि य चेडगो भणिओ । पेसेसु कुमारे अहव, जुज्झसज्जो लहुं हो पडिवणे जुज्झे चेडगेण, काउं समग्गसामग्गिं । वेसालीए पुरीए, असोगचंदो लहुं पत्तो जुज्झेण संपलग्गो, णवरं चेडगमहामहीवइणा । कालप्पमुहा दस अवर- माउगा भाउगा तस्स दसहिं दिवसेहिं वहिया, अमोहमेक्कं सरं खिवंतेण । किर से एक्कदिणंऽतो, एक्कसरक्खेवनियमो त्ति एक्कारसमे यदिणे, भयभीएणं असोगचंदेणं । चितियमहो इयाणि, जुज्झतो हं विणस्सामि ताजुज्झिउंन जुज्जइ, इइ ओसरिडं रणंऽगणाउ लहुं । कुणइ स अट्ठमभत्तं, सुरसण्णिज्झाऽभिलासेण अह सोहम्मसुरिंदो, चमरो वि य पुव्वसंगयं सरिडं । तम्मूले संपत्ता, पयंपिडं एवमाऽऽढत्ता भो भो देवाप्पिय !, कहेसु किं ते पियं पयच्छामो । रण्णा भणियं मारेह, चेडयं वेरियं मज्झ सक्केण जंपियं परम-सम्मद्दिट्ठि इमं न मारेमो । सण्णिज्झं तस्स तुज्झ य, जइ भणसि ता कुणिमो त्ति एपि होउ इइ जं-पिऊण रण्णा असोगचंदेण । चेडगनिवेण सद्धि, पारद्धो समरसंरंभो अप्पडियहयसुरवइपाडि-हेरपायडपहावदुप्पेछो। रिउपक्खं निहणंतो, सो पत्तो चेडगं जाव तो आयणं आयड्ढिऊण, चावं कयंतदुओ व्व । तं पइ अमोहविसिहो, पामुक्को चेडगनिवेण तं च तदंतरचमरिंद-रइयफालिहसिलापडिक्खलियं । अवलोइऊण सहसा, विम्हइओ चेडयनरिंदो खलिए अमोहसत्थे, एत्तो नो मज्झ जुज्झिउं जुत्तं । इइ चितिउं पविट्ठो, वेगेण पुरीए मज्झम्मि किंतु गयं से निहणं, असुरिंदसुरिंदनिम्मिएहि बहुं । रहमुसलसिलाकंटग - रणेहिं चउरंगमऽवि सेण्णं नयरीरोहं काउं, असोगचंदो ठिओ चिरं कालं । उत्तुंगसालकलिया, न वि भज्जइ सा कहंपि पुरी एगम्मि य पत्थावे, राया तं भंजिउं अपारंतो । जा सोइंतो अच्छइ, ता पढियं देवयाए इमं "समणे जइ कूलवालए, मागहियं गणियं लग्गिस्सई । राया य असोगचंदए, वेसालि नगरिं गहिस्सइ " हरिसवियसंतवयणो, पाउं अमयं व सवणपुडएहिं । वयणमिमं नरनाहो, तं समणं पुच्छए लोयं अह हमवि लोगाउ, नईकूलट्ठियमिमं वियाणित्ता । पणतरुणीण पहाणं, मागहियं वाहरावेइ भणइ य भद्दे ! तं कूल-वालगं समणमेत्थ आणेहि । एवं करेमि तीए, पडिवण्णं विणयपणयाए तो कवडसाविया सा, होउं सत्थेण तं गया ठाणं । वंदित्ता तं समणं, सविणयमेवं पयंपेइ गिना सग्गगए, जिणिदभवणाई वंदमाणाऽहं । सोउं तुब्भे एत्थं, समागया वंदणट्ठा ता अज्जं चिय सुदिणं, पसत्थतित्थं व जं तुमं दिट्ठो। एत्तो कुणसु पसायं, भिक्खागहणेण मुणिपवर !
३८
॥। १२५४ ॥
।। १२५५ ॥
॥ १२५६ ॥
।। १२५७ ॥
।। १२५८ ॥
।। १२५९ ।।
॥ १२६० ॥
॥ १२६१ ॥
॥ १२६२ ॥ ।। १२६३ ॥
।। १२६४ ।। ।। १२६५ ॥
॥ १२६६ ॥
॥ १२६७ ॥
॥
१२६८ ॥
॥ १२६९ ॥
॥ १२७० ॥
॥ १२७१ ॥
॥ १२७२ ॥
।। १२७३ ।।
।। १२७४ ॥
।। १२७५ ।।
॥ १२७६ ॥
।। १२७७ ॥
॥ १२७८ ॥
॥ १२७९ ॥
।। १२८० ॥
॥ १२८१ ॥
॥ १२८२ ॥
।। १२८३ ॥
॥ १२८४ ॥
॥ १२८५ ॥
॥ १२८६ ॥
॥ १२८७ ॥
॥ १२८८ ॥
।। १२८९ ।।
Page #46
--------------------------------------------------------------------------
________________
तुम्हारिसे सुपत्ते, निहित्तमप्पंपि दाणमचिरेण । सग्गाऽपवग्गसोक्खाण, कारणं जायए जेण
॥ १२९० ॥ ॥ १२९१ ॥ ॥ १२९२ ॥
॥। १२९३ ॥
॥। १२९४ ॥
।। १२९५ ॥
इय बहुभणितो सो कूल - वालओ आगओ य भिक्खट्ठा। दिण्णा य मोयगा दुट्ठ- दव्वसंजोइया ती तब्भोगाऽणंतरमवि, अइसारो से दढं समुप्पण्णो । तेण विबलोऽतरंतो, काउं उव्वत्तणाई पि ती भणियं भयवं, उस्सग्गऽववायवेइणी अहयं । गुरुसामिबंधुतुल्लस्स, तुज्झ जइ किंपि पडियारं काहं फासुयदव्वेहिं, होज्जा एत्थ वि असंजमो कोई । ता अणुजाणसु भंते, वेयावच्चं करेमि ि पगुणसरीरो सन्तो, पायच्छित्तं इहं चरेज्जासि । अप्पा हि रक्खियव्वो, जत्तेणं जेण भणियमिमं सव्वत्थ संजमं संज-माउ अप्पाणमेव रक्खेंतो । मुच्चइ अइवायाओ, पुणो वि सोही न याऽविरई इय सिद्धंताभिप्पाय-सारवयणाणि सो निसामित्ता । मागहियं अणुजाणइ, वेयावच्चं करेमाणि तो उव्वत्तणधावण-निसियावणपमुहसव्वकिरियाओ । कुणइ समीवत्थिया सा, अणवरयं तस्स परितुट्ठा कइवयदिणाइं एवं, पालित्ता ओसहप्पयोगेण । पगुणीकयं सरीरं, तवस्सिणो तस्स लीलाए अह पवरुब्भडसिंगार-सारनेवत्थसुंदरंगीए । एगम्मि दिणे तीए, सवियारं सो इमं वुत्तो
॥ १२९६ ॥
॥। १२९७ ॥
॥। १२९८ ॥ ॥। १२९९ ॥
॥ १३०० ॥
॥। १३०१ ॥
पाणनाह ! निसुणेसु मे गिरं, गाढरूढपडिबंधबंधुरं । मं भेयाहि सुभरासिणो निर्हि, मुंच दुक्करमिमं तवोविहिं किं अणेण तणुसोसकारिणा, पइदिणं पि विहिएण वेरिणा । पत्तमेव फलमेयसंतियं, मं लहित्तु पेई कुंददन्तियं ॥ १३०२ ॥ किं वऽरणमिममस्सिओ तुमं, दुट्ठसावयसमूहदुग्गमं । एहि जामु नयरं मनोहरं, रइसरूवहरिणच्छिसुंदरं
"
मुद्ध ! धुत्तनिवहेण वंचिओ, अच्छसे जमिह सीसलुंचिओ । किं विलासमऽणुवासरं तुमं, नो करेसि भवणे मए तुज्झ थेवविरहे वि निच्छियं, निस्सरेइ मह नाह ! जीवियं । ता उवेहि सममेव वच्चिमो, दूरदेसगयतित्थं वंदिमो एत्तिएण वि समत्थपावयं, तुज्झ मज्झ चिय वच्चिही खयं ।
पंचविस भुंजिमो, जाव नाह! इह किंपि जीविमो
इय सवियारं मंजुल-गिराहिं, तीए पंयपिओ संतो। सो संखुद्धो परिचत्त- धीरिमो मुयइ पव्वज्जं अच्चन्तहरिसियमणा, तो तेण समं समागया रण्णो । पासे असोगचंदस्स, पायवडिया य विण्णव सो एस देव! मुणिकूल-वालगो मज्झ पाणनाहो त्ति । जं कायव्वं इमिणा, तं संपइ देह आएसं रण्णा भणियं भद्दय !, तह कुण जह भज्जए इमा नयरी । पडिवज्जइ सो वयणं, तिदंडिरूवं च काऊण विस पुरी मज्झे, मुणिसुव्वयनाहथूहमऽह दतुं । चिन्तेइ नेव भज्जइ, धुवमेयपभावओ नयरी ता तह करेमि अवणेन्ति, जह इमं नयरिवासिणो मणुया । इइ चिन्तिऊण भणियं, हंहो लोगा ! इमं थूभं जइ अवणेह लहुं चिय, ता परचक्कं सदेसमणुसरइ । इहरा नयरीरोहो, न फिट्टिही जावजीवं पि संकेइओ य राया, अवसरियव्वं तए वि थूभम्मि । अवणिज्जंते दूरं, घेत्तुं णियसव्वसेण्णं ति अह लोगेणं भणियं, भयवं ! को एत्थ पच्चओ अत्थि । तेणं पयंपियं थूभे, थेवमेत्तम्मि अवणीए जइ परच्चक्कं वच्चइ, ता एसो पच्चओ त्ति इइ वुत्ते । लोगेणं आरद्धं, अवणेउं थूभसिहरऽग्गं अवणिज्जंते तम्मि, वच्चंतं पेच्छिऊण रिउसेण्णं । संजायपच्चएणं, अवणीयं सव्वमऽवि थूभं तो भग्गा वलिऊणं, रण्णा नयरी विडम्बिओ लोगो । अवडम्मि निवडिओ चेड-गो य जिणपडिममाऽऽदाय इय एवंविहगिरिगरुय-पावरासिस्स भायणं जाओ । जं कूलवालगो सुगुरु-पच्चणीयत्तदोसेण
जं च सुदुक्करतवचरण - करणनिरओ वि रण्णवासी वि । भग्गपइण्णो जाओ, तमऽसेसं गुरुपओसफलं ते सविसेसमिणं, लिंगं गुरुपयपसायणारूवं । आराहणाऽरिहाणं, भण्णइ कयमिह पसंगेण इय निव्वुइपहसंदणसमाए, संवेगरंगसालाए। परिकम्मविहीपामोक्ख - चउमहामूलदाराए
राहणार पण्णरस-पडिदारमयस्स पढमदारस्स । लिंगाभिहाणमेयं, अक्खायं बीयपडिदारं १. भयाहि भज, २. पई त्वया,
36
॥ १३०३ ॥
समं १३०४ ॥ ॥ १३०५ ॥
॥। १३०६ ॥
॥ १३०७ ॥ ॥ १३०८ ॥
॥। १३०९ ॥ ॥ १३१० ॥
॥ १३११ ॥ ।। १३१२ ।। ॥ १३१३ ॥
॥ १३१४ ॥ ॥ १३१५ ॥ ॥ १३१६ ॥
॥ १३१७ ॥ ।। १३१८ ॥
॥ १३१९ ॥
॥ १३२० ॥ ।। १३२१ ॥
॥ १३२२ ॥
॥ १३२३ ॥
Page #47
--------------------------------------------------------------------------
________________
पुव्वुत्तलिंगजुत्ता वि, सम्ममाऽऽराहणं न पावेंति । जम्हा विणा इमीए, ता एत्तो भण्णए सिक्खा गहणाऽऽ सेवणतदुभय-भेएहि सा भवे तिहा तत्थ । नाणब्भाससरूवा, सिक्खा वुच्चइ गहणसिक्खा सा य जहण्णेण जइस्स, सावयस्स य पडुच्च सुत्तत्थे । अट्ठ उ पवयणमाया, जाव भवे तुच्छमइणो वि उक्कोसेणं साहुस्स, सुत्तओ अत्थओ य होइ इमा । पवयणमायाइबिंदु-सारपुव्वाऽवसाण ति जावं छज्जीवणियं, उक्कोसा सुत्तओ गिहत्थस्स । अत्थं पडुच्च पिंडेस - णाऽवसाणा स किर जे पवयणमायाऽहिगमं, विणा वि सामाइयं कह करेज्ज । छज्जीवणियानाणं, विणा य कह रक्खइ जीवे पिंडेसणऽत्थविण्णाण - विरहओ कह व देज्ज समणाणं। फासुयएसणियाइं, पाणाऽसणवत्थपत्ताइं इय घोरभवऽण्णवतरण-तरीसमुद्दामपायडपहावं । पुण्णाऽणुबंधिपुण्णाण, कारणं परमकल्लाणं मुहपरिणईसु महुरं, पमायदढसेलवज्जऽमणवज्जं । जरमरणरोगपसमण - मणहारिरसायणविहाणं जिणवयणं पढमं सुद्ध-मऽविकलं सुत्तओ पढेयव्वं । पच्छा सुसाहुपासे, सोयव्वं अत्थओ सम्म पढिय-सुणियं पि एक्कसि, जत्तेण पुणो पुणो हु पेहेज्जा । आजम्ममऽप्पणो तयणु-बंधथिरीकरणहेउ ति तं किंपि परमतत्तं, इमं मए पावियं सुपुण्णेहिं । एवं च भावसारं, बहुमण्णेज्जाऽणवज्जं तं भद्दं समंतभद्दस्स, तस्स पायडियसुगइमग्गस्स । जिणवयणस्स भगवओ, भवंति जत्तो गुणा एए आयहियपरिण्णा भाव-संवरो नवनवो य संवेगो । निक्कंपया तवो भाव-णा य परदेसियत्तं च नाणेण सव्वभावा, जीवाऽजीवाऽऽसवाइणो सम्मं । नज्जंति आयहियं, अहियं च भवे इह परे य आयहियमऽयाणंतो, मुज्झइ मूढो समाइयइ पावं । पावनिमित्तं जीवो, भमइ भवसायरमणंतं जाणंतस्सायहियं, अहियनियत्ती य हियपवित्ती य । होइ जओ ता निच्चं, आयहियं आगमेयव्वं सज्झायं कुव्वंतो, पंचिंदियसंवुडो तिगुत्तो य । संवरइ असुहभावे, रागद्दोसाऽऽइए घोरे (दारं) जह जह सुयमऽवगाहइ, अइसयरसपसरनिब्भरमऽउव्वं । तह तह पल्हाइ मुणी, नवनवसंवेगसद्धाए (दारं) आयोवायविहिण्णू, विज्जा तवनाणदंसणचरिते । विहरइ विसुद्धलेसो, जावज्जीवं पि निक्कंपो (दारं) बारविहम्मि वि तवे, सब्भिन्तरबाहिरे कुसलदिट्ठे । नऽवि अत्थि नऽवि य होही, सज्झायसमं तवोकम्मं (दारं ॥ १३४४ ॥ सज्झायभावणाए य, भाविया होंति सव्वगुत्तीओ। गुत्तीहिं भावियाहिं, मरणे आराहओ होइ (दाएं) आयपरसमुत्तारो, आणावच्छल्ल दीवणा भत्ती । होइ परदेसियत्ते, अव्वोच्छित्ती यतित्थस्स अण्णं च
॥ १३३७ ॥ ।। १३३८ ।। ॥ १३३९ ॥ ।। १३४० ।। ॥ १३४१ ॥
॥ १३४२ ॥
॥ १३४३ ॥
।। १३४५ ।।
॥ १३४६ ॥
उवएसमंतरेण वि, कामत्थे कुसलो सयं लोगो । धम्मो गहणसिकखं, विणा न ता तीए जइयव्वं अत्थाऽऽइसु अविहीए, तदभावो चेव जइ परनराणं । रोगचिगिच्छाऽऽहरणा, धम्मे अविही अत्थक ता निच्चं धम्मऽत्थी, जत्तपरो होज्ज गहणसिक्खाए । निम्मोहं धम्मिजणे, पवित्तिहेऊ तदुज्जओ नाणं चितारयणं, नाणं कप्पहुमो परो लोए। तह सव्वगयं चक्खू, धम्मस्स य साहणं नाणं जस्सेह न बहुमाणो, अफल च्चिय तस्स धम्मकिरियाऽवि । पेक्खणगेक्खणकिरिया, जह जच्वधस्स लोयम्मि अण्णं च विणा नाणं, जो वट्टइ कामचारओ किच्चे । लहइ न तस्सिद्धि सो, न सुहं न परं गइं वाऽवि इयमोत्तूण पमायं, पढमं चिय कज्जसाहणमणेण । सम्मं सया वि जत्तो, कायव्वो नाणगहणम्मि अण्णं च पत्थुयऽत्थे, एत्थं नीसेसनयमयाणं पि । संगाहिणो नया दोण्णि, नाणकिरियाऽभिहाणाओ तत्थ किर नाणनयमय-मेयं जं सव्वहा वि कज्जत्थी । गहणस्सिक्खाए च्चिय, जएज्ज सम्मं सइ तहाहि हेओवाएयऽत्थे, विण्णाए चेव गहणसिक्खाए। सम्मं बुहेहिं जइयव्वं, अण्णहा फलविसंवाओ फलसाहणेक्कहेऊ, सण्णाणं चिय नराण न किरिया । मिच्छानाणपवत्ताणं, फलविसंवायभावाओ इय इहलोगफलं पइ, जह भणियं तह भवंऽतरफलं पि । आसज्ज सो च्चिय विही, जिणनाहेहिं जओ भणियं
४०
॥ १३२४ ॥
।। १३२५ ॥
॥ १३२६ ॥ ॥ १३२७ ॥
।। १३२८ ॥
॥ १३२९ ॥
॥
१३३० ॥
॥
१३३१ ॥
॥
१३३२ ॥
॥
१३३३ ॥
॥ १३३४ ॥
।। १३३५ ॥
॥ १३३६ ॥
॥ १३४७ ॥ ॥ १३४८ ॥
॥ १३४९ ॥
।। १३५० ।। ॥ १३५१ ॥
।। १३५२ ।।
॥ १३५३ ॥
।। १३५४ ।। ।। १३५५ ।। ॥ १३५६ ॥
।। १३५७ ।। ।। १३५८ ।।
Page #48
--------------------------------------------------------------------------
________________
॥ १३५९॥ ॥ १३६०॥ ॥१३६१॥ ॥१३६२॥ ॥१३६३॥ ॥ १३६४॥
"पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए। अण्णाणी किं काही, किंवा नाही छेयपावयं" इह जह खाओवसमिग-नाणस्स तहेव खाइगस्साऽवि। संमं विसिट्टफलसाह-गत्तणं होइ विण्णेयं जम्हा अरिहन्तस्स वि, संसारसमुद्दपारपत्तस्स। दिक्खापडिवण्णस्स वि, पगिट्ठतवचरणवंतस्स नो ताव सिद्धिगमणं, केवलनाणं न जाव उप्पण्णं । जीवाऽऽइसमत्थपयत्थ-सत्थवित्थारणसमत्थं तम्हा इहपरलोइय-फलसंपत्तीए कारणमऽवंझं । सण्णाणं चिय तत्तो, तम्मि पयत्तो न मोत्तव्वो नाणं विणा न गोरव-मेइ नरो इंददत्तपुत्तो व्व । नाणाउ तस्सुओ च्चिय, सुरिंददत्तो व्व गउरविओ तथाहिइंदपुरे इव रम्मे, इंदपुरे वरपुरम्मि नरनाहो । नामेण इंददत्तो, इंदो इव विबुहमहणिज्जो सिरिमालिपमुहपुत्ता, बावीसमणंगचंगरूवधरा । बावीसाए देवीण-मऽत्तया तस्स य अहेसि एगम्मि य पत्थावे, अमच्चधूया रइ व्व पच्चक्खा । दिट्ठा तेणं गेहे, कीलंती विविहकीलाहिं तो पुच्छिओ परियणो, कस्सेसा तेण जंपियं देव!। मंतिसुया अह रण्णा, तदुवरि संजायरागेण विविहपयारेहि मग्गिऊण, मंति सयं समुव्बूढा । परिणयणाणंऽतरमववि, खित्ता अंतउरे सा य अण्णण्णपवररामा-पसंगवासंगओ य नरवइणो । विस्सुमरिया चिरेण य, दटुंओलोयणठियं तं जंपियमऽणेण ससहर-सरिच्छपसरंतकंतिपब्भारा । का एसा कमलऽच्छी, लच्छी विव सुंदरा जुवई कंचुइणा संलत्तं, सा एसा देव मंतिणो धूया । जा परिणिऊण मुक्का, तुब्भेही पुव्वकालम्मि एवं भणिए राया, तीए समं तं निसीहिणि वुत्थो । उउण्हाय त्ति तय च्चिय, पाउब्भूओ य से गब्भो अह सा पुव्वमऽमच्चेण, आसि भणिया जहा तुहं पुत्ति ! । पाउब्भवेज्ज गब्भो, जं च नरिंदो समुल्लवइ तं साहेज्जसु तइया, महं ति तीए वि सव्ववुत्तंतो। सिट्ठो पिउणो तेणाऽवि, भुज्जखंडम्मि लिहिऊण पच्चयकएण मुक्को, पइदियहं सारवेइ अपमत्तो । जाओ य तीए पुत्तो, सुरिंददत्तो कयं नामं तम्मि य दिणे पसूयाणि, तत्थ चत्तारि चेडरूवाणि । अग्गियओ पव्वयओ, बहुली तह सागरयनामो उवणीओ पढणत्थं, लेहाऽऽयरियस्स सो अमच्चेण । तेहिं चेडेहि समं, कलाकलावं अहिज्जेइ ते वि सिरिमालिपमुहा, रण्णो पुत्ता न किंचि वि पढंति । थेवं पि कलाऽऽयरिएण, ताडिया निययजणणीए साहेति रोयमाणा, एवं एवं च तेण हणियम्ह । अह कवियाहि भणिज्जइ. उज्झाओ रायमहिलाहिं हे कूडपंडिय ! सुए, अम्हाणं कीस हणसि णिस्सटुं। पुत्तरयणाइं जह तह, न होंति एयं पि नो मुणसि हो ! होउ तुज्झ पाढणविहीए, अच्चंतमूढ ! विहलाए । जो न सुए थेवं पि हु, ताडितो वहसि अणुकंपं इय ताहिं फरुसवयणेहिं, तज्जिएणं उवेहिया गुरुणा । अच्चन्तमहामुक्खा, जाया ताहे नरिंदसुया राया वि वइयरमिमं, अयाणमाणो मणम्मि चिन्तेइ । अच्चंतकलाकुसला, मम चेव सुया परं एत्थ सो पुण सुरिंददत्तो, कलाकलावं अहिन्जिओ सयलं । अगणेतो समवयचेड-रूवविहियं पि पच्चूहं अह महुराए नयरीए पव्वयगनराहिवो निययधूयं । पुच्छइ पुत्ति ! तुह वरो, जो रोयइ तं पणामेमि तीए पयंपियं ताय !, इंददत्तस्स संतिया पुत्ता । सुव्वंति कलाकुसला, सूरा धीरा सुरूवा य तेसि एकं सुपरिक्खिऊण, राहापवेहविहिणाऽहं । जइ भणसि ता सयं चिय, गंतूण तहिं वरेमि त्ति पडिवण्णं नरवइणा, ताहे पउराए रायरिद्धीए । सा परिगया पयट्टा, गंतुं नयरम्मि इंदपुरे तं इंति सोऊणं, तुट्टेणं इंददत्तनरवइणा। कारविया नियनयरी, उब्मवियविचित्तधयनिवहा अह आगयाए तीए, दवाविओ सोहणो य आवासो। भोयणदाणप्पमुहा, विहिया उचिया पवित्ती वि विण्णत्तो तीए निवो, राहं जो विधिही सुओ तुज्झ । सो च्चिय मं परिणेही, एत्तो च्चिय आगयाऽहमिहं रण्णा भणियं मा सुयणु!, एत्तिएणाऽवि तं किलिस्सिहसि । एक्केक्कपहाणगुणा, सव्वे वि सुया जओ मज्झ
॥ १३६५॥ ॥ १३६६॥ ॥ १३६७॥ ॥१३६८॥ ॥ १३६९ ॥ ॥ १३७०॥ ॥१३७१ ॥ ॥ १३७२ ॥ ॥ १३७३ ॥ ॥ १३७४॥ ॥ १३७५ ॥ ॥ १३७६॥ ॥ १३७७॥ ॥ १३७८ ॥ ॥ १३७९ ॥ ॥ १३८०॥ ॥ १३८१॥ ॥ १३८२ ॥ ॥ १३८३ ।। ॥ १३८४ ॥ ॥ १३८५॥ ॥ १३८६ ॥ ॥ १३८७॥ ॥ १३८८॥ ॥ १३८९ ॥ ॥ १३९०॥ ॥ १३९१ ॥ ॥ १३९२॥ ॥१३९३ ॥
४१
Page #49
--------------------------------------------------------------------------
________________
उचियपएसे य तओ, सव्वेयरभमिरचक्कपंतिल्लो। सिरिरइयपुत्तिगो लहु, महं पइट्ठाविओ थंभो
॥ १३९४॥ अक्खाडओ य रइओ, बद्धा मंचा कया य उल्लोया । हरिसुल्लसन्तगत्तो, आसीणो तत्थ नरनाहो
॥ १३९५॥ उवविट्ठो नयरिजणो, आहूया राइणा निययपुत्ता । वरमालं घेत्तूणं, समागया सा वि रायसुया
॥१३९६॥ अह सव्वपुत्तजेट्टो, सिरिमाली राइणा इमं वुत्तो। हे वच्छ! मणोवंछिय-मऽवंझमेत्तो कुणसु मज्झ
॥१३९७॥ धवलेसु नियकुलं पर-मुण्णइं नेसु रज्जमऽणवज्जं । गिण्हाहि जयपडायं, सत्तूणं विप्पियं कुणसु
॥१३९८॥ एवं रायसिरिं पिव, पच्चक्खं निव्वुइं नरिंदसुयं । परिणेसु कुसलयाए, राहावेहं लहुं काउं
॥१३९९ ॥ एवं च वुत्तु सो रायपुत्तु, संजायखोहु निण्णट्ठसोहु । पस्सेयकिण्णु अइचित्तसुण्णु, दीणाऽऽणणत्थु पगलंतकच्छु ॥१४०० ।। विच्छायगत्तु नं लच्छिचत्तु, लज्जायमाणु विहलाऽभिमाणु । हेटुं नियंतु पोरिसु मुयंतु, ठिउ थंभिउ व्व दढजंतिउ व्व।। १४०१॥ पुणरवि भणिओ रण्णा, संखोहं उज्झिऊण हे पुत्त ! । कुणसु समीहियमऽत्थं, केत्तियमेत्तं इमं तुज्झ
॥ १४०२॥ संखोहं पुत्त ! कुणंति, ते परंजे कलासु न वियड्ढा । तुम्हारिसाण स कहं, अकलंककलाकुलगिहाणं ॥१४०३ ॥ इय संलत्तो घिट्ठिम-मऽवलंबिय सो मणागमऽवियड्ढो । कह कहवि धणुंगेण्हइ, पकंपिरेणं करग्गेण ॥ १४०४॥ सव्वसरीराऽऽयासेण, कहवि आरोविऊण कोदंडं। जत्थ व तत्थ व वच्चउ, मुक्को सिरिमालिणा बाणो ॥ १४०५ ॥ थंभे अब्भिट्टित्ता, झडत्ति, सो भंगमुवगतो तयणु । लोगो कयतुमुलरवो, निहुयं हसिउं समारद्धो
॥१४०६॥ एवं सेसेहि वि नर-वइस्स पुत्तेहिं कलाविउत्तेहिं । जह तह मुक्का बाणा, न कज्जसिद्धी परं जाया
॥ १४०७॥ लज्जामिलंतनयणो, वज्जाऽसणिताडिओ व्व नरनाहो । विच्छायमुहो विमणो, सोगं काउं समाढत्तो
॥१४०८॥ भणिओ य अमच्चेणं, देव ! विमुंचह विसायमऽण्णो वि। अस्थि सुओ तुम्हाणं, ता तंपि परिक्खह इयाणि ॥१४०९॥ रण्णा भणियं को पुण, समप्पियं मंतिणा तओ भुज्जं । तं वाइऊण रण्णा, पयंपियं होउ तेणाऽवि
॥ १४१०॥ अच्चंतपाढिएहिं पि, इमेहिं पावेहिं जं समायरियं । सो विहु तमाऽऽयरिस्सइ, धी धी एवंविहसुएहिं
॥ १४११॥ जइ पुण तह निब्बंधो, विण्णासिज्जउ तदा सुओ सो वि। तो मंतिणोवणीओ, सरिंददत्तो सउज्झाओ
॥ १४१२॥ अह तं भूमीवइणा, विचित्तपहरणपरिस्समकिणंकं । उच्छंगे विणिवेसिय, पयंपियं जायतोसेणं
॥ १४१३॥ पूरेसु तुम मम वच्छ!, वंछियं विधिऊण राहं च । परिणेसु निव्वुइं राय-कण्णगं अज्जिणसु रज्जं
॥१४१४ ॥ ताहे सुरेंददत्तो, नरनाहं नियगुरुं च नमिऊण । आलीढट्ठाणठिओ, धीरो धणुदंडमाऽऽदाय
॥१४१५॥ निम्मलतेल्लाऊरिय-कुंडयसंकंतचक्कगणछिडे । पेहिन्तो अवरेहि, हीलिज्जन्तो वि कुमरेहि
॥ १४१६ ॥ अग्गीययप्पमुहेहिं, रोडिज्जन्तो वि तेहिं चेडेहि । गुरुणा निरूविएहिं, पासट्ठिएहिं च पुरिसेहि
॥ १४१७॥ आयड्ढियखग्गेहि, जइ चुक्कसि ता वयं हणिस्सामो । इइ जंपिरेहिं दोहि, तज्जिज्जंतो वि पुणरुत्तं
॥ १४१८॥ लक्खुम्मुहकयचक्खू, एगग्गमणो महामुर्णिदो व्व । उवलद्धचक्कविवरो, राहं विधइ सरेण लहुं
॥ १४१९ ॥ विद्धाए तीए खित्ता, वरमाला निव्वुईए से कण्ठे। आणंदिओ नरेंदो, जयजयसद्दो समुच्छलिओ
॥ १४२०॥ विहिओ वीवाहमहो, दिण्णं रज्जं पि से महीवइणा । एवं सुरेंददत्तो, नाणाउ गउरवं पत्तो
॥ १४२१॥ इय नाणनयमएणं, जत्तो निच्चं पि गहणसिक्खाए । कायव्वो इहपरभव-सुहदाणअवंझहेऊए
॥१४२२॥ एयरहिया न जम्हा, किरियाजुत्ता वि होंति जणपुज्जा । अच्चंतकलावियला, निवसुयसिरिमालिपमुह व्व ॥ १४२३॥ इय ताव गहणसिक्खा, निदंसिया इन्हेिं पुव्वउद्दिट्ठा । किरियाकलावरूवा, वुच्चइ आसेवणासिक्खा
॥ १४२४॥ एयाए विणा वणमालईए, कुसुमोग्गमो व्व विहवाए। रूवाऽऽइगुणगणो इव, होइ विहला गहणसिक्खा ॥ १४२५ ॥ किंचजोगतिगेणासेवण-सिक्खं चिय सम्ममायरन्तस्स । गहणस्सिक्खा जायइ, न अण्णहा जेण पयडमिणं ॥१४२६॥ गुरुचरणपसायणओ, असेसवक्खेववज्जणुज्जमओ। सुस्सूसणपडिपुच्छण-पमुहगुणपउंजणेणंच
॥१४२७॥ बहुबहुतरबहुतमबोह-संभवा परमपगरिसमुवेइ । गहणस्सिक्खा न उ अण्ण-हा वि सिरिमालिणो व्व धुवं ॥१४२८॥
૪૨
Page #50
--------------------------------------------------------------------------
________________
एवं जाया वि अभिक्खणं पि, मणवयणकायकिरियाहिं। आसेविज्जन्त च्चिय, वड्ढइ एसा थिरा य भवे ता होइ अहुन्तावि हु, हुंतीए अहुंतियाए हुन्ता वि । न हु होइ जप्पभावा, भव्वाण इमा गहणसिक्खा ती च्चिय एक्का, नमोऽत्थु सव्वसुहसिद्धिभूमीए। आसेवणसिक्खाए, भवतरुपलयानलसमाए एत्थ य किरियानय-मयमेयं जं सव्वहा वि कज्जत्थी । किरियाए च्चिय सम्मं, जएज्ज निच्वं चिय तहाहि ओवायत्थे, विण्णाए उभयलोगफलसिद्धिं । इच्छन्तेण मइमया, जइयव्वं चेव जत्तेण
जम्हा वित्तिलक्खण-पयत्तविरहे न नाणिणो वि इहं । अहिलसियवत्थुसिद्धी, दीसइ अण्णेहि वि जमुत्तं किरिय च्चिय फलजणणी, नो नाणं संजमऽत्थविसयाण। विण्णाया वि सुनिउणं, न नाणमेत्ता सुही होइ तिसिओ वि हु सलिलाइय-मवलोयन्तो वि जाव न पयट्टो। पिवणाऽऽइकिरियाए, तत्तित्तिफलं न ता लहइ अग्गट्ठियइट्ठरसोववेय-भोयणतडोवविट्ठो वि । हत्थमवावारिन्तो, नाणी वि हु मरइ भुक्खाए अइपंडिओ वि वाई, आहसिय परं गतो निवसभाए । वयणमवावारिन्तो, न लहइ अत्थं सलाहं च इय इहलोयफलं पइ, जह वुत्तो तह भवन्तरफलं पि । आसज्ज सो च्चिय विही, जओ जिणिदेहिं भणियमिणं चेइयकूलगणसंघे, आयरियाणं च पवयणसुए य। सव्वेसु वि तेण कयं, तवसंजममुज्जमन्तेण इय जह खाओवसमिग-चरणस्स तहेव खाइगस्सावि । सम्मं पगिट्ठफलसाह-गत्तणं होइ विष्णेयं जम्हा अरिहन्तस्स वि, पत्तस्स वि विमलकेवलाऽऽलोयं । नो ताव नाणओ च्चिय, संपज्जइ मुत्तिसंपत्ती जाव न समत्थकम्मिं-धणग्गितुल्ला परा विसुद्धिकरी । लहुपंचऽक्खरसंगिरण- मेत्तकालप्पमाण नीसेसाऽऽसवसंवर- रूवा एत्थं अपत्तपुव्वा य । सेसकिरियापहाणा, पत्ता चारितकिरियत्ति
नायं च एत्थ सो च्चिय, सुरिंददत्तो न जइ मुणन्तो वि । राहं विधंतो ता, परे व्व हीलापयं हुंतो तम्हा इहपरलोइय-फलसंपत्तीए कारणमऽवंझं । आसेवासिक्ख च्चिय, ता इह जत्तो न मोत्तव्वो एवं च नाणकिरिया - नएहिं उद्दिट्ठमुभयपक्खे वि । सिद्धंतुद्दिट्ठविचित्त - जुत्तिनिविहं निसामेत्ता एत्थ मांसलाऽऽमोय-मणहरं फुडियकेयईकोसं । अण्णत्तो दरविदलिय -मवलोइय मालईमउलं तग्गंधलुद्धओ महु-यरो व्व दोलायमाणमणपसरो । सिस्सो पुच्छइ सट्ठाण - जुत्तिगरुयत्तणे तो किं तत्तमेत्थ गुरुणा, पयंपियं हंत उभयसिक्ख त्ति । गहणाऽऽसेवणरूवा, अण्णोण्णसवेक्खयाए जओ आसेवणाए सिक्खा, न गहणसिक्खं विणा भवइ सम्मं । सहला न गहणसिक्खा वि, इह विणाऽऽसेवणासिक्खं संमत्तं पि जओ इह, सुयाऽऽणुसारेण जा पवित्ती उ । सुत्तऽत्थगहणपुव्वा, किरिया तेणेह सिवजणणी किंच
।। १४२९ ।। ॥ १४३० ॥
॥ १४३१ ॥ ।। १४३२ ॥
॥ १४३३ ॥
॥ १४३४ ॥
४३
।। १४३५ ॥
॥ १४३६ ॥
।। १४३७ ॥
।। १४३८ ॥ ॥। १४३९ ॥ ॥। १४४० ॥
॥ १४४१ ॥ ॥। १४४२ ॥ ॥। १४४३ ॥
॥। १४४४ ॥ ॥। १४४५ ॥ ॥ १४४६ ॥ ॥। १४४७ ॥ ।। १४४८ ।।
॥ १४४९ ॥ ।। १४५० ॥ ॥ १४५१ ॥
॥। १४५२ ॥
।। १४५३ ॥
॥ १४५४ ॥
सुयनाणम्मि वि जीवो, वट्टन्तो सो न पाउणइ मोक्खं। जो तवसंजममइए, जोए न चएइ वोढुं जे "हयं नाणं कियाहीणं, हया अण्णाणओ किया। पासंतो पंगुलो दड्ढो, धावमाणो य अंधओ" " संजोगसिद्धीए फलं वयंति, न हु एगचक्केण रहो पयाइ। अंधो य पंगू य वणे समेच्चा, ते संपउत्ता नगरं पविट्ठा " ।। १४५५ ॥ नाणं नयणसमाणं, चरणं चरणप्पवित्तिपडिरूवं । दोण्हं पि समाजोगे, सिवपुरगमणं जिणा बिति सिक्खादुगोउवएसो, जइ ता मुणिणो वि वण्णिओ एवं। सविसेसं समणोवास- एण ता तत्थ जइव्वं एत्तो च्चिय वणिज्जइ, ते च्चिय धण्णा जयम्मि सप्पुरिसा । जे निच्चमऽप्पमत्ता, नाणी य चरित्तजुत्ता य परमत्थम्मि सुदिट्ठे, अविनट्ठेसु तवसंजमगुणेसु । लब्भइ गई विसिट्ठा, कम्मसमूहे विणट्ठम्मि
॥ १४५६ ॥
।। १४५७ ।।
1
लक्खित्ता दक्खो लक्ख - णिज्जभावे उ गहणसिक्खाए । लक्खाणुरूवमह अणु - सरेज्ज आसेवणासिक्खं जइ ताव गहणसिक्खा, एक्क च्चिय फलवई हवेज्ज इहं । ता नहि सुयनिही सो वि हु, महुरामंगू तहा हुंतो तहाहि
१. भंतो = भ्रान्तः,
।। १४५८ ।। ।। १४५९ ।।
॥ १४६० ॥
॥ १४६१ ॥
Page #51
--------------------------------------------------------------------------
________________
महुराए नयरीए, जुगप्पहाणो सुयस्स य निहाणो । अणवरयसिस्ससुत्तत्थ-कहणपडिबद्धवावारो अगणियपरिस्समो भव्व-सत्तसद्धम्मदेसणाईसु । नामेण अज्जमंगू, आसि सूरी जणपसिद्धो सो पुण जहुत्त किरिया-कलाववियलो सुहाभिलासी य। सावयकुलपडिबद्धो, पग्गहिओ गारवतिएण अणवस्यभत्तजणदिज्ज-माणपाणऽण्णवत्थलाभेण । तत्थेव चिरं वुत्थो, चिच्चा अब्भुज्जयविहारं अह सिढिलियसामण्णो, निस्सामण्णं पमायमुवचिणिउं। अकयनियदोससुद्धी, मरिऊणं आउविगमम्मि तीए चेव पुरीए, निद्धमणाऽसण्णजक्खभवणम्मि। अच्चंतं किविसिओ, जक्खो होऊण उप्पण्णो मुणिऊण विभंगेणं, पुव्वभवं तो विचिंतिउं लग्गो। हा हा पावेण मए, पमायमयमत्तचित्तेण पत्तं पि विचित्ताऽइसय-रयणपडिपुण्णजिणमयनिहाणं । तक्कहियपवित्तिपरं-मुहेण विहलत्तमुवणीयं माणुस्सखेत्तजाई-पमोक्खसद्धम्महेउसामग्गिं । चरणं पमायभटुं, एत्तो कत्तो लहिस्सामि हा जीव! पाव ! तइया, इड्ढीरसगारवाण विरसत्तं । सत्थऽत्थजाणगेण वि, न लक्खियं किं तए आसि मायंगनिव्विसेसं, किव्विसियसुरत्तणं इमं पत्तो। जाओऽम्हि चिरमऽजोग्गो, विरइपहाणस्स धम्मस्स धी धी सत्थत्थपरि-स्समो ममं धी मईए सुहुमत्तं । धी धी परोवएस-प्पयाणपंडिच्चमच्चंतं - धी भाववियलकिरिया-कलावमणुदिणमणुट्ठियं तं पि। वेसानेवत्थं पिव, परचित्तपसायणामेत्तं इय एवं नियदुच्चरिय-मणुखणं परमजायवेरग्गो। निदंतो दिवसाई, गमेइ गोत्तीनिहित्तो व्व अह तेण पएसेणं, उच्चारमहिं पडुच्च वच्चंते । दळूण निययसिस्से, मुणिणो पडिबोहणऽट्ठाए जक्खपडिमामुहाउ, दीहं निस्सारित्रं ठिओ जीहं । तं च मुणिणो पलोइय, पइदियहं भणिउमाढत्ता जो कोई एत्थ देवो, जक्खो रक्खो व किण्णरो वाऽवि । सो जंपउ पयडं चिय, न कि पि एवं वयं मुणिमो तो सविसायं जक्खेण, जंपियं भो तवस्सिणो सोऽहं । तुब्भाण गुरू किरियाए, मंगुलो अज्जमंगु त्ति तेहिं वुत्तं हा सुयनिहाण!, सिक्खादुगम्मि वि सुदक्ख!। कह हीणजक्खजोणि, गतोऽसि चोज्जं महंतमिमं तेणं भणियं नो किं पि, चोज्जमिह साहुणो महाभागा ! । एस च्चिय होइ गई, सिढिलियसद्धम्मकम्माण 'सावयपडिबद्धाणं, इड्ढिरससायगारवगुरूणं । सीयविहारीणं मारि-साण जिभिंदियजियाण इय मह कुदेवजोणिं, जाणित्ता साहुणो महासत्ता ! । जइ सुगईए कज्जं, ता दुलहं संजमं लड़े परिहरियपमाया, निज्जियाऽणंगजोहा, चरणकरणरत्ता, नाणवंताण भत्ता । परिचइयममत्ता, मोक्खमग्गे पसत्ता, विहरह लहुभूया, भूयरक्खं कुणंता भो भो देवाणुप्पिय !, संमं संबोहिया तए अम्हे । इइ जंपिऊण मुणिणो, पडिवण्णा संजमुज्जोयं इय पुण्णा वि हुवंछिय-सोग्गतिफलसाहिगा गहणसिक्खा। आसेवणसिक्खाए, रहिया नो जायइ कहं पि आसेवणसिक्खा वि हु, असहाय च्चिय गुणाय नो भणिया। अंगारमद्दगस्स व, सम्मं सण्णाणसुण्णस्स तथाहिअस्थि पुर गज्जणयं, सुसाहुगणपरिखुडो विजयसेणो। सूरी सद्धम्मपरो, तत्थ ठिओ मासकप्पेण पच्छिमरयणीसमए, सीसेहिं तस्स सुमिणओ दिट्ठो। पंचसयकलहकलिओ, कोलो वसहीए किल पत्तो विम्हियमणेहिं तेहिं, सुमिणऽत्थं पुच्छिया य तो सूरी । तेहिं कहियं एही, गुरुकोलो साहुगयसहिओ अह उग्गयम्मि सूरे, सोमग्गहसंगओ रविसुओ व्व । कप्पतरुसंडमंडल-सहिओ एरंडरुक्खो व्व पचसयसुमुणिजुत्तो, आयरिओ रुद्ददेवनामोत्ति । पत्तो साहुहि कया, उचिया से सव्वपडिवत्ती अह वत्थव्वा मुणिणो, परिक्खणऽट्ठा निसिम्मि कोलस्स । गुरुवयणेणं खिविलं, काइयभूमिम्मि अंगारे पच्छण्णपएसगया, पलोयमाणा य जाव चिटुंति । पाहुणगसाहुणो ताव, पट्ठिया काइयमहीए १. गोत्ती = कारागृहम्,
॥ १४६२॥ ॥ १४६३॥ ॥१४६४॥ ॥ १४६५॥ ॥ १४६६॥ ॥ १४६७॥ ॥ १४६८॥ ॥१४६९॥ ॥१४७०॥ ॥१४७१ ॥ ॥ १४७२॥ ॥१४७३॥ ॥ १४७४ ॥ ॥ १४७५ ॥ ॥ १४७६ ॥ ॥१४७७॥ ॥१४७८॥ ॥१४७९ ॥ ॥१४८० ॥ ॥१४८१ ॥ ॥१४८२ ॥ ॥१४८३॥
॥१४८४॥ ॥१४८५ ॥ ॥१४८६॥ ॥१४८७ ।।
॥ १४८८॥ ॥१४८९॥ ॥ १४९०॥ ॥१४९१॥ ॥ १४९२ ॥ ॥१४९३॥ ॥१४९४॥
४४
Page #52
--------------------------------------------------------------------------
________________
अंगारक्कमणुप्पण्ण-किसिकिसाऽऽरावसवणओ चेव । मिच्छामि दुक्कडं हा, किमेयमेवं ति जंपन्ता अंगारकिसकिसारव-ठाणम्मि विरइऊण चिंधाई । गोसे पेहिस्सामो, होज्ज किमेयं ति बुद्धीए विणियत्तंति जवेणं, तेसिं गुरू पुण तदारवे तुट्ठो । एए वि जिणेहिं अहो, जीवा कहिय त्ति भासंतो खेरययरं अंगारे, महंतो काइयामहिम्मि गओ। एसो य वइयरो तेहिं, संसिओ निययसूरिस्स तेणाऽवि जंपियं भो, तवस्सिणो एस सो गुरू कोलो। एए वि महामुणिणो, सिस्सा एयस्स गयकलहा तो पत्थावे पाहुणग-साहुणो विजयसेणसूरीहि । जहदिट्ठहेउजुत्तीहिं, बोहिऊणं इमं भणिया भो भो महाणुभावा ! तुम्ह गुरू एस निच्छियमऽभव्वो । जइ मोक्खकंखिणो ता, चएह एवं लहुं चेव जम्हा गुरुणो वि हु उप्पहम्मि, लग्गस्स मूढबुद्धिस्स । चागो विहिणा जुत्तो, इहरा दोसप्पसंगाओ एवं सोच्चा तेहिं, उवायओ उज्झिओ इमो झत्ति । कयउग्गतवविसेसेहि, पाविया देवलच्छी वि अंगारमद्दगो पुण, सण्णाणविवज्जियत्तणेण चिरं । कट्ठाणुट्ठाणपरो वि, दुक्खभागी भवे जाओ इय भो देवाणुपिया!, गहणाऽऽसेवणसरूवसिक्खासु । दोसु वि जएज्ज सम्मं, तुममाराहणमभिलसंतो एवं तदुभयसिक्खा, भणिया वि पुणो हवेज्ज दुवियप्पा। सामण्णविहिसरूवा, सविसेसविहीसरूवा य एक्केक्का वि य दुविहा-जइगिहिविसयत्तणेण नायव्वा । ताव गिहत्थाणमऽहं, भणामि सामण्णविहिसिक्खं ववहारसुद्धी जणणिदणिज्ज-वावारचागनिप्फण्णा । कालुस्सवियलसद्धम्म-कम्मपरिवालणसरूवा संखाण व धवलपहा गभीरया, विव महासमुद्दाणं । चंदाण सिसिरजोण्ह व्व, नयणसोह व्व हरिणीणं उच्छूण महुरया विव, सुस्सावयकुलपसूइसब्भावे । जइ विहु सिद्धा सा तेसिं, तह वि एवं समवसेया नाणवयवुड्ढसेवा, सत्थऽब्भासो परोवयारितं । सच्चरियजणपसंसा, दक्खिण्णपरायणत्तं च उत्तमगुणाणुरागो, अणूसुगत्तं अखुद्दभावो य । परलोयभीरुयत्तं, सव्वत्थ अणक्खपरिहारो गुरुदेवाऽतिथिपूयण-मपक्खवाएण नायदरिसित्तं । असदऽग्गहवज्जणया, सपणयपुव्वाऽभिभासित्तं वसणम्मि सुधीरत्तं, संपत्तीए अणुत्तुणत्तं च । सगुणपसंसालज्जण-मऽत्तुक्करिसस्स परिहारो नयविक्कमसालित्तं, लज्जालुत्तं सुदीहदरिसित्तं । उत्तमकमवत्तित्तं, पडिवण्णभरेक्कधवलत्तं उचियठिइपरिवालण-मऽदुराराहत्तणं जणपियत्तं । परपीडापरिहारो, थिरया संतोससारत्तं अणवरयगुणऽब्भासो, परत्थसंपाडणेक्करसियत्तं । पयइए विणीयत्तं, हिओवएसोवजीवित्तं गुरुजणरायाऽऽईणं, अवण्णवायाऽऽइकारिपरिहरणं । इहपरलोयाऽपायाऽऽइ-चिन्तणं चेव अइनिउणं एमाइगुणगणो सावगेहिं, इह परभवे य हियहेऊ । अप्पाणयम्मि निच्चं, निवेसियव्वो पयत्तेण इय गुणजोगाराऽऽहिय-सामण्णविही गिही अ जत्तेण । साहेइ विसेसविहिं पि, नूण तदऽवंझहेउत्ता सामण्णगुणाऽसत्तो, किमऽलं धरिउं नरो विसेसगुणे । न हु सरिसवं पि वोढुं, असमत्थो मंदरं घरिही लोगट्ठिइपगिट्ठो, एवं चिय भूमिगाऽणुसारेण । सामण्णविहीसिक्खं, सुस्समणो वि हु अणुसरेज्ज अह पुव्वसूइयं चिय, संखेवेणं विसेसविहिसिक्खं। सुस्सावगसाहुगयं, भणामि दुविहं पि सुविभत्तं तत्थ य सामण्णविहि-प्पवित्तिअब्भहियजोग्गयगयस्स । गिहिणो विसेससिक्खा, पढम चिय वुच्चए ताव सम्ममवगयस्स जिणमय-मऽणुदिणवड्ढन्तसुद्धपरिणामो । परिणाममंगुलं जाणि-ऊण घरवासवासंगं पडुपवणंऽदोलियकयलि-पत्तपडिबद्धतोयबिंदुं व। सुविणिच्छिऊण भंगुर-माऽऽउं तारुण्णमऽत्थं च पयइविणीओ पयईए, भद्दओ पयइपरमसंविग्गो । पयईउदारचित्तो, पयइजहुक्खित्तभरधवलो निच्चं चिय साहम्मिय-वच्छल्ले जुण्णचेइउद्धारे। परपरिवायच्चाए, जएज्ज सुस्सावगो मइमं निद्दाविरमम्मि तहा, सम्मं कयपंचमंगलविहाणो । अणुसरणपुव्वयं उद्वि-ऊण उचियं च काऊण १. खरययरं - खरकतरम्, गाढमित्यर्थः, २. अनुत्तानत्वम् = गर्वरहितत्वम्,
॥ १४९५॥ ॥ १४९६॥ ॥१४९७॥ ॥ १४९८॥ ॥ १४९९ ॥ ॥ १५००॥ ॥ १५०१॥ ॥ १५०२॥ ॥ १५०३ ॥ ॥ १५०४॥ ॥ १५०५॥ ॥ १५०६॥ ॥ १५०७॥ ॥१५०८॥ ॥१५०९॥ ॥१५१०॥ ॥१५११॥ ॥ १५१२॥ ॥१५१३॥ ॥१५१४॥ ॥१५१५॥ ॥१५१६॥ ॥१५१७॥ ॥ १५१८॥ ॥ १५१९ ॥ ।। १५२०॥ ॥ १५२१ ॥ ॥ १५२२॥ ॥१५२३॥ ॥ १५२४॥ ॥१५२५ ॥ ॥ १५२६॥ ॥ १५२७॥ ॥१५२८॥ ॥१५२९॥
૪૫
Page #53
--------------------------------------------------------------------------
________________
संखेवेणं पि हु वीय-रायपडिमाउ वंदिउं सगिहे । गच्छेज्ज साहुवसहिं, करेज्ज आवस्सयाइ तर्हि एवं हि कीरमाणे, जिणाणमाऽऽणा कया हवइ सम्मं । गुरुपरतंतत्तं सुत्त - अत्थसविसेसनाणं च
• जहठियसामायारी - कुसलत्तम सुद्धबुद्धिविगमो य । गुरुसक्खिओ य धम्मो, संपुण्णविही य होइ कया साहूण असइ वसही-संकिण्णताकारणेहिं वा । गुरुणा समणुण्णाओ, पोसहसालाईसु वि कुज्जा सज्झायं काऊणं, खणं अपुव्वं पढेज्ज सुत्तं पि । तत्तो य विणिक्खमिउं, होऊण य दव्वभावसुई पढमं नियगेहे च्चिय, निच्चं चिइवंदणं समयविहिणा । विभवाऽणुसारिपूया, पुव्वमऽणुट्टेज्ज गोसम्मि तयतरं तु जइ ता, तहाविहं तस्स नऽत्थि गिहकिच्चं । ता तव्वेलं चिय कय- सरीरसुद्धी सुनेवत्थो पुप्फाइपवरपूयंग-वग्गहत्थेण परियणेण समं । वच्चेज्ज जिणिदगि, पंचविहाभिगमपुव्वं च तत्थ पविसित्तु विहिणा, उदारपूयापुरस्सरं सम्मं । चिइवंदणं करेज्जा, पणिहाणं तं सुसंविग्गो अह कारणेण केणऽवि, जिणवरभवणम्मि अहव नियगेहे । पोसहसालाए वा, हवेज्ज सामाइयाऽऽइ कयं तो साहुसमीवम्मि, गंतुं किइकम्मपुव्वगं सम्मं । कुज्जा पच्चक्खाणं, खणं च जिणवयणसवणं च भत्ती तहा काउं, बालगिलाणाइगोयरं पुच्छं । तक्किच्चं च समग्गं, संपाडेज्जा जहाजोगं अणइक्कमणेण कुलक्कमस्स, , लोगाऽववायविरहेण । तत्तो वित्तिनिमित्तं, ववहारमऽणिदियं कुज्जा भोयणकाले य गिहं, आगम्म चउव्विहाए पूयाए। पुप्फाऽऽमिसवत्थेहिं, थोत्तेर्हि य भावसारेहिं संपूइऊण विहिणा, जिणबिंबं तयणु साहुमूलम्मि । गंतूण भणइ एवं, अणुग्गहं कुणह मे भंते ! असणाssव्वाणं, गहणेण भवाऽवडे निवडियस्स । जयजीववच्छलेहिं, दिज्जउ हत्थावलंबो मे संपट्ठियसंघाडग-पट्ठिठिओ जाइ जाव नियदारं । एत्थंतरमऽण्णे वि हु, गिहट्टिया अभिमुहा इंति वंदतिय तो सड्ढो वि, जायसड्ढो पमज्जिउं पाए। दाऊण आसणं कुणइ, संविभागं जहाविहिणा वंदणपुव्वं अणुगच्छिऊण, तत्तो गिहे समागम्म । भुंजाविय जणयाई, चिंतिय गोणाई पेसाई देसंऽतराऽऽगयाणं, चिंतं काऊण सावगाणं पि । पडियग्गिउं गिलाणे, ताहे उचियप्पएसम्मि उचियाऽऽसणोवविट्ठो, पच्चक्खाणं च सरिय जहगहियं । कयपंचनमोक्कारो, सुसावगो तयणु भुंजेज्जा भोत्तूण तओ विहिणा, पुरओ घरचेइयाण ठाऊण । तव्वंदणं करित्ता, पच्चक्खइ दिवसचरिमाऽऽई खणमेत्तं सज्झायं, अपुव्वपढणं च किंचि काऊणं । पुणरवि वित्तिनिमित्तं, ववहारमऽर्णिदियं कुज्जा संझासमयम्मि पुणो, पूयं काऊण जिणवरिंदाणं । सारथुइथोत्तपुव्वं, सगिहम्मि वि वंदणं कुज्जा तो जिणभवणे गंतुं, वंदेज्जा पूइऊण जिणबिंबे । सामाइयपडिक्कमणाऽऽइ, गोसभणियं पिव करेज्जा साहुसमी अकए य, तम्मि गच्छेज्ज साहुवसहीए। वंदणमालोयणयं खामणयं पि य तर्हि काउं गिण्हइ पच्चक्खाणं, खणमिह सवणं च धम्मसत्थस्स । विस्सामणाऽऽई विहिणा, भत्तीए करेज्ज साहूणं संदिद्धपए पुच्छिय, सावगवग्गस्स काउमुचियं च । गिहगमणं विहिसुयणं, विहेज्ज गुरुदेवसरणं च उक्कोसबंभयारी, परिमाणकडो व होज्ज नियमेण । कंदप्पाइविउत्तो, पइरिक्कम्मि य तुयट्टेज्जा उद्दाममोहवसओ, पट्टिउं कहवि अहमकिच्चम्मि । उवसन्तमोहवेगो, चिन्तेज्जा भावसारमिमं मोहो दुहाण मूलं मूलं च विवज्जयस्स सव्वस्स । एयस्स वसं पत्ता, सत्ता मण्णंति हियम हियं जस्स वसेणं पि य कामिणीण, वयणाऽऽइयं असारं पि । चंदाईहुवमिज्जइ, धिरत्थु ही तस्स मोहस्स इत्थीकडेवराणं, सतत्ते-चिन्तं तओ तहा कुज्जा । जह मोहाऽरिजयाउ, संवेगरसो समुच्छलइ तहाहि
I
जं ताव कामिणीणं, मणोहरं हरिणलंच्छणच्छायं । वयणं तं पि हु मलगलिर-विवरसत्तयसमाउत्तं १. आमिसं = नैवेद्यम्, २. स्वतत्त्वचिन्ताम् = स्वरूपचिन्तनम्,
४५
।। १५३० ॥
॥। १५३१ ॥ ।। १५३२ ॥ ॥। १५३३ ॥ ।। १५३४ ।।
।। १५३५ ।। ।। १५३६ ।। ।। १५३७ ॥
।। १५३८ ॥ ॥। १५३९ ॥
।। १५४० ।।
॥ १५४१ ॥ ॥। १५४२ ।।
।। १५४३ ।। ॥। १५४४ ॥ ।। १५४५ ।। ॥। १५४६ ॥
॥। १५४७ ॥ ।। १५४८ ।।
।। १५४९ ।।
।। १५५० ॥
।। १५५१ ।। ।। १५५२ ।।
॥ १५५३ ॥
॥। १५५४ ॥ ॥। १५५५ ।। ।। १५५६ ।। ।। १५५७ ॥ ।। १५५८ ।।
॥ १५५९ ॥
॥। १५६० ॥
॥ १५६१ ॥
।। १५६२ ॥
॥ १५६३ ॥
Page #54
--------------------------------------------------------------------------
________________
विच्छिण्णथोरथणया, मंसचया पोट्टमऽसुइमंजूसा । मंसट्ठिनसाविरयण-मेत्तं सेसं पि हु सरीरं
॥१५६४॥ जंपिय पयईए च्चिय, दुग्गंधिमलाऽऽविलं विलीणं च। पयइअहोगतिदारं बीभच्छं कुच्छणिज्जं च ॥१५६५॥ अइलज्जणीयमंगुल-रूवं ति ठेइज्जइ य किर रमणं । तम्मि वि रमेज्ज जो नणु, स केण अव्वो विरज्जेज्ज ॥ १५६६॥ एवंगुणाण सीमंतिणीण, रमणम्मि जे विरत्तमणा । जम्मजरामरणाणं, दिण्णो हु जलंऽजली तेहिं
॥ १५६७॥ इय जेण जेण बाहा, हवेज्ज तं तस्स तस्स पडिवक्खं । पुव्वाऽवरनिसिसमए, सम्मं भावेज्ज कि बहुणा ॥ १५६८॥ तित्थयरप्पडिवर्ति, पंचविहाऽऽयारसारगुरुभत्ति । सुविहियजइजणसेवं, सम-समहियगुणसमावासं
॥ १५६९॥ अप्पुव्वगुणसमज्जण-मऽप्पुव्वापुव्वतरसुयऽब्भासं । अप्पुव्वत्थाऽहिगमं, अपुव्वाऽपुव्वसिक्खगहं ॥ १५७०॥ सम्मत्तगुणविसुद्धि, जहगहियवएसु निरइयारत्तं । अंगीकयधम्मगुणा-विरोहिगिहकज्जकारित्तं ..
॥ १५७१ ॥ धम्मे च्चिय धणबुद्धि, समधम्मिसु चेव गाढपडिबंधं । आगमविहिविहियाऽतिहि-प्पयाणपरिसेसभोइत्तं ॥ १५७२॥ इहलोयसिढिलभावं, परलोयाराहणेक्करसियत्तं । चरणगुणलंपडत्तं, जणवायाऽभिगमभीरुत्तं
॥ १५७३॥ संसारमोक्खपरमत्थ-दोसगुणभावणाणुसारेण । पइवेलं चिय सम्म, परमं संवेगरसगमणं
॥ १५७४ ॥ सव्वत्थ विहिपरत्तं, जिणसासणपरमसमरसाऽऽपत्तिं । संवेगसारसमइय-सज्झायज्झाणरसियत्तं
॥ १५७५ ॥ एमाइ उत्तरोत्तर-गुणगणमऽवियण्हमाणसो धीमं । आराहेंतो सम्म, गमेज्ज कालं कुलपसूओ
॥ १५७६ ॥ एवं च गुरुं पि गिरि, आरुहइ पयंपएण जह कोई । आराहणागिरिं तह, सम्मं धीरो समारुहिही
॥ १५७७॥ एवं धम्मऽत्थिगिहत्थ-गोयरा इह विसेसविहिसिक्खा । वुत्ता एत्तो वुच्चइ, मुणिविसया सा समासेण ॥ १५७८ ॥ नवरं समयविऊहिं, सा च्चिय भणिया विसेसविहिसिक्खा । जा किर पइदिणकिरिया, जईण पुण सा इमा नेया ॥ १५७९ ॥ पडिलेहणापमज्जण-भिक्खिरियालोयभुंजणा चेव। पत्तगधुवणवियारा, थंडिलमाऽऽवस्सयाऽऽइया ॥ १५८०॥ जा वि य इच्छामिच्छ-प्पमुहा उवसंपयाऽवसाणाओ। सुविहियजणपाउग्गा, सामायारी दसपयारा ॥ १५८१ ॥ पढउ सयं पाढेउ य, परे वि तत्तं पि चिंतउ पयत्ता । जइ नत्थि विसेसविहिम्मि, आयरो ता मुणी वसणी
॥ १५८२॥ इय गुणदोसपरिक्खं, काउं अवगम्म तह गहणसिक्खं । समणुसरेज्ज अभिक्खं, सम्मं आसेवणासिक्खं ॥१५८३॥ एवं च सप्पभेओ-भयसिक्खजुओ हवेज्ज धम्मऽत्थी । सव्वो वि सव्वया वि, किं पुण आराहणाचित्तो ॥ १५८४ ॥ आराहणा वि न जओ, पायं तह सम्ममरिहइ होउं। एमेव अत्थिणो वि हु, पुव्वमऽणब्भत्थजोगस्स
॥ १५८५ ॥ तम्हा तदऽस्थिणा सव्वहा वि, एयासु भणियसिक्खासु । जइयव्वं जत्तेणं, एत्तो य कयं पसंगण
॥ १५८६ ॥ इय धम्मुवएसमणो-हराए, संवेगरंगसालाए । परिकम्मविहीपामोक्ख-चउमहामूलदाराए
॥ १५८७॥ आराहणाए पणरस-पडिदारमयस्स पढमदारस्स । तइयं सिक्खादारं, समत्तमेयं सभेयं पि
॥ १५८८॥ आराहगो न पुव्वुत्त-सिक्खदक्खो वि विणयविरहेण । होइ कयत्थो जत्तो, एत्तो वुच्चइ विणयदारं
॥१५८९॥ विणओ य पंचरूवो, परूवियो नाणदरिसणचरित्ते । तवविणओ य चउत्थो, चरिमो उवयारिओ विणओ ॥१५९०॥ "काले विणए बहुमाणे, उवहाणे तहा अनिण्हवणे । वंजण-अत्थ-तदुभए, विणओ नाणस्स अट्ठविहो" ॥ १५९१॥ "निस्संकिय निक्कंखिय, निव्वितिगिच्छा अमूढदिट्ठी य। उववूह थिरीकरणे, वच्छल्ल पभावणे अट्ठ" ॥ १५९२॥ पणिहाणपहाणस्स उ, गुत्तीओ तिण्णि पंच समिईओ। आसज्ज उज्जमंतस्स, होइ विणओ चरित्तस्स ॥ १५९३॥ भत्ती तवम्मि तह तवरएसु, सेसेसु हीलणच्चाओ। जहविरिअमुज्जमो वि अ, तवविणओ एस नायव्वो ॥१५९४ ॥ काइयवाइयमाणस्सिओ अ, तिविहोवयारिओ विणओ। सो पुण सव्वो वि दुहा, पच्चक्खो तह परोक्खो अ ॥१५९५ ।। तत्थ य गुणवंताणं, दंसमणमेत्ते वि आसणच्चाओ। सत्तट्ठपओसप्पणम-ऽभिमुहमिन्ताण सप्पणयं
॥ १५९६॥ अंजलिकरणं पाय-प्पमज्जणं आसणोवणयणं च । आसीणेसु य तेसु, सयमुवविसणं उचियठाणे
॥ १५९७॥ इच्चाइ काइओ वाइ-ओ य नाणाहिए पडुच्च भवे। कित्तंतस्स गुणगणं, गउरवसारेहि वयणेहि
॥ १५९८॥ १. स्थग्यते -आच्छाद्यते,
४७
Page #55
--------------------------------------------------------------------------
________________
अकुसलमणनिरोहो, कुसलस्स उदीरणं च ते चेवं। आसज्ज जं किर भवे, एसो माणस्सिओ विणओ
॥ १५९९॥ आसणदाणाईओ पच्चक्खो, एस चेव गुरुविरहे। तक्कहियविहिपहाण-प्पवित्तिओ हवइ य परोक्खो ॥१६००॥ इय भूरिभेयभिण्णं, विणयं निउणं वियाणिउं धीरो । आराहणाऽभिलासी, सम्मं कुज्जा तयं जम्हा
॥१६०१ ॥ जो परिभवइ अविणया, धम्मगुरुं जत्थ सिक्खए विज्जं । सा सुगहिया वि विज्जा, दुक्खेणं तस्स देइ फलं ॥१६०२ ॥ किंचसव्वत्थ लभेज्ज नरो, वीसंभं पच्चयं च बुद्धि च । जइ गुरुजणोवइटुं, विणयं भावेण गिण्हेज्जा
॥१६०३॥ पव्वइयस्स गिहिस्स व, विणयं चेव कुसला पसंसंति । न हु पावइ अविणीओ, कित्तिं च जसं च लोयम्मि ॥१६०४॥ जाणंता वि य विणयं, केई कम्माऽणुभावदोसेण । नेच्छंति पउंजेउं, अभिभूया रागदोसेहि
॥ १६०५ ॥ विणओ सिरीण मूलं, विणओ मूलं समत्थसोक्खाणं । विणओ हु धम्ममूलं, विणओ कल्लाणमूलं ति ॥ १६०६॥ विणएण विहीणस्स, उ, सव्वं पि, निरत्थयं अणुट्ठाणं । तं चेव विणयसारं, सयलं सहलत्तणमुवेइ
॥१६०७॥ तह विणयविहीणम्मि, सिक्खा वि निरत्थिया भवे सव्वा । विणओ सिक्खाए फलं, विणयफलं सव्वपाहण्ण ॥१६०८॥ दोसा वि गुणा विणयाउ, होंति दोसा गुणा वि अविणीए । सज्जणजणमणरंजण-जणणी मेत्ती वि विणयाओ ॥१६०९॥ विणयपरम्मि गुरुत्तं, सम्मं दंसंति जणणिजणया वि। विणयविहीणे पुण ते वि, अहह ! सत्तुं विसेसेंति ॥१६१०॥ विणयोवयारकरणा, अदिस्सरूवा वि दिति दरिसावं । अविणयजणियाऽर्णक्खा, फिडंति पासट्ठिया वि लहं॥ १६११ ॥ पत्थरखरहियया दुकुहावि, विणयाउ पल्हयंति लहुं। नियवच्छदसणेण व, पसूयसुरहि व्व निब्भंतं ॥ १६१२ ।। विणयाओ विस्सासो, विणयाउ सयलअत्थसिद्धीओ। विणयाओ च्चिय फलदाइ-णीओ सव्वाओ विज्जाओ ॥ १६१३ ॥ अविणीयस्स पणस्सइ, जइ न पणस्सइ न जुज्जइ गुणेहिं । विज्जा सुसिक्खियावि हु, गुरुपरिभवबुद्धिदोसेणं ॥१६१४ ।। अविणीयस्स उ विज्जं, गुरू विदितो लहेज्ज वयणिज्जं । हारेज्ज सकजं पिहु, पावेज्ज ततो विणासं पि ॥१६१५ ॥ किंचविज्जा वि होइ बलिया, गहिया पुरिसेण विणयवंतेण । सुकुलपसूया कुलबा-लिय व्व पवरं पई पत्ता ॥ १६१६ ॥ संकमइ दुव्विणीए, गुरुपरिभवकारए य नो विज्जा। सेणियनिवे व्व तत्थेव, संकमज्जा उ विवरीए
॥ १६१७॥ तहाहिरायग्गिहम्मि नगरे, राया नामेण सेणिओ आसि । संमत्तथिरत्तपैहि व्व, सक्कविष्फारियपसंसो
॥ १६१८॥ सयलंतेउरपवरा !, देवी नामेण चेल्लणा तस्स । चउव्विहबुद्धिसमिद्धो, मंती पुत्तो य अभओ त्ति
॥१६१९॥ एगम्मि य पत्थावे, देवीए पत्थिवो इमं भणिओ। पासायमेगखंभं, मम जोग्गं कारवेसु त्ति।
॥ १६२० ॥ दुण्णिग्गहेण इत्थी-गहेण, संताविएण नरवइणा । पडिवण्णं तव्वयणं, अभयकुमारो य आइट्ठो
॥ १६२१ ॥ तो वड्ढइणा समगं, थंभनिमित्तं महाडवीए गओ। दिट्ठो तहिं च रुक्खो !, सुसिणिद्धो अइमहासाहो ॥ १६२२ ॥ अहिट्ठिओ सुरेणं, होहि त्ति विचित्तकुसुमधूवेहिं । अहिवासिओ स साही, कओववासेण अभयेण
॥१६२३॥ अह बुद्धिरंजिएणं, तरुवासिसुरेण निसिपसुत्तस्स। सिटुं अभयस्स महाणु-भाव! मा छिदिहिसि एवं ॥१६२४ ॥ वच्चसु तुमं पि सगिह, काहमहमेगखंभपासायं । सव्वोउयतरुफलफुल्ल-मणहराऽऽरामपरिकलियं
॥ १६२५ ॥ इय पडिसिद्धो अभओ, वड्ढइणा सह गओ सगेहम्मि। देवेण वि निम्मविओ, आरामसमेयपासाओ ॥ १६२६ ॥ तम्मि य देवीए समं, विचित्तकीलाहिं कीलमाणस्स । रइसागरावगाढस्स, राइणो जंति दियहाई
॥१६२७॥ अह तण्णयरनिवासिस्स, पाणवइणो कयाइ गब्भवसा । भज्जाए समुप्पण्णो, दोहलओ अंबगफलेसु ॥ १६२८ ॥ तो तम्मि अपुज्जंते, पइदियहं खिज्जमाणसव्वंगिं । तं दळूणं पुटुं, तेण पिए ! कारणं किमिह?
॥१६२९॥ परिपक्कंऽबयफलदोहलो य, तीए निवेइओ ताहे। पाणाऽहिवेण भणियं, चूयफलाणं अकालोऽयं
॥ १६३०॥ १. अणक्खो - रोषः, २. दुकुहा - अरुचयः, ३. पहि - प्रधीः
Page #56
--------------------------------------------------------------------------
________________
जइ वि हु तहावि कत्तो वि, सुयणु ! संपाडिमो थिरा होसु । निसुओ य तेण रण्णो, सव्वोउयफलदुमारामो तं चाऽऽरामं बाहिट्ठिएण, पेहंतएण पक्कफलो। दिट्ठो अंबयसाही, ताहे जायाए रयणीए ओणामणीए विज्जाए, साहमोणामिऊण गहियाई । अम्बयफलाइं पुणरवि, पच्चोणामणिसुविज्जाए साहं विसज्जिऊणं, समप्पियाई पियाए हिटेण । पडिपुण्णदोहला सा, गब्भं वोढुं समाढत्ता अह अवरावरतरुवर-पलोयणं राइणा कुणंतेण । पुव्वदिणदिट्ठफलपडल-वियलमवलोइउंचूयं भणिया रक्खगपुरिसा, रे! केणेसो विलुत्तफलभारो । विहिओ त्ति तेहिं वुत्तं, देव! न तावेत्थ परपुरिसो नूणं पविट्ठो न य नीहरंत-पविसंतयस्स वि पयाणि । कस्स वि दीसंति मही-यलम्मिता देव! चोज्जमिणं जस्साऽमाणुससामथ-मेरिसं तस्स किंपऽकरणिज्जं । नत्थि त्ति य चितंतेण, राइणा सिट्ठमऽभयस्स एवंविहऽत्थकरण-क्खमं लहुं लहसु पुत्त ! चोरं ति । जह हरियाई फलाई, तहऽण्णया दारमऽवि हरिही भूमियलनिलीणसिरो, महापसाओ त्ति जंपिउं अभओ। तियचच्चरेसु चोरं, निरूविउं बाढमाऽऽढत्तो वोलीणाई कइवयदिणाई, पत्ता न तप्पउत्ती वि। चिंतावाउलचित्तो, ताहे अभओ दढं जाओ पारद्धमऽण्णदियहे, नडेण नयरीए बाहि पेच्छणयं । मिलिओ पउरनरगणो, अभएण वि तत्थ गंतूणं भावोवलक्खणट्ठा, पयंपियं भो जणा! निसामेह । जाव नडो नागच्छइ, ताव ममक्खाणयं एवं तेहिं पयंपियं नाह!, कहह तो कहिउमेवमाऽऽरद्धो। नयरम्मि वसंतपुरे, आसि सुया जुण्णसेट्ठिस्स दारिद्दविहुयत्तेण, नेव परिणाविया य सा पिउणा । वड्डकुमारी जाया, वरऽस्थिणी पूयए मयणं आरामाउ सा चोरियाए, कुसुमोच्चयं करेमाणी। पत्ता मालागारेण, जंपियं कि पि सवियारं तीए वुत्तो किं तुज्झ, भइणिधूयाओ मह सरिच्छाओ। नेवऽत्थि जं कुमारि पि, मं तुम एवमुल्लवसि संलत्तं तेण तुमं, उव्वूढा भत्तुणा अभुत्ता य । एसि समीवे जइ मे, मुंचामि अण्णहा नेव एवं ति पडिसुणित्ता, गया गिहं सा कयाइ तुट्टेण । मयणेणं से दिण्णो, मंतिस्स सुओ वरो पवरो सुपसत्थे हत्थग्गह-जोगे लग्गम्मि तेण उव्बूढा । एत्थंतरम्मि अत्थगिरि-मुवगयं भाणुणो बिम्बं कज्जलभसलच्छाया, वियंभिया दिसिसु तिमिररिंछोली। हयकुमुयसंडजड्डु, समुग्गयं मण्डलं ससिणो अह सा विचित्तमणिमय-भूसणसोहंतकन्तसव्वंगा । वासभवणम्मि पत्ता, भत्ता एवं च विण्णत्तो तव्वेलुब्बूढाए, आगंतव्वं ति मालियस्स मए । पडिवण्णमाऽऽसि पिययम!, ता जामि तहिं विसज्जेसु सच्चपइण्णा एस त्ति, मण्णमाणेण तेणऽणुण्णाया। वच्चन्ती परिहियपवर-भूसणा सा पुराउ बर्हि दिट्ठा चोरेहिं तओ, महानिही सो इमो त्ति भणिरेहिं । गहिया नवरं तीए, णिवेइओ निययसब्भावो चोरेहिं जंपियं सुयणु!, जाहि सिग्धं परं वलेज्जासि । मुसिऊणं जेण तुमं, जहाऽऽगयं पडिनियत्तामो एवं काहं ति पयंपिऊण, संपट्ठिया अहद्धपहे। तरलतरतारयाऽऽउल-समुच्छलंतऽच्छिविच्छोहो रणरणिरदीहदंतो, दूरपसारियरउद्दमुहकुहरो। चिरछुहिएणं लद्धाऽसि, एहि एहि त्ति जंपन्तो । अच्चन्तभीसणंऽगो, समुट्रिओ क्खसो सदुप्पक्खो। तेणाऽवि करे धरिया, कहिओ तीए य सब्भावो पामुक्का आरामे, गंतूणं बोहिओ सुहपसुत्तो । मालागारो भणिओ य, सुयणु ! साऽहं इहं पत्ता एवंविहरयणीए, साऽऽभूसणा कह समागया तं सि । इय तेणं सा पुट्ठा, सिटुं तीए य जहवित्तं अव्वो! सच्चपइण्णा, महासईम त्ति भावमाणेण । चलणेसु निवडिऊणं, मालागारेण तो मुक्का पत्ता रक्खसपासे, सिट्ठो से मालियस्स वुत्तन्तो । अव्वो! महप्पभावा, एसा जा उज्झिया तेण इति भावेंतेण निवडिऊण, पाएसु तेण वि विमुक्का। चोरसमीवे य गया, सिट्टो तह पुव्ववुत्तन्तो तेहि वि अणप्पमाहप्प-दंसणुप्पण्णपक्खवाएहिं । सालंकार च्चिय वंदि-ऊण सगिहम्मेि पट्टविया अह आभरणसमेया, अक्खयदेहा अभग्गसीला य। पत्ता पइस्स पासे, कहियं सव्वं जहावित्तं
॥ १६३१ ॥ ॥ १६३२॥ ॥ १६३३ ॥ ॥ १६३४ ॥ ॥१६३५॥ ॥१६३६॥ ॥ १६३७॥ ॥ १६३८॥ ॥ १६३९ ॥ ॥ १६४०॥ ॥ १६४१॥ ॥ १६४२॥ ॥ १६४३॥ ॥१६४४॥ ॥ १६४५॥ ॥ १६४६॥ ॥ १६४७॥ ॥ १६४८॥ ॥ १६४९ ॥ ।। १६५० ॥ ॥ १६५१॥ ॥ १६५२॥ ॥ १६५३॥ ।। १६५४॥ ॥ १६५५॥ ॥१६५६॥ ॥ १६५७॥ ॥ १६५८॥ ॥१६५९॥ ॥ १६६०॥ ॥ १६६१ ॥ ॥ १६६२॥ ॥१६६३॥ ॥ १६६४॥ ॥ १६६५ ॥ ॥ १६६६॥
४०
Page #57
--------------------------------------------------------------------------
________________
परितुट्ठमणेण समं, तेण पसुत्ता समत्थरयणि पि। जाए पभायसमए, चिंतियमिय मंतिपुत्तेण
॥ १६६७॥ छंदट्ठियं सुरूवं, समसुहदुक्खं अनिग्गयरहस्सं । धण्णा सुत्तविउद्धा, मित्तं महिलंच पेच्छंति
॥१६६८॥ इति भावेंतेण कया. घरस्स सा सामिणी समग्गस्स। कि वन कीड निक्कवड-पेमपडिबद्धहिययम्मि ॥१६६९॥ इय पइतक्कररक्खस-मालागाराण मज्झओ केण । तच्चागेण कयं दुक्क-रं ति भो ! मज्झ साहेह
॥ १६७०॥ ईसालुएहि भणियं, सामी ! पइणा सुदुक्करं विहियं । परपुरिससमीवे जेण, पेसिया सव्वरीए पिया
॥१६७१॥ भणियं छुहालुएहि, सुदुक्करं रक्खसेण चेव कयं । जेण चिरं छुहिएण वि, न भक्खिया भक्खणिज्जा वि ॥ १६७२॥ अह पारदारिएहि, पयंपियं देव! मालिओ एक्को। दुक्करगारी जेणं, चत्ता सा निसि सयं पत्ता
॥ १६७३ ॥ पाणेण जंपियं होउ, ताव चोरेहिं दुक्करं विहियं । पइरिक्के वि विमुक्का, ससुवण्णा जेहिं सा तइया
॥ १६७४॥ एवं वुत्ते चोरो त्ति, निच्छिउ सोऽभएण मायंगो। गिण्हाविऊण पुट्ठो, कहमाऽऽरामो विलुत्तो त्ति
॥१६७५ ॥ तेणं पयंपियं नाह!, पवरविज्जाबलेण णियएण । कहिओ य वइयरो सेणि-यस्स एसो समग्गो वि
॥ १६७६॥ रण्णा वि संसियं देइ, मज्ज जइ कहवि निययविज्जाओ। सो पाणो ता मुंचह, इहरा से हरह जीयं ति ॥ १६७७॥ पडिवण्णं पाणेणं, विज्जादाणं पि अह महीनाहो। सिंहासणे निसण्णो, विज्जाओ पढिउमाढत्तो
॥ १६७८॥ पुणरुत्तपयत्तुक्कित्तिया वि, रण्णो न ठंति जा विज्जा । सो ता तज्जइ रुट्ठो, न रे! तुमं देसि सम्मं ति
॥ १६७९॥ अभएण भणियमिह देव!, नत्थि एयस्स थेवमवि दोसो। विणयग्गहिया हि विज्जाओ, ठंति फलदा य जायंति
॥१६८०॥ ता पाणमिमं सीहासणम्मि, ठविऊण सयमऽवि महीए। होऊण विणयसारं, पढसु जहा ठंति इण्हिं पि ॥१६८१॥ तह चेव कयं रण्णा, संकंताओ लहुंच विज्जाओ। सक्कारिऊण मुक्को, पाणो अच्चंतपणइ व्व
॥ १६८२ ॥ इय जइ इहलोइयतुच्छ-कज्जविज्जा वि भावसारेण । पाविज्जइ हीणस्स वि, गुरुणो अच्चंतविणएण ॥ १६८३॥ ता कह समत्थमणवंच्छियत्थ-दाणक्खमाए विज्जाए। जिणभणियाए दोएण, विणयविमुहो बुहो होज्ज ॥१६८४॥ अण्णं चपत्थरकया वि देवा. साणिज्झपरा हवंति विणयाओ। जड ता का गणणा अण्ण-वत्थसिद्धीए धीराणं
॥१६८५ ॥ जइ वि सुयनाणकुसलो, होइ नरो हेउकारणविहेण्णू। अविणीयं तहविन तं, समयऽत्थविऊ पसंसंति ॥१६८६॥ संमत्तनाणचारित्त-पमुहगुणहेउविणयकरणपरं। अबहुस्सुयं पि कुसला, बहुस्सुयपयम्मि ठावेंति
॥१६८७॥ जस्स विणओ स नाणी, जो नाणी तस्स सम्मकिरियाओ। सम्मकिरियाओ जस्स उ, सो च्चिय आराहणाजोग्गो ॥१६८८ ॥ तम्हा कल्लाणपरंपराए, संपाडणेक्कपडुयम्मि। विणयम्मि निमेसं पि हु, बुहेण न पमाइयव्वं ति
॥१६८९ ॥ इय संसारमहोयहि-तरीए संवेगरंगसालाए। परिकम्मविहीपामोक्ख-चउमहामूलदाराए
॥ १६९०॥ आराहणाए पणरस-पडिदारमयस्स पढमदारस्स । संखेवेणं भणियं, विणयो त्ति चउत्थपडिदारं
।। १६९१ ॥ विणयपणयस्स वि परं, समाहिविरहम्मि जेण पुरिसस्स। सग्गाऽपवग्गजणणी, न सम्ममाऽऽराहणा घडइ ॥१६९२ ॥ ता एत्तो दारं पिव, मणवंछियसव्वकज्जसिद्धीए। सिद्धीपुरीए पवरं, समाहिदारं पवक्खामि
॥१६९३॥ सो य समाही दुविहो, दव्वे भावे य तत्थ दव्वम्मि। पयइप्पहाणदव्वो-वओगओ जायइ समाही
॥१६९४ ॥ अहवा वि सुदुल्लंभं, पयईए सुंदरं तहा इ8। सई रूवं च रसं, गंधं फासंच जहसंखं ।
॥ १६९५ ॥ सोउं दट्टुं भोत्तुं, जिंघित्ता फासिउं समाहाणं । जं पाउणेज्ज पाणी, दव्वसमाही भवे सो उ
॥१६९६ ॥ तेण न इहाऽहिगारो, अहवा सो वि हु कहिं पि केसि पि । भावसमाहिनिमित्तं, इच्छिज्जइ चेव जं भणियं ॥१६९७॥ "मणुण्णं भोयणं भोच्चा, मणुण्णं सयणाऽऽसणं । मणुण्णम्मि अगारम्मि, मणुण्णं झायए मुणी" ॥१६९८॥ भावम्मि समाही पुण, एगंतेणेव चित्तविजयाओ। चित्तविजओ य सम्म, रागद्दोसाण परिहरणा
।। १६९९ ॥ १. दारण = दातरि (सप्तयर्थे तृतीया), २. विहण्णू - विधिज्ञः
૫૦
Page #58
--------------------------------------------------------------------------
________________
तप्परिहारो य सुहेयरेसु, सद्दाइएसु विसएसु । पत्तेसु विचित्तेसु वि, अभिसंगपओससंचारो
॥ १७००॥ तम्हा कुमग्गलग्गं, विवेयरज्जूए चडुलतुरगं व। सुदढं संजमिऊणं, माणसमुस्सिंखलपयारं
॥ १७०१॥ जइयव्वं सव्वेण वि, सुहऽत्थिणा सुपुरिसेण निच्चं पि। सम्मं समाहिकरणे, विसेसओ धम्मनिरएण
॥ १७०२ ॥ तत्थऽवि सविसेसतरं, पज्जंताऽऽराहणुज्जयमणेण । न तमंतरेण हि सुहं, धम्मो आराहणा य भवे
॥ १७०३॥ तहाहिअसमाहीओ दुक्खं, दुहिणो पुण अट्टमेव न उ धम्मो । धम्मविहीणस्स पुणो, दूरे आराहणामग्गो
॥ १७०४॥ मोत्तुं समाहिमेकं, असेससेसंगसंगया विजओ। सव्वा सुहसामग्गी, दावऽग्गी चेव पुरिसस्स
॥१७०५॥ जंवा तं वाऽसिस्स वि, जेण व केणं पि उयस्साऽवि। जत्थ व कत्थ व वासिस्स, जम्मि कम्मि वि अहव काले ॥ १७०६॥ जंवा तं वा विसमं, समं व संपावियस्स वि अवत्थं । परमसुहं चिय निच्चं, समाहिमंतस्स पुण नियमा ॥१७०७॥ सोक्खं च समाहिकयं, अभयं अकिलेस अलज्जणियं । परिणामसुंदरं सवस-मक्खयं निरुवममपावं ॥ १७०८॥ किंचपज्जत्तमेत्तिएण वि, सुसमाहिठियस्स वीरपुरिसस्स। जं सो न भैरइ कस्सवि, नयावि से भैरइ को वि परो ॥ १७०९ ॥ अवि यजे सुसमाहिम्मि रया, विरया नीसेसपावठाणाओ। सुहिसयणधणाऽऽइविणास-दसणे वि हुन तेसिं मणो ॥ १७१०॥ अचलो व्व चलइथेवं पि, सुसंजमाउ ममत्तचत्ताण । सुसमाहिनिही भयवं, रायरिसिनमीह दिटुंतो
॥ १७११॥ तहाहिनगनगराऽऽगरवरपुर-धणधण्णसमिद्धगामरम्मम्मि । नामेण विदेहाजण-वयम्मि मिहिलापुरी आसि ॥ १७१२ ॥ नयविणयसच्चसूरत्त-सत्तपमुहप्पहाणगुणकलिओ। पालेइ तं च राया, जयभमिरजसो नमी नाम
॥ १७१३॥ जम्मि नरेंदे रज्जं, पालिते खंडणाऽहरदलाण । करपीडणं उरोजाण, जइ परं तरुणिलोगस्स
॥ १७१४॥ गुणबाहाए वुड्ढी य, सद्दसत्थेसु सुम्मइ विरोहो । उप्पेक्खा वि य दीसइ, जइ पर सुकईण कव्वेसु ।। १७१५॥ सो एवंविहगुणवं, अणप्पमाहप्पनिहयपडिवक्खो । सहसक्खो इव, विसए, निसेवमाणो गमइ कालं
॥ १७१६॥ अह एगम्मि अवसरे, वेयणियवसेण पलयजलणसमो। नरवइणो तस्स महा-घोरो दाहज्जरो जाओ
॥ १७१७॥ तेण य वाउलियतणू, वज्जाऽनलमुम्मुरे निवडिओ व्व। उव्वेल्लइ परियत्तइ, सुदीहमुस्ससइ स महप्पा ॥ १७१८॥ वाहरिया वरवेज्जा, कया य तेहिं च भेसहपओगा। न य पसममुवगतो से, मणागमेत्तं पि परितावो
॥ १७१९॥ अवरे वि मंततंताऽऽइ-जाणगा जे जणे पसिद्धिगया। आहूया ते वितहिं, असाहियट्ठा य नीहरिया
॥ १७२०॥ नवरं पइखणचंदण-रससिसिरमुणालियाजलद्दाहि। अच्चंतदाहविहुरस्स, होइ से थेवमाऽऽहारो । ॥ १७२१ ॥ अह तण्णिमित्तमणऽवरय-मेव अंतेउरीहिं समकालं । पियविहुरजायदुक्खाहिं, चंदणम्मि घसिज्जंते ॥१७२२ ॥ पयलंतकोमलभुया-परोप्परप्फिडियकणगवलयभवो। अवहरियऽण्णनिनाओ, वियंभिओ रणझणाऽऽरावो ॥१७२३॥ तं चायण्णिय रण्णा, पयंपियं किं समुब्भवो एसो । बाढमऽणिव्वुइकारी, अहो निनाओ पवित्थरइ
॥१७२४ ॥ भणियं च परियणेणं, देव! वो कणयवलयसंभूओ। अंतेउरीण चंदण-मुग्धरिसंतीणमेसो त्ति
॥ १७२५॥ सोउंच नरवइगिरं, एक्कक्कं धरिय सेसवलयाई। अवणीयाइं अंते-उरीहिं भयवल्लरीहितो
॥ १७२६॥ खणमेत्तम्मि अइगए, पुणो वि पुच्छियमिमं नरिंदेण । किरे! न संपयं सो, निसणिज्जई कणयवलयरवो ॥१७२७॥ भणियं जणेण सामी !, परोप्परप्फिडणविरहओ इण्डिं। एगागीणं वलयाण, कह रवो संभवेज्ज इहं
॥ १७२८॥ अव्वो ! जह एयाणं, असहायाणं तहा जीयाणं पि। नृणमणत्थुप्पाओ, रखो व्व नो जायइ कहं पि
॥ १७२९ ॥ जेत्तियमेत्तो संगो, तेत्तियमेत्ता अणत्थपत्थारी। संगं विवज्जिऊणं, ता होमि अहं पि निस्संगो
॥ १७३०॥ १. भरइ = स्मरति,
૫૧
Page #59
--------------------------------------------------------------------------
________________
इय संवेगोवगयस्स, राइणो जाइसरणमुणण्णं । पुव्वभवचिण्णसामण्ण-सुत्तमणुसुमरियं झत्ति अणुकूलकम्मवसओ, सो वि हु दाहज्जरो अवकंतो। अह निययपए पुत्तं, ठविऊणं सो महाभागो पत्तेयबुद्धलिंगी एगागी सव्वसंगमवहाय । नयरी बहियाऽऽरामे, उस्सग्गेणं ठिओ भयवं तो रायरिसिम्मि नमिम्मि, तहट्ठिए हरियसव्वसार व्व । अच्चंतपणइविच्छो-हिय व्व गुरुरोगविहुर व्व कयकरुणविप्पलावा, वाउलहलबोलबहुलियदियंता । अंसुजलाऽऽविलनयणा, तव्वेलं चिय अहेसि पया अह ओलंबियभुयपरिह-मऽमरसेलं व निच्चलं दर्छ। नमिरायरिसिं सक्को, चिन्तेउमिमं समाढत्तो पढमं पडिवण्णम्मि, सामण्णे संपयं नमिमुणिस्स । केरिच्छा हु समाही, हवेज्ज गंतुं परिक्खामि तो कयमाहणरूवो, विउव्विउं नयरिदाहमुद्दामं । विलवंतलोयनिवहं च, कुलिसपाणी नर्मि भणइ कि मुणिपुंगव ! मिहिलाए, अज्ज सुव्वंति सव्वठाणेसु । करुणप्पलावरूवा, लोयाणं विविहआरावा नमिणा भणियं सच्छाय-फुल्लफलमणहरम्मि वच्छम्मि । जह भज्जंते वाएण, पक्खिणो दुक्खिया संता कंदंति सरणरहिया, तह लोया वि हु पुरीविणासम्मि। अच्चंतसोगविहया, परिदेवन्ति बहुदुहत्ता सक्केण जंपियं पेच्छ, पेच्छ एसा कहं तुहं नयरी । कीलापासाओ वि य, डज्झइ पबलेण जलणेण . अंतेउरं पि पेच्छसु, उब्भियभुयनालमुब्भडपलावं । हा नाह ! रक्ख रक्ख त्ति, जंपिरं परमकरुणमयं नमिणा भणियं परिचत्त-पुत्तसुहिसयणगिहकलत्तस्स । जइ मज्झ होज्ज किं चि वि य, किंचणं ता तयं दज्झे तदऽभावे मिहिलाए, डझंतीए वि किं नु डज्झेज्जा । एवं च पेहियाए वि, भद्द ! किं वा मह पुरीए एयं हि परमसोक्खं, नूण मुमुक्खूण चत्तसंगाण। जं नत्थि पियं न य किं पि, अप्पियं मोक्खकंखीण इय पसमसारमाऽऽयण्णिऊण, नमिणो पयंपियं सक्को। संहरियनयरिदाहो, पुणो वि एवं समुल्लवइ नाहो त्ति ताणकारि त्ति, सरणकारि त्ति परभयवसट्टो। निबिडभुयदंडमंडव-मऽल्लीणो एस तुज्झ जणो तम्हा पुरीए पायारं, गोउरग्गलदुग्गमं । आउहाणि य कारित्ता, पव्वज्जं काउमऽरिहसि मुणिणा जंपियं हंत ! सद्ध च्चिय पुरी महं । कओ य तीए पायारो, सुतुंगो खंतिलक्खणो संवरऽग्गलदुग्गम्मो, धिईकेयणसंगओ। परक्कमो धणू तत्थ, तवो नारायराइयं आउहं पि कयं चारु, कम्मसत्तुविणासगं । एवं पि कयरक्खस्स, किं न पव्वइउं खमं सक्केण जंपियं भन्ते !, कारइत्ताणमुत्तमे। पासाए विविहे पच्छा, पव्वज्जं काउमऽरिहसि नमिणा भासियं भद्द !, को करेज्ज पहे गिहं । जीवस्स जत्थऽवत्थाणं, तत्थ कुव्वेज्ज तं बुहो वज्जाउहेण संलत्तं, खुद्दे चोराइणो परे। हणित्ता लोगखेमत्थं, पव्वज्जं काउमऽरिहसि । नमिणा जंपियं एए, मिच्छा हम्मति निच्छियं । अखेमयाणि कम्माणि, हंतुं जुत्ताणि ताणि मे हरिणा जंपियं भंते!, जे नमति न पत्थिवा। ते लहुं निज्जेिउं सव्वे, पव्वज्जा तुज्झ जुज्जए मुणिणा वुत्तमत्ताणं, जो जिणेज्ज सुदुज्जयं । सहस्सजोहिणो वीह, सो एक्को विजई परं ता अप्पणा समं ताव, जुज्झिउं मज्झ जुज्जए। निस्सेयसत्थिणो बज्झ-जुज्झेणं विहलेण किं कोहं लोहं मयं माय-मिन्दियाणि य पंच वि। जियाणि जेण सव्वं पि, जेयव्वं तेण निज्जियंअक्कमित्ता तिलोक्कं पि, कित्ती तस्स परं ठिया । सासया सिद्धिखेत्तं व, जेण एवं विणिज्जियं . सोच्चा एयं सहस्सक्खो, भत्तिपब्भारसंगओ। पुणो नर्मि रायरिसिं, एवमाऽऽह महायसं जइत्ता पउरे जण्णे, भोइत्ता माहणाऽऽइणो । दाणं दीणाऽऽइयाणं च, सामण्णं काउमऽरिहसि गिहासमं विमोत्तूण, किं वा पव्वज्जमिच्छसि । पोसहाऽभिरओ राय !, एत्थेवाऽऽवससु तुमं नमिणा भासियं जण्णे, दक्खिणालक्खसुंदरे। जो कारवेज्ज तत्तो वि, संजमो गुणकारगो मासे मासे कुसऽग्गेण जो भुंजेज्ज गिहट्ठिओ। विमुक्कसव्वसंगस्स, लेसेण वि न सो समो
॥ १७३१॥ ॥ १७३२॥ ॥ १७३३॥ ॥१७३४ ॥ ॥ १७३५ ॥ ॥ १७३६॥ ॥ १७३७॥ ॥ १७३८॥ ॥ १७३९ ॥ ॥ १७४०॥ ॥ १७४१॥ ॥ १७४२॥ ॥ १७४३॥ ॥१७४४ ॥ ॥ १७४५ ॥ ॥ १७४६ ॥ ॥ १७४७॥ ॥ १७४८॥ ॥ १७४९ ॥ ॥ १७५०॥ ॥ १७५१॥ ॥ १७५२॥ ॥ १७५३॥ ॥ १७५४॥ ॥ १७५५ ॥ ॥ १७५६॥ ॥ १७५७॥ ॥ १७५८॥ ॥ १७५९॥ ॥ १७६०॥ ॥ १७६१ ॥ ॥ १७६२॥ ॥ १७६३॥ ॥ १७६४॥ ॥ १७६५॥ ॥ १७६६॥
૫૨
Page #60
--------------------------------------------------------------------------
________________
॥ १७६७॥ ॥ १७६८॥ ॥ १७६९ ॥ ॥ १७७०॥ ॥ १७७१ ॥ ॥ १७७२॥ ॥ १७७३ ॥ ॥१७७४ ॥ ॥ १७७५ ॥ ॥ १७७६॥
॥ १७७७॥
॥ १७७८॥
॥१७७९ ॥
॥ १७८०॥
जंपियं हरिणा राया !, सुवण्णं मणिसंचयं । कंसं दूसंच वड्ढित्ता, पव्वज्जं काउमऽरिहसि मुणिणा भणियं भद्द !, सुवण्णमणिमाऽऽइणो। केलासतुंगकूडा वि, असंखा वि पणामिया लुद्धस्स जंतुणो तित्ति, एगस्स वि जणिति नो। इच्छा आगाससंकासा, सक्का केण व पूरिउं जहा जहा भवे लाभो, लोहो होइ तहा तहा। एवं तेलोक्कलाभे वि, न होज्जा का वि निव्वुई वज्जिणा जंपियं राय!, संते भोगे मणोहरे। चिच्चा असंते पत्थितो, संकप्पेणं विहम्मसि मुणिणा भासियं मुद्ध!, वरं सल्लं वरं विसं । वरं आसीविसो सप्पो, वरं कुद्धो य केसरी वरं अग्गी य नो भोगा, चितिज्जंता वि जे नरं । नरयं निति दुत्तारं, भामयंति भवऽण्णवे सल्लाईणं हि जोगे वि, मच्चू एगभवो भवे । भोगाणं पत्थणेणावि, पाणी हम्मइ लक्खसो ता चत्तभोगवंछो हं, अहोगइकरं परं । कोहं हंतूण माणं च, दिण्णाऽहमगईगमं सुगईघायगं मायं, लोहं पि दुहओ भयं । विद्धंसिऊण सामण्णे, उज्जमिस्सामि एगगो इय परमसमाही-मंतमऽच्चन्तसन्तं, बहुविहभणिईहिं, तं परिक्खित्तु सक्को। कणगमिव मुणित्ता, एगरूवं सरूवं, पयडियहरिसेणं, थोउमेवं पवत्तो जयसि विजियकोह!, धंसियासेसमाण!, पडिहयपसरंतु-द्दाममायापवंच। मुणिवर ! हयलोह-जोहसंचत्तसंगो, तुममिह परमेक्को, पुज्जणिज्जो जयम्मि तुममिह परमेक्को, उत्तमो उत्तमाणं, भविहिसि परजम्मे, उत्तमो तं सि चेव । तिजयतिलयतुल्लं, उत्तमं सिद्धिखेत्तं, अणुसरिहिसि नूणं, पिट्ठकम्मट्ठगंठी भवति कह न सुद्धी, तुज्झ संकित्तणेणं, कहमुवसममेई, दंसणे वा न पावं । फरति मणनिरोहा-ऽऽयाससज्झो अवंझो, सिवसुहजणणम्मि, जस्स एसो समाही इय थुणिय मुणिदं, वंदिऊणं च पाए, कमलकुलिसचक्काऽ-लंकिए भत्तिसारं। भसलगवलनीलं, वोममुल्लंघिऊणं, सुरपुरमऽणुपत्तो, तक्खणेणं सुरेन्दो एवं नमि व्व धीरा, इहलोइयपावसंगविरयमणा। अच्चंतसमाहीए, कुणंति सव्वुज्जम जम्हा धम्मगुणनागराणं, निवासनयरं परं चिय समाही। आराहणालयाए, रुंदो कंदो तह समाही सम्मत्तनाणचारित्त-खन्तिपमुहा महागुणा वि फलं । देन्ति ससझं सम्मं, समाहीगब्भ च्चिय जहुत्तं उवविसउ य एगते, बन्धउ पउमासणं पयत्तेण । धरउ य सासं रुंधउ, बज्झं तह कायचेटुं पि निमिओट्ठपुडं मंथर-तारं दिढेि च निसउ नासग्गे । जइ न समाही लग्गइ, तप्फलभोगी न ता जोगी करयलनिलीणनिम्मल-फलिहं व सुदिव्वजोइणो जं च । पासंति जगं सचरा-चरं पितं पि हु समाहिफलं किंचचित्तं समाहियं जस्स, होइ सवसं विसोत्तियारहियं । सो वहइ निरइयारं, सामण्णधुरं अपरितंतो ते धण्णा भुवणयले, समाहिबलदलियरायदोसा जे । परमं देहाऽऽहारं, आहारं पि हु अणीहंता सुविइयवत्थुसरूवा, हरिसविसायाऽऽइएहिं अप्पुट्ठा । बहुजम्मनिम्मियंपि हु, कम्मं निम्मूलयंति लहुं ता चित्तविजयलक्खण-भावसमाहीए होइ जइयव्वं । एएणं चिय एत्थं, पगयं ति कयं पसंगेण इय सुत्तवुत्तजुत्तीजुयाए, संवेगरंगसालाए । परिकम्मविहिपामोक्ख-चउमहामूलदाराए आराहणाए पणरस-पडिदारमयस्स पढमदारस्स । पंचमगं भणियमिमं, समाहीनाम पडिदारं एसो य समाही चित्त-विजयजणिओ वि न ह थिरो होइ। आराहगो मणं जइ, वारंवारं न सासेइ जओपोयवहणं व चित्तं, चिन्तासागरगयं परिभमंतं। अण्णाणपवणपेल्लिय-विसोत्तियावीइहम्मतं
॥ १७८१॥ ॥ १७८२ ॥ ॥ १७८३॥ ॥१७८४॥ ॥ १७८५॥ ॥ १७८६॥ ॥ १७८७॥
॥ १७८८॥ ॥ १७८९ ॥ ॥१७९०॥ ॥ १७९१॥ ॥ १७९२ ॥ ॥ १७९३ ॥ ॥ १७९४ ॥
॥ १७९५ ॥
43
Page #61
--------------------------------------------------------------------------
________________
पडियं मोहावत्ते, कह लग्गेज्जा समाहिवरमग्गे । जइ जाएज्ज न सम्मं, अणुसासणकण्णधारो से दोसाण नासणं गुण-पयासणं ताऽणुसासणं एत्तो । चित्तस्स वुच्चइ तयं, एवं सुसमाहिओ कुज्जा भो ! चित्त ! विचित्तं चित्तं व तुमं पि वहसि बहुभावे । किंतु परतंतेर्हि, मोहेइ तुमं तु अप्पाणं सइ रुइयगीयनच्चिय-हसियाऽऽइवियारओ जणं दतुं । मत्तं व हियय ! तह तं, वट्टसु जह नाऽसि हसणीयं मोहभुजंगमदट्टं, सुविसंथुलचेट्ठियं जयमसंतं । किं न पुरत्थं पेच्छसि, विवेयमंतं न जं सरसि चित्तचपलत्तणेणं, रसायलं विससि जासि गयणं पि । भमसि दिसिमंडलाणि वि, असंगयं पुण न तं फुससि जम्मजरमरणसिहिणा, भवभवणे सव्वओ पलित्तम्मि। नाणोदहिमऽवगाहिय, सुत्थत्तं लहसु हियय ! तुमं हियय ! तुमे एस कओ, भववासणवागुराए महबन्धो । ता तह पसिय इयाणि, जह तव्विगमो लहुं होइ किं चित्त ! चितिएहि, विहवेहिं अत्थिरेहिं अह न तुहं । तत्तण्हाऽवगमो ता, संतोसरसायणं पियसु हे हियय ! भवसरूवं, पुत्तकलत्ताऽऽइवइअरविचित्तं । चिन्तेसु इंदजालं ति, जइ सुहं महसि अवियारं भववणगयम्मि सारंग-गहणपडुयम्मि कामगुणकूडे । हिययगयमऽप्पयं किं नो, कासि जं तुह सुहमरट्टो भवपभवे जइ दुक्खे, तुज्झ पओसो सुहे य मणवंछा । ता तह कुण जह न सिया, तं तं च भवे जह अणंतं मित्ताऽमित्तेसु समा, चित्तपवित्ती जया य तुह होही । लहिहिसि तं तइय च्चिय, सुहमऽवगयसयलसंतावं नरयतिदिवेऽरिमित्ते, भवमुक्खे दुहसुहे तणमणीसु । जइ लेट्ठकंचणेसु य, सममऽसि ता मण ! कयत्थमऽसि दुव्वारमिमं मच्चुं, पच्चासण्णीभवन्तमऽणुसमयं ! हे हियय ! चिंतसु तुमं, कि सेसवियप्पजालेण हे हिय ! चिन्तसि तुमं, नाऽणज्जजराए जज्जरिज्जति । नियतणुकुडि पि एयं, अहह महामोहमहिमा ते जत्थ जरमरणदारिद्द-रोगसोगाइदुहगणो लोए । तत्थ वि कहं तुमं मूढ-हियय ! न विरागमुव्वहसि जीयं पितणुम्मि गयाऽगयाई, सासच्छलेण कुणमाणं । किं न मणो ! मुणसि जेणं, चिट्ठसि अजरामरं व तुमं ॥ १८१३॥ सह रागेण मण ! तुमं, सुहाऽभिमाणाउ भमडियं सुइरं । चय तं भय तदुवसमं, इयाणि जं मुणसि सुहभेयं अविवेयत्ता बालत्तणम्मि, वियलत्तणाउ वुड्ढत्ते । मण ! धम्मचित्तविरहे, बहू वि विहलो नरभवो ते मयरद्धएक्कमित्तं, कुगइमहादुक्खसंततिनिमित्तं । विसयाणुगामिचित्तं, मोहुप्पत्तीए हेउं च अविवेयविडविकंदं, चन्दणरुक्खो व्व दप्पसप्पस्स । नीरंधमेहपडलं, सण्णाणमयंक बिबस्स तारुण्णं पि हु तुह मण !, उम्मायपरस्स निच्चकालं पि । सव्वाऽणत्थकए च्चिय, न धम्मगुणसाहगं पायं एयं कयं इमं पुण करेमि काहं इमं च गिहकिच्वं । इय आउलस्स तुह हियय !, वासरा जंति अकयत्था वीवाहिया न दुहिया, न पाढिओ बाढमेस बालो वि । तं तं च किंचि वि महं, अज्जऽवि कज्जं न सिद्धं ति अज्ज इमं काहमऽहं, इमं च कल्लम्मि किर करिस्सामि । एयं च तम्मि दियहे, पक्खे वा अहव मासंते वरिसंऽते वा एयं, काहं इच्चाइ निच्चचिन्ताहि । हे खिज्जमाणमाणस !, कत्तो तुह निव्वुइलवो वि किंच
॥ १८१२ ॥
॥। १८१४ ।।
॥ १८१५ ॥ ॥ १७१६ ॥
।। १८१७ ।। ।। १८१८ ।।
॥ १८१९ ॥
॥ १८२० ॥ ।। १८२१ ।। ॥ १८२२ ॥
एयं करेमि इहिं, एयं काऊण पुण इमं कल्ले । काहं को मण ! चिन्तइ, सुमिणयतुल्लम्म जियोगे कत्थ गयं होसि गयं, मण ! काउं किंच होहिसि कयऽत्थं । थिरयाए गच्छ कुणसु य, न गयस्संऽतो न य कयस्स चिन्तासन्ताणपरं, जइ चिट्ठसि चित्त ! निच्चकालं पि । अच्चन्तदुरुत्तारे, ता रे ! निवडसि दुहसमुद्दे हा हियय ! किं न चिन्तसि, जमेस रिउरूवचरणछक्किल्लो । वित्थारियपक्खदुगो, तिलोयपउमस्स सारं व पिवमाणो वि पइदिणं, अतित्तिमं चेव अक्खलियपसरो। सव्वजगजीवतुल्लो, इह कीलइ कालभमरुल्लो अधणे धणं धणे पुण, कमेण निवचक्किसक्कपयवीओ। मण! मणसि तुमं लहसि य, जइ वि तहा वि हुन ते तित्ती पविसंता सल्लं पिव, पयईए पइदिणं पि पीडकरा । जे कामकोहपमुहा, अब्भिन्तरसत्तुणो तुज्झ निच्वं देहगय च्चिय, चित्त ! तदुच्छायणे न वंछा वि । बज्झारिसु पुण धावसि, अहो महामोहमाहप्पं
५४
॥ १७९६ ॥ ॥ १७९७ ॥
॥ १७९८ ।। ॥। १७९९ ।।
॥ १८०० ॥
॥ १८०१ ॥ ॥ १८०२ ॥
॥ १८०३ ॥
॥ १८०४ ॥
।। १८०५ ।। ।। १८०६ ॥ ।। १८०७ ॥
॥ १८०८ ॥ ॥ १८०९ ॥
॥ १८१० ।। ॥ १८११ ॥
।। १८२३ ।। ॥ १८२४ ॥ ।। १८२५ ।। ॥ १८२६ ॥
।। १८२७ ॥
॥ १८२८ ॥ ॥। १८२९ ।। ॥ १८३० ॥
Page #62
--------------------------------------------------------------------------
________________
बज्झारिस मित्तत्तं, करेसि सत्तुत्तमन्तरारीसु । जइ ताहे हियय ! तुमं, अइरा साहसि सकज्जं पि मुहमहुरकडुविवागेसु, हियय ! विसएसु कुणसु मा गिद्धिं । विहिवसविवज्जमाणा, सुतिक्खदुक्खाई से देन्ति जइ पढमं पि न रज्जसि, मुहमहुरऽवसाणविरसविसएसु। ता हियय! तुमं पच्छा वि, लहसि न कयावि संतावं विसएहिं विणा न सुहं, विसया वि हवंति बहुकिलेसेहिं । ता तव्विमुहं चिन्तसु, सुहंऽतरं किं पि हे हियय ! जह आवायं विसयाणं, पेच्छसे जइ तहा विवागं पि । ता चित्त ! एत्तिय तुमं, न कयाइ विडंबणं लहसि विसतुल्लविसयवंछाए, कीस हे हियय ! वहसि संतावं । ता किंपि चिन्तसु तुमं, होइ जओ निव्वुई परमा तह विसयासाछिड्डेण, नाणजणिया गुणा गलिस्संति । ता चयसु तं तुमं मूढ-हियय ! तेसिं थिरत्तकए विसयासावा ओलि - जणियरओगुंडियं कह न हियय ! । सहजायकरणवग्गस्स, लज्जसे भमिरमणिबद्धं कामसरजज्जरे रे !, तुमम्मि मणकुंभ ! कम्ममलहरणं । भवसंतावखयकरं, न ठाइ सव्वण्णुवयणजलं अह तं पिठियं कहमवि, किं नो पसमइ कसायदाहो ते। एसो किं व न भिज्जइ, जो तुह अविवेयमलगंठी अणवरयगरुयदुक्खोह-मन्दरुद्दाममंथमहियस्स । तहवि तुह हिययसायर!, विवेयरयणं न उच्छलियं अविवेयपंककलुसस्स, चित्त ! नो ताव तुह मई कुसला। जायइ न जाव विहिओ, सुविवेयजलाऽभिसेयविही हिय! सुंदरा वि हु, सद्दा रूवाणि रसविसेसा य। गंधा फासा य वरा, ताव च्चिय तरलयंति तुमं जाव न सम्मं अवगा - हिओ तए तत्तबोहरयणिल्लो | सुहसलिलपूरपुण्णो, सुयनाणअगाहमयरह सद्दा र्निरु सुइसुहयां, रूवाणि य चक्खुहरणचोराणि । रसणासुहया य रसा, गंधा घाणिन्दियाऽऽणंदा फासा फरिसणसुहया, संगे दाउं पि सुहमऽह वियोगे । देन्ति दुहं तहऽणंतं, चित्त ! अलं तुज्झ ता तेहिं अइरम्मं हम्मयलं, सरयससी पियजणेण संगो य । कुसुमाणि मलयजरसो, दाहिणपवणो य मइरा य याणि समुदिताणि वि, चित्त ! सरागस्स होंति खोभाय । तुह विसयसंगविमुहस्स, किं पुणेयाणि कार्हिति किंबहुणा दाणेणं, किंवा बहुणा तवेण तविएण। कट्ठाऽणुट्ठाणेण वि, बज्झेण किमेत्थ बहुणा वि किं च पढिएण बहुणा, जइ ता मण ! मुणसि अप्पणो पत्थं । ता रागाइपयाओ, विरमसु रमसु विरागपए कसिणाहिबिलसमीवे, बहुच्छिड्डुं चारुचंदणदलेण । काउं गिहं तदन्तो य, मालईकुसुमसयणिज्जे निद्द जिगीससि तुमं, जं सुहमेयं ति कट्टु हे हियय!। अभिलससि विसयसंगं, नीरागत्तं विमोत्तूणं अहं परिणामसुहं, जइ ईसरीयत्तमीहसे हियय ! । ता तुममप्पाणुगयं, धरेसु सण्णाणवररयणं घोरं तो तुरंतो, जावियरइ ता तुमं निरालोयं । अह हियय ! । जिणमयरविं, धरेसि ता होसि साऽऽलोयं मोहमहातमसंकुल-भवविसमगुहंतराउ तुह हियय ! । न विणा नाणपईवं, निग्गमुवायं परं मणे दव्वाइसु पडिबंधं, मोत्तुं चित्ताऽणुसरसु संवेगं । जेणाऽऽमूलाओ तुह, तुट्टइ एसो भवपबंधो हियय ! सकिलेसविहवेहि, सुहकए कामिएहिं किं मूढ ! । अप्पाणं संतोसे, निवेसिउं होसु तं सुहियं जणयंति किलेसं अज्जणम्मि, मोहं समज्जियाओ पुणो । तावं परं च नासे, पयईए च्चिय विभूईओ तातासु कुइगमवत्तिणीसु, रायग्गिचोरसज्झासु । हे चित्त ! तत्तचिन्तण पुरस्सरं चयसु पडिबन्धं थूणारिए, प प ण्हारुबन्धणनिबद्धे । तयमंसवसाछण्णम्मि, इंदियाऽऽ रक्खगुत्तम्मि अंतो सकम्मनिगडाऽवबद्धजीवे य गुत्तिगेहे व्व । दुक्खाणुभवणठाणे, मण ! कुण काए वि मा मोहं सच्चित्तपमुहदव्वाइ-विसयपडिबन्धनिबिडतंतूर्हि । अप्पाणमप्पणो चेव, चित्त ! निच्वं पि हु समंता गाढं परिवेढंतस्स, तुह कहं कोसियारकिमिणो व्व । मोक्खो पुणो वि होही, हे मूढ ! इमं पि चिन्तेसु इंदियगज्झं जं किञ्चि, कत्थई एत्थ अत्थि वत्थु न तं । थिरमऽह तत्थ वि जइ रमसि, मण ! तुमं चेव ता मूढं एक्कं निययाऽणुभवा, बीयं पुण जिनवरिवाओ। करिकलहकण्णपाली - तरलतरतं खु पयईए १. निरु निश्चितम् .
डू
॥ १८३१ ॥ ॥ १८३२ ॥ ।। १८३३ ॥ ॥। १८३४ ॥ ॥ १८३५ ॥ ।। १८३६ ॥ ।। १८३७ ।।
।। १८३८ ॥
।। १८३९ ।। ॥। १८४० ॥ ।। १८४१ ॥ ।। १८४२ ॥ ॥। १८४३ ॥ ॥। १८४४ ॥ ।। १८४५ ।। ॥। १८४६ ॥
॥। १८४७ ॥ ।। १८४८ ।। ।। १८४९ ।। ।। १८५० ।। ॥। १८५१ ।।
।। १८५२ ।।
।। १८५३ ॥ ।। १८५४ ।। ।। १८५५ ।। ॥ १८५६ ॥ ।। १८५७ ।। ।। १८५८ ।। ।। १८५९ ।। ॥ १८६० ॥ ॥ १८६१ ॥ ॥ १८६२ ॥
।। १८६३ ॥
।। १८६४ ॥ ।। १८६५ ।।
Page #63
--------------------------------------------------------------------------
________________
संसारसमुत्थसमत्थ-वत्थुसत्थस्स मण ! मुणित्ताणं । मा पडिबन्धं बंधसु, खणमेत्तंपि हु तुमं तत्थ ॥१८६६॥ किंचनिस्सारे संसारे, सारो सारंगलोयणा चेव । इय कुब्भममइरामत्त-चित्त ! तुह निव्वुई कत्तो
॥ १८६७॥ एत्थ परत्थ व जम्मे, जंतूणं जाणि तिक्खदुक्खाणि । ताण न निमित्तमऽण्णं, मोत्तूणं मण ! मयच्छीओ
।। १८६८॥ मुहमहुरत्तं पज्जंत-दारुणत्तं च पेच्छिऊण विही । पलियच्छलेण मण्णे, जुवईण सिरे खिवइ छारं
॥१८६९॥ तहापप्फुल्लाणि वि सुविसाल-नेत्तपत्तोवसोहियाणि वि। लायण्णजलऽद्दाणि वि, अलयाऽलिकुलाउलाणि वि ॥ १८७० ॥ पसरतपरिमलाणि वि, असरिसरूवसिरिपरिगयाइं पि। मयपरवसलीलाऽलस-विलासिणीवयणकमलाणि ॥ १८७१ ॥ आवायमेत्तसुहदाय-गाणि होऊण किंपि ताई पि । हे मणमहुयर ! बंधाय, तुज्झ होहिन्ति पज्जते
॥ १८७२ ॥ वसफेप्फसहड्डुकरंक-हारुजंबालपूइपमुहाण । बीभच्छकुदव्वाण वि, रासी जं जुवईजणदेहं
॥ १८७३॥ रत्तुप्पलरंभाखम्भ-जच्चकंचणसिलासुकलसेहिं। कंकेल्लिपल्लवलया-ससिविदुमकुंदकलियाहिं
॥१८७४॥ कुवलयदलऽट्ठमीचंद-सिहिकलावेहिं उवमइ बुहो वि । तं चित्त ! तुहंऽतो विप्फु-रंतरागस्स माहप्पं ॥ १८७५ ॥ कलमलगमंससोणिय-पुरीसकंकालकलुसकोट्ठासु । दीसंतसुंदरासु वि, ता मण मा रेच्च रमणीसु
॥ १८७६ ॥ सद्दाऽऽइसमुदयदहे, विलसन्तं झत्ति पक्खिवित्ताणं । जुवइजणनिबिडबडिसं, मयरद्धयधीवरेण तुमं
॥ १८७७॥ तस्संगाऽऽमिसरसियं, वेगादाऽऽगरिसिऊण मणमीण!। तिव्वाऽणुरागअग्गीए, मूढ ! ताविज्जसि समन्ता ॥१८७८ ॥ थेवं पि हुन वियारं, कुणन्ति रमणीण हसियललियाई । जिणवयणमऽमयभूयं, जइ मण! तुह परिणमइ सम्मं ॥१८७९ ॥ जीए विओगऽग्गिपली-विओ तुमं मण! मुहुत्तमेत्तं पि। वरिससयसमइरित्तं, परिमण्णसि समयमेत्तं पि ॥ १८८०॥ सह तीए विप्पओगो, स कोवि तुह होहिइ न जेण पुणो । जायइ संजोगाऽऽसा वि, सागरोवमसएहिं पि ॥ १८८१॥ अच्चन्त संवासो, लब्भइ न सए वि चित्त ! देहम्मि। नियजीवेणाऽवि सया, किं पुण अण्णेण केणाऽवि ॥१८८२ ।। जोगा य वियोगा वि य, जीवाण धुवं जयम्मि जायाण । मण ! बुब्बुय व्व सलिले, भवन्ति न भवन्ति य खणेण ।। १८८३ ।। जं पयइचला पाणा, चिटुंति खणं पितं मण ! ऽच्छेरं । न हु होइ खणाउ परं, विज्जुलयाए समुज्जोओ ॥ १८८४ ॥ इटेहिं विप्पओगो, जम्मसहस्साई संगमो य खणं । तह वि तुमं हे हयहियय!, महसि पियसंगमं चेव
॥ १८८५ ॥ आवायमेत्तरमणीयगाण, पियसंगमाण हे हियय ! । भुत्ताणमऽपत्थाण व, परिणामो दारुणो चेव
॥ १८८६॥ संतोसपरस्स तवे रयस्स, सव्वत्थ निरभिलासस्स । चिट्ठउ ता इह धम्मो, दूरीकयदुग्गईमग्गो
॥ १८८७॥ एत्तियमेत्तेणं चिय, हे माणस ! तुज्झ किं न पज्जत्तं । तम्मसि तोसकए जं, न चक्किसक्कत्तणाणं पि ॥ १८८८॥ तह अत्थऽऽज्जणरक्खण-वयणकयं वेयणं न पावेसि । मण ! परमनिव्वुई ते, भवे वि संतोसओ होही ॥ १८८९॥ संतोसाऽमयरससिच्चमाण-माणस! सुहं सया जंते। तमऽसंतुटे कत्तो, इओ तओ चिन्तणाऽऽसत्ते
॥ १८९०॥ तमुदारत्तं तं चिय, गुरुत्तणं तह तमेव सोहग्गं । सा कित्ती तं च सुहं, संतोसपरं तुमं मण! जं
॥ १८९१ ॥ सव्वाउ संपयाओ, संतोसपरे तुमम्मेि हे चित्त ! चक्कित्तसुरत्तेसु वि, इहरा दारिद्दमेव सया
॥ १८९२॥ दीणत्तमेसि अत्थी, लद्धत्थं गव्वमऽपरितोसं च । नट्ठधणं पुण सोगं, सुहेण चिट्ठसि मण ! निरासं
॥ १८९३ ॥ अन्तोसारो नीसरइ, नूणमत्थित्तणेण सममेव । अण्णह तदवत्थस्स वि, कह मण ! हलुयत्तमऽत्थिस्स ॥ १८९४ ॥ जं किर मयस्स भारो !, तं पि फुडं जाणियं जह जियन्तो । अत्थित्ताउ हलुओ इंतो तं पुण मए नत्थि ॥ १८९५ ॥ उब्वियसि दुहेहिन्तो, निच्चं पि समीहसे पुण सुहाई। न य पुण कुणसि तुमं तं, समीहियं लहसि मण! जेण ॥१८९६ ।। जं विहियं हियय ! पुरा, तुमए च्चिय तमऽहुणा तुह उवेइ । मा कुण हरिसविसायं, सह सम्मं परिणति काउं ॥१८९७ ॥ किंच
१. रच्च = रागीभव,
पद
Page #64
--------------------------------------------------------------------------
________________
संजोगा सविओगा, विसं व विसया वि परिणईविरसा। काओ य बहुअवाओ, रूवं खणभंगुरसरूवं
॥ १८९८॥ एवं परोवएस, देन्तस्स जहा महं फुरइ वयणं । तह जइ ! चित्त तुमम्मि वि, एवं ता किं न पज्जत्तं
॥ १८९९ ॥ जं पुण्णपावरूवं, वट्टइ तुह हियय ! निबिडनिगडदुगं । सज्झाणकुंचियाए, विहाडिउं लहसु तं मुत्ति ॥ १९००॥ मायण्हियाउ तण्हा-विगमकए पिबसि चित्त ! चुलुएहिं । सारगवेसणहेउं, तयमुव्वेढेसि कयलीए
॥ १९०१॥ नवणीयकए सलिलं, विरोलसे वालुयं च तेल्लकए। पीलसि तुमं जमीहसि, संसारे वि हु सुहाऽणुभवं ॥ १९०२॥ किं पि हु निष्फज्जन्तं, किं पि हु निप्पण्णमिह परं मुक्कं । अंकम्मि कीरमाणं, परं च विहडइ जहा भंडं ॥ १९०३॥ तह गब्भाइअवत्थं, विविहं पावित्तु पाणिणोऽणेगे। विहडंते मुणिउं चित्त !, चिन्तसु कि पि सुहचिन्तं
॥ १९०४॥ एक्कं पि तुमं बहुवत्थु चिन्तणा चित्त ! पावसि बहुत्तं । तहभूयं पुण एत्तिय, कस्स न दुक्खस्स होसि पयं । १९०५॥ सयलऽण्णवत्थुचिन्तं, चइत्तु ता चित्त ! चिन्तसु परं तं । एक पिकि पि वत्थं, जेण परं निव्वई लहसि ॥ १९०६ ॥ सज्झाणबलेणं कम्म-मूलभवकाणणम्मि भग्गम्मि । मत्तमहाकरिणा इव, तुमए हे चित्त ! लहु मज्झ ॥१९०७॥ रागाऽऽइएहि पमिलाण-मेव पच्चग्गपल्लवेहिं व । कम्मेहिं पक्खीहि व, उड्डेऊणं कहिं पि गयं
॥१९०८॥ जम्मजरामरणेहि, पुप्फेहि व सव्वहा पणटुं व । दुक्खेहिं तु फलेहिं व, खीणं जह होइ तह कुणसु
॥ १९०९ ॥ कम्मजलसंगवढंत-गुविलभववल्लरिं दुहफलिल्लं । झाणऽग्गिणा मण! तुमं, जइ डहसिन रोहइ तओ सा ॥१९१० ॥ लच्छीए जइ न मज्जसि, नयाऽवि रागाइयाण वसमेसि । रमणीहिं न हीरिज्जसि, तरलिज्जसि जइ न विसएहि ॥१९११ ॥ संतोसेण न मुच्चसि, आलिंगिज्जसि य जइ न इच्छाए। पावं च जइ न चिन्तसि, तुह चेव नमोऽत्थु ता चित्त! ॥ १९१२ ।। तहाजइ ताव तुमं माणस!, रागं अभिसंगचागओ जिणसि । दोसं अपीइपरिहा-रओ य मोहं तु सण्णाणा
॥ १९१३॥ कोहं खमाए सम्मं, मिउभावाऽऽनयणओ य पुण माणं । सरलत्तणेण मायं, संतोसगुणेण लोहं तु
॥ १९१४॥ संतोसवसं नयसि य, इंदियगामंबला वि जइ निच्चं । जइ जीवाणं कप्पसि य, अप्पियं पियकए चेव ॥१९१५ ॥ अस्संजमम्मि अरई, रइं च पुण संजमम्मि जइ कुणसि । जइ भयसि भवभयं चिय, पावं चिय जइ दुगुंछिहसि ॥१९१६ ॥ जइ वत्थुसरूऽऽवालोयणाउ, न करेसि हरिससोगाइ । तह वयणनिसिरणे जइ, सच्चं चिय चिन्तसे निच्चं ॥१९१७॥ जइ जिणवरेसु भत्ति, निच्चं तप्पवयणे पुण पसत्तिं । सम्मं जहसत्तीए, धम्मगुणेसुं च आसत्तिं
॥१९१८॥ कालाऽणुरूवसुंदर-किरियापरपरमसाहुबहुमाणं । दीणदुहिएसु करुणं, पावपरेसु पुण उवेहं
॥ १९१९॥ जइ कुणसि ता परेणं, कि किरियावित्थरेण विहलेणं । तुज्झ पसाएण ममं, मुत्ती करपल्लवऽल्लीणा
॥ १९२०॥ मइलिज्जइ निस्सासेहिं, दप्पणो लहु जहा सुविमलो वि। धूमेणं जलणसिहा, कलुसिज्जइ जह सुबहुलेण ॥१९२१ ॥ विच्छाइज्जइ जह ससहरो वि, पसरंतरेणुपडलेण । तह मण! कुवासणाए, मलिणिज्जसि धवलमऽवि तं पि
॥१९२२॥ जं नियमिय अप्पाणं, न रागदोसाऽऽइनिग्गहो विहिओ। न य सुहझाणग्गीए, दड्ढो कम्मेंधणपबन्धो ॥ १९२३॥ विसएहितो खंचिय, धरिओ सारे न इंदियग्गामो। तं किं न तुज्झ हे चित्त !, मुत्तिसोक्खम्मि वंछा वि ॥ १९२४ ॥ सज्जिज्जन्ति न करिणो, न पक्खरिज्जन्ति तुरयघट्टाई । नाऽऽयासिज्जइ अप्पा, वावारिज्जइ न खग्गं पि ॥ १९२५॥ किन्तु सुहज्झाणेणं, अरिणो रागाऽऽइणो हणिज्जन्ति। तह वि तुमं माणस! कीस, परिभवं सहसि तेहितो ॥ १९२६॥ गुरुकहिओवाएणं, पढमं सालंबणं पयत्तेण । अब्भसिऊणं जोगं, वियलियनिसेसपच्चूहं
॥१९२७॥ जइ बज्झविसयचिन्ता-वावारविवज्जणा निरालंबे । तत्ते परे निलीयसि, ता चित्त ! न चेव चरसि भवे
॥ १९२८॥ पयईए चलसहावं, दुईतिदियतुरंगथट्टमिणं । विसयाभिलासवेगं, विवेगरज्जूए संजमिउं
॥१९२९॥ जइ मण! धरेसि सवसं, फुरन्ति रागाइसत्तुणो न तओ। इहरा उ परिभविज्जसि, लद्धप्पसरेहिं तेहिं सया ॥ १९३०॥ जह न वरिसन्तमेहेहिं, नेय पविसंतसरिसहस्सेहि। उक्करिसो जलनिहिणो, न याऽवकरिसो वि तदऽभावे ॥ १९३१ ॥ तह सयमुर्वितभोगोव-भोगजोगे वि हियय ! जइ तुह वि। नोक्करिसो तदऽभावे, नयाऽवकरिसो वि होइ तया ॥१९३२ ।।
५७
Page #65
--------------------------------------------------------------------------
________________
संपत्तपावियव्वं, सुकयऽत्थं तह परं तुम चेव। भोगाइकयाऽऽसंसो, दुक्करकारी वि न उण मुणी
॥ १९३३॥ अण्णं चमोहो एस नराणं, जं गिहचागा वणम्मि जोगरओ। साहइ मोक्खं ति भणंति, जेण सण्णाणओ मोक्खो ॥१९३४॥ तं पुण गिहे व रणे व, होइ कज्ज पि साहइ ससज्झं । उज्झिय सेसवियप्पं, चित्त ! विचिन्तेसु ता भाणं ॥ १९३५॥ संसारुत्थपयत्था, परं सुरम्मा वि न हु हरंति तुमं । जइ मण चिट्ठसि सण्णाण-पवरपागारपरिखित्तं
॥ १९३६॥ जइ सण्णाणतरंडं, अक्खण्डं छडसे न कइया वि। हे हियय ! हीरसि न ता, अविवेयसरिप्पवाहेण
॥१९३७॥ जीवे सुपत्तभूए, चिटुंति मोहतन्तुमयवट्टि । नेहं च निट्ठवितो, मिच्छत्ततमोविणासी य
॥ १९३८॥ कालुस्सकज्जलं उव्व-मन्तओ जइ गिहस्स व तुहंऽतो । सण्णाणपईवो जलइ, चित्त ! ता किं न पज्जतं
॥ १९३९ ॥ गुरुगिरितडसंभूयं, विसयविरागमज्झमुद्धरक्खंधं । धम्मऽत्थिसउणरुद्धं च, परमतत्तोवएसतरूं
॥ १९४०॥ होऊणमऽणुत्तालं, सणियं चित्त ! जइ समारुहिउं। गिण्हसि सण्णाणफलं, ता आसाएसि मुत्तिरसं
॥ १९४१ ॥ रोगाण व कम्माणं, विज्जासिद्धो व्व वियरइ सुगुरू । बज्झोवयारविमुहं, पसमणपरमोवएसं जं
॥ १९४२॥ तं झायसु चित्त ! न केवलं जओ अहिगयक्खओ चेव । सयलकिलेसविमुक्कं, जायइ अजरामरत्तं पि
। १९४३ ॥ हे चित्त ! पयत्तेणं, चिन्तसु तत्तं तुमं तयं किंचि। चिन्तियमेत्तेणं चिय, चिरं पि जेणासि सुनिवुत्तं
||१९४४ ॥ धीमं विऊ सुरूवो, चाई सूरोऽहमेव इच्चाई । दप्पजरो ता तुह मण!, जा न निलीयसि परे तत्ते
॥१९४५॥ अविवेयर्मिठमुल्लंठिऊण, थंभं पि भंजिय दढं पि। पुत्तकलत्ताइसिणेह-निबिडनिगडाई तोडेउं
॥ १९४६ ॥ रागाऽऽइबन्धणदुमे वि, दूरमुम्मूलिऊण धम्मवणे । हे चित्त ! चरसु हत्थी व, जं परं निव्वुई लहसि
॥ १९४७॥ सक्खं जिणिन्दभणियं, इमं ति एयं च गणहरेण पुणो । तस्सीसेण य एयं, चोद्दसदसपुविणा य इमं
॥ १९४८॥ पत्तेयबुद्धपमुहेहि, भासियं पुव्वजिणवरेहि इमं । भणियं इच्चाई पर-पच्चायणवयणचिन्तणओ
॥१९४९ ॥ हे चित्त ! खिज्जसि च्चिय, सयं रसाऽणुभवसुण्णमेव तुमं । दव्वि व्व दिव्वभोयण-बहुविहरसपयडणपरा वि ॥१९५०॥ अहवा वासिज्जइ भिज्जइ य, दव्वी रसेहिं न उण तुमं । जिणवयणमऽणुसरंतं पि, मूढ ! हे हियय ! कहमिहरा ॥ १९५१ ।। वररिसिसुहासियाई, अणेगसो पढसि सुणसि तह निच्चं । भावेसि य अइनिउणं, तप्परमऽत्थं च बुज्झसि य ॥१९५२ ॥ न उण अणुभवसि पसमं, न य संवेगं न यावि निव्वेयं । न मुहुत्तमेत्तमवि तह, तब्भावस्थेण परिणमसि ॥१९५३ ॥ जिणवयणसमरसाऽऽपत्ति-मन्तरेणं तु बज्झचरणे वि। सुविसुद्धसाहुकिरिया-सेवणरूवे जहाथाम
॥ १९५४॥ उच्छहसि वि न मण ! तुमं, पमायमयघुम्मिरं मणागं पि । एवं च लद्धपोयं पि, मूढ ! बुड्डसि भवोहऽन्तो .. ॥१९५५ ॥ अहव न जिणवयणत्थेण, केवलं न परिणमसि चेव तुमं । साभिप्पायविसरिसं, किंतु तयं उव्ववत्थिसि वि ॥१९५६ ॥ नियबोहवाहगेणं, हे हियय ! कहिं पि जिणमएणाऽवि । मउलाविज्जसि बाद, मूढ ! तुमं सव्वहा वि जओ ॥१९५७॥ कइयवि रुहसि नहग्गे, एगंतुस्सग्गतरलियं संतं । कइयवि विससि रसायल-मऽववाए च्चिय निलीणं तु ॥ १९५८॥ उस्सग्गदिट्रिणो तह, अववायठिया न चेव रोयंते। अववायदिट्रिणो उण, उस्सग्गठिया न रोयन्ति । ॥ १९५९॥ तह दव्वखेत्तकालाऽऽइयाण-मऽणुसारओ जहाविसयं । उभयपयसेवगा जे य, ते वि नो तुज्झ रोयन्ति ॥१९६०॥ एवं मण! निच्छयनय-ठियस्स ववहारनयठिया तुज्झ । ववहारनयठियस्स उ, रोयन्ति न निच्छयनयत्था ॥१९६१ ॥ तह दव्वखेत्तकालाइऽऽयाण-मऽणुसारओ जहाविसयं । उभयनयमयठिया जे उ, ते वि णो तुज्झ रोयन्ति ॥ १९६२॥ उस्सग्गपमुहसमत्थ-नयमयं मयमरोयमाणस्स!। कह नज्जइ निरवज्जा, मण! जिणमयपरिणई तुज्झ ॥ १९६३॥ तव्विसए सुयनिहिणो, नो बहु पुच्छसि वि किर मए तत्तं । नायं ति किं पि अंसं, निरुवसमं चित्त ! घेत्तूण ॥ १९६४ ॥ एवं च तुज्झ न गिलाण-कज्जविसया वि जायए चिन्ता । कालाऽणुरूवगुणिगोयरं च न पमोयकरणं पि ॥१९६५ ॥ वच्छलथिरीकरणोव-वूहणाइ वि न चेव सव्वत्थ । अविगाणेणं चिन्तसि, साहिप्पाया जइ कहं पि
॥ १९६६॥ एवंविहं च कुग्गह-चक्कं छेत्तुं विवेयचक्केण । सव्वोवाहिविसुद्ध, सद्धम्मे कुणसु पडिबन्धं
।। १९६७॥
૫૮
Page #66
--------------------------------------------------------------------------
________________
स
जइ तुममिह पडिबन्धं, हुंतं थेवंपि ता न इयकालं । होज्ज महदुक्खजालं, किं न सुयमिमं तए चित्त ! ॥ १९६८॥ एगदिवसं पि जीवो, पव्वज्जमुवागओ अण्णण्णमणो । जइ वि न पावइ मोक्खं, अवस्सं वेमाणिओ होइ । ॥ १९६९ ॥ अहवेगदिवसमिच्चाइ-थूलं माणं जओ मुहुत्ते वि। सण्णाणपरिणईए उ, फलमिटु होइ जमिहत्तं
॥ १९७० ॥ जं अण्णाणी कम्मं, खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो, खवेइ ऊसासमेत्तेण
॥ १९७१ ॥ कहमिहरा मरुदेवी, पुव्वं अगुणा वि तक्खणा चेव। सिद्धा तुमं तु हे मण!, सुनाणपरिणइगुणविहीण ! ॥ १९७२ ॥ कइया वि रागरतं कइयवि दोसेण कलुसियसरूवं । कइया वि मोहमूढं, कया वि कोहग्गिसंतत्तं
॥ १९७३ ॥ कइयावि माणथद्धं, कयाइ मायाए बाढमाऽऽविद्धं । कइया वि महालोहोयहिम्मि सव्वंगनिम्मग्गं
॥ १९७४ ॥ कइया वि वेरमच्छर-रणरणयभयट्टरोद्दझाणगयं । कइया विदव्वत्ताऽऽइ-विसयचिन्ताभरक्कन्तं
॥ १९७५ ॥ निच्चं पि वावडं चिय, खरपवणपणुण्णधयवडो व्व तुमं। नाऽवत्थाणं थेवं पि, लहसि कइया वि परमत्थे ॥ १९७६ ॥ इच्चाइ चित्त ! केत्तिय-मऽणुसासिज्जसि तुमं सयं चेव । कुसलाऽकुसलविभागं, परिभावसु तह य निच्छयसु ॥ १९७७ ॥ तत्तो कुसलपवित्ति, निच्चं कुसलट्ठिएसु बहुमाणं । कुणसु अकुसलाऽकुसलत्थ-चायमज्झत्थभावे य ॥ १९७८ ॥ एवमऽकुसलविवज्जण-कुसलपवित्तिप्पहाणकारणओ। कज्ज पि मण! समाही-रूवं परमं चिय लहेसि ॥ १९७९॥ इय जो निच्चं पि मणो, अणुसासइ भावसारमऽणुसमयं । समयं मायं कोहं लोहं, च जिणेज्ज कि चोज्जं ॥ १९८०॥ इहरा अणप्पकुविकप्प-कप्पणाऽऽसत्तचित्तवेलविओ। हियमवि अहियं सयणं पि, परजणं मित्तमवि सत्तुं ॥ १९८१ ॥ सब्भूयमऽसब्भूयं पि, मण्णमाणो करि व्व दुव्वारो। किं किं न पावठाणं, वसुदत्तो इव करेज्ज जणो ॥ १९८२ ॥ तहाहिउज्जेणीए पुरीए, नरवइणो सूरतेयनामस्स । सोमप्पहो त्ति नामं, आसी उवरोहिओ विप्पो
॥१९८३ ॥ नीसेससत्थपरमत्थ-जाणगो सव्वदरिसणविहण्णू । अच्चन्तवल्लहो गुणि-जणस्स रण्णो य सुगुणो त्ति ॥ १९८४॥ एगम्मि य पत्थावे, दिवं गओ सो तओ य से पुत्तो । वसुदत्तो नामेणं, तप्पयविनिवेसणट्ठाए
॥ १९८५ ॥ सयणेहिं दंसिओ नरवइस्स, नवरं लहु त्ति अपढो त्ति । पडिसिद्धो रण्णा सो, अण्णो य निवेसिओ तत्थ
॥ १९८६ ॥ परिभूयं अप्पाणं, मण्णंतो गुरुविसायसंतत्तो । वसुदत्तो नीहरिओ, पढणऽत्थं तयणु गेहाओ
॥ १९८७॥ पवरं विज्जाखेत्तं, नाणाविहविउससंगयं सोच्चा। पाडलिपुत्तं लोयाओ, तत्थ गन्तुं समारतो
॥ १९८८॥ कालक्कमेण पत्तो, पढियाओ तहिं च सव्वविज्जाओ। अह सिद्धवंछियऽत्थो, समागतो निययनयरम्मि ॥ १९८९॥ तुट्ठो विज्जाए निवो, दिण्णा पिउसंतिया य से भुत्ती । जाओ य सम्मओ राय-पउरलोयस्स सव्वस्स
॥ १९९०॥ नरवइसम्माणेणं, इस्सरिएणं च सुयमएणाऽवि। तिणमिव जयं नियन्तो, कालं वोलेइ सो तत्थ
॥ १९९१॥ इस्सरियाऽऽइलवेण वि, तरलिज्जइ माणसं अधीराणं । किं पुण कुलबलविज्जाऽऽइ-याण सव्वेसिं समवाए १९९२ ॥ अवि तीरिज्जइ जुगविगम-जलहिकल्लोलपडलमऽवि खलिउं। इस्सरियाऽऽइमहामय-विवसं तु मणो न थेवं पि ॥ १९९३ ।। इय सो उम्मत्तमणो, एगम्मि दिणे नडाण पेच्छणयं । कोऊहलेणं दटुं, निसिम्मि मित्तेहिं संलत्तो
॥१९९४ ॥ हे मित्त ! एहि जामो, नडपेच्छणयं खणं पलोएमो। दिट्ठी 8व्वपलोय-णेण सहलत्तणमुवेइ
॥ १९९५ ॥ तेसिं अणुवित्तीए, गओ तहिं सो ठिओ य खणमेक्कं । अह तत्थ तया जुवई, विडेण सह जंपिरी एवं
॥ १९९६ ॥ अलियविउसेण पइणा, निरुद्धपसराए संपयं मज्झ । तुह सुहय ! दंसणामऽय-लाभेणं निव्वुई जाया ॥ १९९७॥ हे पेच्छणगपयट्टग !, चिरकालं जीवियं हवउ तुज्झ । जेण कओ वक्खेवो, मह पइणो कोवजलनिहिणो ॥ १९९८॥ ता एहि सुहय ! जावेस, कूडविउसो इहेव जावेइ । ताव खणं कीलित्ता, नियनियगेहेसु वच्चामो
॥ १९९९ ॥ इय तीए पणयसारं, गिरमायण्णिय विचिन्तियं तेण । अलियवियप्पविगप्पण-पवणपणोल्लियमणेण इमं ॥ २०००॥ नूणं सा मे भज्जा, एसा परपुरिसमणुसरइ पावा । कूडविउसं च मण्णे, ममं च उद्दिस्स वागरइ
॥ २००१॥ पुव्वं पि दुट्ठसीला, लिंगेहि मए वियाणिया आसि । संपइ पच्चक्खं चिय, दिट्ठा ता निग्गहामि इमं .
॥ २००२ ॥
૫૯
Page #67
--------------------------------------------------------------------------
________________
इय चिन्तेन्तो जा ताडणट्ठया पट्ठिओ इमो तीए । ता सच्छंदपयारा, सा जुवई कत्थइ गय त्ति
। २००३ ॥ मण्णे इंतं मं पेच्छिऊण, पावा घरं गया तुरियं । इय बुद्धीए तओ सो, वेगेण गिहुम्मुहो चलिओ
॥ २००४ ॥ अह पबलकोवविवसो, जा पत्तो निययगेहदारम्मि । ताव य सरीरचिन्तं, काउं गेहम्मि पविसंती
। २००५ ॥ दिट्ठा नियगा भगिणी, भज्ज त्ति वियाणिऊण तो तेण । आ पावे ! मज्झ गिहे, दुस्सीला वि हु कहं विससि ॥ २००६॥ कूडविउसं ति मं दूसिऊण, पुरओ विडस्स रमिउं च । तेण सह सहरिसं आगयाऽसि इय उल्लवंतेण
। २००७॥ हा हा किमेवमेयं, को एसो किं मए कयमऽकज्जं । इइ पुणरुत्तं बहुजंपिरी वि अच्चन्तकोववसा
। २००८॥ अवियाणित्ता तह तेण, जट्ठिमुट्ठीहिं निठुरं पहया। सा मम्मपएसम्मि, जह मुक्का जीवियव्वेण
॥ २००९॥ अह अणुमग्गेणं चिय, समागएणं समित्तवग्गेण । पडिसिद्धो सविसेसं, कुद्धो तत्तो इमं भणइ
॥ २०१०॥ रे पावा ! तुम्हाणं, भेएणं नूणमेरिसमऽकज्ज । मह भज्जाए कीरइ, तेणं तुब्भे ममं खलह
॥ २०११॥ नडपेच्छणए वि धुवं, एत्तो च्चिय अहमऽणिच्छमाणो वि । नीओ तुम्हेहिं इमीए, कज्जनिविग्घसिद्धिकए ॥ २०१२॥ कित्तिममेत्तीजुत्ताण, होज्ज अहवा न किंचि वि अकिच्चं । परिचयह दुटुसीला !, ता एत्तो मज्झ चक्खुपहं ॥२०१३ ॥ एवं वसुदत्तेणं, अलीयकुवियप्पवाउलमणेण । निद्दोसा वि हु ते तज्जिया तहा जह गया सगिहं .
॥ २०१४॥ कोलाहलं च सोच्चा, समागया मन्दिराओ से भज्जा । दळूण वइयरमिमं, एवं भणिउं पवत्ता य
॥ २०१५॥ हा हा निग्घिण ! निल्लज्ज-ऽणज्ज ! कि हणसि अप्पणो भइणि । जेणेवंविहपावं, सोवागा वि हुन कुव्वंति ॥२०१६ ॥ एवं तीए वुत्तो, पुरलोगेण वि य निन्दिओ संतो। सो चिन्तेइ पुणो वि हु, अणप्पकुविगप्पविहुरमणो ॥ २०१७॥ असई न केवलं चिय, मह भज्जा किन्तु साईणी वि भवे!। एवं वामोहित्ता, ममं पि जा सयमऽवक्ता ॥ २०१८॥ भइणीए विणिहयाए, पसंतकोवो त्ति मं वियाणित्ता। विणिवारिउमाऽऽरद्धा, साहु व्व अभिण्णमुहरागा । २०१९ ॥ किमऽहं नियभइणि पि हु, न मुणेमि सुदूरमन्धयारे वि । जइ एयाए नो दिट्ठि-वंचणं मह कयं हुंतं
॥ २०२०॥ इय चिन्तिऊण कुवलय-दलसामं कड्ढिऊण असिधेणुं । पावे डाइणि ! भइणी-विणासजणणि ! पलाइहसि ॥२०२१ ॥ कत्थेयाणि सुरगुरुसमो वि, जो हं तए वि विब्भमिओ । इति जंपन्तो भज्जाए, लुणइ नासं सउट्ठउडं
॥ २०२२ ॥ अह उग्गयम्मि सूरे, निसिवइयरसवणजायरोसेण । लोगेण नरिंदेण य, सो नयरीओ विणिच्छूढो
॥ २०२३॥ एगागी य भमंतो, वइदेसाए पुरीए संपत्तो। तारापीढो राया, तहिं च आराहिओ तेण
॥ २०२४ ॥ तुटेण नरिन्देणं, दिण्णं से जीवणं पहिट्ठमणो । तत्थ ट्ठिउं पवत्तो, अह जाए सूरगहणम्मि
। २०२५ ॥ सो चिन्तिउं पवत्तो, अज्ज अहं बम्भणे निमंतित्ता । बहुभक्खं वंजणाऽऽउल-मऽणेगपाणगसमाइण्णं । २०२६ ॥ बहुविच्छित्तिसणाहं, भोयणजायं करावइस्सामि । खीरं च खीरहरियाउ, राइणो मग्गइस्साम्मि
। २०२७॥ जइ सो कह वि न दाही, पुणो पुणो मग्गिओ वि सप्पणयं । तो अत्ताणं हणिउं, बम्भणहच्चं पि से काहं ॥ २०२८॥ एवं कूडविगप्पेहि, भामिओ, चिन्तणं पि सच्चं व । मण्णंतो सो भोयण-वेलापत्त त्ति पुणरुत्तं
॥२०२९॥ किर सुचिरमग्गिओ वि हु, न खीरहरिओ पणामए खीरं । तो गाढकोववसओ, छुरियाए हणइ अप्पाणं ॥ २०३०॥ वाहरइ य उद्धकरो, बम्भणहच्चा इमा अहो लोगा!। खीरहरियस्स रण्णो, जेणं खीरं न मे दिण्णं
॥ २०३१ ॥ इय खणमेगं वाहरिय, गाढघाएण हम्मिओ संतो। रोद्दज्झाणोवगओ, मरिऊणं नारगो जाओ
॥ २०३२॥ एवं सच्छंदपयट्ट-चित्तदोघट्टपडिहयऽप्पाणो। जम्हा जीवा ठाउं, खणं पि न सुहेण पारेंति
॥ २०३३॥ तेणाऽणुसासणं माणसस्स, कीरइ पइक्खणं चेव । इहरोवदंसियठिईए, होइ न खणं पि कुसलत्तं
॥ २०३४॥ किंचदासं व मणं अवसं, सवसं जो कुणइ तेण जयरंगे । गहिया विजयपडागा, सो च्चिय सूरो स विक्कमवं। ॥ २०३५ ।। अवि नाम कहवि कीरइ, पिवणं पुरिसेण जलनिहीणं पि। पज्जलियजलणजाला-कलावमज्झे य सयणं पि ॥२०३६ ॥ चंकमणं पि हु तिक्खऽग्ग-खग्गधाराए वीरचरिएण । पउमाऽऽसणं पि बज्झइ, तिव्वऽग्गिजलंतकुंतऽग्गे ॥ २०३७॥
ço
Page #68
--------------------------------------------------------------------------
________________
. न य पुण पयईए च्चिय, चलस्स कुप्पहपसज्जमाणस्स । कीरइ जओ जए माणसस्स अकयाऽऽउहस्साऽवि ॥। २०३८ ।।
मत्तगइंदं पि दमन्ति, निंति सीहं पि अप्पवसिगत्तं । पक्खुहियजलहिजल-पसरमवि लहुं निरुंभन्ति
॥। २०३९ ॥
॥। २०४० ॥
॥। २०४२ ॥
॥। २०४३ ॥ ॥। २०४४ ॥ ।। २०४५ ।। ॥। २०४६ ॥ ॥। २०४७ ॥ ॥। २०४८ ॥ ॥। २०४९ ॥ ॥। २०५० ॥
नय सक्का अकिलेसेण, चेव पुण माणसं जिणेउं जे। अह कह वि तं पि हु जियं, जियं खु ता सव्वजेयव्वं किं बहुणा तव्विज्जए, विजिओ च्चिय दुज्जओ हवइ अप्पा । सो पुण विजिओ जायइ, परमप्पा परमपयसामी ॥ २०४१ ॥ इय मणअलिमालइमालियाए, संवेगरंगसालाए। परिकम्मविहीपामोक्ख चउमहामूलदाराए आराहणार पणरस-पडिदारमयस्स पढमदारस्स । चित्ताणुसासणमिणं, भणियं छटुं पडिद्दारं अणुसासिज्जंतं पि हु, चित्तं पाएण निच्चवासाओ । पडिबन्धलेवलित्तं, निरभिस्संगं न भविउमऽलं अनिययविहारमेत्तो, ता कित्तेमो समत्थदोसहरं । जं सोच्चा परिचइउं, आलस्समऽवस्समुज्जुत्तो वसहीसु य उवहीसु य, गामे नयरे गणे य सण्णिजणे । सव्वत्थ अपडिबद्धो, विसुद्धसद्धम्मकरणरई सइ अनिययं विहारं, करेज्ज साहू विसेसगुणकंखी । तित्थजत्ताऽऽइकरणे, जएज्ज तह सावगो वि सया जम्हाऽनिययविहारो, सक्खं चिय नत्थि किर गिहत्थस्स । किन्तु गिहत्थो वि अहं, दव्वत्थयसारमरिहन्ते निक्खमणपमुहतित्थेसु, ताव वंदामि तो पवज्जिस्सं । चिच्चा संगमऽसेसं, आराहणमऽहव पव्वज्जं एवंविहबुद्धीए, पसत्थतित्थेसु वच्चमाणस्स । सुट्ठियगवेसणं वा, कुणमाणस्स य भवे सो वि तत्थ य जो पव्वज्जं, काउं आराहणं समीहइ से। सुट्ठियगवेसणं गण-संकमदारे निदंसिस्सं जो पुण गिट्टिओ च्चिय, आराहणमेक्कमेव काउमणो । सुट्ठियगवेसणविही, वत्तव्वो तस्स इह चेव अह साहुसावयाणं, सव्वाण वि जिणमयाऽणुसारीणं । खित्ताओ खित्तमऽण्णं, गच्छंताणं विही सो किर जस्स जेण सद्धि, मणसा वयणेण अहव काएणं । किं पि कयं कारियमणु-मयं च जं दुक्कडं अस्थि थेवं पि तं समत्थं, सम्मं खामेइ समाहिमग्गंतो ! । मा होउ कहवि मरणाइए वि वेराणुबन्धो जइ ताव मुणी गंता, वंदित्ता सूरिणो सउज्झाए । परियायलहू पुण सेसए वि समणेऽभिवंदित्ता इ भइ जहाऽहं तुज्झ, सन्तियं चेइयाण साहूणं । संघस्स य नयराईसु, गच्छंतो वंदणं काहं अहवा गंता जेट्ठो, तो तं वंदित्तु बिंति ठियसमणा । अम्हच्चयं करेज्जसु, चेइयसाहूण वंदणयं तत्तो चेइयभवणे, गंतुं भत्तीए चेइयाण पुरो । सम्मं तव्वंदावण-पच्चयमिह कुणइ पणिहाणं एमेव सावगो वि हु, सम्मं खामियसमत्थवत्थव्वो । सम्मं कयचेइयसूरि- साहुवंदणविहाणो य तद्दिण्णगहियनिरवज्ज-विसयसंदेसगो रूपणिहाणो । गामनगरागराऽऽइसु, महया जाणाइविहवेण नाऽज्जियवित्तेणं, मग्गट्ठियभूरिधम्मठाणेसु । जिणसासणुण्णइं निच्च मेव परमं पकुव्वन्तो
॥। २०५१ ॥ ।। २०५२ ।।
।। २०५३ ॥ ॥। २०५४ ॥ ॥। २०५५ ।। ॥। २०५६ ॥
।। २०५७ ।। ॥। २०५८ ।। ॥। २०५९ ।।
Sणाहाण परं, अणुकंपादाणओ य आणंदं । उप्पायन्तो धीमं, परिभमइ समत्थतित्थेसु तत्थ गिही साहू विय, पासित्ता चेइयाइं तो सम्मं । संघो किरेस वंदइ, इय पणिहाणेण पढमं तु काऊण वंदणं संघ-संतियं चेइयाणमुवउत्तो । तो अप्पसंतियं पि हु, तदऽवत्थो च्चिय कुणइ सम्मं अह दव्वखेत्तकालाऽऽइयाण, संकिण्णया भवे कहऽवि । ताहे पणिहाणाऽऽइ, संखित्तं पि हु कुणइ चेव अह साहुसावगजणं, नाणाऽऽइगुणागरं भणइ दठ्ठे । अमुगत्थामे तुब्भे, वंदाविज्जह जिणवरिन्दे ते वि ससंभमपाउब्भवंत-रोमंचकंचुइयकाया । महिवट्ठठवियसीसा, सुभत्तिभरनिब्भरमणा य जय तइलोक्कमहाहु !, पभूयगुणरयणसायर ! जिणिंद ! । इय देवगुणे अहवा, नमोऽत्थुणं एवमाईणि सक्कत्थयवयणाईं, कित्तंति ताव जाव आगंता । भणइ पुणो आयरियाइ - पेसिए धम्मलाभाऽऽई अभिवन्दणाऽणुवन्दण-रूवं उचियट्ठि किर जणो ता । कुणइ ततो अण्णोण्णं, विसेसपुच्छाइसु विभासा इय पेरणीयपेरग-भावा, सुहजोगओ य उभएसि । सुहबन्धो जयगुरुणा, निद्दिट्ठो इट्ठसिद्धिफलो एयं सामायांरिं, नाऊण विहीए जे पउंजन्ति । ते चेव एत्थ कुसला, सेसा सव्वे अकुसला उ
૧
॥। २०६० ॥ ॥। २०६१ ॥
॥। २०६२ ।।
॥। २०६३ ।।
॥। २०६४ ।।
॥। २०६५ ।। ॥। २०६६ ॥ ॥। २०६७ ।। ॥। २०६८ ।। ॥। २०६९ ।।
॥। २०७० ॥ ॥। २०७१ ॥
।। २०७२ ।। ॥। २०७३ ।।
Page #69
--------------------------------------------------------------------------
________________
॥ २०७४॥
॥ २०७५ ॥ ॥ २०७६ ॥
॥ २०७७॥ ॥ २०७८॥ ॥ २०७९ ॥ ॥ २०८०॥ ॥ २०८१॥ ॥ २०८२ ॥ ॥२०८३॥ ॥ २०८४॥ ॥ २०८५॥ ॥ २०८६॥ । २०८७॥ ॥ २०८८॥ ॥ २०८९॥
इय भणियविहीए गिही, हिण्डंतो तेसु तेसु देसेसु । अप्पाणए परम्मि य, सविसेसे कुणइ धम्मगुणे तहाहिदळूण सावयजणं, सविसेसं दव्वभावथयनिरयं । सयमऽवि सविसेसं चिय, तक्करणपरायणो होइ तं च तहाविहिनिरयं, पए पए पासिउं पयस॒तं । पवियंभन्ति सुहगुणा, धम्मपराणं पराणं पि किंचतइंसणाउ सद्धा, पायमऽसद्धालुणो वि सद्धम्मे । सद्धालणो सयं पण, संजायइ तप्पवित्ती वि अथिरा जायन्ति थिरा, थिराउ गिण्हन्ति तह विसेसगुणे । अगुणा वि होंति सगुणा, सगुणा दढबहुतरगुणा य इय जिणदिक्खानिव्वाण-नाणतित्थेसु सुप्पसत्थेसु । वंदंतो सव्वण्णू, सुट्ठियगुरुणो य पेहन्तो ता भमति गिही जा कह वि, पाविओ सुट्ठिओ गुरू परमो । पत्ते य तम्मि हरिसु-ल्लसंतरोमंचकंचुइओ संपत्तपावणिज्जं, समत्थतित्थोहपूयपावं च । अप्पाणं मण्णंतो, विहिणा आलोयणं देज्जा तो गुरुजणोवइटुं, पडिवज्जेज्जा य सम्म पच्छित्तं । एवं च विचिन्तेज्जा, अहो कहं पावकलुसो वि पच्छित्तदाणजलखालणेण, नीओ परं विसोहिमऽहं । निक्कारणकरुणा सायरेण एएण मुणिवइणा नूणमिमो जणणि पि हु, जणगं पि हु बन्धवं पि मित्तं पि । अभिभविऊणं वच्छल्ल-भावतो विहरति जयम्मि कहमऽण्णहा अदिटुं, असुयं देसंतराऽऽगयं च ममं । पियपुत्तं पिव एवं, बहुमण्णेज्जा महाभागो अह परमविम्हिउप्फुल्ल-लोयणो पज्जुवासिऊण चिरं । तस्सुवएसे गिव्हिय, निमन्तइ गुरुं विहारेण इय ताव पुण्णपब्भार-पुण्णवंछस्स सावयवरस्स । कस्सवि निव्विग्घं चिय, वंछियसिद्धी हवेज्ज फुडं कस्स वि य तहा संपट्ठियस्स, अवि नाम अंतरा चेव । होज्जा पाणविवत्ती, उवक्कमाऽऽउविहिवसेण सुहपणिहाणगुणेणं, तित्थाईणं अपूयणेणाऽवि । दुग्गयनारीए इव, तस्सज्झफलं तहवि होज्जा तहाहिकायंदीए पुरीए सुरसिर-मणिकिरणविच्छुरियचरणो। चरणपयट्टियलोगो, लोगाऽलोगप्पयासकरो करुणामयखीरनिही, निहीणउत्तमजणेसु समदिट्ठी । सिद्धत्थपत्थिवसुओ, समोसढो सिरिमहावीरो पवरमणिरयणरुइरं, नाणाविहधुव्वमाणधवलधयं । सिंहासणाऽभिरामं, सुरेहिं रइयं च ओसरणं । तत्थ य पुव्वाऽभिमुहो, ससुराऽसुरतिजयपूयणिज्जकमो। आसीणो जयनाहो, भव्वजणविबोहओ वीरो असुरसुरखयरकिनर-नरनरवइणो य पुलइयसरीरा । जिणवन्दणऽट्ठमऽचिरा, ओसरणमहिं समल्लीणा नयरीजणो वि हरिकरि-जाणविमाऽऽणाइएसु आरूढो । उब्भडकयसिंगारो, तियससमूहो व्व सोहंतो धूवसमुग्गयवरगन्ध-कुसुमपडलाइऽऽवावडकरेण । किंकरनियरेण सम, झत्ति जिणं वंदिउंचलिओ अह तत्थेव पुरीए, वत्थव्वाए दरिद्दथेरीए । घेत्तूण दारुयाई, इंतीए नयरीबाहिम्मि अच्चन्तविम्हियाए, पुट्ठो एगो नरो अहो भद्द ! । एगाभिमुहो लोगो, कत्थ इमो गन्तुमाऽऽरद्धो तेणं पयंपियं तिजय-बन्धुणो धुयकिलेसकलुसस्स । जम्मजरमरणवल्ली-वियाणविच्छेयपरसुस्स सिरिवीरजिणस्स पयाऽरविंद-पूयणनिमित्तमेस जणो। वच्चइ सिवसुहकारण-धम्मनिसामणनिमित्तं च एवं सोच्चा सुहकम्म-जोगओ जायभत्तिपब्भारा । सा चिन्तिउं पवत्ता, किमऽहमऽपुण्णा दरिद्दा-य पकरेमि जेण सुविसिट्ठ-ऽणग्घपूयंऽगवग्गसामग्गी। नेवऽत्थि जीए जिणवर-चरणुप्पलजुयलमऽच्चेमि अहवा किमऽणेणं सिंदु-वारकुसुमाइं पुव्वदिट्ठाई। मुहियालब्भाई लहुं, घेत्तूण करेमि जिणपूयं ताहे ताई घेत्तुं, वड्ढंतजिणिदपूयपरिणामा। ओसरणस्साऽभिमुहं, तुरियं गन्तुं समारद्धा नवरं अद्धपहे च्चिय, अच्चन्तं थेरभावविहुरंगी। पंचत्तमुवगया सा, वड्ढंतविसुद्धपरिणामा अह जिणपूयापणिहाण-मेत्तसुविढत्तकुसलकम्मेण । सोहम्मदेवलोए, अतुच्छसुरलच्छिमऽणुपत्ता
॥ २०९०॥ । २०९१॥ ॥ २०९२॥ ॥ २०९३॥ ॥ २०९४ ॥ ॥ २०९५ ॥ ॥ २०९६ ॥ ॥ २०९७॥ || २०९८॥ ॥ २०९९ ॥ ॥ २१००॥ ॥ २१०१॥ ॥ २१०२॥ ॥ २१०३॥ ॥ २१०४॥ ॥ २१०५ ॥ ॥ २१०६॥
૨
Page #70
--------------------------------------------------------------------------
________________
॥ २१०७॥ ॥ २१०८॥ ॥ २१०९॥ ॥ २११०॥ ॥ २१११॥ ।। २११२ ॥ ॥ २११३॥ ॥ २११४॥ ॥ २११५॥
थेरत्तणेण मुच्छं, गय त्ति सुढिय त्ति वा विचिन्तन्तो । अणुकंपाए लोगो, जलेण सिंचइ य से अंगं अपरिप्फंदं च तयं, पलोइउं पुच्छइ जिणं भन्ते ! । किं सा जियइ मया वा, वुत्तं नाहेण य मय त्ति अह सो थेरीजीवो, देवत्तं पाविऊण तव्वेलं। ओहीए मुणियनियपुव्व-वइयरो परमभत्तीए जयगुरुचरणसरोरुह-मऽभिवन्दिय संनिहिम्मि वर्सेतो । लोगस्स दंसिओ भगवया य जह तीए थेरीए जीवो देवो एसो त्ति, विम्हिओ तो पयंपई लोगो। सुकयविरहे वि कह तीए, सुरसिरी एरिसी पत्ता नाणं दाणं च तवो, सीलं सव्वण्णुपूयणं वा वि। सोग्गइनिबन्धणं नाह!, कित्तियं किर कयं तीए एयं च कहमिमीए, सयाऽवि दारिद्दरुंदकंदाए। आजम्मदुक्खियाए, परपेसत्तोवतत्ताए तो जयगुरुणा कहिओ, पूयापणिहाणगोयरो सव्वो। तव्वुत्तन्तो पुणरवि, लोगेणं पुच्छिओ सामी अण्णायजिणवरगुणा, पूयापणिहाणमेत्तओ चेव । कह भयवं! उप्पण्णा, सुरलोयम्मि इमा थेरी भणियं जिणेण अमुणिय-गुणा वि मणिणो जहा पणासिति । जररोगाऽऽइसमृदयं, तह जयगसणो जिणिंदा वि अच्चन्तगुणपहाण-तणेण सामण्णमेत्तमुणिया व । बहुमाणपराण पराण-मऽसुहकम्मं पणासिंति एत्तो च्चियऽणुण्णाओ, एत्थं दव्वत्थओ गिहत्थाणं । एयविरहम्मि जम्हा, दंसणसुद्धी वि नेव भवे ता मोक्खसोक्खमूलं, पुव्वऽज्जियपावसेलवज्जसमं । जिणपूयापणिहाणं, निहाणमभिवंछियऽत्थाण जिणपूयापरिणामो, न होइ सुहकम्मुणो अभावम्मि । अच्चंतकंतचिन्ता-मणिगहणिच्छेव मुद्धाण ता भो देवाणुपिया!, एत्तियमेत्ते वि चोज्जमुव्वहह । अज्जऽवि एस महप्पा, सिवपयमऽवि पाविही जम्हा एसो इओ चइत्ता, कुले पहाणम्मि पाविउं जम्मं । सुस्साहुसंगईए, पवज्जिही पवरपव्वज्जं तत्तो देवो होही, पुणो वि पुण्णाऽणुबन्धिपुण्णेण । मणुओ एवं अट्ठम-भवम्मि नयरम्मि कणगपुरे होही पुहवीनाहो, कणगज्झयनामगो जयपसिद्धो । सो अण्णया य धण्णो, काले सरयम्मि संपत्ते इंदमहपेच्छणऽट्ठा, महाविभूईए निग्गओ संतो। अवलोइऊण दगुरम-ऽहिणा महया गसिज्जंतं अहिमवि कुररेणं चण्ड-चंचुणा कुररमऽवि य करुणरवं । घोरेणमऽयगरेणं, गसिज्जमाणं जमेणं व परिचिन्तिही महप्पा, मंडुक्को इव इमो जणो हीणो । अहिगारिणा गसिज्जइ, भीमेण भुयंगमेणेव अहिगारी वि गसिज्जइ, कुररेण व मण्डलस्स अहिवइणा । सो वि य सव्वग्गासेण, अयगरेणं पिव जमेण इय अणवरयं निवडत-आवयाऽवायपूरिए लोगे। भोगप्पसंगवंछा, जणस्स ही ही महामोहो जम्मणमरणविमुक्को, तइलोक्कम्मि न विज्जए कोई । वेरग्गं तह वि न अस्थि, अहह मणुयाण मूढत्तं इय चिन्तिऊण रज्जं, टुं अंतेउरं पुरं चिच्चा । समणो होही सिद्धि च, पाविही खवियकम्मंऽसो एवमऽरिहंतपूया-पणिहाणं पि हु हवेज्ज मोक्खकरं । एत्तो य भण्णइ इहं, पूयापणिहाणओ चेव तित्थाण पूयणफलं, सड्ढो पावेज्ज अद्धमग्गे वि। पंचत्तं संपत्तो वि, कह वि तिव्वाऽऽवयवसेण एवं आलोयणपरि-णओ वि संपट्ठिओ गुरुसयासं। जइ अंतरा वि असुहो, हवेज्ज आराहओ तहऽवि आलोयणापरिणओ, सम्मं संपट्ठिओ गुरुसयासे । जइ अंतरा स कालं, करेज्ज आराहओ तह वि एवं आलोयणपरिणयस्स, संपट्ठियस्स वि गुरुसयासे । असुहो भवेज्ज अहवा, मरेज्ज आराहओ तह वि सल्लं उद्धरिउमणो, संवेगुव्वेयतिव्वसद्धाए । जं जाइ सुद्धिहेउं, सो तेणाऽऽराहओ होइ एवं तवस्सिणो वि हु, आलोयणपरिणयस्स इन्तस्स । गुरुणो व अप्पणो वा, वियलत्ते होज्ज संसोही अहवा साहुगिहीणं, दोण्ह वि साहारणे गुणे पायं । अणिययविहारजणिए, सव्वण्णुमए इमे सुणह दसणसोही १ थिरकरण, २ भावणा ३ अइसयऽत्थ ४ कुसलत्तं। ५ जणवयपरिक्खणा वि य६अणिययवासे गुणा होंति
॥ २११६॥ ॥ २११७॥ ॥ २११८॥ ॥ २११९ ॥ ॥ २१२० ॥ ॥ २१२१ ॥ ॥ २१२२॥ ॥ २१२३ ॥ ॥ २१२४॥ ।। २१२५ ॥ ॥ २१२६॥ ।। २१२७॥ ॥ २१२८॥ ॥ २१२९ ॥ ॥ २१३०॥ ॥ २१३१ ॥ ॥ २१३२॥ ।। २१३३॥ ।। २१३४॥ ॥ २१३५॥ ॥ २१३६॥ ॥ २१३७॥ ॥ २१३८ ॥ ॥ २१३९॥
॥२१४०॥
53
Page #71
--------------------------------------------------------------------------
________________
॥ २१४१॥ ॥ २१४२॥ ॥ २१४३॥ ॥ २१४४॥ ॥ २१४५ ॥ ॥ २१४६ ॥ ॥ २१४७॥ ॥ २१४८॥ ॥२१४९ ।। ॥२१५० ।।
निक्खमणनाणनिव्वाण-ठाणचिइचिन्धजम्मभूमीओ। पेच्छंतो उ जिणाणं, सुविसुद्धं दंसणं कुणइ संवेगं संविग्गाणं, जणइ इय सुविहिओ सुविहियाण । अथिरमइणं च पुणो, जणेइ धम्मम्मि थिरीकरणं संविग्गपरे पासिय, पियधम्मपरे यऽवज्जभीरू य। सयमवि पियथिरधम्मो पायं विहरंतओ होइ चरिया छुहा य तण्हा, सीयं उण्हं च भावियं होइ । अहियासिया य सेज्जा, सम्म अणिययविहारेण सुत्तऽत्थथिरीकरणं, अइसइयऽत्थाण होइ उवलंभो। अइसइयसुयहराणं, पलोयणे विहरमाणस्स निक्खमणपवेसाईसु, आयरियाणं च बहुपयाराणं । सामायारीकुसलो, जायति गणसंपवेसेण साहूण सुहविहारो, निरवज्जो जत्थ सुलहवित्ती य । तं खेत्तं विहरंतो, नाही आराहणाजोग्गं एमाइयं गुणगणं, समीहमाणेण साहुणा निच्चं । अणिययविहारचरियाए, वट्टियव्वं सइ बलम्मि जो पुण रसाऽऽइगिद्धी-वसेण बलवं पि इह पमाएज्ज । न स केवलं मुणीहि, मुंचेज्ज गुणेहि वि अवस्सं पच्चागयसुहभावो, सो च्चिय इह उज्जओ मुणिगुणेहिं । परिवारिज्जइ सज्जो, उभयऽत्थ वि सेलगो नायं तहाहिसेलगपुरम्मि नगरे, आसी निवो सेलगो पुरा तस्स । पउमावई य देवी, ताण सुओ मड्डुगो नाम थावच्चापुत्तमुणिन्द-चलणसेवोवलद्धजिणधम्मो । सो राया नयसारं, भुंजइ निरवज्जरज्जसुहं एगम्मि य पत्थावे, थावच्चापुत्तसूरिपयवित्ती। सुयसूरी विहरंतो, समागओ तत्थ नयरम्मि मियवणउज्जाणम्मि य, समोसढो मुणिजणोचियपएसे । मुणियाऽऽगमो य राया, समागतो वन्दणनिमित्तं तिपयाहिणापुरस्सर-मह तच्चलणुप्पले नमंसित्ता । हरिसवसपुलइयंगो, आसीणो धम्मसवणऽत्थं मुणिवइणा विह संसार-परमनिव्वेयकारिणी तस्स। विसयविरागुप्पायण-पवणा संमोहनिम्महणी संसारसमुत्थसमत्थ-वत्थुविगुणत्तपयडणपहाणा । धम्मकहा सुइसुहवयण-वित्थरेणं कया सुचिरं पडिबुद्धो नरनाहो, परमपमोउब्भवन्तरोमंचो । गुरुचरणे पणमित्ता, जंपिउमेवं समाढत्तो भयवं! जाव नियसुयं, ठवेमि रज्जम्मि ताव तुह पासे । उज्झित्ता रज्जमऽहं, पव्वज्जं संपवज्जामि जुत्तमिणं जाणियभवठितीण, तुम्हारिसाण नरनाह ! । ता एत्तो पडिबन्धं, मा काहिसि थेवमऽवि एत्थ एवं गुरुणा अणुसासिओ य, राया गओ सगेहम्मि। निययपयम्मि निवेसइ, मड्डुगनामं वरकुमार तत्तो कयसिंगारो, सहस्सनरवाहिणीए सिबियाए। आरूढो पंथयपमुह-मंतिसयपंचगाऽणुगओ गन्तूण गुरुसमीवे, उज्झियसंगो पवज्जइ दिक्खं । संवेगसारमऽणुदिण-मुज्जमइ य धम्मकम्मेसु कालक्कमेण एक्कारसाऽवि, अंगाणि सो अहिज्जेइ। दुक्करतवकरणपरो, विहरइ य महीए वाउ व्व अह पंथगपमुहाणं, पंचण्डं मुणिसयाण सुयसूरी । तं सूरित्ते ठविउं, साहुसहस्सेण परियरिओ विहरित्ता बहुकालं, पुंडरियमहानगे कयाऽणसणो। असुरसुरविहियपूओ, निव्वाणपयं समणुपत्तो सो पुण सेलगसूरी, तवोविसेसेहिं अरसविरसेहि। पाणेहिं भोयणेहि य, जातो चम्मऽट्ठिमेत्ततणू गहिओ रोगेहिं पि य, तहाऽवि सत्ताहिओ त्ति विहरंतो। सेलगपुरे पहुत्तो, समोसढो मिगवणुज्जाणे पीइपडिबन्धेण य मड्डुगो, निवो वन्दणट्ठया पत्तो । सोऊण य धम्मकहं, पडिबुद्धो सावगो जातो अह सो सूरि दटुं, सरोगमच्चंतकिससरीरं च । जंपइ अहं भन्ते !, अहापवत्तेण तेगिच्छं कारेमि तुम्ह एसणिय-भत्तपाणोसहाइएणं ति । पडिसुणियं मुणिवइणा, कारविया तयणु से किरिया अह पगुणीभूयतणू वि, पबलरसगारवाऽऽइपडिबद्धो। सूरी मुणिगुणविमुहो, तत्थेव ट्ठाउमाऽऽरद्धो पंथगवज्जेहिं ततो, परिचत्तो सेसएहि साहूहि । अह चउमासगरयणीए, निब्भरं सुहपसुत्तो सो चउमासियाऽइयारं, खामेउं पंथगेण सीसेणं । छिक्को चलणेसु ततो, झत्ति विउद्धो भणति कुद्धो को एस दुरायारो, मं पाएसुं सिरेण घट्टेइ । तेणं भणियं भन्ते!, पंथगनामो अहं साहू
॥ २१५१॥ ॥ २१५२॥ ॥ २१५३॥ ।। २१५४ ॥ ॥ २१५५ ॥ ॥२१५६॥ ॥ २१५७॥ ॥ २१५८॥ ।। २१५९॥ ॥ २१६०॥ ॥ २१६१ ॥ ॥ २१६२॥ ॥ २१६३ ॥ ॥ २१६४॥ ॥ २१६५॥ ॥ २१६६॥ ॥ २१६७॥ ।। २१६८॥ ॥ २१६९॥ ॥ २१७०॥ ॥ २१७१ ॥ ॥ २१७२॥ ॥ २१७३॥ ॥ २१७४ ॥ ॥ २१७५॥
४
Page #72
--------------------------------------------------------------------------
________________
॥ २१७६ ॥ ॥ २१७७॥ ॥ २१७८॥ ॥ २१७९॥ ।। २१८०॥
॥ २१८१॥ ॥ २१८२ ॥ ॥ २१८३॥ ॥ २१८४॥ ॥ २१८५॥ ॥ २१८६॥ ॥ २१८७॥ ॥ २१८८॥
खामेमि चउम्मासिय-मेक्कसि खमह न पुणो इमं काहं । अह संवेगोवगओ, सूरी इय भणिउमाऽऽरद्धो रसगारवाऽऽइविसविहय-चेयणो सुठु बोहिओ तुमए । पंथय ! ता कयमेत्तो, एत्थाऽवत्थाणसोक्खेण अह विहरिउमाऽऽरद्धो, स महप्पा अणिययाए वित्तीए। विहरंतो परियरिओ, पुणरऽवि पोराणसिस्सेहि कालंऽतरे य विहुणिय-रयमलो मलियपबलमोहभडो। सेत्तुंजपव्वयम्मि, निव्वाणमऽणुत्तरं पत्तो इय दोसगुणे नाउं, सीयल-उज्जयविहारचरियाए। अविहारपक्खमाऽऽसज्ज, को णु वट्टेज्ज कुसलऽत्थी किंचपडिबन्धो लहुयत्तं, न जणुवयारो न देसविण्णाणं । नाऽऽणाऽऽराहणमेए, दोसा अविहारपक्खम्मि कालाऽऽइदोसओ पुण, न दब्बओ एस कीरइ नियमा। भावेण उ कायव्वो, संथारगवच्चयाऽऽईहिं इय पावकलिलजलविब्भमाए, संवेगरंगसालाए। परिकम्मविहीपामोक्ख-चउमहामूलदाराए आराहणाए पनरस-पडिदारमयस्स पढमदारस्स । अणिययविहारनामं, सत्तमदारं समत्तमिमं अणिययविहारचरिया, एसा गिहिसाहुगोयरा भणिया। संपइ नरिंदविसयं, एयं चिय किं पि कित्तेमि जम्हा को विहु चिरभूरि-सुकयसंभारभाविकल्लाणो। नरनाहो वि य होउं, अच्चंतं पसमरसरसिओ परलोयभीरुचित्तो, सम्मं विसकप्पकलियविसयसुहो। मोक्खसुहबद्धबुद्धी, आराहणकरणमीहेज्जा तस्स सए च्चिय देसे, जिणिन्दबिबाइं वंदमाणस्स । होज्ज अणिययो विहारो, परदेसे विग्घसब्भावा तहाहिकरडिघडुब्भडसुहडोह-तुरयरहवूहपरिवुडे तम्मि। परदेसेसु वि तित्थाई, वंदिउं संपयट्टम्मि रज्जाऽवहारमाऽऽसंकिऊण, पडिनरवई पकप्पेज्जा। हीरेज्ज व तद्देसो, पडिरिउणा सामिरहिओ त्ति तम्हा भत्ते गुणसंगयम्मि, सत्थऽत्थबोहकुसलम्मि। मंतिम्मि रज्जभारं, आरोविय अप्पतुल्लम्मि साहियजेयव्वगणो, सुत्थीकयमण्डलो महाकोसो। नियनियनियोगसुनिउत्त-भत्तिमन्तप्पहाणजणो अच्चंतपवरपूया-पुरस्सरं लोकपीडमऽकरेंतो। जिणभवणाई वन्देज्ज, निययदेसे च्चिय नरिंदो अह तं अदुट्ठदोघट्ट-घट्टपडिरुद्धरायपहपसरं। सहरिसहरिहेसाऽऽरव-खरखुररवभरियनहविवरं पम्मुक्कहक्कपोक्कार-घोरपाइक्कचक्कपरिकिण्णं । पउरसियछत्तछाइय-दिणयरकरपहकराऽऽभोगं नियदेसट्ठियजिणभवणाण, पेच्छणं आयरेण कुणमाणं । दळु धम्मपसंसं, के के मणुया न कुव्वंति के वा उत्तमजणपूइयं ति, सोमं ति मोक्खहेउं ति । विमंसिऊण जिणधम्म-मेक्कचित्ता न गेण्हंति एवं च सो महप्पा, संपाइयपवरधम्मकायव्वो। कइया वि विसयनिदं, करेइ जिणभणियनीईए कइया वि महामुणिपवर-चरियमेगग्गमाणसो सुणइ । कइया वि मंतिसामन्त-संगओ कुणइ जणचिन्तं धम्मविरोहं कइया वि, पेच्छिउं सव्वहा निरंभेइ । कइया वि निययपरियण-मुवउत्तो एवमुल्लवइ हंहो! निउणं पेहह, संसारे सारमऽस्थि नो किं पि। जंतडिचवलं जीयं, तरंगतरलाओ रिद्धीओ अवरोप्परपडिबन्धा, बन्धा इव दिन्ति निव्वुई नेव। निच्चपगुणो य मच्चू, निस्सारो वत्थुपरिणामो कम्मविवागो अच्वंत-भीसणो सोक्खसंभवो तुच्छो । अस्संखदुक्खकारी, सेविजंतो पमाओ य दुलहो य मणुस्सभवो, दुलहा सद्धम्मकम्मसामग्गी। नीसेसदोसकारण-अतुच्छमिच्छत्तचागेण तइलोक्कचक्कचमढण-विढत्तजयकाममल्लमलणखमो । दुलहो देवो भवजलहि-तारगो वीयरागो वि दुलहा विमुक्कसंगा, गुरुणो सव्वण्णुसासणं दुलहं । लद्धे वि एत्थ धम्मु-ज्जमो न जं तं महऽच्छरियं एवं समीववत्तिण-मऽणुसासित्ता जणं स कइया वि । गीयऽत्थे संविग्गे, मुणिवइणो पज्जुवासेइ ते वि य गम्भीरुत्तीहिं, जुत्तिजुत्ताहिं वागरिन्ति जहा। नरवर! पयईए च्चिय, धीमं तुम्हारिसो पुरिसो जिणवयणाओ नाउं, निबन्धणं असुहकम्मबन्धस्स। अवराहकरे वि परे, न पउस्सेज्जा मणागं पि
।। २१८९॥ ।। २१९०॥ ॥ २१९१॥ ॥ २१९२॥ ॥ २१९३॥ ॥ २१९४ ॥ || २१९५॥ ॥ २१९६॥ ॥ २१९७॥ ॥ २१९८॥ ॥ २१९९॥ ॥ २२००॥ ॥ २२०१॥ ॥ २२०२॥ ॥ २२०३॥ ॥ २२०४॥ ॥ २२०५॥ ॥ २२०६॥ ।। २२०७॥ ॥ २२०८॥ ।। २२०९ ॥
૬૫
Page #73
--------------------------------------------------------------------------
________________
नमिरनरिंदामरमउड-लग्गरयणप्पहापहासिल्लं । चक्कधरसुरपहुत्तं पि, मोक्खकंखी न कंखेज्जा
॥ २२१०॥ सारीरमाणसाऽणेग-तिक्खदुक्खोहखोहपउराओ। गुत्तिट्ठिओ व्व मुत्ति, चिन्तेज्जा पयइभीमभवा
॥ २२११॥ दळूण य दुक्खत्ते, तद्दुक्खाऽऽलिगिओ व्व सव्वंगं । करुणापहाणचित्तो, दीणाऽऽणाहेऽणुकंपेज्जा
॥ २२१२॥ जीवाऽजीवाइसमत्थ-वत्थुवित्थारमऽवितहं सम्मं । मण्णेज्ज जिणाणाए, सम्मत्तविसुद्धिमिच्छंतो
॥ २२१३॥ कामो कोहो लोहो, हरिसो माणो मओ य इयरूवं । दरियाऽरिछक्कमन्तर-मऽलद्धपसरं सया कुज्जा ॥ २२१४॥ सव्वाओ वि किरियाओ, किलिट्ठचित्तस्स होंति विहलाओ। तस्साफल्लकए ता, सया विसुद्धं धरेज्ज मणं ॥ २२१५ ॥ विसपरिभावियधारा-करालकरवालतच्छियंऽगो व्व । संजायइ जीए परो, न तं गिरं कह वि भासेज्जा ॥ २२१६॥ न कयाइ कुलप्पसूओ, सुहलेसविमोहिओ महासत्तो। खणभंगिसरीरेणं, किलिट्टचेट्रं अणट्रेज्जा
॥ २२१७॥ तहा - चिन्ताऽणंतरसमकाल-मेव संपज्जमाणसयलत्थं । वीरस्स धरापहुणो, रज्जं पि हु भुंजमाणस्स
॥ २२१८॥ धम्माऽभिमुहा चिन्ता, सम्मं संवेगभावियमइस्स । संसारसरूवविभा-विरस्स एवंविहा होज्जा
॥ २२१९ ॥ हद्धी सव्वंगं पि हु, सया वि सावज्जजीविणो मज्झ । संसारसरणकारण-वावारपरायणमणस्स .
॥ २२२०॥ नणु होही तं किं पिहु, भविस्सवरिसं रिऊ व सा काऽवि। सो मासो पक्खो वा, तमऽहोरत्तं अहव दिवसो ॥ २२२१॥ दिवसे वा स मुहुत्तो, तम्मि खणो अहव को वि सो वारो । वारे तं नक्खत्तं, जत्थाऽहं विइयपरमऽत्थो ॥ २२२२॥ संकामिऊण पुत्ते, रज्जधुरं धीरपुरिसपण्णत्तं । सव्वण्णुपणीयाऽऽणाए, पारतंतं परिवहंतो
॥ २२२३॥ संवेगगरुयगीयऽत्थ-सुकिरियाणं गुरूण पयमूले। पडिवज्जिऊण दिक्खं, निरवेक्खो सव्वसंगेसु
॥ २२२४ ॥ छटुट्ठमदसमदुवालसाऽऽइ-विविहेहिं तवविसेसेहिं । संलिहियऽप्पा तह दव्व-भावसंलेहणविहीए ॥ २२२५ ॥ वोसट्ठचत्तदेहो, निबद्धपउमाऽऽसणो गिरिसिलाए । थाणुमईए परिजुत्त-हरिणकयकायकंडुयणो
॥ २२२६ ॥ सव्वाऽऽहारच्चाई, जहट्ठियाऽऽराहणाविहाणेण । पंचनमोक्कारपरो, पाणच्चायं करिस्सामि
।। २२२७॥ नवरं नो जावऽज्जवि, लभामि पव्वज्जमऽकयपुण्णोऽहं । ता सगिहे च्चिय वसहिं, दाउं सेवेमि मुणिणो त्ति ॥२२२८ ॥ जुत्ता य इमा चिन्ता, विसेसओ वसहिदाणविसयम्मि । जं सेसदाणऽविक्खाए, वसहिदाणं चिय पहाणं ॥ २२२९ ॥ वसहिअलाभे हि मुणीण, दाउमऽणवट्ठियाण न तरंति । अत्ताऽणुग्गहहेडं, गिहिणो भत्ता वि भत्ताऽऽई ॥ २२३०॥ न य भेसज्जं न य ओसहं च, नो कंबलं न वत्थं च । फासुयमऽकयमऽकारिय-मऽणणुमयं नेव पायं पि ॥ २२३१ ॥ नो पायपुंछणं डंडगं च मइमन्तयं विणेयं च । सत्थं पोत्थयमऽण्णं पि, साहुजणजोग्गमुवगरणं
॥ २२३२॥ दाउं पारेन्ति न सुगुरु-सेवणं नेव तव्वयणसवणं । काउं खमंति के वि हु, भववासविरत्तचित्ता वि
॥ २२३३ ॥ अणिययविहारचरियाए, आगयाणं च जइ न खेत्तम्मि । वसहीलाभो जायइ, जईण ता कह ठिती तत्थ ॥ २२३४॥ ठिइमऽन्तरेण तक्खेत्तजा य, कह उभयलोगसंभविणो । समणाण गिहत्थाण य, पत्तेयं संभवंति गुणा ॥ २२३५॥ तत्थ इहलोइया संजयाण, असणाऽऽइलाभपभिईया । परलोयसंभवा पुण, संजमपरिपालणाऽऽईया
॥ २२३६॥ गिहीण उ इहभविया पुण, मुणिसंगाउ कुसंगचागाई । परभविया पुण सद्धम्म-सवणपमुहा गुणाऽणेगे ॥ २२३७॥ तह ते सयं न गेहं, कुणन्ति न य कारविति अण्णेहिं । अणुमण्णंति वि नो पर-कयं पि मणवयणकाएहिं ॥ २२३८॥ जम्हा न सुहुमबायर-छज्जीवनिकायहणणविरहेण । जायइ गिहं कुडीरग-मेत्तं पि अओ च्चिय पवुत्तं ॥ २२३९॥ अविकत्तिऊण जीवे, कत्तो घरसरणगुत्तिसंठप्पं । अवि कप्पिऊण तं तह, पडिओ अस्संजयाण पहे
॥ २२४०॥ अण्णं चजइ तरखरपुरस्सर-मऽणेगजणसगरुसंघपच्चक्खं । चईय गिहं च करेमि, भन्ते ! सामाइयं इण्डिं
।। २२४१॥ सव्वं पि हु सावज्ज, जोगं पच्चक्खिमो उ जाजीवं । तिविहं तिविहेणं ति, महापइण्णा कया एसा
॥ २२४२॥ ता कह सव्वंगेहिं, छज्जीवनिकायरक्खणेक्कपरं। सकयपइण्णं मोत्तुं, कुणंति मुणिणो गिहाऽऽइ सयं ॥ २२४३॥
Page #74
--------------------------------------------------------------------------
________________
तम्हा अण्णकए च्चिय, पारद्धं निद्रियं च अण्णकए। मणवइकाएहि सयं, अकयमऽकारियमऽह परेहि
॥ २२४४॥ अणणुमयं च अओ च्चिय, मूलुत्तरगुणजुयं पमाणिल्लं । थीपसुपंडगदुस्सील-वज्जमुज्झियतदाऽऽसण्णं ॥ २२४५॥ सज्झायकालउच्चार-पासवणभूमिसंजुयं गुत्तं । जइजोग्गं निरवज्जं, सेज्जं देज्जा जईण गिही
॥ २२४६॥ दव्वं खेत्तं कालं, भावं च पडुच्च जइ तहारूवा । नो संपज्जइ तहवि हु, चिन्तिय सारेतरविभागं
॥ २२४७॥ सुहमप्पदोसजुत्तं, गुरुबहुगुणसंगयं सया वसहिं । देज्ज जईणं न जं ते, तीए विणा संजमायाऽलं
॥ २२४८॥ दुत्तरमऽवि भवजलहि, सेज्जाए तरइ जेण तद्दाया। सेज्जायरो त्ति वुत्तो, एत्तो च्चिय समयकेऊहिं
॥ २२४९॥ तत्थ ट्ठिया य जइणो, अण्णेहितो वि वत्थपत्ताऽऽई। जं पावंति तयं पि हु, दिण्णं परमत्थओ तेण
॥ २२५०॥ जइ वि न कहिं पि हु सयं, संपण्णं पुव्ववण्णियं ताणं । तह वि हु वसहीदाया, जातो तम्मूलहेउ त्ति
॥ २२५१॥ जं मूलकारणं सो, अह उत्तरकारणाई इयरे उ । सइ मूलंगे पायं, विसयो किर उत्तरंऽगाणं
॥ २२५२॥ बलिए मूलजुयम्मि, जहा तरू लहइ परमवित्थारं । तह वसहिमूलबलिओ, पावइ पसरं जइजणो वि
॥ २२५३॥ किंचवायरयवासधारा-सीयाऽऽयवमारुओवसग्गाणं । चोराण दुट्ठसावय-गणाण तह दंसमसगाण
॥ २२५४॥ रक्खमाणो मुणिपुंगवे उ, सगिहम्मि वसहिदाणाओ। ताण मणवयणकाये, कुणइ पसण्णे सयाकालं ॥ २२५५॥ जोगप्पसण्णयाए य, चेव जायइ सुई मई सण्णा। तह निव्वुईसुहं तणु-बलं च सुहझाणवुड्ढीकए
॥ २२५६॥ जम्हा सुमणुण्णाऽऽलय-सयणाऽऽसणभोयणेसु पाएणं । सुमणुण्णझाणझाई, जायति साहू भवविरागी ॥ २२५७॥ जस्साऽऽसमम्मि मुणिणो, मुहत्तमेत्तं पि विस्समन्ति सो। कयकिच्चो तेणं चिय, किमऽण्णपुण्णेण किर तस्स ॥ २२५८ ॥ धण्णो तेसि जम्मो, कुलं च धण्णं सयं पि ते धण्णा । पक्खालियपावमला, ससाहुणो जाण ठंति गिहे ॥ २२५९॥ जइ पुण दुगंछिएसु, कुलेसु एयाण जणणमिह हुँतं । ता कह जएक्कपुज्जा, ठायंता तग्गिहे मुणिणो ॥ २२६०॥ पुण्णकलियाण गेहेसु, ठन्ति मुणिणो पणट्ठमयमोहा । न कयाइ रयणवुट्ठी, निवडइ पावाण गेहेसु
॥ २२६१ ॥ सो नाम को वि कालो, कलिकलुसविवज्जिओ जियाण भवे । गुणरयणमहानिहिणो, जम्मि गिहे ठंति वरमुणिणो ॥ २२६२ ॥ सेवा वि दुल्लह च्चिय, महाणुभावाण पावनिद्दलणी । छाया वि कप्पतरुणो, पुण्णेहिं विणा न संपडइ ॥ २२६३॥ अक्खण्डसंजमधुरं-धराण धीराण धम्मबुद्धीए । मुणिवसभाणं वसहि, दितेण इमं इमं च कयं
॥ २२६४॥ चारित्तपक्खवाओ, गुणाणुरागित्तणं सुधम्मित्तं । सुद्धाण पक्खवाइ-त्तणं च कित्तीसमुच्छालो
॥ २२६५॥ संमग्गवुढिकरणं, कुसंगचाइत्तणं सुसंगरई । सगिहंऽगणम्मि कप्प-दुमस्स आरोवणविहाणं
॥ २२६६॥ कामदुहधेणुगहणं, चिन्तामणिणो य करयले धरणं । निययभवणंऽगणे च्चिय, पहाणरयणायराऽऽणयणं ॥ २२६७॥ धम्मपवाए दाणं, पियणं अमयस्स पवरनिहिगहणं । सव्वसुहसंचयारो, विजयपडायाए गहणं च
॥ २२६८॥ परमं च सव्वकामिय-विज्जामन्ताण साहणविहाणं । भवइ य विवेगसंगय-गुणण्णुयापयडणं च कय
॥ २२६९॥ तह तस्सुवस्सए संठियाण, साहण गणसमिद्धाणं । पायसमीवमुवागम्म, धम्मसवणं कुणंति जणा
॥ २२७०॥ जं जं च तदाऽऽयण्णण-पच्चागयचेयणा भवियसत्ता । धम्मकिरियासु निच्चं, रमन्ति विविहासु जं च तहा ॥ २२७१॥ पडणीया भद्दत्ते, भद्दा उ दयाए जं च जहसत्तिं । मंसाऽऽसवाइणियमे, अण्णे पुण जं च संमत्ते
॥ २२७२॥ संपावियसम्मत्ता य, जं परे परमभत्तिसंजुत्ता । मणहरजिणिंदमंदिर-बिंबपइट्टाच्चणाईसु॥
२२७३ ॥ जिणहरजत्ताईसु य, महूसवेसु सया पयर्टेति । जं जं च जिणप्पवयण-पभावणापमुहकिच्चे य
॥ २२७४ ॥ जं उज्जमंति केई, गिलाणसाहम्मियाऽइकज्जेसु । जंच जिणाऽऽगमपोत्थय-लिहावणं केई कारिति ॥२२७५ ॥ जं केइ देसविरति, गिण्हंति जं च सव्वविरइं च । जं च विचित्तेसु तवो-कम्मेसु य के वि हु रमंति
॥ २२७६ ॥ सव्वाण ताण तेहिं, विहिज्जमाणाण पुण्णहेऊणं । साहूवस्सयदाया, निद्दिट्ठो मूलहेउ त्ति ।
॥ २२७७॥ सो च्चिय राया सो चेव, रायमत्थयमणी स थिररज्जो । रज्जे जस्स जइजणो, विहरति अप्पडिहयप्पसरं ॥ २२७८॥
६७
Page #75
--------------------------------------------------------------------------
________________
रज्जे य सेसदेसाण, रायभओ सचेव देसो वि। उव्वहइ आरियत्तं, सुसाहुणो जत्थ विहरंति देसे पुण नयर सेस-नयरसिरसेहरं पवित्तं च । तं चिय चरंति निच्चं, जत्थ गुणड्ढा महामुणिणो नगरे य पाडगो पाव-साडगो जइजणो जहि वसइ । सो चिय धण्णो पुण्णो, सुण्णो अण्णोऽत्ति मण्णेऽहं तत्थ पुण जत्थ गीयत्थ-सुत्थियजईण जायए वसही। भवणं तं चिय एक्कं, लक्खणपुण्णं खु मण्णेऽहं लच्छीए तमाऽऽवासो, तं अरिहं पवररयणवुट्ठीए । वत्थु पुरिसो वि भुवि, तस्स चेव परमत्थओ उदई कहमऽण्णहा मुणीणं, संजम-सिरिपरमरमणभूमीणं । तत्थाऽवत्थाणं पि हु, होज्जा जिणवयणनिरयाणं न हु होति तत्थ दोसा, सिद्धंतुग्घोसणाझुणिगुणेण । खुद्दोवद्दवपमुहा, अब्भुदयाऽऽई य होंति गुणा जं रोगऽग्गिपिसाय-ग्गहपभिइयखुद्ददेवजा दोसा। कूरनरतिरियजा विय, पावा पावाउ पभवंति पावस्स य पडिवक्खो, दक्खो नेओ जिणिंदसद्धम्मो । जत्थ पुण तप्पयारो, पाववियारा कुओ तत्थ नहि बलियम्मि सपक्खे, दीसइ पडिवक्खसंभवो पायं । पभवंते सइ मायंड-मंडले तिमिरनियरो व्व इय मोक्खसाहणाऽवंझ-हेउणो नाणदंसणसमग्गा । विविहतवनियमसंजम-सज्झायऽज्झयणझाणाई सद्धम्मगुणा गुणिसेवगस्स रण्णोऽहवा अमच्चस्स । सेट्ठिस्स सत्थवाहस्स, इब्भपमुहस्स वसहीए अण्णस्स व जस्स परं, अणुग्गहं समणुमण्णमाणस्स। चिटुंताणं साहूण, निव्वहंति निराबाहं धम्माऽणुभावओ चेव, तस्स दोसा न होति पावकया। हुंति य सद्धम्मकया, परमब्भुदया, विविहरूवा अच्चंतऽणुरत्तकलत्त-पुत्तसुविणीयपरियणप्पमुहा । चउरंगबलाईया, नियनियपयवीए अणुसरिसा दाउं वसहिमिहभवे, जरंततणकयकुडीरकोणे वि। भवसोक्खनिराकंखीण, मोक्खसोक्खेक्कलक्खाणं साहूण सुविहियाणं, महाणुभावाण परमभत्तीए । चइउं मलाविलं देह-पंजरं अण्णजम्मम्मि मणिमयमहंतभासंत-भित्तिविच्छित्तिचित्तारइजणए । सुविसालसालभंजिय-मत्तालंबाइसयकलिए नाणामणिघडणुब्भड-थंभसहस्सूसियम्मि रयणयले । अणवरयरयणमणिकंत-किरणभरनिब्भरुज्जोए गयणंऽगणसंलग्गऽग्ग-तुंगतोरणमणाभिरामिल्ले। धुव्वंतधवलधयवड-मालाकलिए परमरम्मे आएसाऽणंतरतुर-माणअणुरत्तकिंकरसुरड्ढे। ललमाणजणियनयण-च्छणऽच्छराजणसमाइण्णे वररयणकणगमणिमय-सयणाऽऽसणछत्तचमरभिंगारे। तह पंचवण्णमणिरयण-कुसुमदेवंऽसुयसमिद्धे चिंताऽणंतरसमकाल-संमिलंताऽणुकूलसयलऽत्थे। सव्वुत्तमे विमाणे, जायति देवो महिड्ढिओ तत्तो य चुओ संतो, उदग्गसोहग्गरूवधारी य। जणमणनयणाऽऽणंदी, निरुवक्कमदीहनिरुयाऽऽऊ लायण्णपुण्णगत्तो, वंदियणुग्घुस्समाणगुणनिवहो । मणिकणगरयणसयणा-सणड्डपासायतलललणो संपज्जमाणमाणस-समीहियऽत्थो महाविभूइल्लो। सव्वाऽइसयनिहाणं, दिसि दिसि पसरंतजसपसरो पुण्णाऽणुबंधिपुण्णो, अखंडछक्खंडभरहभोत्ता य । होज्जेह चक्कवट्टी, राया वाऽखंडमंडलिओ तदमच्चो वा सेट्ठी, सत्थाहो वा महिब्भपुत्तो वा। संपाविऊण परमे, चारित्तगुणे ततो धण्णो तेणेव भवेणं सो, तिहिं सत्तहिं वा भवेहि नियमेणं । काऊणं कम्मखयं, खिप्पं मोक्खं पि पाउणइ इय भावसारवसही-दाणेण नरिंदपुण्णमऽकलंकं । वंछियपूरणपवणं, जंजायइ तं किमऽच्छरियं अच्छरियं पुण तं जं, उवरोहेणाऽवि वसहिदाणाओ। अणवरयसाहुदसण-ईसिं पडिबन्धभावेण अहमगइमुवगओ वि हु, पमायमयमोहिओ वि मुद्धो वि। पडिबुद्धो कुरुचंदो, जाइं सरिऊण सयमेव तहाहिकुलभवणं व सिरीए, अच्छरियाणं पि जम्मभूमि व्व। विज्जाणमागरो इव, सावत्थी, नाम आसि पुरी तत्थ य नमंतपत्थिव-सिररयणपहापहासिपयजुयलो। नामेणाऽऽइवराहो भुवणपसिद्धो महीनाहो तस्स य अप्पडिमगुणो, रूवेणं वम्महो व्व पच्चक्खो। समरंगणरणपरिहत्थ-याए जिण्हु व्व विण्ह व्व
।। २२७९॥ ॥ २२८०॥ ॥ २२८१ ॥ ॥ २२८२ ॥ ॥ २२८३ ॥ ॥ २२८४॥ ॥ २२८५॥ ॥ २२८६॥ ॥ २२८७॥ ॥ २२८८॥ ॥ २२८९ ॥ ॥ २२९० ॥ ॥ २२९१ ॥ ॥ २२९२॥ ॥ २२९३॥ ॥ २२९४ ॥ ॥ २२९५ ॥ ॥ २२९६॥ ॥ २२९७॥ ॥ २२९८॥ ॥२२९९ ॥ ॥ २३००॥ ॥ २३०१॥ ॥ २३०२॥ ॥ २३०३॥ ॥ २३०४॥ ॥ २३०५॥ ॥ २३०६॥ ॥ २३०७॥ ।। २३०८॥ ॥ २३०९॥ ॥ २३१०॥
॥ २३११ ॥ ॥ २३१२ ॥ ॥ २३१३॥
Page #76
--------------------------------------------------------------------------
________________
ताराचंदो नामेण, अत्तओ रायलक्खणाऽणुगतो। नियजीयनिव्विसेसो, कुरुचंदो नाम से मित्तो
॥ २३१४ ॥ अह सो ताराचंदो, जुवरायपयप्पयाणकामेण । इयरकुमारेहितो, सविसेसं पेहिओ रण्णा
॥ २३१५ ॥ अह निवसिणिद्धसवियास-चक्खुविक्खेवगोयरीभूयं । दटुंसवत्तिजणणीए, रायसण्णिहिनिसण्णाए ॥ २३१६ ॥ निययसुयरज्जविग्घं, विभावयंतीए निहुयमेगंते । भक्खविमिस्सं कम्मण-मुवणीयं तस्स हणणट्ठा
॥ २३१७॥ अविगप्पिऊण तेण य, उवभुत्तं अह तदुत्थदोसेण । रूवबलंऽगविणासी, पाउब्भूओ महावाही
॥ २३१८॥ तेण य विहुरमऽसारं, दुगुंछणिज्जं च पेच्छिय सरीरं। अच्चंतसोगघत्थो, ताराचंदो विचितेइ
।। २३१९ ॥ अधणाण गस्यरोगाऽऽउराण, नियसयणपरिहवहयाण । मरणमहवऽण्णदेसे, गमणं जज्जड़ सपरिसाण॥ २३२० ।। ता एत्थ निवसिउं मे, खणं पि न खमं विणट्ठदेहस्स । खलसविलासऽद्धच्छीहिं, निच्चं पेच्छिज्जमाणस्स ॥२३२१ ॥ तो रयणीए अनिवेइऊण, नियपरियणस्स वि सवत्तं । गंतुं जवा पयट्टो, पुष्वदिसाहुत्तमेगागी
॥ २३२२॥ अच्चंतं विमणमणो, सणियं सणियं कमेण गच्छंतो। अण्णऽण्णनगाऽऽगरनगर-गामनियरं च पेच्छंतो ॥ २३२३ ॥ सम्मेयमहागिरिपरि-सरम्मि पत्तो पुरम्मि एगम्मि। लोगो य पुच्छिओ तत्थ, को गिरि भण्णइ इमो त्ति ॥ २३२४॥ लोगेण जंपियं मुद्ध!, दूरदेसाऽऽगयत्तणेण इमं । रविमिव सुविस्सुयं पि हु, जइ पुच्छसि ता निसामेसु। ॥ २३२५॥ सम्मेयमहागिरिराउ एह !, जहिं जिणसमूह परिचत्तदेह । निव्वाणह पत्तु सुरासुरेहि, थुव्वंतु भत्तिब्भरनिब्भरेहिं पवणुल्लसंततरुपल्लवेहि, सव्वायरेण नोवइ करेहिं। आराहणत्थु पहि इन्त भव्व, जो विहगरवेहिं निमंतइ व्व ॥२३२७ ॥ नासग्गनिवेसियचक्खुलक्खु, थेवं पि देहसोक्खाणऽवेक्खु । एगग्गचित्तु निविग्घु जित्थु, परमक्खरु झायइ जोगिसत्थु
॥ २३२८ ॥ भूमिगुणेण जहिं मुक्कवेर, कोलंति दुट्ठसत्ता वि पउर । मुद्धा विजेत्थु कयपाणचाय, देवत्तणु पावहिं गयविसाय ॥ २३२९ ।। अइरम्मयगुणरंजिय, पडिभयवज्जिय, विलसहि जहिं किण्णरमिहुण। सव्वोउयकुसुमसमुद्धर, फलभरमणहर, चाउद्दिसि छज्जति वण
॥२३३०॥ एवं निसामिऊणं, अच्वंतं जायचित्तपरितोसो। सो देहं चइउमणो, चलितो तित्थं ति काऊण
॥ २३३१॥ गयणग्गलग्गदीहर-करालसिहरोवरुद्धदिसिपसरं । अह उवउत्तो सम्मं, सणियं सणियं तमाऽऽरूढो
॥ २३३२॥ कयकरचरणविसुद्धी, सरसिरुहाई गहाय सरसीओ। अंसुयसंजमियमुहो, अजियाऽऽईणं जिणिंदाणं
॥ २३३३॥ मणिरयणभासुराणं, पडिमाणं कंतिसलिलधोयाणं । फालियसिद्धसिलाण य, पूयापब्भारमुवरयइ
॥ २३३४॥ जिणपायपूयसुहसिद्ध-खेत्तगुणवड्ढमाणसुहभावो । आणन्दसंदिरच्छो, थुइं च इय काउमाऽऽढत्तो ॥ २३३५॥ इह निहणियमोहा-ऽणंतकालप्परूढं, पबलजणणमच्चू-वेल्लिमुल्लूरिऊणं। दरिसियसिवमग्गा, जे गया सिद्धिवासं, सिवमऽयलमऽणंतं, ते जिणिंदा जयंति
॥२३३६॥ पयपणइपभावे-णंपिजेसि असेस-प्पवरसुहसणाहा हुँति लीलाए भव्वा । निययकरयलं वा-ऽऽलोइयाऽलोयलोया, तिहुयणजणपुज्जा ते जिणिन्दा जयंति
॥२३३७॥ इय थोऊण जिणिदे-समुच्चगिरिसिहरमऽवरमारुहइ । रोगघुणजज्जरं देह-मुज्झिउं जाव परितुट्ठो
॥ २३३८॥ ताव सरइंदुसुंदर-पसरंतुद्दामकंतिपब्भारं। सीलंऽगभरकंतं व, दूरमोणवियकायलयं
|| २३३९ ॥ हेट्ठामुहलंबियदीह-बाहुकरनहमऊहरज्जूहिं । नरयावडनिवडियपाणि-लोयमाऽऽगरिसयंतं व
॥ २३४०॥ अमराचलनिच्चलचलण-अंगुलीविमलकंतिनहमिसओ। खंतिपमोक्खं दसविह-मुणिधम्मं पिव पयासंतं ॥ २३४१॥ फालिहमणिरुइरप्पह-गिरिकंदरसंठियं सुदित्ततणुं । साहुं उस्सग्गगयं, पेच्छइ सुहनिवहभूमि व
॥ २३४२॥ सवसं चिय मरणं मह, ताव मुर्णिदं इमं नमसामि । इति चिंतिऊण संभम-भरियऽच्छो नमइ सो साहुं ॥ २३४३ ॥ नमिऊण भत्तिसारं, रूवं जा नियइ विम्हइयचित्तो। ता विज्जाहरमिहणं, गयणयलाओ समोयरियं
॥ २३४४॥
१. नावइ = इव,
Page #77
--------------------------------------------------------------------------
________________
हरिसवसवियसियऽच्छं, पडियं चलणुप्पलम्मि से मुणिणो । गुणसंथवं च काउं, निसण्णमऽमले महीवढे ॥ २३४५॥ ताराचंदेण ततो, भणियं इह भे कुओ समागमणं । केण व कज्जेण ततो, वुत्तं विज्जाहरेण इमं
॥ २३४६॥ विज्जाहरसेणीओ, पहुणो एयस्स वंदणनिमित्तं । भणियं ताराचंदेण, भद्द ! को एस मुणिसीहो
॥ २३४७॥ परिचत्ताऽऽभरणो वि हु, दिव्वालंकारभूसियंऽगो व्व । लक्खिज्जइ मणुओ वि हु, अमणुयमाहप्पकलिओ व्व ॥ २३४८ ॥ अह खेयरेण हरिसूसियेण, अच्चंतपयत्तेण पुच्छिएण । पडिभणिउ निसुणि बहुगुणसणाहु, विज्जाहरसेणीहि एहु नाहु जरजम्ममरणरणरणयभीमु, सयमेव मुणिवि भवदुहु असीमु । रज्जम्मि ठवेविणु निययपुत्तु, सुस्समणु जाउ समसत्तुमित्तु सा रायलच्छी अच्चंतभत्त, जि लीलई खलमहिल व्व चत्त । जसु अज्ज वि विरहहुयासतत्तु, अंतेउरु विरमति नो रुयंतु पण्णत्तिपमोक्खपहाणविज्ज, दासि व्व जस्सु कज्जेसु सज्ज। चिरु वड्ढिय नट्टिय जेम्व कित्ति, तइलोक्करंगि नच्चिय सुदित्ति
।।२३५२॥ तवसत्तिए जायअणेगलद्धि, जसु अणुवम रेहइ सुहसमिद्धि। जो कुणइ अखंडिउ मासखवणु, तसुतुल्लु होउधरणीए कवणु
॥२३५३॥ एरिसगुणजुत्तउ, भवह विरत्तउ, चारित्तुत्तमरयणनिहि। एहु मुणहि मुणीसरु, पणयनरेसरु, निरुवमकरुणाऽमयरसजलहि।। २३५४॥ इय जंपिऊण विरए, खयरे रोमंचकंचुइयकाओ। ताराचंदो भत्तीए, तं मुणिं पणमइ पुणो वि
॥ २३५५॥ अह तस्स तणुं गुरुरोग-जज्जरं पेच्छिउं भणइ खयरो । हंहो महायस! तुमं, न कीस एयस्स वरमुणिणो ॥ २३५६॥ कप्पतरुकिसलयसमं, पयजुयलं नणु परामुसित्ताणं । अवणेसि रोगमेयं, अणप्पमाहप्पगुणनिहिणो
॥ २३५७॥ एवं वुत्तो परम-प्पमोयलच्छिं समुव्वहंतो सो। परिमुसइ महामुणिणो, पयपंकयमुत्तमंगेण
॥ २३५८॥ अह मुणिमाहप्पेणं, तक्खणमेव य पणट्ठचिररोगो । अब्भहियसुरूवतणू, ताराचंदो दढं जातो
।। २३५९॥ परमपरितोससारं, तद्दियहुवलद्धजीवियव्वं व। अप्पाणं मण्णंतो य, थोउमेवं समाढत्तो
।। २३६०॥ जय निज्जियकुसुमाउह!, वज्जियसावज्जकज्जपडिबंध ! । अंगीकयसंजमभर!, समाहिनिग्गहियमोहगह! ॥२३६१ ॥ सुरविज्जाहरवंदिय!, रागमहाकरिविणासखरनहर!। हरिणऽच्छिसुतिक्खकडक्ख-बाणलक्खेहि वि अखुद्ध! ॥ २३६२ ।। तिव्वदुहजलणसंतत्त-सत्तपीऊसवरिससंकास!। कासकुसुमप्पगासु-च्छलंतजसधवलियदियंत!
।। २३६३ ॥ कलिकालुब्भडपसरंत-धंतहीरंतसिवपहपईव!। निस्सामण्णमहागुण-रयणोहनिहाण! जयसि तुमं
॥ २३६४॥ रोगाऽऽउरंगचागत्थ-मित्थ मज्झागमो वि धुवमिहिं । सहलो जाओ तुह नाह!, पायपंकयपभावेण ॥२३६५ ॥ ता एत्तो जयबंधव!, माया जणगो य बंधवो सयणो । तुममेवेक्को मुणिवर!, आइससु मए जमिह किच्चं ॥२३६६ ॥ अह मुणिवइणा जोग्गो त्ति, कलिय पाराविऊण उस्सग्गं । सम्मत्तुत्तममूलो, पंचाणुव्वयमहाखंधो
॥ २३६७॥ तिगुणव्वयसाहालो, चउसिक्खावयमहंतपडिसाहो । बहुनियमकुसुमकिण्णो, जससोरभभरियदिसिनिवहो ॥ २३६८॥ सुरमणुयरिद्धिफलपडल-मणहरो पावतावपसरहरो। उवइट्ठो तस्स जिणिंद-कहियसद्धम्मकप्पतरू
॥ २३६९ ॥ अच्चंतसुद्धसद्धा-वेरग्गविलग्गतिव्वभावेण । सद्दहणनाणसारं, जहोचियं तेण य पवण्णो
॥ २३७०॥ पडिबोहिण एवं, ताराचंदं पुणो वि मुणिवसभो। मुक्खेक्कबद्धलक्खो, काउस्सग्गे ठिओ थिमिओ ॥ २३७१ ॥ तो विज्जाहरमिहुणं, ताराचंदो य झाणविग्घो त्ति । बाहिं नीहरियाई, सप्पणयं पणमिउं साहं .
॥ २३७२॥ साहम्मिओ त्ति संजाय-पणयभावेण तेण खयरेण । ताराचंदस्स विसाऽऽइ-दोसविद्धंसणी गुलिया
॥ २३७३॥ दिण्णा भणितो य इमं, अहो महाभाग ! तुममिमं भोत्तुं । विसकम्मणाऽऽइभोगे वि, निब्भओ भमसु निस्संकं ॥ २३७४ ॥ गहिया ताराचंदेण, सायरं तयणु खयरमिहुणम्मि । गयणयलं उप्पइए, सा उवभुत्ता पहिडेण
॥ २३७५ ॥ ओयरिओ सेलाओ, पगुणसरीरो कमेण गच्छन्तो। पुव्वमहोयहितीरे, रयणपुरं नयरमऽणुपत्तो
॥ २३७६॥ अइकसिणकंतकुंतल-कलावरेहंतसीसमऽइरुइरं। रूवजियकुसुमविसिहं, ठूणं तं च गणियाए
॥ २३७७॥ रूवाऽऽगरिसियहिययाए, मयणमंजूसनामधेयाए। भणिया जणणी अम्मो!, जइ पुरिसमिमं न आणेसि ॥ २३७८॥
oo
Page #78
--------------------------------------------------------------------------
________________
॥ २३७९॥ ॥ २३८० ॥ ॥ २३८१ ॥ ॥ २३८२ ॥ ॥ २३८३ ॥ ॥ २३८४॥ ॥ २३८५ ॥ ॥ २३८६ ॥ ॥ २३८७॥ ॥ २३८८॥ ॥२३८९ ।। ॥२३९० ।। ॥२३९१ ।।
ता जीवियव्वमुज्झामि, निच्छियं मा करेज्जसु विगप्पं । इय भणिए अत्ताए, रायसुओ आणीओ सगिहे ण्हाणविलेवणभोयण-पमुहपडिवत्तिपुव्वमऽह तत्थ । वुत्थो तीए सद्धि, सुचिरं सो निययगेहि व्व नवरं अत्ता जंपइ, आ पावे मुद्धि मयणमंजूसे ! । समणं व निद्धणं धरसि, कीस एयं तुमं पहियं पणरमणीणं वच्छे, कुलक्कमो एस जं न धणहीणो । कामिज्जइ वज्जहरो वि, अहव मीणज्झओ वि सयं धूयाए जंपियं अम्म !, तुज्झ पायप्पसायओ होही। आसत्तवेणियं धण-मिमं पि किं काहिसि परेण अह निठुरेहि वयणेहि, तज्जिया वारिया य सा बहुसो। जा नेव तं विमुंचति, अत्ताए चिन्तियं ताव एयम्मि जीवंते, पडिवज्जइ मज्झ नेव वयणमिमा। ता उग्गविसं दाउं, हणामि निहुयं ठियाऽहमिमं तो एगम्मि अवसरे, उग्गविसुम्मिस्सचुण्णयसणाहो । तंबोलबीडगो से, उवणीओ तीए पणएण गहिओ ताराचन्देण, भक्खिओ वि य वियप्परहिएण । जाओ य विसवियारो, न पुव्वगुलियाऽणुभावेण हा! कह विसप्पओगे वि, नो मओ एस संपयं पावो । इइ तीए जीयहरणं, पुणो वि से कम्मणं दिण्णं तेणाऽवि तस्स गलियाऽण-भावओ नो अहेसि जियनासो। अवि अहिययरी आरोग्ग-रूवलच्छी पवित्थरिया वज्जाऽऽहय व्व मुसिय व्व, सयणदूरुज्झिय व्व सा तत्तो। करपल्हत्थियवयणा, सोगं काउं समाढत्ता भणिया ताराचन्देण, अम्म ! तं कीस अज्ज कसिणमुही। पेच्छिज्जसि पढमसमुब्भवंतघणपाउससिरि व्व तीए भणियं हे वच्छ!, तेण कहिएण को गुणो होही । हियमऽवि सुजुत्तियं पिहु, जं काउं नेव सक्किहसि तेणं पयंपियं अम्म!, कहसु काहामऽहं तुहं वयणं । तीए वुत्तं पुत्तय!, जइ एवं ता निसामेहि सुविसिट्ठलक्खणधरो, रूवी सुगुणो मणोरमसरीरो । तं वच्छ! विसयगिद्धीए, निहणमऽचिरेण पाविहिसि जं वायाम न करेसि, नेव उवविससि सिट्ठगोट्ठीसु । देवभवणाऽऽसमेसु य, न कयाइ वि जं च परिभमसि अच्छिण्णविसयवंछाए, वच्छ! गच्छति हरी वि मच्चुमुहं । किं पुण तुमं सरोरुह-मुणालदलकोमलसरीरो दुल्लहलंभं पि हु वत्थु-मऽवरमिह संघडेज्ज विहिजोगा। पुरिसरयणाण तुम्हारिसाण कत्तो पुणो घडणा ता वच्छ! अहं एयाए, चेव चिंताए सोगसंतत्ता । पइदियहहीयमाणं, दटुं तुममेव वट्टामि सच्छसहावत्तणओ, ताराचंदेण पडिसुयमिमं च । नवरं रहम्मि इयरीए, कवडमेयं ति सिटुं से अह पुवट्ठिईए पइ-दिणं पि वटुंतयम्मि सा तम्मि। चितेइ विसाईण वि, अगोयरो एस पाविट्ठो जइ सत्थेण हणिज्जइ, एसो ता मरइ नूण धूया वि। अहह पडियाररहियं केरिसगं वसणमाऽऽवडियं इय सोगाऽऽउलहियया, गिहम्मि ठाउं अपारयंती सा। चेडीहिं परिवुडा नयर-परिसरं निग्गया दटुं पेच्छंती य जहिच्छं, इओ तओ जलहितीरमऽणुपत्ता । दिटुं च तत्थ देसं-तराऽऽगयं तीए बोहित्थं पुट्ठो तव्वासिजणो, कत्तो इममाऽऽगयं कया जाही । तेणं वुत्तं दूराओ, आगयं अज्ज निसि जाही एवं भणिए तीए वि, चिन्तियं होउ सेसचिंताहिं । इह सो आरोविज्जउ, निसाए अइनिब्भरपसुत्तो वच्चइ य दूरदेसंतरम्मि जह तह पुणो विन वलेज्ज । एवं च कए धूया वि, मज्झ नो जीवियं चइही अह जाणवत्तनाहो, एगंते तीए भासिओ एवं । पुत्तसमेया अहयं, तुमए सह आगमिस्सामि तेणं पयंपियं अम्ब !, जइ तुम इच्छसे समागन्तुं । ता मज्झरत्तसमए, अज्जं नावं सरेज्जासि पडिवण्णं तीए गया य, मंदिरे आगए य निसिमझे। निब्भरनिद्दासुत्तो, ताराचंदो ससयणिज्जे धूयाए पसुत्ताए, सणियं चेडीहिं उक्खिविय नीओ। नावाए एगदेसे, सेज्जाऽऽरूढो च्चिय विमुक्को भणिओ य तीए नावाए, नायगो एस मज्झ पुत्तो त्ति । एसा अहं पि एत्तो, तुममेक्को अम्ह सत्थाहो आमं ति जाणनाहेण, जंपिए भूरिकवडभरिया सा। तज्जणदिढेि वंचिय, जहाऽऽगयं लहु पडिनियत्ता मुक्कं च जाणवत्तं, वज्जताऽऽउज्जघोररसिएण । बुद्धो ताराचंदो य, संभमुब्भंतनयणपुडो कि एयं को देसो, कत्थाऽहं को व मम इह सहाओ। इय चिंतन्तो जा नियइ, ताव पेच्छइ महाजलहिं
॥ २३९३॥ ॥ २३९४॥ ॥ २३९५ ॥ ॥ २३९६ ॥ ॥ २३९७॥ ॥ २३९८॥ ॥ २३९९॥ ॥ २४००॥ ॥ २४०१॥ ॥ २४०२॥ ॥ २४०३ ॥ ॥ २४०४॥ ॥२४०५ ॥ ॥ २४०६॥ ॥ २४०७॥ ॥ २४०८॥ ॥ २४०९॥ ।। २४१० ॥ ॥ २४११॥ ।। २४१२॥ ॥ २४१३॥ ॥ २४१४॥
૧
Page #79
--------------------------------------------------------------------------
________________
अच्वंतचंडकोदंड-मुक्ककंडं व सिग्घवेगेण । आपूरियसियवडयं, गच्छंतं जाणवत्तं पि विम्हियमणो य चिन्तइ, छायाखेड्डुं व इंदजालं व । अविभावणिज्जरूवं किमिव ममाऽऽवडियमिममऽहवा चिंताऽइक्कंतमऽवयण-गोयरं विहलपुरिसवावारं । अघडंतघडणरइणो, हयविहिणो विलसि
ता होमिहि एयं पि किं पि किं एत्थ विहलचिन्ताए । इति भाविऊण पुणरवि, सुत्तो सेज्जाए निच्चिन्तो अह उग्गमंतरविमंडलम्मि, अत्ताए विलसियं नाउं । सुपसण्णवयणकमलो, सेज्जाए समुट्ठिओ संतो नावाऽहिवेण चिररूढ-गाढपणएण बालमित्तेण । कुरुचंदेणं दिट्ठो, झडत्ति तह पच्चभिण्णाओ आलिंगिऊण गाढं, ससंभमं पुच्छिओ य सो तेण । अच्छरियमिमं कत्तो, वयंस! तुह एत्थ आग कत्थ व एत्तियकालं, सावत्थीओ विणिक्खमित्ताणं । भमिओ सि कह व संपइ, पुणण्णवंगो तुमं जातो ताराचन्देण ततो, ता नयरीनिग्गमाओ आरब्भ । कहिओ से वृत्तंतो, जाव निसंते पबुद्धो ति कुरुचन्देण वि सिट्ठो, अत्ताए वइयरो समग्गो वि । तो नायतप्पवंचो, ताराचन्दो विचिन्तेइ अण्णं जंपति कुणंति, अण्णमऽण्णं नियन्ति ससिणेहं । नेहरहिया वि कार्मिति, अण्णमित्थीण धी ! चरियं मायंगाण वि गंडं, जाओ चुंबंति दाणलोभेण । भमरीओ विव जुवईण, ताण किं एत्थ वणिज्जं अहवा गिरिसिरनिवडंत-सरियकल्लोलचंचलमणाण । कवडकुडीणं रामाण, नूण एसो च्चिय सहाव इ चिन्तिऊण भणियं, हो कुरुचन्द ! कहसु नियवत्तं । किं एत्थ तुहाऽऽगमणं, गमणं च पुणो कहिं होही कह वा ताओ निवसति, अवि कुसलं सयलरायचक्कस्स । सुत्था सावत्थी वि य, सगामपुरजणवया धणियं कुरुचणं भणियं, रायाऽऽएसेण एत्थ रयणपुरे । आओम्हि संपयं पुण, सावत्थीए गमिस्सामि कुसलं च रायचक्कस्स, तह य नयरीए जणवयजुयाए। तुह गाढविरहदुहियं, एक्कं मोत्तुं महीनाहं जद्दि हाओ तं निग्गओ सि, तत्तो वि पेसिया पुरिसा । सव्वदिसासुं रण्णा, तुज्झ पउत्तीए लहणऽत्थं ता रयणपुराऽऽगमणं, जायं मे बहुफलं महाभाग ! । जं लद्धो तुममिहिं, पुण्णेणाऽतक्कियाऽऽगमणो इओ य
ताराचन्दं सयणे, पडिबुज्झिय झत्ति मयणमंजूसा । अनियंती हा पिययम !, कहिं सि इति जंपिरी जाव विमाऽऽरद्धा! ताव, तीए अत्ताए रयणऽलंकारं । अवहरिऊणं भणिया, अच्छिण्णं रुयसि किं वच्छे ! ती कहियं पेच्छामि, एत्थ नो हिययवल्लभं अम्मो !। तो कवडेण पलोइय, सबाहिरऽब्धंतरं गेहं अत्ताए आउला, वृत्तं सो वि हु न रयणऽलंकारो। दीसइ मण्णे तं गिण्हि ऊण सो अज्ज नट्ठोत्ति आ पाविट्ठि ! सुमुट्ठाऽसि, तेण जोग्गाऽसि एत्तियस्स तुमं । जा वारिया वि बहुसो, अणुरत्ता निद्धणे पहिए एमाइ पवंचपहाण-वयणनिवहेण तज्जिया तीए । तह सा जह जायभया, सहसा मोणं समल्लीणा एत्तो य जलहिपारे, पत्ता नावा समुज्झिउं तं च । कुरुचंदेण समेओ, ताराचन्दो रहारूढो वच्चंतो कालेणं, पत्तो सावत्थीनयरीबाहिम्मि। जाणियतदागमेणं, पिउणा य पवेसिओ गेहे पुट्ठो नियवुत्तंतं, कहिओ सयलो वि से कुमारेण । तुट्टेण तओ रण्णा, कओ अमच्चो उ कुरुचन्दो सुपसत्थवासरम्मि, ताराचन्दो निवेसिओ रज्जे । सयमऽवि कयपव्वज्जो, मरिऊण सुरालयं पत्तो पउररहजोहवारण-तुरंगवंतकोसकोट्ठारो । राया ताराचन्दो, निरवज्जं रज्जमऽणुहवइ चारणमुणिपुंगवकहिय-धम्ममेगग्गमाणसो कुणइ । अच्चन्तभावसारं, पूयइ य जिणिदबिंबाई अह एगम्मि अवसरे, बहुस्सुया सूरिणो विजयसेणा । अणिययविहारवित्तीए, आगया तत्थ विहरता महईए विभूईए, ताराचन्देण वंदिया ते य। दिण्णा वसही सगिहे, सविसेसं धम्मसवणट्ठा तो अणवरयं नयभंग-संगयं बहुवियारभारसहं । जुत्तीहिं अविरुद्धं, सिद्धंतमऽविस्समं सुणइ इ अणवरयं समयं सुणमाणेणं सया वि नरवइणा । संलेहणाऽवसाणो, मुणिओ गिहिधम्मपरमत्थो
७२
।। २४१५ ।। ।। २४१६ ॥
।। २४१७ ॥ ।। २४१८ ।। ॥ २४१९ ॥ ।। २४२० ।।
।। २४२१ ॥ ।। २४२२ ॥ ।। २४२३ ॥
॥ २४२४ ॥ ।। २४२५ ।।
॥ २४२६ ॥ ।। २३२७ ॥ ।। २४२८ ।। ।। २४२९ ।। ॥ २४३० ॥ ॥ २४३१ ॥
॥ २४३२ ॥
॥ २४३३ ॥
।। २४३४ ॥ ।। २४३५ ॥ ॥ २४३६ ॥ ।। २४३७ ।। ।। २४३८ ॥ ।। २४३९ ।। ।। २४४० ।।
।। २४४१ ॥
।। २४४२ ॥
॥। २४४३ ॥ ।। २४४४ ।। ।। २४४५ ।। ।। २४४६ ॥ ।। २४४७ ।। ।। २४४८ ।। ।। २४४९ ॥
Page #80
--------------------------------------------------------------------------
________________
पडिबुद्धा अण्णे वि य, तण्णयरिनिवासिणो बहुलोगा। सद्धम्मविमुहचित्तं, एक मोत्तूण कुरुचन्दं तं च तहाविहमवलोइऊण, रण्णा विचिन्तियमिमस्स । नो उवगारो जातो, मए समं धम्मसवणेऽवि जइ पुण गेहसमीवे, ठिएहि सूरीहिं होज्ज धम्ममई । एयस्स पइखणं चिय, मुणिकिरियाऽऽलोयणवसेण ताहे वाहरिऊणं, कुरुचन्दो भासिओ नरिंदेण । हंभो देवाणुप्पिय !, जंगमतित्थं इमे गुरुणो ता एयाणं नियमन्दिरम्मि, थीपसुविवज्जिए देहि । वसहिं तयणु निसामेहि, धम्ममऽरिहंतपण्णत्तं धम्मो च्चिय दोग्गइमज्ज-माणमाणवसमुद्धरणधीरो। सग्गाऽपवग्गसुहफल-संपाडणकप्पविडवी य सेसं पुण खणभंगुर-मऽसारमच्चन्तमाऽऽहिजणगं च । पियपुत्तमित्तधणदेह-पमुहमेगंतसो मुणसु इय भणिए नरवइणा, कुरुचन्दो धम्मकम्मविमुहो वि । उवरोहेणं सगिहे, उवस्सयं देइ सूरीणं गुरुणो धम्मुवएसे, सुणेइ पेच्छइ य विविहतवनिरयं । ईसिं पडिबन्धबंधुर-हियओ निच्चं तवस्सिजणं तह वि हुन भावसारं, पडिवज्जइ वीयरायसद्धम्मं । कम्मगरुयाण किं वा, करेज्ज सुगुरूण संजोगो अह कप्पसमत्तीए, ठाणंऽतरमुवगएसु सूरीसु । ताराचन्दो राया, अहिगयजिणसमयसब्भावो कारियजिणिन्दभवणो, जत्तापूयाऽऽइकरणनिरयमणो। अणुकंपादाणाऽऽईसु, जहाविहाणेण वढ्तो गेहसमीवनिवेसिय-पोसहसालाए पोसहुज्जुत्तो। अट्ठमीचउद्दसीसु, अण्णेसु य धम्मदियहेसु पासं पिव गिहवासं, कप्पिंतो पावलोयपरिहारी। पवरुत्तरोत्तरगुणेसु, चित्तवित्तिं ठवितो य बाहिरवित्तीए च्चिय, चिन्तन्तो रज्जटुवावारं । सच्चरिएसु पयट्ट, अणुमोयंतो य धम्मिजणं आराहणाऽभिलासी, निम्मलपरिणामसंगओ सो य । मरिऊण अच्चुए दिव्व-देवरिद्धि समणुपत्तो कुरुचन्दो वि तहाविह-धम्मविहिवज्जिओ पमाई य । अट्टज्झाणोवगओ मरिठं तिरिएसु उववण्णो तत्तो उव्वट्टित्ता, महाडवीए पुलिदगो जातो। सत्थेण समं समणे, वच्चंते पेच्छिउं तत्थ एगंतनिलुक्केणं, तेणेरिसगा पुरा मया के वि। आसी दिट्ठत्ति विचिन्ति-रेण सरिओ सपुव्वभवो संभरिया य महागुण-मणिनिहिणो सगिहे वि धारिया मुणिणो। तेहिं पुणरुत्तदिण्णा, सरिया धम्मोवएसा वि तो चिन्तिउं पवत्तो, महाणुभावेहिं तेहिं तइयाऽहं । सासिज्जन्तो वि तहा, धम्मुज्जोगं न पडिवण्णो जइ वि हु महाणुभावेण, राइणा ठाविया मह गिहम्मि । गुरुणो उवयारठ्ठा, उवयारो तह वि नो जातो गुरुकम्मणो कहं मह, एत्तो होही सुधम्मसामग्गी। अहवा किमऽणेण विचिन्तिएण एवं ठितो वि लहुं काऊण अणसणं सास-णं च धरिठं मणम्मि जयगुरुणो । झायंतो ते च्चिय सूरिणो वि साहेमि नियकज्जं इय निक्कलंकसम्मत्त-संगतो उज्झिऊण आहारं । कुरुचन्दो सोहम्मे, मरिउं देवत्तमऽणुपत्तो एवं वसहिपयाणं, उवरोहकयं पि जणइ कल्लाणं । पाएण परभवम्मि वि, दंसियकुरुचन्दनाएणं ता सव्वसंगरहियाण, तियसमहियाण जयजियहियाणं । साहूण वसहिवियरण-परंमुहो कह बुहो होज्ज साहूण वसहिदणे, तब्बहुमाणा विसुद्धिभावेणं । अकलंकचरणसेवा, कम्मखओ निव्वुई य भवे
॥ २४५०॥ ॥ २४५१॥ ॥ २४५२॥ ॥२४५३॥ ॥ २४५४॥ ॥ २४५५॥ ॥ २४५६॥ ॥ २४५७॥ ॥ २४५८॥ ॥ २४५९॥ ॥ २४६०॥ ॥ २४६१॥ ॥ २४६२॥ ॥ २४६३॥ ॥ २४६४॥ ॥ २४६५ ॥ ॥ २४६६॥ ॥ २४६७॥ ॥ २४६८॥ ॥२४६९ ॥ ॥ २४७०॥ ॥ २४७१ ॥ ॥ २४७२॥ ॥ २४७३॥ ॥ २४७४॥ ॥ २४७५ ॥ ॥२४७६॥ ॥ २४७७॥
तहा
सोम्ममुणिदसणेणं, केई तद्धम्मदेसणाए परे। तक्कयदुक्करकिरियं, दळूणऽण्णे पबुज्झन्ति बुद्धा अण्णे पडिबोहयंति, कारिन्ति चेइयघराई । साहम्मियवच्छल्लं, करेन्ति साहूण विहिदाणं एवं तित्थविवड्ढी, थिरया सेहाण तित्थवण्णो य। जीवाणमऽभयदाणं, तम्हा एयम्मि जइयव्वं एवं सुगुरुसमीवा-दाऽऽयण्णिय भूवई विसिढेसु । वट्टेज्जा किच्चेसुं, निच्चं पि कयं पसंगण इय करणसउणिपंजर-तुलाए संवेगरंगसालाए। परिकम्मविहीपामोक्ख-चउमहामूलदाराए आराहणाए पणरस-पडिदारमयस्स पढमदारस्स । रायाभिहाणमेयं, पडिदारं अट्ठमं भणियं पुवुत्तगुणगणाऽलं-किओ विन विणा विसेसपरिणामं आराहेउं पारइ, पत्थुयमाऽऽराहणं जीवो
॥ २४७८॥ ॥ २४७९॥ ॥ २४८०॥ ॥ २४८१ ॥ ॥ २४८२ ॥ ॥ २४८३॥ ॥ २४८४॥
Page #81
--------------------------------------------------------------------------
________________
ता परिणामदारं, एत्तो भण्णइ दुहा य तं होइ । गिहिसाहुगोयरत्तेण, तत्थ गिहिवग्गविसयस्स
॥ २४८५ ॥ इहपरभवगुणचिन्ता १, सुयसिक्खा २, कालविगमणं चेव ३ । सुयबोहणं च ४ सुट्ठिय-घडणा ५ आलोयणादाणं ६ आउपरिण्णाणं पि य ७, अणसणसंथारदिक्खपडिवत्ती ८ । अट्ठप्पडिदाराई, इमाइं परिणामदारस्स
॥ २४८७॥ तत्थ य इहभवपरभव-गुणचिन्तादारमेवमऽवसेयं । किर पुव्वदंसियगुणो, राया सामण्णमणुओ वा
॥ २४८८॥ कारियजिणिदभवणो, पयट्टियाऽणेगधम्मठाणो य । लोगदुगसलहणिज्ज-ट्ठिईए किच्चेसु वर्सेतो
॥ २४८९॥ मंदीकयविसयरई, धम्मे च्चिय णिच्चबद्धपडिबन्धो । अत्थोवज्जणगिह-विविहकज्जवासंगविरयमणो ॥ २४९०॥ सो अण्णया कयाई, पुव्वाऽवररत्तकालसमयम्मि। जागरमाणो सम्मं, सुपसण्णो धम्मजागरियं
॥ २४९१॥ गुरुसंवेगपरिगतो, भववासुविग्गामाणसो धणियं । आसण्णभाविभद्दो, निउणं एवं विचिन्तेइ
॥ २४९२॥ अणुकूलकम्मपरिणति-वसेण केणाऽवि अह उ ताव मए । अइदुल्लहो वि लद्धो, जम्मो विउलुज्जलकुलम्मि ॥ २४९३ ॥ अण्णऽण्णगुणगणाऽऽरोवणेक-रसियंतकरणवित्तीण । जाया पुणो वि दुलहा, मायावित्ताण संपत्ती ॥ २४९४ ॥ दिट्ठसुयसत्थपरमऽत्थ-गहणनिउणा य तप्पभावेणं । बुद्धिविज्जाविण्णाण-पयरिसो वि य महं जातो ॥ २४९५ ॥ निजभुयजुयलबलज्जिय-मऽणवज्जमऽवज्जवज्जियविहीए। विनिओइयं जहिच्छं, दविणं पि हु उचियठाणेसु ॥ २४९६ ॥ भुत्ता य कामभोगा, अभग्गपसरं मणुस्सपाउग्गा। निफाइया य पुत्ता, तदुचियकायव्वमऽवि विहियं । ॥ २४९७॥ एवं सम्माणियसयल-इहभवाऽविक्खणिज्जभावस्स। इहभवियभूरिसद्दाऽऽइ-विसयसम्माणणाविसयं ॥ २४९८॥ आलम्बणभरियस्स वि, इमस्स दुल्ललियमामगजियस्स । अहुणा वि किर किमऽण्णं, विज्जइ आलंबणट्ठाणं ॥२४९९ ॥ जं नेगंतेणं चिय, चिन्तामणिकप्पपायवऽब्भहिए। विसयाऽऽसत्तिं मोत्तुं, धम्मे च्चिय निच्चलो होमि ॥ २५००॥ अहह ! कुसलस्स कस्स वि, विवेगसारस्स भविउकामस्स। पयइगरुयस्स बाढं, भववासुव्विग्गचित्तस्स ॥ २५०१॥ संते वि हु भोगाणं, समग्गसामग्गिसमुदए सवसे । तदऽवत्थुचिंतणाओ, तदप्पवित्तिप्पहाणस्स
।। २५०२॥ जम्माउ च्चिय निच्चं, धम्मे च्चिय किच्चबुद्धिणो धणियं । परलोयविसयकिच्चेसु, चेव संजायइ पवित्ती ॥ २५०३ ॥ आसापिसाइयाविणडियस्स, अम्हारिसस्स तुच्छस्स। तव्विवरीयस्स भवा-ऽभिनंदिणो पुण इमा कुमई
॥ २५०४॥ एयं न सुयं दिलृ पि, नेवमेयं तु नेव अणुभूयं । कत्थवि कयावि सुविणे वि, अहह ! विहलो गओ जम्मो ॥ २५०५॥ ता ताव इममिममहं, इहं तहिं तं च तं च माणेमि । तदऽसंमाणणजणियं, जेण ण दुक्खं खुडुक्कइ मे ॥ २५०६॥ अहवा इमं तयं पि य, अणुभूयं किंतु परिमियं कालं । ता ताव किंपि कालं, करेमि वंछाऽणुरूवमऽहं ॥ २५०७॥ कालाइक्कमणेण य, पच्छा वोच्छिण्णवंछरिछोली। सीईभूओ जं जं, काहं तं तं सुहं होही
॥ २५०८॥ को नाम किर सकण्णो, करेज्ज एयं वियप्पणमजुत्तं । पयईए च्चिय करिकलह-कण्णपालीचले जीए ॥२५०९ ॥ तहाएयं करेमि इण्हिं, एयं काऊण पुण इमं कल्ले । काहामि को विचिंतइ, सुमिणयतुल्लम्मि जियलोए ॥ २५१० ॥ अण्णं चजइ ता तत्तगवेसी, ता अणणुभवे वि माणियं सव्वं । अह न तहा ता तम्माणणे वि सव्वं अणणुभूयं ॥ २५११॥ जओहियइच्छियाई जह जह, संपज्जंतीह कह वि जीवाण । तह तह विसेसतिसियं, चित्तं दुहियं चिय वरायं ॥ २५१२ ॥ किंचउवभोगोवायपरो, पसमेउं मणइ विसयतण्हं जो । नियछायऽक्कमणकए, पुरोऽवरण्हे पहावइ सो ॥ २५१३ ॥ तहासठ्ठ वि भत्ता भोगा, सठ्ठ वि रमियं पिएहिं दारेहिं । सटठ वि पियं सरीरं. हा जिय! कडया विमोत्तव्वं
।। २५१४॥ सुचिरं वसिउं सह बंधवेहि, रमिऊण इट्टमित्तेहिं । सुचिरं पि सरीरं लालिऊण छड्डेवि गंतव्वं
।। २५१५ ॥
Page #82
--------------------------------------------------------------------------
________________
इट्ठजणो धणधण्णं, भवणं विसया य मणहरणचोरा । एगपए मोत्तव्वा, तहा वि किं गयनिमीला मे
॥ २५१६॥ अरिहं देवो गुरुणो य, साहुणो जिणमयम्मि पडिवत्ती । धम्मियसंसग्गी निम्म-लो य बोहो भवविरागो ॥ २५१७॥ एमाइ मए सम्मं, पत्तो परलोयसाहगो वि विही। भवसयपरंपरासु वि, दुल्लंभो मंदपुण्णाणं
॥ २५१८॥ अह पत्ते तम्मि महं, महंतपुण्णेहि संपयं धम्मो। आराहेउं जुत्तो, विसेसओ अत्तहियोउं
॥ २५१९॥ तं च न तह काउमणो वि, विविहगिहकिच्चनिच्चपडिबद्धो। पुत्तकलत्ताऽऽसत्तो, तरामि काउं सुनिव्विग्धं ॥ २५२०॥ ता जाव अज्ज वि जरा, दूरे वाहीओ नेव बाहिति । जाव पबलं बलं पि हु, इंदियवग्गो समग्गो य
॥ २५२१॥ जावष्णुरागी लोगो, जाव न चवलत्तणं भयइ लच्छी। जाव न इट्ठविओगो, जाव वियंभेइ न कयंतो ॥ २५२२॥ ताव परिवारदुत्थत्त-भाविजिणधम्मखिसरक्खऽट्ठा । निप्पच्चवायनिरवज्ज-कज्जसंसाहणट्ठा य
॥ २५२३ ॥ नियगं कुडुंबभारं, पुत्ते संकामिऊण विहिपुव्वं । सिढिलियतप्पडिबंधो, तप्परिणतिदसणकएण
॥ २५२४ ॥ परमगुरुपरमपूया-संपाडणलक्खणं जहाऽवसरं। नियभत्तिसत्तिसरिसं, मोत्तुं दव्वत्थयं सेसे
॥ २५२५॥ सावज्जाऽऽरंभपए, परिच्चइत्ताण तणुयमेत्ते वि । कारावणकरणेहि, मणेण वायाए कारणं .
॥ २५२६ ॥ पोसहसालमइगओ, आगमविहिसुद्धधम्मकिच्चेहिं । सम्मं भावियचित्तो, किं पि हु कालं किल गमेमि ॥ २५२७॥ पच्छा पुत्ताऽणुमओ, संलेहणपुव्वयं जहाऽवसरं। आराहणविहिमऽणहं, सव्वपयत्तेण काहामि
॥ २५२८॥ इय उभयलोगगोयर-गुणचिंतणदारमाऽऽहियं पढमं । एत्तो य पुत्तसिक्खा-दारं लेसेण कित्तेमि
॥ २५२९ ॥ अह पुव्वपवंचियउभय-लोगहियधम्मपरिणइपहाणो । सो गिहवई निवो वा, उज्झिउकामो घरनिवासं ॥ २५३०॥ रयणिविरामविउद्धं, सव्वाऽऽयरकयपयप्पणामं च । पुत्तं नियगाऽभिप्पाय-संसणट्ठा इय वएज्ज
॥ २५३१॥ पयईए च्चिय पुत्तय !, जइ वि विणीयस्स गुणगवेसिस्स । सुविसिट्ठचेट्ठियस्स य, सिक्खिवियव्वं न तुह अत्थि ॥ २५३२ ॥ अम्मापिऊण तह वि हु, हिओवएसप्पयाणमुववण्णं । ता तं पइ संपइ सप्पओयणं किं पि जंपेमि
॥२५३३ ॥ वच्छ! सुगुणा वि मइसालिणो वि, सुकुलुग्गया वि नरवसभा। उव्वणजोव्वणगहनिहय-बुद्धिणो लहु विसीयंति ॥२५३४ ॥ ससिरविरयणहुयासण-पहापवाहाऽऽहयं पि अणवरयं । विरमइ न मणागं पिहु, जम्हा तारुण्णतिमिरमिमं ॥ २५३५ ॥ एयम्मि य पसरते, फुरइ कुवियप्पतास्याचक्कं । पसरइ विचित्तविसया-भिलासकडपूयणानिवहो
- ॥ २५३६॥ उम्मायघूयसंघा, समुच्छलंति य पावियाऽवसरा । पवियंभइ सव्वत्तो, कलुसमई वग्गुलीवग्गो
॥ २५३७॥ सज्जो पमायखज्जोय-या वि विलसंति पत्तपहपसरा । वग्गइ कुवासणापंसु-लीण सत्थो अणुप्पित्थो ॥ २५३८॥ तह वच्छ! दप्पदाह-ज्जरो वि सिसिरोवयारनिरुवसमो। जलण्हाणाऽणुत्तारो, दढरागमलाऽवलेवो वि ॥ २५३९ ॥ तह विसयविसवियारो, अनिवारो मंततंतजंताणं। लच्छिमयंऽधत्तं पिहु, असज्झमंऽजणपओगाणं
॥ २५४०॥ विसयसुहसण्णिवाओ-ब्भवा य निद्दा निसाऽवसाणे वि। अप्पडिबोहा इह वच्छ!, निच्छियं जायइ जणाणं ॥ २५४१॥ पुत्तय ! तुमंपि तरुणो, उदग्गसोहग्गसंगयसरीरो। पवरिस्सरियसणाहो य, नूणमाऽऽबालकालातो
॥ २५४२॥ अप्पडिमरूवभुयबल-साली विण्णाणनाणसंपण्णो । एवंगुणो य एएहिं, चेव हीरिज्जसि गुणेहिं
॥ २५४३॥ न जहा तह वट्टेज्जसु, एक्केक्को वि हु गुणो जओ एसि । दुविणयकारणं कि, पुणेसि सव्वेसिं समवाओ ॥ २५४४॥ ता पुत्त ! परित्थीपेच्छणम्मि, आजम्मचक्खुवियलेण । परमम्मजंपणम्मि, सया वि अच्चंतमूएण ॥ २५४५ ॥ असच्चवयणसवणे, बहिरेणं पंगुणा कुसंचरणे । आलस्ससंगएणं, सव्वासु असिट्ठचेट्ठासु
॥ २५४६॥ पुव्वाभिभासिणा पाणि-लोयपीडाविवज्जिणा णिच्चं। वितहाऽभिणिवेसपरं-मुहेण गंभीरभावेण
॥ २५४७॥ उचियमुदारत्तं पि य, समुव्वहंतेण परियणपिएण । लोगाऽणुवित्तिजुत्तेण, उज्जमंतेण धम्मम्मि
॥ २५४८॥ सुमरंतेणं चिरपवर-पुरिसचरियाई तदणुसारेण । संचरमाणेण सया, वड्हेिंतेणं च कुलकित्ति
॥ २५४९॥ गुणकित्तणं कुणंतेण, गुणिजणाणं पमोयमऽणुसमयं । धारेतेणं धम्मिय-जणम्मि परिहारिणाऽऽणत्थे ॥ २५५०॥ कल्लाणमित्तसंसग्गि-कारिणा कुसलसयलचेद्वेण । सव्वत्थ लद्धलक्खेण, पुत्त ! होयव्वमऽणवरयं
॥ २५५१॥
Page #83
--------------------------------------------------------------------------
________________
इय वस॒तो पुत्तय!, पियामहप्पमुहपुरिसकमपत्तं । माणेसु विभूइमिमं, चिरभवसुकयाऽणुसारेण
॥ २५५२॥ अंगीकरेसु सयलं, कुडुंबभारं विहेहि तच्चिंतं । अब्भुद्धरेसु बंधव-जणं पि पीणेसु पणइगणं
॥ २५५३॥ अप्पोवरिसंकामिय-समग्गकायव्वभारमहुणा मं। पकरेसु वच्छ! संपइ, तुह जुत्तं वट्टिउं एवं
॥ २५५४॥ उक्खित्तसव्वभारस्स, तुज्झ अहयं तु संनिहिम्मि ठिओ। कल्लाणवल्लिजलकुल्लि-तुल्लसद्धम्मगुणनिरओ ॥ २५५५॥ तुह सच्चरियकलावाऽ-वलोयणत्थं कियंतमऽवि कालं। चिट्ठामि तयणु तुह अणु-मईए संलेहणं काहं ॥ २५५६॥ इच्चेवमाऽऽइयाहि, गिराहि कंताहिं तह मणुण्णाहिं । सुयमपडिवज्जमाणं, दढपिइपडिबंधभावेण
॥ २५५७॥ पडिवज्जाविय सम्म, दंसियभूमीगयं पि निहिनिवहं । जाणाविऊण लेक्खग-मह वहिगासंपुडाऽऽइगयं ॥ २५५८॥ दावाविऊण दायव्वमत्थमुग्गाहिऊण लब्भं च । घरभारनायगत्ते, ठवेज्ज सयणाऽऽइपच्चक्खं
॥ २५५९॥ नवरं किं पि हु वित्तं, जिणभवणमहूसवाइकरणत्थं । साहारणजोग्गं किंचि, किंचि सयणाण पाउग्गं
॥ २५६०॥ किंचि सविसेससीयंत-संतसाहम्मिओवठभत्थं । किंचि वि अहिणवपडिवण्ण-धम्मसम्माणणनिमित्तं । २५६१॥ भइणीधूयाओग्गं च किंचि दीणाऽणुकंपगं किंचि । उवयारिमित्तबंधव-उद्धरणणिबंधणं किंचि
॥ २५६२॥ धारेज्ज सहत्थे च्चिय, सुसावगो संकिलेसचागऽट्ठा । इहरा जिणभवणाऽऽइसु, निउंजिउं नेव पभवेज्जा ॥ २५६३ ॥ इय सामण्णगिहीविही, राया पुण सोहणे तिहिमुहुत्ते । रज्जाऽभिसेयपुव्वं, पुत्तं सपए निवेसित्ता
॥ २५६४॥ कुज्जा सव्वसमप्पण-मुवदंसेज्जा नयक्कम णिउणं । सामी मंती टुं, एमाई पुव्वविहिणा उ
॥ २५६५ ॥ सामंतमंतिसेणाऽहिवाण, पयईण सेवगाणं पि। नरवइणो वि य साहारणं च सिक्खं पयच्छेज्जा
॥ २५६६॥ एवं कयकायव्वो, पुत्ताऽऽरोवियसमत्थकज्जभरो । पवरुत्तरोत्तरगुणे, आराहेज्जा जहाऽभिमए
॥ २५६७॥ जो पुण धम्मपवत्तो वि, निम्मलाऽऽराहणाऽभिलासी वि। पुव्वुत्तविहाणेणं, न करेज्ज सुयस्स सिक्खवणं ॥ २५६८॥ नेव य मुच्छाऽऽइवसा, उवदंसेज्जा सविहववित्थारं । सो तस्स कम्मबंधाय, होज्ज वइरो व्व केसरिणो ॥ २५६९॥ तहाहिकुसुमत्थलम्मि नयरे, धणसारो नाम आसि वरसेट्ठी । निययसमुद्धररिद्धीए, दूरमुवहसियवेसमणो
॥ २५७०॥ उवजाइयसयतोसिय-देवयदिण्णो अणामयसरीरो । वइरो नामेण सुओ, अहेसि एक्को परं तस्स
॥ २५७१ ॥ सो पुण समहिगयकलो, पिउणा तरुणत्तणं समणुपत्तो। परिणाविओ महेसर-सेट्ठिसुयं विणयवइकण्णं ॥ २५७२ ॥ अह विज्जुलयासरयऽब्भ-चंचलत्तेण सव्वभावाणं । हरिचक्किसक्कविक्कम-अगोयरत्तेण मच्चुस्स ॥ २५७३॥ पइखणविणाससीलत्तणेण, अच्चंतमाऽऽउकम्मस्स। धणसारो निययपए, तं ठविउं मरणमऽणुपत्तो ॥२५७४ ॥ हा ताय! परमवच्छल!, गुणणिवहनिवास! पणइकयतोस!। पुरलोयलोयणोवम!, कत्थ गतो देहि पडिवयणं ॥ २५७५ ।। हा ताय ! तायसु मम, विओगवज्जाऽसणीए भिज्जंतं । हिययं हिययसुहावह!, नियपुत्तमुवेहसे कीस ।। २५७६ ॥ ताय ! तए सग्गगए, गयाइ पंच वि इमाइं सग्गम्मि । गंभीरतं खंती, सच्चं विणओ नओ य धुवं
।। २५७७॥ ताय ! तुह विप्पयोगे, न दुक्खमेक्को अहं चिय पवण्णो। विफलियमणोरहो पइ-दिणं पि नणु मग्गणगणो वि ॥ २५७८ ॥ इय जंपिरेण पामुक्क-दीहपोक्केण सोगविहुरेण । वइरेण पारलोइय-किच्चमसेसं कयं तस्स
॥ २५७९ ॥ पइदिणदंसणसारत्तणेण, पेम्माऽणुबंधबुद्धीणं । कालक्कमेण ववगय-सोगाऽऽवेगो य सो जातो
॥ २५८०॥ पुव्वपवाहेणं चिय, कुडुंबचिंताए लोयववहारे। दाणाऽऽईसु य वट्टइ, नो खंडइ पुव्वपुरिसकमं । ॥ २५८१॥ नवरं लच्छी तुच्छत्त-मुवगया नाऽऽगया वणियपत्ता। देसंतरेस चिरकाल-पेसिया लाभकज्जेण
॥ २५८२॥ निहिणो सुण्णीहूया, वड्ढिपउत्तो खयं गतो अत्थो । धण्णाऽऽइसंचया वि हु, निद्दड्ढा तिव्वजलणेण ॥ २५८३॥ जं जत्तो तं तत्तो, पुण्णविवज्जयवसेण से नटुं । सयणो वि परजणो इव, सव्वो वि परंमुहीहूओ
॥ २५८४॥ इय छायाखेड्डु पिव, सुमिणुवलद्धं व सो पलोइत्ता । दव्वाइसरूवं जाय-पउरसोगो विचितेइ
॥ २५८५॥ परिचत्तकुसंगस्स वि, थीजूयविवज्जिणो वि ही ! मज्झ । नायट्ठियस्स वि कहं, सव्वमऽवक्कंतमऽत्थाई ।। २५८६॥
Page #84
--------------------------------------------------------------------------
________________
अहवा वच्चउ अत्थो, विज्जुज्जोउ व्व चंचलसहावो । अनिमित्तमेव सयणा वि, कीस विवरंमुहीया ॥ २५८७॥ हुं नायं सयणा वि हु, धणभंगे कज्जसिद्धिविरहेण । दंसिंति कह वरागा, पणयं मइ रोरतुल्लम्मि
॥ २५८८॥ ताव च्चिय सयणा बंधवा य, मित्ता य होंति मणुयस्स । जाव न मुच्चइ कुवलय-दलदीहाच्छीए लच्छीए।। २५८९ ॥ धणवज्जियस्स य ममं, एत्तोऽवत्थाणमेत्थ नो जुत्तं । परमा विडंबणा का वि, पुव्वकमखंडणा जेण ॥ २५९०॥ इइ चिंतिऊण तेणं, कहिओ खेमिलगनामधेयस्स । मित्तस्सऽण्णत्थगमा-ऽभिलासरूवो सवुत्तंतो
॥ २५९१॥ मित्तेण जंपियं जुत्त-मेव देसंतरम्मि तुह गमणं । नवरं अहं पि तुमए, समगं चिय आगमिस्सामि
॥ २५९२ ॥ तो दो वि नियपुराओ, विणिक्खमित्ता सुवण्णभूमीए। ते सिग्घगईए गया, पारद्धा तत्थ य उवाया
॥ २५९३ ॥ अत्थोवज्जणकज्जेण-ऽणेगसो अह कहं पि विहिवसओ। खेत्ताऽणुभावओ विय, उवज्जियं केत्तियं पि धणं ॥२५९४ ॥ तेण य धणेण रयणाई, अट्ठ गहियाइं पवरमुल्लाइं । सुमरिय गिहाय तत्तो, विणियत्ता नियपुराऽभिमुहं
॥ २५९५ ॥ इंताण य अद्धपहे, अइपबलत्तेण लोहपसरस्स । खेमिलगस्स पयट्टा, समत्थरयणग्गहणवंछा
॥ २५९६॥ कह वंचिस्सामि इमं, कह व गहिस्सामि सव्वरयणाई । अणवरयमेगचित्तो, चितिउमेवं समाढत्तो
॥ २५९७॥ अह एगम्मि दिणम्मि, गामस्संऽतो गयम्मि वइरम्मि । रयणऽट्ठयगंठिसमा, अंतो पक्खित्तलेठुदला ॥ २५९८॥ रइया अवरा गंठी, वइरस्स इमं समप्पइत्ताणं । रयणीए वच्चिस्सं, इति चिन्तेऊण पाविट्ठो
॥ २५९९ ॥ सो जाव गंठिजुयलं, संजमइ ससंभमं लहुं ताव । वइरो समागतो भणइ, मित्त ! किं कुणसि तुममेयं ॥ २६००॥ किं दिट्ठोऽहमऽणेणं ति, संकिएणाऽवि नियडिनिउणेण । तेणं पयंपियं मित्त !, कुडिलरूवा हि कम्मगई ॥ २६०१॥ सच्छंदविलसियाई, विहिस्स चिंतापहे वि न पडंति । जं सुमिणे वि न दीसइ, तं पिबला कज्जमाऽऽवडइ ॥ २६०२॥ एवं विभाविऊणं, कयं मए रयणगंठिजुयलमिमं । मा एगट्ठाणठियं, पणस्सिही कहवि हत्थाओ
॥ २६०३॥ ता नियरयणचउक्कस्स, गंठिमेगं तुमं धरसु हत्थे। अवरं च अहं धारेमि, होउ दढरक्खणा एवं
॥ २६०४॥ इति संसिऊण-सम्मोहमूढहियएण वइरहत्थम्मि। साररयणाण गंठी, बद्धा इयरा य नियगकरे
॥ २६०५॥ तो तत्थेव पसुत्ता, संपत्ते कहवि मज्झरत्तम्मि। तं लेढुगंठिमाऽऽदाय, खेमिलो निग्गओ तुरियं
॥ २६०६ ॥ गंतुं जोयणसत्तग-मुच्छोडइ जाव तं रयणगंठिं। ता पेच्छइ पुव्वनिहित्त-लेठसयलाई से अंतो
॥ २६०७॥ हा असिवत्तुक्कत्तिय-सच्छंदुद्दामविलसियसहाव!। पावविहि! किमिव तुमए, मम चिंतियमऽण्णहा विहियं ॥२६०८ ॥ हंदि पुव्वभवुब्भूय-भूरिपावस्स दुक्खदाइत्तं । मित्तवियोगत्थकयं, फलजणगत्तेण निव्वडियं
॥ २६०९॥ मण्णे सुद्धसहावस्स, तस्स मित्तस्स वंचणाजणियं । पावं इह जम्मे च्चिय, उवट्ठियं पत्तपागं व
॥ २६१०॥ एवं समुल्लवन्तो, सोगमहाभरसमोत्थयसरीरो । संजमिओ इव वज्जा-हउ व्व ठाऊण खणमेक्वं
॥ २६११॥ अच्चंतछुहाऽभिहओ, मग्गपरिस्समकिलामिओ बाढं । भिक्खं भमिउमऽसत्तो, गिहम्मि एगम्मि य पविट्ठो ॥२६१२ ।। भणिया तग्गिहविलया, अम्मो ! मे देहि भोयणं किंपि। आसऽग्गलाए, खलियं, जावऽज्ज वि जाइ नो जीयं ॥२६१३ ॥ तद्दीणवयणसवणुब्भवंत-करुणाए तीए सप्पणयं । आरद्धं दाउं नवर-माऽऽगओ झत्ति गिहनाहो
॥ २६१४ ॥ सो तं च पजेमंतं, पेक्खिय रोसाऽरुणच्छिविच्छोहो । आ पावे ! मइ गेहाउ, निग्गए पोससि विडे तं
॥ २६१५ ॥ इय निब्भच्छिय गिहिणि, खेमिलमुवणेइ रायपुरिसाण । एसो अकज्जकारित्ति, तेर्सि पुरतो निवेइत्ता
॥ २६१६ ॥ भयकंपंतसरीरो, विच्छायमुहो य सो तओ तेहिं । कहिओ जारो त्ति निवस्स, तेण वज्झो य आणत्तो
॥ २६१७॥ तो विरसमाऽऽरसंतो, सो नीओ तेहिं वज्झठाणम्मि। भणितो य इट्ठदेवय-मऽणुसुमरसु रे! तुममियाणि ॥ २६१८॥ भयवसविसंठुलंऽतक्ख-राए वाणीए किपि जपतो। उल्लंबिउंविमुक्को, दीहररज्जूए रुक्खम्मि
॥ २६१९ ॥ अह जावज्जऽवि नीहरइ, नेव जीयं कहपि तुडिजोगा। ता उल्लंबणरज्जू, तुट्टा पडिओ य सो झत्ति
॥ २६२० ॥ सिसिरवणमारुएणं, मणागमाऽऽसासिओ खणद्धेण । मरणमहाभयविहुरो, ठाणाउ तओ लहुं चलिओ ।। २६२१ ॥ जाव य केत्तियमेत्तं पि, भूमिभागं स जाइ वेगेण । ताव तमालमहातरु-तलम्मि पेच्छइ मुणि एगं
॥ २६२२ ॥
Page #85
--------------------------------------------------------------------------
________________
सज्झायं कुणमाणं, वरविणावेणुविजइवाणीए । तस्सवणऽक्खित्तकुरंग-वग्गसेविज्जमाणपयं
॥ २६२३॥ तो अच्छरियब्भूयं, तं वंदित्ता महीए उवविट्ठो । जोगो त्ति लक्खिऊणं, मुणिणा वि पयंपिओ एवं
॥ २६२४ ॥ हं भो देवाणुप्पिय !, अणाइसंसारमऽणुसरंताण । जीवाण वंछियत्था, के वि य सिज्झन्ति कह वि परं ॥ २६२५॥ भत्ती जिणेसु मेत्ती, जिएसु तत्ती गुरूवएसेसु । पीई सीलगुणड्ढेसु, तह मई धम्मसवणम्मि
॥ २६२६॥ परउवयारे वित्तं, चित्तं परलोयकज्जचिंताए । धम्मपहाणो जम्मो, निरुवमपुण्णाण जइ होइ
!!२६२७॥ लद्धे वि दुल्हे माणुसत्तणे धम्मगुणविहूणाण । वोलेंति जाण दियहा, विहल च्चिय ताण ते नेया
॥ २६२८॥ ताण वरमऽजणणं चिय, जणणे वि हु वरमऽरण्णपसुभावो । धम्मगुणविरहिएहि, जेहिं जम्मो कओ विहलो । ॥ २६२९॥ आसणं चिय जेसि, महाणुभावाण भाविभद्दत्तं । धम्मपवित्तिपहाणाई, जंति तेसि चिय दिणाई
।। २६३०॥ ते च्चिय धण्णा ते पुण्ण-भाइणो ताण जीवियं सहलं । धम्मुज्जयाण जेसि, रमइ मई नेव पावेसु
॥ २६३१॥ एवं मुणिणा कहिए, नियदुच्चरिएण जायवेरग्गो। पव्वज्जं पडिवज्जइ, खेमिलगो सुद्धभावेण
॥ २६३२॥ एत्तो य सो महप्पा, वइरो मित्ताऽवलोयणं काउं। तव्विरहहुयवहाऽऽउल-देहो कह कहवि दीणमणो ।। २६३३ ॥ कुसुमत्थलम्मि पत्तो, कयं च से पारलोइयविहाणं । रयणविणिवट्टणेण य, जाया पउरा समिद्धी य
।। २६३४ ॥ भोगे भुंजंतस्स य, जातो कालक्कमेण से पुत्तो। सुपसत्थवाासरम्मि, अभिहाणं केसरि त्ति कयं
॥ २६३५॥ अणुकूलयाए कम्मोदयस्स, थेवुज्जमे वि निरवज्जा । धणसंपत्ती जाया, सयणा वि हु सम्मुहीहूया
॥ २६३६॥ तो तेण चिंतियं लच्छि-वज्जिओ सव्वहा इहं मणुओ। तूललवकासकुसुमं व, नूणं लहुयत्तणमुवेइ ॥ २६३७॥ ता एत्तो उवरि मए, रक्खेयव्वं धणं सजीवियं व । एएण विणा नूणं, पुत्तो वि हु परिभवं कुणइ
॥ २६३८॥ इति चिंतिऊण सव्वो, अत्थचओ सायरं सहत्थेण । निक्खित्तो धरणियले, सुयं पि दूरे ठवितेण
॥ २६३९॥ अह अण्णया कयाइ, सो खेमिलगाऽभिहाणसाहवरो। सुत्तऽत्थपारगामी, विचित्ततवसोसियसरीरो
॥२६४०॥ अणिययविहारचरियाए, विहरेमाणो समागतो तत्थ । वइरेण वंदिओ तह, कह कहवि य पच्चभिण्णाओ ॥ २६४१॥ अवितक्कियतदुवागम-वटुंताऽऽणंदसंदिरऽच्छेण । भणिओ य सबहुमाणं, भयवं! को एस वुत्तंतो
॥ २६४२॥ पावेण मए तुझं, पंचत्तगमो वितक्किओ आसि । तह तेसु तेसु ठाणेसु, पेहणेण वि अदिट्ठस्स
॥ २६४३॥ ताहे मुणिणा निच्छउम-मेव सव्वा जहट्ठिया वत्ता । नियगा सवित्थरं तस्स, संसिया सच्छहियएण
॥ २६४४॥ आयण्णिऊण य इमं, परमं विम्हयमुवागओ वइरो। पडिबोहिओ य मुणिणा, विचित्तजुत्तीहिं वयणेहिं ॥ २६४५ ॥ अब्भुवगओ य तेणं, संसारुव्वेयमुव्वहंतेण । सग्गापवग्गहेऊ, धम्मो सव्वण्णुपण्णत्तो
॥ २६४६॥ पालेइ निरइयारं, तं च पयत्तेण परमसाहुजणं । अच्वंतभत्तिजुत्तो, पइदियहं पज्जुवासइ य
॥ २६४७॥ थेरत्तम्मि य पत्ते, तेण सुओ केसरी निययठाणे । ठविओ सयं च पवरो, पारद्धो धम्मकम्मविही
॥ २६४८॥ नवरं सुचिरायासेणु-वज्जियं निहिगणं महिनिहित्तं । मुच्छावसेण साहइ, पुच्छिज्जंतो वि न सुयस्स
॥ २६४९॥ अज्जं कहेमि कल्लं, कहेमि एवं पयंपइ सया वि । जाणतो वि हु नियजीवि-यव्वमऽइथोयदियहथिरं ॥ २६५०॥ सत्तोवरोहरहिए, गिहेगदेसे य पोसहाऽऽईहिं । आराहणाभिलासेण, चित्तपरिकम्मणं कुणइ
॥ २६५१॥ पुत्तो वि पियरमऽच्चंत-थेरमुवलक्खिउं पइखणं पि। अत्थं पुच्छइ सो विय, अच्छइ सामाइयम्मि ठिओ ॥२६५२ ॥ नो कि पि कहइ अह सो, अण्णम्मि दिणम्मि मरणमऽणुपत्तो। इयरो य तेण दुक्खेण, दुक्खिओ जायवियलमणो।। २६५३ ॥ हा ! हा ! निहिणो धरणीए, सौत्थया ते कहं मुहा विगया । हा ! हा ! अणज्ज हे ताय !, पुत्तवेरी तुमं परमो ॥ २६५४ ॥ धी धी धम्मो वि हु तुज्झ, मूढ ! धी धी विवेयसारो ते । इय विलवंतो संतो, मरिउं तिरियत्तणं पत्तो
॥ २६५५ ॥ इय सो धम्मत्थी वि हु, जातो पुत्तस्स कम्मबंधाय । धम्मत्थीणं पुण कम्म-बंधहेउत्तणमऽजुत्तं
॥ २६५६॥ तेणं चिय भुवणगुरू, वीरो तह वरिसयालमज्झे वि। अण्णत्थ विहरिओ तावसाणमऽप्पत्तियं नाउं
॥ २६५७॥ १. सुस्थिताः = सुगुप्संस्थिताः,
७८
Page #86
--------------------------------------------------------------------------
________________
ते धण्णा सप्पुरिसा, ते च्चिय सद्धम्मकम्मपडिवण्णा । जे नो होंति निमित्तं, जीवाणं कम्मबंधस्स
।। २६५८॥ बहुभवपरंपरावेर-वज्जणट्ठा सुयं ठवेऊण । जत्तेण समाहीए, ता धम्मम्मि जएज्ज गिही
।। २६५९ ॥ इय पुत्तसिक्खपडिदार-मेत्थ बीयं इमं समक्खायं । एत्तो य कालविगमण-पडिदारं तइयमऽक्खामि ।। २६६०॥ सो पुव्वुत्तो सड्ढो, राया वा पुत्तनिहियनिययपओ। तप्परिणइमवलोइउ-कामो जा किंपि किर कालं
।। २६६१॥ अच्छिउमिच्छइ ता सव्व-सत्तसंताणबाहरहियम्मि। सच्चरियजणाऽहिट्ठिय-पेरंते पयइसोमम्मि
।। २६६२॥ सुविवित्तम्मि पएसे, परिवाराऽणुमयसुद्धचित्तेणं । परिसुद्धेण दलेण य, विड-विलयासंगपरिमुक्कं
।। २६६३॥ सुविसिट्ठमट्ठथिरथोर-थंभमऽइघणकवाडसंपुडयं । मसिणसमभित्तिभागं, सुमट्ठमणिभूमिवटुं च
॥ २६६४॥ सुकरपडिलेहपमज्जणं च, पविसंतसत्तचित्तकरं। बहुसावगपाउग्गं, तिकालसाहारणसरूवं
॥ २६६५॥ उच्चारभूमिजुत्तं, पावमहारोगिलोगपडियारं। सद्धम्मोसहसालं, पोसहसालं करावेज्जा
॥ २६६६॥ अहवा पारद्धविसुद्ध-धम्मकरणोचियं पुरा सिद्धं । पेहेज्ज किंपि गेहं, तं चिय पगुणं करावेज्जा
॥ २६६७॥ तत्थ य पसत्थधम्मऽत्थ-चिंतणक्खित्तचित्तवावारो। सावज्जकज्जपरिवज्ज-णुज्जओ पायमाऽऽसज्ज ॥ २६६८॥ कइया वि वायणाए, कइया वि य पुच्छणाए कइया वि । परियट्टणाए कइया वि, सत्थपरमऽत्थचिंताए ॥ २६६९॥ कइया वि य झाणेणं, मोणेण कयाइ संकुचियगत्तो। वीरासणाऽऽइणा तह, आसणबंधेण कइयावि
॥ २६७०॥ कइया वि दुवालस भावणाण परिभावणेण कइया वि। सद्धम्मकहासवणेण, नेज्ज कालं समाहीए
॥ २६७१॥ उचियसमए य मुणिणो, सिद्धंतमहारहस्समणिनिहिणो । बहुमाणभत्तिमंतो गंतूणं पज्जुवासेज्ज
॥ २६७२ ॥ भोयणकाले य तहा, ताय ! पसीयह अणुग्गहं कुणह । एह मह मंदिरम्मी, संपइ आहारगहणऽत्थं
॥ २६७३ ॥ इय पत्तेण सविणयं. आहओ थिमियमाणसो सणियं । गंतूण घरे विहिणा, रहिओ मुच्छाए भुंजेज्जा
॥ २६७४॥ तह पवरवीरियवसा, सइ सामथम्मि अत्तहियकंखी। सविसेसुज्जमजुत्तो, मइमं पडिमाउ पडिवज्जे
॥ २६७५ ॥ ताओ पुण एक्कारस, संखाए सावगाण भणियाओ। दंसणपडिमाऽऽईया, जिणेहिं इय महियमोहेहिं
॥ २६७६ ॥ दंसण १ वय २ सामाइय३, पोसह४ पडिमा५ अबंभ६सच्चित्ते७।आरंभ ८ पेस ९ उद्दिट्ठ-वज्जए१० समणभूए य११ ।।२६७७॥ पुव्वपवंचियगुणमणि-पसाहिओ सावगो महप्पा सो। पढमं दंसणपडिमं, पडिवज्जइ तीए पुण सम्म ॥ २६७८॥ मिच्छत्तपंकवियलत्तणेण, थेवं पि कुग्गहकलंकं । नाऽऽयरइ जेण मिच्छत्त-मेव तस्साहणायाऽलं
॥ २६७९॥ होज्ज णऽणाभोगजुओ, न विवज्जयवं तहेस धम्मम्मि । अत्थिक्काऽऽइगुणजुओ, सुहाऽणुबंधो निरइयारो ॥ २६८०॥ नणु पुव्वपरूवियगुण-गणस्स सुस्सावयस्स सम्मत्ते । विज्जते वि किमेवं, दंसणपडिमा पुणो भणिया ॥ २६८१॥ भण्णइ इह आगारे, रायाऽभिओगाऽऽइणो वि वज्जेइ । परिपालेइ य सम्मं, अट्ठविहं दंसणाऽऽयारं
॥ २६८२॥ इय सविसेसं दंसण-पडिवत्तिपहाणभावमाऽऽसज्ज । दसणपडिमा पढमा, नायव्वा सावयस्स भवे ।। २६८३॥ नणु जो निसग्गओ वा, अहिगमओ वा वि जायसुहबोहो । देवगुरुतत्तगोयर-गरुयविवज्जासजणगं ति ॥ २६८४ ॥ नाऊणं मिच्छत्तं, पच्चक्खइ दंसणं पवज्जड़ ग ! पइ पडिवत्तिकमो, को णु भवे भण्णए एसो
॥ २६८५॥ स महप्पा दंसणनाण-पमुहगुणवणरोहणगिरीणं । सुगुरूण भत्तिसारं, कयप्पणामो पयंपेइ
॥ २६८६॥ तुम्ह समीवे भंते । करणेणं कारणेणऽणुमईए । मणवायाकाएहि, जावज्जीवं पि मिच्छत्तं
॥ २६८७॥ पच्चविखरण नीसेस-मोक्खसंपाडणेक्ककप्पतरूं । जावज्जीवं सम्म, सम्मत्तं संपवज्जामि
॥ २६८८॥ अज्जप्पभिई मज्झं, जावज्जीवं पि परमभत्तीए । सम्मत्तसंठियस्स, होउ इमा भावपडिवत्ती
॥ २६८९॥ अंतरअरिहणाओ, तो अग्गिव देवबद्धीए । निव्वाणसाहगगुणाण, साहणा साहुणो गुरुणो
॥ २६९०॥ जिणपहुपणीयजीवाऽऽई-तत्तमयसमयसत्थसद्दह । निव्वुइपुरप्पयाणे, पउणप्पयवीपडिसमाणं
॥ २६९१ ॥ होउ य मे पईदिण-मुचियपूयपुव्वं जिणिदवंदणयं । सुसमाहियमणवइकाय-वित्तिणो तिसु वि संझासु ॥ २६९२॥ धम्माऽभिप्पाएण य, न कप्पए कि पि मह समायरिउं। लोइयतित्थेसु ण्हाण-दाणपिंडप्पयाई
॥ २६९३॥
Page #87
--------------------------------------------------------------------------
________________
तह अग्गिहुणणकिरिया, घडिवाहडिगाऽऽइजुत्तहलदाणं । संकतिगहणदाणं, कण्णाहलविसयदाणं च
॥ २६९४॥ संडपरिणयणकरणं, तिलगुलकणगकयधेणुदाणं च । कप्पासपवागोलोह-पमुहदाणं तहऽण्णं पि
॥ २६९५ ॥ धम्ममईए नाऽहं, दाहं जम्हा अधम्मविसए वि। धम्ममईए निवेसो, नासइ पत्तं पि सम्मत्तं
॥ २६९६ ॥ जं सम्मत्तं सुत्ते, अविवज्जासो मईए निद्दिट्ठो । सो पुण पुव्वुत्तेसुं, पवत्तमाणस्स कह होइ
॥ २६९७॥ नो मे संपइ कप्पइ, कुतित्थपडिबद्धदेवलिंगीसु । देवगुरुणो त्ति काउं, पडिवत्ती धम्मबुद्धीए
॥ २६९८॥ नो मह तेसु पओसो, मणयं पि न भत्तिमेत्तमऽवि किंतु । देवगुरुगुणविओगा, तेसु उदासत्तणं चेव
॥ २६९९॥ को नाम किर सकण्णो, कणगगुणविवज्जिए विवत्थुम्मि। कणगं ति मई कुज्जा, कणगऽत्थी जइ वि सो गाढं ॥ २७०० ।। नहि अकणगं पि संतं, जणेण गहियं पिकणगबुद्धीए। कणगप्पओयणाई, साहेउमऽलं परं वत्थु
॥ २७०१॥ गयरागदोसमोहत्तणेण, देवस्स होइ देवत्तं । तच्चरियाऽऽगमपडिमाण, दंसणा तं च विण्णेयं
॥ २७०२॥ सिवसाहगगुणगणगउरवेण, सत्थऽत्थसम्मगिरणेण । इह गुरुणो वि गुरुत्तं, होइ जहत्थं पसत्थं च
॥ २७०३॥ एवं नियनियलक्खण-लक्खियफुडदेवगुरुसरूवस्स। तत्थुत्ततत्तपडिवत्ति-रूवसम्मत्तपडिमा मे
।। २७०४॥ भवउ दव्वविसुद्धा, दुल्लंभगुणप्पहाणदव्वेहिं । सत्तीए दंसणंऽगाणं, गउरवेणं पगिट्टेणं
।। २७०५ ॥ खेत्तविसुद्धा सव्वत्थ, देवगुरुगोयरा हु पडिवत्ती । तुल्ल च्चिय मज्झ परं, सीयंतेयरविभासाओ
।। २७०६॥ कालविसुद्धा सा निर-इयारपरिपालणेण जाजीवं। भावविसुद्धा वि दढं, हट्ठप्पहठ्ठत्तणं जाव
॥ २७०७॥ अहवा भावेणेवं, साइणिगहपमुहदोसगयसण्णो । उम्मत्तुक्खयचित्तो य, जाव न भवामि कि बहुणा ॥ २७०८ ॥ जाव य दसणपडिमा-परिणामो कह वि नोवघायवसा। परिवडइ ताव मज्झं, दसणपडिमा इमा होउ
॥ २७०९॥ एत्तो संकं संखं, वितिगिच्छं तह कुतित्थिसत्थस्स । संथवपसंसणाइ य, वज्जइस्सामि जाजीवं .
।। २७१०॥ नरवइगणबलदेवय-अभियोगा एत्थ मोक्कला मज्झ । वित्तिअभावो पिइमाइ-पमुहगुरुनिग्गहो य तहा ॥ २७११॥ इय कयपडिमापडिवत्ति-सुंदरं सावगं गुरुजणो वि । उव्ववूहइ कयपुण्णो, धण्णो य तुमं ति जेण इहं ॥ २७१२ ॥ ते धण्णा ताण नमो, ते च्चिय चिरजीविणो बुहा ते य । जे निरइयारमेयं, धरंति सम्मत्तवररयणं
॥ २७१३ ॥ एयं हि परं मूलं, कल्लाणाणं तहा गुणगणस्स । एएण विणाऽणुट्ठाण-मऽफलमुच्छूण पुष्पं व
॥ २७१४ ॥ अवियकुणमाणो विहु किरियं, परिच्चयंतो वि सयणधणभोए। दितो वि दुहस्स उरं, जिणइ न अंधो जह विपक्खं ॥२७१५ ॥ तह लिंतो वि निवित्ति, परिच्चयंतो वि सयणधणभोए। दितो वि दुहस्स उरं, मिच्छदिट्ठी लहइ न सिवं ॥ २७१६ ।। एत्थ य अंधक्खाणय-मेवं अक्खंति किर वसंतपुरे। नयरे राया नामेण, आसि रिउमद्दणो तस्स
॥ २७१७॥ अंधो अहेसि पुत्तो, पढमो बीओ य दिव्वचक्खु त्ति । अज्झावगस्स पढणऽत्थ-मप्पिया ते य नरवइणा ॥ २७१८॥ गंधव्वप्पमुहाओ कलाओ, अंधो त्ति तेण जेट्ठसुओ। जाणाविओ तदियरो, धणुवेयाऽऽईओ सव्वाओ ॥ २७१९॥ अह परिभूयं मुणिऊण अप्पयं, विगयचक्खुणा वुत्तो। उज्झाओ कीस न मइ, सत्थं तुं सिक्खवेसि त्ति ॥ २७२०॥ उज्झाएणं जंपिय-मऽहो महाभाग ! चक्खुरहियस्स । कह तुज्झ तमऽहमुज्जोगिणो वि पारेमि परिकहिउं ॥ २७२१ ॥ अंधेणं पडिभणियं, जइ वि हु एवं तहा वि मं अहुणा। सिक्खवसु धणुव्वेयं, अह तग्गाढोवरोहण
॥ २७२२ ॥ उवइट्ठो गुरुणा से, तेण वि नाओ सुबुद्धिविभवेण । जाओ य सद्दवेही, चुक्कड़ न कहं पि लक्खस्स ॥ २७२३॥ एवं ते दोवि सुया, कलासु कुसलत्तणं परं पत्ता । अण्णम्मि य पत्थावे, समागयं तत्थ परचक्कं
॥ २७२४॥ अह सो कणिट्टपुत्तो, पिउणो आणाए पवरबलकलितो। आहवविहिपरिहत्थो, चलिओ रिउचक्कमऽक्कमिउं ॥२७२५ ॥ कह जेट्टे विज्जंते, काउमिमं जुज्जए कणिट्ठस्स । इति जंपिऊण सामरिस-मऽसमकोवं परिवहंतो
॥ २७२६ ॥ रिउसेण्णं पइ अंधो, वच्चंतो सासिओ इमं पिउणा । वच्छ! नियभूमिगाए उचियं चिय जुज्जए काउं ॥ २७२७॥ न य सुलु कलाकुसलो वि, पबलभुयजुयलबलसणाहो वि। दिट्ठिविरहेण काउं, तुममऽरिहसि समरवावारं ॥२७२८ ॥
Page #88
--------------------------------------------------------------------------
________________
इच्चाइ भूरिवयणेहिं णेगवाराउ वारिओ वि बहुं । अवगण्णिऊण अंधो, दढकंकडनूमियसरी करडतडपगलियमयं, निबिडगुडाऽऽडोवकप्पणाभीमं । आरुहिऊण गयवरं, निहरिओ झत्ति नयराओ सद्दाऽणुसारपम्मुक्क-मग्गणुप्पीलछाइयदियंतो । परचक्केणं सद्धि, जुज्झेणं संपलग्गो य अह सव्वत्तो सद्दाऽणु-सारनिवडंतघायसंघायं । दट्ठूण मुणियत्तत्ता, रिउणो मोणं समल्लीणा सिद्द असुतो, तत्तो अंधो पहारमऽकुणंतो । पारद्धो हणिउमऽरीहिं, सव्वओ विहियमोणेहिं मोयाविओ य कहकहवि, भाउणा सो सचक्खुणा झत्ति । दिट्टंतोवणओ इह, पढमं चिय दंसिओ चेव पत्थुयमेत्तो भण्णइ, जाजीवं दंसणं गिही घेत्तुं । पच्छा य निरइयारं, दंसणपडिमं पवज्जेइ
अह तं सम्मं परिपालि-ऊण तग्गुणजुओ पुणो बीयं । वयपडिमं पडिवज्जइ, तीए पुण गिण्हइ वयाई पाणिवहाऽलियअद्दत्त - बंभपरिग्गहनिवित्तिरूवाइं । बंधाऽऽई अइयारे, वज्जइ य इमे सुजत्तेण सविसेसधम्मसवणाऽऽइएसु, किच्चेसु वट्टई सम्मं । अणुकंपारसरसियंऽत करणवित्ती य हवइ सया अह तइयं सामाइय-पडिमं पुव्वोवइट्ठगुणकलिओ । पडिवज्जेइ महप्पा, सम्ममुदासीणयाऽऽइजुओ उदासीणय १ मज्झत्थ २ - संकिलेसविसुद्धीओ ३ । अणाउलत्त ४ असंगत्तं, एए पंच गुणा इहं जेहिं तेहिं जह तह, भोयणसयणाऽऽइएहिं चित्तस्स । जो संतोसो जायइ, सा हु उदासीणया वृत्ता सामाइयपढमंगं, एसा य विसुद्धिकारणत्तेण । भणिया जिणेहिं संपइ, भण्णइ मज्झत्थवित्ती उ एस सयणो परो वा, इय बुद्धी पयइत्तुच्छचित्ताण । पयईए विउलचित्ताण, पुण इमं जयमवि कुटुंबं जम्हा अणाइनिहणे, संसारमहासरे सरंताणं । बहुभवसय अज्जियकम्म- रासिवसगाण सत्ताणं अणोऽगविहो, कस्सेह न केण को व संबंधो। संजाओ इय चिंता, जा सा मज्झत्थवित्ती उ अह संकिलेसविसुद्धी, भण्णइ संवसइ जेहिं सह ताणं । अण्णाण य दुण्णयदंसणे वि जमऽणक्खपरिहरणं ठाणगमसुयणजागर-लाभालाभाइएसु सव्वत्थ । जो हरिसवेमणस्सा - ऽभावो सो पुण अणालया अह कणयकयवरेसुं, मित्ताऽमित्तेसु सोक्खदुक्खेसु । बीभच्छपेच्छणिज्जेसु, तह य थुइवायनिंदा अण्णत्थय विविहमणो- वियारकारणसमागमे वि सया। समचित्तत्तं जं तं, असंगयं बिंति जयपहुणो या समुदाओ पंचह गुणाण परमसामइयं । अहव उदासत्तं चिय, एक्कं तक्कारणं परमं कि बहुणा
।
सावज्जजोगवज्जण-निरवज्जज्जोगसेवणारूवं । सामाइयमित्तरियं गिहिणो परमं गुणा इय तइयाए सम्मं, करेइ सामाइयं स पडिमाए । मणदुप्पणिहाऽऽणाई, तहाऽईयारे य परिहरइ पुवप्पडमाजुत्तो, अट्ठमीमाईसु पव्वदियहेसु । पडिवज्जई चउत्थीए, पोसहं चउविहंपि गिही अप्पडिदुप्पडिलेहिय-सेज्जासंथारगाऽऽई वज्जेइ । सम्मं च अणणुपालण - माऽऽहाराईसु एयाए अह पंचमपडिमाए, पोसहदिवसेसु एगराईयं । सो पडिमं पडिवज्जइ, पुव्वोइयसव्वगुणजुत्तो असिणाणो दिणभोई, अबद्धकच्छो दिणम्मि कयबंभो । रतिं परिमाणकडो, पडिमावज्जेसु दियहेसु झायइ पडिमाए ठिओ, तिलोयपुज्जे जिणे जियकसाए। नियदोसपच्चणीयं, अण्णं वा पंच जा मासा छट्टीए बंभचारी, रति पि स होइ नवरि सविसेसं । जियमोहो अविभूसो, ठाइ रहे सह न इत्थीहिं चयइ य अइप्पसंगं, सिंगारकहं च जाव छम्मासा । पुव्वोइयपडिमासु, पडिबद्धमणो य अपमाई सत्तमपडिमाए पुणो, सचित्तमाऽऽहारमेस परिहरइ । पुव्वोइयगुणजुत्तो, अपमत्तो सत्त जा मासा आरंभमऽट्ठमीए, सावज्जं कारवेइ पेसेहिं । पुव्वपवत्तं न सयं वित्तिकए अट्ठ जा मासा नवमी पेसेहि वि, सावज्जं कारवेइ नाऽऽरंभं । धणवं संतुट्ठो पुत्त-भिच्चनिक्खित्तभारोत्त लोगववहारविरओ, थेवममत्तो य परमसंविग्गो । एसो पुव्वपवंचिय-गुणजुत्तो जाव नव मासा
૮૧
।। २७२९ ॥ ॥। २७३० ॥
॥। २७३१ ॥
॥ २७३२ ॥
॥। २७३३ ॥
॥। २७३४ ॥
॥। २७३५ ॥
।। २७३६ ।। ॥। २७३७ ।। ।। २७३८ ।।
।। २७३९ ॥
॥। २७४० ॥ ॥। २७४१ ॥
।। २७४२ ।।
।। २७४३ ॥
॥। २७४४ ॥ ।। २७४५ ।। ॥। २७४६ ॥
।। २७४७ ।।
।। २७४८ ।।
।। २७४९ ॥ ।। २७५० ।।
।। २७५१ ।। ।। २७५२ ।।
।। २७५३ ।।
।। २७५४ ।।
।। २७५५ ।।
।। २७५६ ॥
।। २७५७ ।। ।। २७५८ ।।
।। २७५९ ।। ।। २७६० ।। ।। २७६१ ॥
।। २७६२ ॥ ॥। २७६३ ॥
Page #89
--------------------------------------------------------------------------
________________
दसमीए तदुद्देसेण, जं कडं तंपि भुंजइ न भत्तं । छुरकयमुंडो कोई, सिहाधरो वा हवेज्ज गिही
।। २७६४॥ पुट्ठो य निहाणाऽऽई, सयणेहिं कहेज्ज जइ स जाणेज्जा । पुव्वपडिमासमग्गो, दस मासा जाव विहरेज्जा ॥ २७६५ ॥ एगारसीए एसो, खुरेण लोएण वा वि मुंडसिरो। रयहरणोवग्गहधारी, समणभूओ दढं विहरे
॥ २७६६॥ नवरं सयणसिणेहे, अव्वुच्छिण्णे तहाविहे कहवि। सण्णायसण्णिवेसं, दटुं वच्चेज्ज नियसयणे
॥ २७६७॥ तत्थ वि सो आहारं, साहू विव एसणाए उवउत्तो। कयकारियाऽणुमोयण-विवज्जियं चेव गिण्हेज्जा ।। २७६८॥ अह तस्सऽभिगमणाउ, पुव्वाउत्तं तु भत्तसूयाई । कप्पइ आहारगयं, पच्छाउत्तं तु नो कप्पे
॥ २७६९॥ तस्स य भिक्खट्ठाए, घरप्पविट्ठस्स जुज्जए वोत्तुं । पडिमोवगयस्स महं, भिक्खमऽहो देह गिहिणो त्ति ।। २७७० ॥ एवं च विहरमाणो, को सि तुमं इय परेण सो पुट्ठो । सड्ढो सावगपडिमा-पडिवण्णो हं ति पडिभणइ ॥ २७७१ ॥ एवं उक्कोसेणं, एक्कारस-मास जाव विहरेइ। एगाहादियरेणं, सेसासु वि इय जहण्णेणं
॥ २७७२ ॥ सम्मत्तासु य एयासु, कोवि धीरो गहेज्ज पव्वज्जं। अण्णो गिहत्थभावं, वएज्ज पुत्ताऽऽइपडिबंधा
॥ २७७३॥ गेहट्ठिओ य संतो, पायं पम्मुक्कपाववावारो । सइ सामत्थे सीयंत-जिणगिहाऽऽई पडियरेज्जा
॥ २७७४॥ तदऽभावे साहारण-दव्ववएण वि करेज्ज तच्चिंतं । साहारणऽत्थविणिओग-विसयमिय नवरि जाणेज्जा ॥२७७५ ॥ जिणभवणं १ जिणबिंबं २, तह जिणबिंबाण पूयणं तइयं ३ । जिणपवयणपडिबद्धाई, पोत्थयाणि य पसत्थाई ४ निव्वाणसाहगगुणाण, साहगा साहुणो, य५ समणीओ ६ । सद्धम्मगुणाऽणुगया, सुसावगा ७ साविगाओ तहा ८ पोसहसाला ९ दंसण-कज्जं पि तहाविहं भवे किंपि १० । एवं दस ठाणाई, साहारणदव्वविसओ त्ति ॥ २७७८॥ तत्थ य समणा अणियय-विहारचरियाकमेण जहसुत्तं । अणुपुव्वेण पुराईसु, मास-चउमासकप्पेण
॥ २७७९॥ पडिबंधपरिच्चाएण, दव्वखेत्ताऽऽइएसु विहरंता । तह सावगा वि वाणिज्ज-तित्थजत्ताऽऽइकज्जेण
॥ २७८०॥ मुणियाऽऽगमपरमत्था, जिणसासणपरमभत्तिसंजुत्ता । गामाऽऽगरनगराईसु, किर चरमाणा पयत्तेण
॥ २७८१ ॥ मग्गाऽणुलग्गगामाऽऽइएसु, जिणभवणपमुहनियपक्खं । गामदुवारऽब्भासाइ-संठियं पसिणयंति जणं ॥ २७८२ ॥ तव्वयणाओ अत्थि त्ति, सम्ममऽवगम्म जिणगिहाऽऽईयं । गच्छंति तत्थ विहिणा, पमोयभरपुलइयसरीरा ॥ २७८२ ॥ जइ ताव थिरा ता पढम-मेव चिअवंदणं जहुत्तविहिं । काऊणं जिणगेहम्मि, भग्गलुग्गाइ पेहंति
॥ २७८४॥ अह ऊसुगत्तणं ता, संखित्तयरं पि पणमिउं पच्छा । तस्सडियपडियमंगं, पेहंति होज्ज तं कह वि
॥ २७८५ ॥ तत्तो कुणंति सामत्थ-संभवे सावगा उ तच्चिंतं । तद्देसणादुवारेण, चेव मुणिणो वि जहजोग्गं
॥ २७८६॥ अहवा सदेसपरदेस-गामनगराऽऽगराइठाणेसु। सच्चरियजणाऽऽइण्णेसु, सावगेहिं विरहिएसु
॥ २७८७ ॥ परिदुब्बलसावगसंग-एसु वा उदयिवत्थुपुरिसेसु । जं होज्ज जिणघरं जिण्ण-सिण्णपरिसडियपडियाई ॥ २७८८॥ विहडियसंधिचयं वा, परिखीणदुवारदेसपिहणं वा । देसणपयट्टमुणिजण-मुहाउतं अहव लोगातो
॥ २७८९॥ सोच्चा किंपि कहिं पि व, दहुँ सयं सावगो विचिंतेज्जा। अणुरत्तअट्ठिमिजो, जिणसासणभत्तिरागेण ॥ २७९०॥ केणाऽवि पुण्णनिहिणा, इयरूवजिणालयं कुणंतेण । परिपुंजिऊण धरिओ, नियजसपसरो अहं मण्णे ॥ २७९१॥ किंतु इय निबिडघडणे वि, अहह! कालेण विहियमिह खूणं । अहवा विणस्सरा च्चिय, सव्वपयत्था भवसमुत्था ॥२७९२ ॥ ता अहमऽहुणा भंजेमि, एयक्खूणं तहा कए य इमं । भवगत्तंऽतोणिवडिय-जणहत्थाऽऽलंबणं होही ॥ २७९३॥ इति चिंतिऊण जइ तं, सत्तो सयमेव सुंदरं काउं। ता एक्को च्चिय कुणेइ, सक्को काउं अह न एक्को ॥ २७९४॥ ता अण्णेसि पि हु सावगाण, जाणाविउं तमऽत्थं तो। तव्विसयमऽब्भुवगम, कारावेज्जा भणिइकुसलो ॥२७९५ ।। अह जह सो तह ते वि हु, असमत्था तत्थ पत्थुए अत्थे । अण्णो वि नऽस्थि तक्कज्ज-कारओ को वि जइ ताहे ॥ २७९६ ॥ इह अंतरम्मि साहारणस्स दव्वस्स होइ तं विसओ। न हु साहारणदव्वं, वएज्ज धीमं जहकहंपि
॥ २७९७॥ सीयंतजिणगिहाइ वि, नो वट्टेज्जा अओ उ अण्णत्तो। दव्वाऽभावे साहा-रणं पि विवेज्जसु तहाहि
॥ २७९८॥ जिण्णं नवीकरेज्जा, सिण्णं पुण संठवेज्ज ल्हसियं च । पुणरवि संपधरेज्जा, सडियं च पुणो वि संधेज्जा ॥ २७९९॥ पडियं समुद्धरेज्जा, लिंपावेज्जा य विगयलेवं च। विगयछुहं च छहावेज्ज, देज्ज पिहणं च अपिहाणे
॥ २८००।।
૮૨
Page #90
--------------------------------------------------------------------------
________________
तह कलसाऽऽमलसारग-पट्टथंभाऽऽइयं तदंगं च । सडियपडियं तहा पडिय-खंडिच्छिडुंच पायारं
॥ २८०१ ॥ एमाईयं अण्णं पि, तग्गय परिविसंठुलं दटुं। सम्मं समारएज्जा, सव्वं सव्वप्पयत्तेण
॥ २८०२॥ साहारणदव्वेण वि, तं जिणगिहमुद्धरावियं संतं । गुणरागिपेच्छगाणं, होइ धुवं बोहिलाभकए
॥ २८०३॥ पुढवाइयाण जइ वि हु, होइ विणासो जिणिदगिहकरणे। तव्विसया तह वि सुदिट्ठिणोऽत्थि नियमेण अणुकंपा ॥२८०४ ॥ एयाहिंतो बुद्धा, विरया रक्खंति जेण पुढवाई । तत्तो निव्वाणगया, अबाहगा आभवमिमाणं
॥ २८०५ ॥ रोगिसिरावेहाऽऽईसु, वेज्जकिरिया व सुप्पउत्ता उ। परिणामसुंदर च्चिय, चेट्ठा संबाहजोगे वि
॥ २८०६॥ इय जिणभवणदारं, भणियं जिणबिंबदारमऽह भणिमो । तत्थ पुराऽऽइसु सव्वंग-संगयं अस्थि जिणभवणं ॥२८०७॥ किंतु न तत्थऽस्थिजिणिद-बिंबमंतो जओ उ केणाऽवि। तमवहीरियं व होज्जा, भग्गं व विलुंगियं च तओ ॥२८०८॥ पुव्वुत्तविहाणेणं, साहारणदव्वमवि समादाय । नियसामत्थाऽभावे, सम्मं कारेज्ज जिणबिंबं
॥ २८०९॥ कारिता जिणबिंबं, निरुवमरूवं ससिं व सोमं च । पुव्वुत्तजिणगिहे तं, उचियविहीए पइटेज्जा
॥ २८१०॥ तं च गुणरागिणो केई, पेच्छिउं उच्छलंतरोमंचा । बोहिं लभेज्ज अण्णे, जिणदिक्खं तम्मि चेव भवे
॥ २८११॥ जइ पुण अणज्जजणसंगएसु, खिज्जंतवत्थुपुरिसेसु । पच्चंतदेसवत्तिसु, सावगजणवज्जिएसुंच
॥ २८१२॥ गामनगराऽऽगराइस, जिणभवणं होज्ज नवरि जज्जरियं । जिणबिंबं पुण सव्वंग-सुंदरं दरिसणीयं च
॥ २८१३॥ तत्थं अणारियजणकीरमाणआसायणाऽऽइदोसभया। तत्तो जिणालयाओ, तहवियाओ विकड्ढित्ता
॥ २८१४॥ जिणबिंबं अण्णम्मि वि, संचारेज्ज पुराइए उचिए। अण्णत्तो संचारण-सामग्गीए पुण अभावे
॥ २८१५ ॥ साहारणदव्वाओ, तस्सामग्गिं करेज्ज जहजोगं । एवं च कए के के, न बोहिबीयाऽऽइणो सुगुणा
॥ २८१६ ॥ इय जिणबिंबद्दारं, भणियं जिणपूयदारमऽह भणिमो । तत्थ सुचरियजणड्ढत्त-पमुहगुणजुत्तखेत्तेसु
॥ २८१७॥ अणहं जिणिदंभवणं, अणहं जिणबिंबमऽवि परं किंतु । न कुओ वि पत्तियामेत्त-मऽवि तहिं किंपि पूर्यगं ॥ २८१८॥ होइ त्ति सयं दळं, पुव्वुत्तविहीए अहव सोऊणं । तो मेलिय सव्वे वि हु, तप्पुरगामाइमयहरगे
॥ २८१९॥ साहू व सावगो वा, सुनिउणवयणेहिं पण्णवेज्ज जहा । इह तुम्हे चेव परं, एक्के धण्णा न अण्णे उ
॥ २८२०॥ जाण किर सण्णिवेसे, इयरूवाइं विचित्तभत्तीणि । दीसंति कित्तणाई, मणोहराइं तहाण्णं च
॥ २८२१ ॥ सव्वे वि पूयणिज्जा, सम्मं सव्वे वि वंदणिज्जा य । सव्वे वि अच्चणिज्जा, तुम्हाणं देवसंघाया
।। २८२२॥ तह कीस इह न संपइ, पूया जुत्तं न चेव तुम्हाणं । पूर्यऽतरायकरणं, देवाणेमाइएहिं च
॥ २८२३॥ वयणेहि ते सम्मं, उवरोहेज्जा अणिच्छमाणेसु । अण्णत्तो पूयाऽसं-भवे य साहारणं पि धणं
॥ २८२४ ॥ दाउं तत्थाऽऽवासिय-मालागाराऽऽइलोयहत्थेण । पूयं धूवं दीवं च, संखसदं च कारेज्जा
॥ २८२५॥ एवं च कए ठाणाऽणु-रागकारीण भव्वसत्ताण । कप्पडुमो व्व उत्तो, नूणं गेहंगणे चेव
॥ २८२६ ॥ दर्छ पूयाऽइसयं, परमगुरूणं जिणाण बिंबेसु । बंधति बोहिबीयं, जीवा संजायबहुमाणा
॥ २८२७॥ एवं पूयादारं, सम्म संखेवओ समक्खायं । वोच्छं गुरूवएसा, पोत्थयदारं पि अह तत्थ
॥ २८२८॥ अंगोवंगनिबद्धं, अणुओगचउक्कओवओगि वा। जोणीपाहुडजोइस-निमित्तगब्भऽत्थमऽवरंग
॥ २८२९॥ जं सत्थं जिणपवयण-परमुण्णइकारणं महत्थं च । वोच्छिज्जंतं दिटुं, सुयं च तं जइ लिहावेउं
॥ २८३०॥ सयमऽसमत्थो अण्णो य, नऽत्थि जइ तल्लिहावगो कोई। ता साहारणदव्वेण, तं लिहावेज्ज वढिकए ॥ २८३१॥ तिसरं चउस्सर बहुस्सरंच, विहिणा लिहाविऊणं च। तप्पोत्थयाई सुवियड्ढ-संघट्ठाणेसु डावेज्जा
॥ २८३२ ॥ जे गहणधारणाए, पडुया ओयस्सिणो वईकुसला । पइभाऽऽइगुणसमेया, ताण समप्पेज्ज विहिपुव्वं
॥ २८३३ ॥ आहारवसहिवत्थाऽऽइएहिं, काऊणुवग्गहं ताण । सासणवण्णनिमित्तं, कुज्जा तव्वायणविहिं च
॥ २८३४ ॥ अद्धरिसणीयमऽण्णेसि, सासणं कयमिणं कणंतेणं । थिरया नवधम्माणं, चरणगुणाणं विसुद्धी य
॥ २८३५ ॥ अव्वोच्छित्ती जिणसासणस्स, भव्वाऽणुकंपणं अभयं । सत्ताण य ता एत्थं, पयट्टियव्वं जहासत्ति
॥ २८३६॥ पोत्थयदारं भणिऊण, भण्णई साहुदारमऽह तत्थ । वत्थाऽसणपत्तोसह-भेसज्जाऽऽइसमत्थं पि
॥ २८३७॥ फासुयमऽकयमऽकारिय-मऽणणुमयं कोडिनवगपरिसुद्धं । उस्सग्गेणं मुणिपुंग-वाण संजमकए देज्जा ॥ २८३८॥
८३
Page #91
--------------------------------------------------------------------------
________________
संजमपोसकए च्चिय, जइ जइदाणं कहं तयट्ठाउ। एमेव पुढविकायाइ-हिंसणं होइ जुत्तं ति
॥ २८३९ ॥ "संथरणम्मि असुद्धं, दोण्ह वि गिण्हंतदितयाणऽहियं । आउर-दिटुंतेणं, तं चेव हियं असंथरणे"
॥ २८४०॥ चोरहरिओवहितं, गाढगिलाणत्तमोमवत्तित्तं । एमाई अण्णं पि हु, अववायपयं पडुच्च पुणो
॥ २८४१॥ वत्थाऽसणाऽऽइयाणं, ओसहभेसज्जमाऽऽइयाणं च । जइ सव्वोवाएहि, अहागडाणं न संपत्ती
॥ २८४२॥ तो कीयगडाऽऽईणि वि. संपाडेज्जा हसपरसामत्था । अह अण्णत्तो तस्सत्ति-संभवो नेव से अस्थि
॥ २८४३॥ संपाडेज्जा इय अंतरम्मि, साहारणेण सो सम्मं । साहू वि ताणि गिण्हइ, छड्डुणचित्तो अवण्णाए
।। २८४४॥ जं उस्सग्गनिसिद्धाई, जाई दव्वाणि संथरे मुणिणो । कारणजाए जाए, सव्वाणि वि ताणि कप्पंति
॥ २८४५॥ चोयग आहजं चिय पए निसिद्धं, तं चिय जइ कप्पई पुणो तस्स । एवं होइ अणवत्था, न य तित्थं नेय सच्चं तु
॥ २८४६॥ उम्मत्तवायसरिसं खु, दंसणं न विय कप्पऽकप्पं तु । अह ते एवं सिद्धी, न होज्ज सिद्धी उ कस्सेवं
॥ २८४७॥ आयरिय आहन वि किंचि अणुण्णायं, पडिसिद्धं वा वि जिणवरिंदेहिं । एसा ह तेसिमाऽऽणा, कज्जे सच्चेण होयव्वं ॥ २८४८॥ किंचदोसा जेण निरुब्भंति, जेण खिज्जति पुव्वकम्माइं। सो सो मोक्खोवाओ, रोगाऽवत्थास समणं व
॥ २८४९॥ उज्जुयमग्गुस्सग्गो, अववाओ तस्स चेव पडिवक्खो। उस्सग्गा विणिवइयं, धरेइ सालंबमऽववाओ ॥ २८५०॥ धावंतो उच्चाओ, मग्गण्णू किं न गच्छति कमेण । किं वा मउई किरिया, न कीरई असहओ तिक्खं
॥ २८५१॥ उण्णयमऽवेक्ख निण्णस्स, पासिद्धी उण्णयस्स निण्णाओ। इय अण्णोण्णपसिद्धा, उस्सग्गऽववाय दो तुल्ला ॥ २८५२॥ जावइया उस्सग्गा, तावइया चेव होंति अववाया। जावइया अववाया, उस्सग्गा तत्तिया चेव
॥ २८५३॥ सट्ठाणे सट्ठाणे, सेया बलिणो य होंति खलु एए। सट्ठाणपढाणा य, होति वत्थूउ निष्फण्णा
॥ २८५४॥ संथरओ सट्ठाणं, उस्सग्गो असहुणो परढाणं । इय सट्ठाण परं वा, न होइ वत्थु विणा किंचि
॥ २८५५ ॥ अववाओ वि ठियस्स ह. गीयस्स य पट्रकारणे नेओ। अलमइपसंगभणणेण, पत्थुयं चेव अह भणिमो ।। २८५६ ॥ सुधवसणाऽऽइलाभे, चएज्ज साहू असुद्धए विहिणा। पगुणत्ते आलोयइ, असुद्धमऽण्णाइ जं भुत्तं
॥ २८५७॥ इय जह साहुदारं, समणीद्दारं पि तह वियाणेज्जा । नवरं इत्थित्ताओ, तासिमऽवायाण बहुलत्तं
॥ २८५८॥ परिपिक्कसाउफलभर-बदरिसमाओ हवंति अज्जाओ। गुत्तिवइपरिगयाओ वि, सव्वगम्माउ पयईए ॥ २८५९॥ ता ताण परमजत्तेण, सव्वओ निच्चरक्खणीयाण । जइ पच्चणीयदुस्सील-लोयवसओ भवेऽणत्थो
॥ २८६०॥ ता साहारणदव्व-प्पयाणविहिणा वि सयमऽसामत्थे । कुज्जा संजमपच्चूह-कारिविद्धंसणं सम्म
॥ २८६१॥ भणियं समणीदारं, सावगदारं भणामि तहियं च । धम्माणुरत्तचित्तो, धम्माऽणुट्ठाणनिरओ य
॥ २८६२॥ जइ कहवि गुणपहाणो, सुसावओ वित्तिदुब्बलो होइ । अत्थि य वणिक्कला से, दविणविणासी य जइ नो सो ॥ २८६३ ॥ ताहे साहारणदव्वओ वि, काऊण कं पिहु ववत्थं । ववहारनिमित्तं तस्स, मूलरासिं समप्पेज्जा
॥ २८६४॥ अह निविण्णाणो तह वि, अद्धपायाऽऽइ देज्ज से अहवा। जइ नो वसणोवहओ न, कलहणो नेय पिसुणो य ॥२८६५ ॥ करकच्छाऽऽइस सद्धो, पवण्णदक्खिण्णविणयसारो य। तत्तो कम्मकरंतर-ठाणे सो च्चिय धरेयव्वो
॥ २८६६॥ समधम्मवत्तिणो वि हु, तव्विवरीयस्स धारणे नियमा। संभवइ अप्पणो पव-यणस्स खिसापयं लोए ॥ २८६७॥ एवं सावगदारं व, साविगादारमऽवि वियाणेज्जा । सविसेसमऽह विहेया, तच्चिंता अज्जियाणं व
॥ २८३८॥ एवं च कुणंतेणं, तेणं जिणसासणस्स धीरेणं । अव्वोच्छित्तिनिमित्तं, परमपयत्तो कओ होइ
॥ २८६९॥ अहवाएवं विहिए विहियं, सम्मत्ताऽऽइगुणपक्खवाइत्तं । सव्वण्णुसासणं पि य, पभावियं होइ तेणेव
।। २८७०॥ अविभावियसपरजणो, अणविक्खियसरिसजाइउवयारो। सहधम्मयरा मह बंधव त्ति निच्चं विचितितो ॥ २८७१॥ साहम्मियाण सड्ढो, करेइ संसुमरणं पगरणेसु । संभासणं च दिट्ठाण, पूयणं पूगमाईहिं
॥ २८७२॥
८४
Page #92
--------------------------------------------------------------------------
________________
पडियरणं रोगाईसु, विस्सामणमऽद्धगमणखिण्णाणं । ताण सुहेण सुहित्तं, तग्गुणउब्भावणं चेव अवराहगोवणं जोयणं च, बहुगुणअवंझलाभम्मि। ववहारे सीयंताण, सारणं धम्मकिच्चेस दोसाण सेवणे वारणं तहा चोयणं सुमहरेहिं । वयणेहिं तेहि परुसेहिं, चेव पडिचोयणं बहसो सइ सामत्थे उवडंभ-करणमऽह वित्तिदुब्बलाणं च । पडियारकरणमऽच्चन्त-वसणगत्तानिवडियाणं नीसेसधम्मकज्जुज्जयाण, साहेज्जकरणमऽणवरयं । दसणनाणचरित्ते, ठियाण सम्मं थिरीकरणं इय बहुविहप्पगारं, साहम्मियवच्छलत्तणं नियमा। कुणमाणो सड्ढो तित्थ-वुड्ढिमऽणहं जणइ भुवणे एवं पसंगपत्तऽत्थ-जुत्तमऽक्खायसाविगादारं। पोसहसालादारं पि, संपयं संपवक्खामि सुस्सामिपरिग्गहिएम, तहय सुविसिट्ठजणसमिद्धेसु । गामनगराऽऽगराइसु, पोसहसाला सडियपडिया जइ होज्ज होज्ज सड्ढा य, तत्थ भवभीरुणो महासत्ता । निच्चं पि छव्विहाऽऽवस्स-याइसद्धम्मकम्मरया नवरि तहाविहलाभं-ऽतरायकम्मोदयस्स दोसेण । सव्ववसाया वि हु कट्ठ-कप्पणा होंति निव्वाहा उद्धरिउमणा वि न चेव, सत्तिमंता तमुद्धरेउं जे। वियलियपक्खा सलहा व, अप्पयं दीवए पडियं ता सइ सत्तीए सयं, अण्णत्तो देसणं व काऊणं । उभयाऽभावे साहारणाओ तं उद्धरावेज्जा एवं समुद्धराविय-पोसहसालो विहीए सो धण्णो। अण्णेसिं सुपवित्ती-निबंधणं होइ नियमेण दंसाई अगणिते, पोसहसामाइयं पवत्ते उ। संवेगभावियमई, झाणऽज्झयणं करेंते उ दळूण तत्थ सड्ढे, केइ निबंधंति बोहिबीयाई । अण्णे उ लहुयकम्मा, एत्तो च्चिय संपबुझंति तित्थस्स वण्णवाओ, गुणरागीणं तहा पवित्ती य। अव्वोच्छित्ती तित्थे, अभयं घोसावियं लोए एत्तो जे पडिबुद्धा, नियमा निव्वाणभायणं ते उ। ता तक्कयवहणाउ, विमोइया होंति जीवा उ जइ वि नियनियगिहेसु, आणंदाईण पुरिससीहाणं । एक्केक्कगाणुवासग-दसापमोक्खेसु सत्थेसु पोसहसालाओ वण्णियाओ, न तहा वि संभवइ दोसो। सुबहूणं साहारण-पोसहसालाए भणणे वि जम्हा सुबहूणं मीलगम्मि, सविसेसभाविणो सुगुणा । सम्मं अण्णोण्णकया, अणुहवसिद्ध च्चिय तहाहि अण्णोण्णविणयकरणं, अण्णोण्णं सारणाऽऽइकरणं च । धम्मकहावायणपुच्छ-णाऽऽइसज्झायकरणं च सज्झायपरिस्संताण, तह य विस्सामणाऽऽइकरणं च । अण्णोण्णं सुहदुक्खाइ-पुच्छणं धम्मबंधूणं सुत्तऽत्थतदुभयाणं, तुट्टाणं संधणं च अण्णोण्णं । अण्णोण्णं दिट्ठस्सुय-सामायारीए परिकहणं अण्णोण्णसुयऽत्थाणं, विसयविभागम्मि ठावणं सम्मं । कायव्वं जोगविसए, विहिअविहिनिरूवणं च मिहो पुच्छा य एक्कपोसह-सालामिलियाण होइ अण्णोण्णं । सइ निव्वहंतगेयर-धम्मऽक्खणगोयरा तत्तो .. तण्णिव्वहणुववूहा, इयरेसुच्छाहणं सुयविहीए। इय पेरणीयपेरग-भावेण गुणुब्भवो परमो एत्तो च्चिय ववहारे वि, रायपुत्ताऽऽइयाण निद्दिटुं । धम्मक्खणस्स करणं, पोसहसालाए एक्काए एवं किर सुबहूण वि, सुसावयाणं सुधम्मकरणाय । पोसहसाला एक्का, जुत्त त्ति कयं पसंगण पोसहसालादारं, गुरूवएसेण साहियं एयं । दंसणकज्जदारं, दरिसेमि संपयं किंपि दंसणकजं नेयं, चेइयसंघाइगोयरं जमिह । अवितक्कियं कया वि हु, विसेसकिच्चं तहारूवं तं पुण दुविहं इहइं, अपसत्थपसत्थभेयओ जाण । तत्थाऽपसत्थगं तं, जं पडणीयाऽऽइदारेण तित्थयरभवणपडिमा-भवंतभंगाऽऽइयाऽणुबद्धाणं । संघोवद्दवछोभगरूवं, पडणीयकयमऽहवा देवादायाऽऽइकरावणाऽऽइ-विसयं च जं पसत्थं तं । तत्थ दुगे वि हु रायाइ-दसणं संभवइ पायं तं च न विणोवयारं, तदऽसंपत्ती जया उ अण्णत्तो । ता साहारणदव्वाओ, तं विचितेज्ज उचियण्णू एवं च कए के के, न उभयलोगुब्भवा गुणा तस्स । इह लोयम्मि कित्ती, परलोए सुगइगामित्तं चेइयकुलगणसंघे, आयरियाणं च पवयणसुए य । सव्वेसु वि तेण कयं, एत्थ जयंतेण जहजोगं साहारणस्स जम्हा, चेइयभवणाऽऽइयं इमं चेव । वुत्तं दसगं विसओ, ता धण्णाणं खु एत्थ मई इह होज्ज कस्सइ मई, ठाणगदसगं इमं न हु कहिंपि । वुत्तं जिणुत्तसुत्ते, न परुत्तं पुण पमाणत्ते
॥ २८७३ ।। ।। २८७४ ॥ ।। २८७५ ॥ ॥ २८७६॥ ॥ २८७७॥ ॥ २८७८॥ ॥ २८७९॥ ।। २८८०॥ ॥ २८८१॥ ॥ २८८२ ॥ ॥ २८८३ ॥ ॥ २८८४॥ ॥ २८८५॥ ।। २८८६॥ ॥ २८८७॥ ॥ २८८८॥ ॥ २८८९॥ ।। २८९०॥ ॥ २८९१ ॥ ॥ २८९२ ॥ ॥ २८९३॥ ॥ २८९४ ॥ ॥ २८९५ ॥ ॥२८९६ ॥ ॥ २८९७ ॥ ॥ २८९८॥ ॥ २८९९ ॥ ॥ २९००॥ ॥ २९०१॥ ॥ २९०२॥ ॥ २९०३॥ ॥ २९०४॥ ॥ २९०५॥ ॥ २९०६॥ ॥ २९०७॥ ॥ २९०८॥ ॥ २९०९॥ ॥ २९१०॥
૮૫
Page #93
--------------------------------------------------------------------------
________________
स इमं वत्तव्वो हंत!, समुदियं नो कहिं पि भणियमिणं । भेएणं पुण सुत्ते, भणियं चिय बहुसु ठाणेसु तह साहारणदव्वं, पयडं चिय ताव दंसियं सुत्ते । चेइयदव्वं साहा-रणं च इच्चाइवयणेहि तस्स विणिओगठाणं पि, अत्थओ भणियमेव भवइ धुवं । इह पुण दसहा जिणमंदिराऽऽइरूवेण तं चेव विसयविभागेण फुडं, निरूवियं भव्वजणहियऽट्ठाए । आगमविरोहविरहेण, कुसलबंधिक्कहेउ त्ति जिणभवणाऽऽइपयाणं, एक्केक्कम्मि वि कया य पडिवत्ती । पुण्णनिमित्तं जायइ, किं पुण ताणं समुदियाणं । साहारणं च दव्वं, आरंभंतस्स तद्दिणाओ वि। जिणभवणप्पमुहेसु, जायइ सव्वेसु पडिवत्ती जं तस्स साऽणुबंधो, पधावइ पढममेव समकालं । तव्विसयसव्वदव्व-क्खेत्ताऽऽइसु चित्तपडिबंधो तम्हा नियदव्वाओ, किंचि विहवाऽणुसारओ चेव । परिचिन्तिऊण साहा-रणस्स पारंभगा जे उ जे य अणिदियविहिणा, पइदिणमेयं नयंति परिखुड्ढिं। परिवालयंति जे विय, अचलियचित्ता महासत्ता जे वि य पुव्वुत्तकमेण, चेव जुंजंति न जहाजोगं । तित्थयरनामगोत्तं, कम्मं बंधंति ते धीरा पइदिणतव्विसयपवड्ढ-माणमाणसविसेसपरिओसा । नारयतिरियगइदुगं, ते नूण नरा निरंभंति संपज्जंति कया वि य, न बंधगा अयसनीयगोत्ताणं । जायंति य सविसेसं, निम्मलसम्मत्तरयणधरा थी पुरिसो वा पच्छा वि, तत्थ रित्थं नियं पयच्छइ जो। सो कल्लाणपरंपर-मऽवियप्पं पावए परमं इह लोगे च्चिय जायइ, नियजसपब्भारभरियभुवणयलो। पुण्णाऽणुबंधिसंपय-सामी भोई सुपरिवारो जम्मंतरम्मि उत्तम-देवो तदणंतरं सुकुलउत्तो। तत्तो चरित्तसंपत्ति-भायणं तयणु सिद्धो वि किं बहुणा भणिएणं, जइ ता न हु तब्भवेण से मोक्खो । ता तइयसत्तमेसुं, अट्ठमयं पुण न लंघेड़ जे पुण तम्मूढमणा, वामोहेणं कहि पि केणाऽवि। नियपक्खवायवसगा, एक्कम्मि चेव जिणभवणे जिणबिंबे वा मुणिसावगाऽऽइए वा वि एक्कहिं चेव । न य सव्वजिणगिहाऽऽईसु, सम्म पुव्वोदितविहीए वेच्चंति वंचगा पव-यणस्स ते कुगतिगामिणो जेण । तारिसपवित्तिओ ते, सासणवोच्छेयमिच्छंति भणियमियकालविगमण-पडिदारं सप्पसंगमऽवि तइयं । वुच्चइ चउत्थमेत्तो, पुत्तपडिबोहपडिदारं अह पुव्वपवंचियनिच्च-किच्चनिच्चलनिलीणनियचित्तो। केवइए वि हु काले, वोलीणे वाहिविरहेण पुत्तपयपरिणइं पेच्छि-ऊण सविसेसवड्ढिउच्छाहो। आराहणाऽभिलासी, सुसावगो जायवेरग्गो निबिडपडिबंधबंधुर-मऽणुद्धरं पुत्तगं समाहूय । भववेरग्गकरीए, गिराए एवं पयंपेज्जा वच्छ ! नियच्छसु पयईए, दारुणत्तं भवस्स एयस्स । जम्हा इह दुल्लंभं, पढमं पि जियाण मणुयत्तं मरणस्स संचयारो, जम्मो अच्चंतकट्ठसंटुप्पा। संज्झब्भरायचवला य, संपया पयइओ चेव भीमा रोगभुयंगा, विबलत्तं निति थेवकाले वि। वडविडविबीयतुच्छो, साऽवाओ वि य सुहाऽणुभवो सुरगिरिगरुयाइं आवडंति दुक्खाइं परमतिक्खाई। अणुपयमऽणुलग्गाओ, वियरंति आवयाओ वि निच्छियभाविवियोगा, सव्वे वि हु लट्ठइट्ठसंजोगा। उप्पज्जंतमणोरह-पच्चूहा एइ मच्चू वि न य लक्खिज्जइ एत्तो, मरिऊणं पेच्च कत्थ गंतव्वं । एवंविहा य दुलहा, पुणो वि सद्धम्मसामग्गी ता वच्छ! न जावऽज्ज वि, कवलज्जिइ मह जरापिसाईए। तणुपंजरमऽबलत्तं, वच्चंति न इंदियाई पि उट्ठाणबलपरक्कम-वियलत्तणमऽवि न जाव आवडइ । ताव तुहाऽणुण्णाए, परलोयहियं पवज्जामि अह कण्णकुहरकडुयं, विओगसंसूयगं गिरं सोच्चा। गिरिगरुयमोग्गरेणा-ऽऽहओ व्व पाहाणपडिओ व्व मुच्छानिमीलियऽच्छो, ताविच्छसरिच्छआणणच्छाओ। उप्पण्णमण्णुखोलरक्ख-राए वाणीए नियजणग सोगविगलंतनेत्ता, पुत्तो जंपेज्ज ताय ! हा कीस । एवमऽकंडुडुमर-प्पायं वयणं समुल्लवसि अज्ज वि न पत्थुयऽत्थस्स, को वि संपज्जईह पत्थावो । अज्झवसायाओ इमाओ, ताय ! ता संपयं विरम तो जणगो से जंपेज्ज, पुत्त ! अच्चंतविणयपडिबंधो। संजायपलियसंगं, ममोत्तिमंगं न कि नियसि संचलियसंचयढेि, न कायजढि पि किं पलोएसि। ईसिपयासे विन किं, विचलंति दंतपंति पि लोयणबलियं नो नयण-जुवलियं किं न पेहसे वच्छ!। वलिसंतयं सरीरत्तयं पि निण्णट्ठलायण्णं
॥ २९११॥ ॥ २९१२॥ ॥ २९१३॥ ॥ २९१४॥ ॥ २९१५॥ ॥ २९१६॥ ॥ २९१७॥ ॥ २९१८॥ ॥ २९१९ ॥ ॥ २९२०॥ ॥ २९२१॥ ॥ २९२२॥ ॥ २९२३॥ ॥ २९२४॥ ॥ २९२५ ॥ ॥ २९२६॥ ।। २९२७॥ ॥ २९२८॥ ॥ २९२९॥ ।। २९३०॥ ॥ २९३१॥ ॥ २९३२॥ ॥ २९३३॥ ॥ २९३४॥ ॥ २९३५॥ ॥ २९३६ ॥ ॥ २९३७॥ ॥ २९३८॥ ॥ २९३९॥ ॥ २९४०॥ ।। २९४१॥ ॥ २९४२॥ ॥ २९४३॥ ।। २९४४।। ॥ २९४५ ॥ ।। २९४६॥ ॥ २९४७॥ ॥ २९४८॥
Page #94
--------------------------------------------------------------------------
________________
पवरपरक्कमनिव्वत्त-णिज्जकज्जोवजायसंदेहं । देहं बिंबं व रविस्स, पच्छिमाऽऽसाविलंबिस्स
॥ २९४९॥ पब्भट्ठलट्ठसोहं, न वा विभावेसि कि तुमं वच्छ! । जेणाऽकालं जंपसि, पत्थावे पत्थुयऽत्थस्स
॥ २९५०॥ लक्ष्ण हि मणुयत्तं, जिणधम्मजुयं गिहीणमिणमुचियं । जं अब्भुज्जयजीविय-मंते अब्भुज्जयं मरणं ॥ २९५१ ॥ किञ्चविहियं निदियदमणं, काऊण मणोनिरंभणं जेण । लद्धं पि माणुसत्तं, अहह ! गयं निष्फलं तस्स
॥ २९५२॥ ता पत्त ! समणुमण्णस. सपरिसचरियाऽणरूवमऽहमिण्डिं। मग्गं समणुसराभि, अह पुत्तो जंपए ताय ! ॥ २९५३॥ कत्थ इमं तुह तेलोक्क-विम्हउप्पायगं तणुसरूवं । कत्थ व तदण्णहाकरण-कारणं चितियमिणं ते
॥ २९५४॥ तहाहिकट्ठाऽणुट्ठाणमिमा, सुकोमला तुह तणू कहं सहिही। तिव्वाऽऽयवं दुमो च्चिय, विसहइ न उणो कमलमाला ॥२९५५ ॥ जं जत्थ वत्थु जुज्जइ, काउंतं तत्थ कुणइ किर विबुहो। किं कुणइ कट्ठकुंडम्मि, को वि बालो वि हव्ववहं ॥२९५६ ।। एवं तुज्झ तणूए, मणहरलायण्णकतिकलियाए। होइ तवाऽणुट्ठाणं, कीरंतं नणु विणासाय
॥ २९५७॥ ता ताय ! निययबलवीरिय-पुरिसकारपरक्कमे कमसो। सफलत्तं नेऊणं, कट्ठाऽणुट्ठाणमाऽऽयरसु । ॥ २९५८॥ अह ईसिहसणवसविहङ-माणलट्ठोट्ठउडदलं किंचि । दीसंतदन्तपंति च, पुत्तमेवं भणेज्ज पुणो
॥ २९५९ ॥ वच्छ! ममोवरि गुरुनेह-मोहिओ तेणमेवमुल्लवसि । कहमऽण्णहा विवेए, संते एवं हवइ वयणं
॥ २९६०॥ किं न कयं पुत्त ! मए, मणुस्सजम्मम्मि जमुचियं किच्चं । सुविसिट्ठलोयहिययस्स, तुट्ठिजणयं सइ तहाहि ॥ २९६१ ॥ अणुरूवट्ठाणवयणा, नीया लच्छी सलाहणिज्जत्तं । आरोवियभारक्खम-खंधो य सुओ तुमं जणिओ ।। २९६२ ।। नियवंसपसूयाणं, चिरपुरिसाणं कमो य अणुसरिओ। इय कयकिच्चो संपइ, परलोयहियं करिस्सामि
॥ २९६३॥ जं पुण बलविरियपरक्कमाण, सहलत्तणाऽऽइयं तुमए । पुव्विं ममोवइटुं, तं पि न जुत्तं जओ वच्छ! ॥ २९६४ ॥ धम्माऽणुट्ठाणस्स वि, कालो सो चेव होइ पुरिसस्स । सामत्थं जत्थ समत्थ-कज्जविसयं परिप्फुरद ॥२९६५ ॥ निरवज्जिंदियसामत्थ-जोगओ सइ परक्कमे चेव । सयलाण वि करणीयाण, पच्चलो जायए पुरिसो
॥ २९६६ ॥ जइया पुण सयलिंदिय-वेयल्लवसेण नीसहसरीरो । इह उठ्ठिउं पिन तरइ, तइया किं कुणउ कायव्वं
॥ २९६७॥ जे धम्मअत्थकामा, नूणं तरुणत्तणम्मि कीरंति । परिणयवयस्स ते चेव, होन्ति गिरिणो व्व दुलंघा
॥ २९६८॥ जिणवयणमुणियतत्तस्स, सयलकिरियाकलावसज्जम्मि। बलसमुदयम्मि तम्हा, नरस्स धम्मुज्जमो जुत्तो ॥२९६९ ॥ वीरियसज्झो जायइ, तवो हि तणुमेत्तसाहणो नेय । कुलिसो निद्दलइ गिरिं, कयाइ नो मट्टियापिंडो
॥ २९७०॥ परिवज्जिओ न सामत्थयाए काउंतरेज्ज किंपि नरो। इच्छामि सबलविरिओ, काउं धम्मे मई तेण
॥ २९७१ ॥ तहातं विण्णाणं सो बुद्धि-पयरिसो बलसमत्थया सा उ।जा उवओगं वच्चइ एगंतेणेव अप्पहिए ॥ २९७२ ॥ ता पुत्त ! ममं हियइच्छियम्मि, अणुमण्णिउं तुम पि सयं । धम्मक्खणं कुणंतो, करेज्ज इहलोगक्कज्जाई ॥ २९७३॥ जओसद्धम्मकरणरहिए, अइक्कमंते खणे वि अप्पाणं । मुसियं मण्णइ धीरो, पमायदढदंडचरडेहि
॥ २९७४ ॥ कुज्जा य मई सुधम्मे, जावऽज्ज वि पभवइ चिरं जीयं । संकिण्णीभूयम्मि, तम्मि कि कीरए पच्छा ॥ २९७५ ॥ जइयव्वं चिय धम्म-क्खणम्मि न पमाइयव्वयं तत्थ । सद्धम्मे निरयनरे, जं जायइ जीवियं सहलं
॥ २९७६ ॥ जे निच्चं धम्मरया, अमय च्चिय ते जए मया वि नरा । जीवंता वि मय च्चिय, ते उण जे पावपडिबद्धा ॥ २९७७॥ जाइजरामरणहरं, सद्धम्मरसायणं पिबेज्ज सया। पीएण जेण जायइ, पुत्तय ! मणनिव्वुई परमा
॥ २९७८॥ तहाधम्मज्झाणेण मणं, तयऽणुटाणेण मणुयजम्मं पि। पसमऽज्जणेण य सुयं, पुत्त ! पयत्तेण सलहेज्जा ॥ २९७९ ॥ इच्चाईवयणेहिं, पुत्तो पडिबोहिओ समाणो सो। अणुमण्णेज्जा पियरं, परलोयहियऽत्थवित्तीए
॥ २९८०॥ पुत्तपडिबोहदारं, चउत्थमेत्थं मए समक्खायं । सुट्टियघडणापडिदार-मिण्हि पंचमगमऽक्खामि
॥ २९८१ ॥
Page #95
--------------------------------------------------------------------------
________________
।। २९८२ ।।
।। २९८३ ।। ।। २९८४ ॥
।। २९८५ ।। ।। २९८६ ॥ ।। २९८७ ॥
।। २९८८ ।। ।। २९८९ ॥
।। २९९० ।। ॥ २९९१ ॥
।। २९९२ ॥
॥ २९९३ ॥ ।। २९९४ ।।
।। २९९५ ।। ।। २९९६ ॥
।। २९९७ ॥
।। २९९८ ।।
अह सो अहिगयसत्तो, कह कह वि तणुब्भवेणऽणुण्णातो । पइसमयमुत्तरोत्तर- वड्ढंतविसुद्धपरिणामो अप्पविणासाssसंकार, मुच्चमाणो व्व रागदोसेहिं । जोगो त्ति कलिय सहसा, सरिज्जमाणो व्व पसमेण पुव्वकयकम्मकुलसेल-दलणदंभोलिविब्भममऽदब्धं । चारित्ताऽऽराहणमुज्जएण चित्तेण पत्थित संसारसमुत्थसमत्थ-वत्थुविगुणत्तणं च भावेंतो । पेच्छन्तो सुहसुमिणे य, कम्मल्लाघववसेण जहा किर अज्ज मए पत्तो, पवित्तफलफुल्लसीयलच्छाओ । पवरतरू तच्छायाऽऽइएहिं आसासिओ य ढं उत्तारिओ य केणऽवि, पहाणपुरिसेण पयइभीमाओ । हत्थाऽवलंबदाणेण, सागराओ पाओ इच्चाइसुमिणदंसण-पमोयवसपसरमाणरोमंचो । पडिबुद्धो वि समाणो, सविम्हयं इय विचितेज्ज एवंविहं न दिट्टं, न सुयं सुमिणं नया वि अणुभूयं । ता मण्णे कल्लाणं, भावि ममं किंपि अह कहवि तप्पुण्णपगरिसागरिसिए व्व कालक्कमेण विहरंतो । पुव्वगविट्ठे सुट्ठिय-मुणिवइणो आगए सोच्चा आगमणेणं एएसि, नूणं किं किं न भावि भद्दं मे । के वा निसामइस्सामि, नेव सिद्धंतपरमत्थे पुर्व्वि निसुए थिरपरि-चिए य काहामऽहं ति चिंतंतो । गच्छेज्ज गुरुसमीवे, पमोयभरभरियसव्वंगो काउं पयाहिणत्तिय-माणंदजलाउलऽच्छिविच्छोहो। तो पाएसु पडेज्जा, निडालताडियधरावट्ठो अह पज्जुवासिऊणं सोउं च तदंतिए समयसारं । सो एस सुमिणदिट्ठो, सुविसिट्ठमहाफलो साह सो च्चिय एसो हत्थाऽव-लंबदाया ममं समुद्देऽतो । एवं विचितयंतो, पत्थावम्मि भणेज्ज गुरुं भयवमऽतुच्छविसप्पिर-मिच्छत्तजलप्पवाहपडहत्थं । दीसंतमहाभीसण-मोहमहावत्तसयकिण्णं अणवरयमरणजम्मण - महल्लकल्लोलवाउलियपारं । पइसमय भमिरबहुरोग - सोगमयरोरगाऽऽइण्णं पयईए गंभीरं, अणोरपारं च पयइओ चेव । पयईए य रउद्दं, अपत्तमुद्दं भवसमुद्द पव्वज्जज्जाणवत्तं, समारुहित्ता विलंघिउं एयं । निज्जामगेण तुमए, हत्थं वंछामि मुणिनाह ! अह धम्मगुरू पसरंत - भूरिकारुण्णमंथरपुडाए । अंतोफुरंतऽणुग्गह-वससवियासाए दिट्ठीए अहिंतो व्व समत्थ- तित्थजलण्हाणपूयपावं च । पकरिंतो महुरगिराए, तं च एवं पडिभणेज्जा हंभो देवाणुप्पिय ! विण्णायसमत्थभवसरूवस्स । पडिवक्खपक्खनिक्खित्त- सव्वविसयाऽभिलासिस्स आसंसापंकविमुक्क-चित्तवित्तिस्स जियपमायस्स । पसमरसपाणपइखण-पवड्ढमाणप्पिवासस्स परमूसवठाणट्ठविय- समयविहिसारमरणकालस्स । अच्चन्तं जुत्तमिमं तुह काउं एत्थ पत्थावे आलोइऊण नवरं, पडिवण्णगुणाऽइयारमुज्जुत्तो । मणवंछियं महायस!, करेसु निरवज्जपव्वज्जं एवं चिय गिहिणो पाउणंति, चिरचिण्णसुगिहिधम्मस्स । फलमऽहवा पज्जंते, संथारगदिक्खगहणेण तदसंपत्ती पुण सामाइयभावपरिणया संता । सुमुणि व्व चत्तसंगा, भत्तपरिण्णं पवज्जेंति इच्छामो अणुसट्ठि ति, कट्टु बहुमण्णिउं गुरुगिरं सो । चिरकालपुण्णवंछो त्ति, किं पि इय जंपइ सखेयं अहह ! न कर्हिपि भयवं !, विण्णाओ वि हु मए अपुण्णेण । एत्तियमेत्तं कालं, अच्छउ ता दंसणं तुम्ह अहवा चिट्ठउ दंसण - छायासेवाइसंभवो ताव । कह कप्पपायवं पइ विण्णाणं पि हु अण्णाण सयलपुहवीपयाणं, पयडपयावो वि जह सहस्सकरो। निच्चमऽविण्णाउ च्चिय, सहावतामसखगकुलस्स एवं ममाऽवि सामिय!, मोहमहातामसेक्कपयइस्स । विगुणस्स य अच्वंतं, कह व तुमं दंसणं एसि एस पुण मोहमइलस्स, मज्झ दोसो न चेव पहु! तुज्झ । पयडो च्चिय दिणनाहो, उलुएण अदीमा अणुपयमक्ख लियप्पसर-प्पसरंतसुकंतकित्तिकोस ! तुमं । इह कत्थ कत्थ तह केण, केण भयवं ! न विण्णाओ ॥ ३०१४ ॥ अवि य
॥ २९९९ ॥
॥ ३००० ॥ ॥ ३००१ ॥ ॥ ३००२ ॥
॥ ३००३ ॥
॥ ३००४ ॥ ॥। ३००५ ॥
॥ ३००६ ॥
॥ ३००७ ॥ ॥ ३००८ ॥
॥ ३००९ ॥ ॥ ३०१० ॥ ॥ ३०११ ॥ ॥ ३०१२ ॥ ॥ ३०१३ ॥
वासावज्जविहारी, जइ वि य न विकत्थए गुणे नियए । अभणतो च्चिय नज्जइ, पयइ च्चिय सा गुणगणाणं भरे महुरीहिंय, सेविज्जइ जह विसिट्ठगंधेणं । पाउसकालकयंबो, तह नाह ! तुमं पि लोएण कत्थ व न जलइ अग्गी, कत्थ व चंदो न पायडो होइ । कत्थ व न होंति पयडा, सुगुणा तुम्हारिसा पुरिसा उदए न जलइ अग्गी, मेहच्छिइओ न दीसए चंदो। तुम्हारिसा पुण पहू, सव्वत्थ सया पभासंति
८८
॥ ३०१५ ।।
॥ ३०१६ ॥ ॥ ३०१७ ॥ ॥ ३०१८ ॥
Page #96
--------------------------------------------------------------------------
________________
अच्चंतमणहरो वि हु, नाऽऽणंदं जणइ कमलसंडाण । छणससहरो न सारय-रवी वि रम्मो वि कुमुयाणं ॥ ३०१९॥ भयवं! तुमं पुण महा-पसमप्पमुहप्पहाणगुणजोगा। परमपरितोसयारी, सव्वस्स वि जीवरासिस्स
॥३०२० ॥ किं बहुणा भणिएणं, अज्जं मह सव्वसामिसम्माणो। अज्जं चिय अणुकूला, जाया भवियव्वया मज्झ ॥ ३०२१ ॥ अज्जं वद्धावणयं, अज्जं सयलूसवाण समवायो। दिणमवि अज्ज कयत्थं, अज्जं चिय सुप्पभायं ति ॥ ३०२२॥ अज्जं चिय चित्तरई, अज्जं चिय परमबंधुसंबंधो। अज्ज कयत्थो जम्मो, साफल्लं लोयणाणऽज्ज
॥ ३०२३॥ अज्ज समीहियलाभो, अज्जं चिय पुण्णरासिणा फलियं । अज्ज सवंछ लच्छीए, पेच्छियं किर ममाऽभिमहं निरवज्जं अज्ज मए, अणप्पपुण्णाण पावणिज्जं जं। तुह पावपंसुपसमण ! मुणिंद ! पयपंकयं पत्तं
॥ ३०२५ ॥ इय सुट्ठियघडणानाम-धेयं पंचममिमं पडिदारं । वण्णियमेत्तो भण्णइ, छटुं आलोयणादारं
॥ ३०२६॥ अह सो सुगुरुवइटुं, उवट्ठिओऽणुट्ठिउं महासत्तो । सुस्सावगो विसोत्तिय-वसेण एवं न चिंतेज्जा
॥ ३०२७॥ भुज्जो भुज्जो बहुसो, बहूण सुगुरूणमंतियम्मि मए । आलोयणा वि दिण्णा, चरियाणि य पायच्छित्ताणि ॥३०२८॥ सव्वत्थ वि जयणासार-मेव किरियासु वट्टमाणस्स। थेवं पि मह नेवऽस्थि, कि पि आलोइयव्वं ति ॥३०२९ ॥ किंतु दुरवगमसुहुमाऽइ-यारसंसोहणऽत्थमऽवि देज्जा । आलोयणं पडुच्च, चारित्ताऽइयारमिह एक्कं
। ३०३०॥ नाणइंसणतवविरिय-गोयराऽऽलोयणं तु साहु व्व। उवरिपवुत्तविहीए, देज्जा ता देसचारित्तो
॥ ३०३१॥ पुढविदगाऽगणिपवणे, वणे य पत्तेयऽणंतरूवम्मि। बितिचउपचिदियगोयरंपि अइयारमाऽऽलोए
॥३०३२॥ तत्थ पुढवाऽऽइपणगे, सम्म जयणापमायदोसेणं । जं न कया कह वि तयं, आलोएज्जा सुयविहीए
॥ ३०३३॥ बितिचउपणिदियाणं, परितावाऽऽईण करणओ जो य। अइयारो भंगो वा, वियडेज्जा तं च हियकंखी ॥३०३४॥ अलिए अब्भक्खाणाऽऽई - दिट्ठिवंचणमऽदत्तदाणंमि । तुरियवए सुमिणम्मि वि, विवक्खकिड्डूंगफासाई ॥ ३०३५॥ तह सकलत्तादण्णत्थ-केलिगुज्झंगफासणाऽऽईयं । वीवाहपीइकरणाऽऽइ, इत्थिपुरिसाणमऽविसेसा ॥ ३०३६॥ तह य परिग्गहमाणे, खित्ताइअइक्कम समालोए। दिसिमाणाउ परेणं, सयंगमं अण्णपेसंच
।। ३०३७॥ उवभोगप्परिभोगे, अणंतबहुबीयगाऽऽइभोयणओ। कम्मयओ खरकम्मं, इंगालाई तहाऽऽलोए
॥३०३८॥ वियडे अणत्थदंडे, तेल्लाऽऽईणं पमायकरणं तु । पावुवएसं हिंसप्पयाणमऽवझाणमऽवि सम्म
॥ ३०३९ ॥ सामाइए फुसणाऽऽई, दुप्पणिहाणाइ छिण्णणाई य । दंडगचालणमऽविहाण-करणपमुहं समालोए
॥ ३०४०॥ देसाऽवगासियम्मि वि, पुढविकायाऽऽइसंवराऽकरणं । अजयणचीवरधुवणा-ऽऽइयं च सव्वं समालोए ॥ ३०४१॥ पोसहविसए सेज्जा-थंडिलपडिलेहणाइ जं न कयं । तप्पालणं च सम्मं, जं न कयं तं पि वियडेज्जा ॥ ३०४२॥ अतिहिविभागो य कओ, असुद्धअमणुण्णभत्तपाणेहिं । इयरेहिं पुण न कओ, जईण जंतं पि वियडेज्जा ॥ ३०४३॥ नियमेण गेण्हियव्वा, अभिग्गहा केई धम्मियजणेणं । निरभिग्गहस्स जम्हा, न वट्टए आसिउं तस्स
॥ ३०४४॥ एएसि जमऽगहणं, पमायओ भंसणा व गहियाणं । एसो उ अइयारो, भणितो आलोयणाविसओ
॥ ३०४५ ॥ इय देसचरणविसए, अइयारे वियडिउं अह जइ व्व। तवविरियदंसणगए वि, नूण वियडेज्ज अइयारे
॥ ३०४६॥ तहासाहुसाहुणिवग्गे, गिलाणओसहनिरूवणं न कयं । जिणइंदमंदिराऽऽईस, पमज्जणाई यजंन कयं
॥ ३०४७॥ चइयभवणंऽतो जं, सुत्तं भुत्तं च पीयऽमह जं च । जं पाणिपायपमुह-पक्खालणं तं च वियडेज्जा
॥ ३०४८॥ तंबूलभक्खणावील-खेलसिंघाणजल्लखिवणाई । तह साहणाइयं वाल-विउरणं तह जिणगिहंऽतो
॥ ३०४९॥ जमऽणुचियाऽऽसणगहणं, असक्कहा वि य जिणिदभवणंऽतो । विहिया तं सव्वं पि हु, जिणभत्तिपरो उ वियडेज्जा।। ३०५० ॥ जं चेइयदव्वुवजीवणं च, रागाइणा कह वि विहियं । विवलायंतं चेइय-दव्वं समुवेक्खियं जं च
॥ ३०५१॥ आसायणा अवण्णा, अरहंताऽऽईण जा कया का वि। तं सम्मं सव्वं पिहु, वियडेज्जा अत्तसोहिकए
॥३०५२ ॥ धम्मगुणसंजुयाणं, निच्चं उववूहणाइ जं न कयं । जं मच्छरदोसुब्भा-वणाइकरणं पितं वियडे
॥ ३०५३॥ कि बहुणा जं किंपि हु, कहिं पि पडिसिद्धकरणमिह विहियं । कायव्वाणमऽकरणं, करणे वि हुजं न सम्मकयं ॥ ३०५४ ॥ १. विवलायंतं - विपलायमानम् = विनश्यद् इत्यर्थः,
Page #97
--------------------------------------------------------------------------
________________
जिणभणियाऽसद्दहणं, विवरीयपरूवणं च जं विहियं । तं सव्वं भव्वेणं, आलोएयव्वयं सम्म
। ३०५५॥ इय छटुं गिहिगोयर-माऽऽलोयणदाणदारमुवइटुं। जंपेमि किंपि संपइ, आउपरिण्णाणदारमऽहं
॥ ३०५६॥ अह दंसियविहिणाऽऽलो-यणाए दिण्णाए सो गिही कोई । होज्ज सेहू असहू वा, समग्गमाऽऽराहणं काउं ॥ ३०५७॥ जो तत्थ सहू सो वि य, नीरोगंऽगो तहेयरो य भवे । असहू वि य दुवियप्पो, एवं चिय होइ नायव्वो
॥ ३०५८॥ तत्थ य सहु व्व असहू, समीवसंपत्तमरणकालो जो। सो पुव्वभणियविहिणा, भत्तपरिण्णं लहु करेज्जा ॥३०५९ ।। आसण्णाऽणासण्णं, सेसाणं पुण वियाणिउं मरणं । भत्तपरिणाऽऽइविही, तक्कालुचिया भवे जुत्ता
॥ ३०६०॥ आसण्णेयरमच्चू, कालविभागो य जइ वि सव्वण्णुं । न विणा नज्जइ सम्मं, विसेसओ दूसमासमए ॥ ३०६१॥ तस्स परिण्णाणऽट्ठा, केइ उवाए तहा वि परिथूले। अहमुवइसामि तव्विसय-सत्थसामत्थजोगेणं
। ३०६२॥ जह जलहराउ वुट्ठी, जह दीवाउ तमोगयपयत्था । जह धूमाओ अग्गी, जह पुष्फाओ फलुप्पाओ
॥ ३०६३॥ बीयाओ अंकुरो जह, तह एयद्दारसमुदयाओ वि । लक्खिज्जइ पाएणं, कुसलेहिं मरणकालो वि
॥ ३०६४॥ देवय-सउण-उवस्सुइ, छाया-नाडी-निमित्त-जोइसओ। सुविणग-अस्टुि-जंत-प्पओग-विज्जाहिं कालगमो ॥३०६५ ।। अंगुट्ठखग्गदप्पण-कुड्डाइसु पवरविज्जसत्तीए। अवयारिया विहीए, तहाविहा देवया का वि
॥३०६६॥ साहेज्ज पुच्छियऽत्थं, नवरं विहिणा दढं सुइब्भूओ। निच्चलमणो सरेज्जा विज्जं तद्देवयाऽऽहवर्णि
॥ ३०६७॥ विज्जा एत्थं पण "ऊँ नरवीरे ठ ठ" इम त्ति नायव्वा । रविससिगहणे एसा, अठुत्तरदससहस्साण
॥ ३०६८॥ जावेण साहियव्वा, अह संपत्तम्मि कज्जकालम्मि। अंगुट्ठाइसु लीयइ, अट्ठोत्तरसहसजावेण
॥३०६९॥ तत्तो कुमारियाओ, वंछियमऽत्थं नियंति निब्भंतं । सम्मत्तनिच्चलाणं, णवरं वंछियकरी एसा
॥ ३०७० ॥ अहव सयं चिय सक्खा, अक्खित्तमणा गुणेहिं खवगस्स । तं नत्थि जं न साहइ, केत्तियमिह मरणकालं तु ॥ ३०७१ ॥ सज्जो व गिलाणो वा, सयं परेणं व आउनाणकए। सउणं निरूवएज्जा, अह पढमं तत्थ सज्जकए
॥ ३०७२ ॥ कयदेवगुरुपणामो, पसत्थदियहम्मि परमसुइभूओ। गेहे बहि व सम्मं, परिभावेज्जा सउणभावं
॥ ३०७३ ॥ अहिमूसयकिमिकीडा-कीडियगिहगोहविच्छियाऽऽईणि । रप्फुदेहियफोडा-मंकुणतयाइ अइरित्तं
॥ ३०७४॥ लुयमक्कडियाजालय-भमरीगिहधण्णकीडया लोणं । लेवप्फोडविवण्णं, कारणरहियं भवे अहियं
॥ ३०७५ ॥ उव्वेयकलहझंझा, धणनासो वाहिमरणवसणाई । उच्चाडणं विएसो, सुण्णघरं होइ अचिरेण
।। ३०७६ ॥ अह कहवि कया वि कहिं पि, वायसो सुहपसुत्तऽवत्थस्स । चंचूए चिहुरचयं, चुंटइ ता मरणमाऽऽसण्णं ॥३०७७॥ वाहणसत्थोवाणह-छत्तयछायंगकुट्टणमऽसंको। जस्स किर कुणइ काओ, सो वि लहुं जममुहगमिस्सो ॥३०७८॥ पाएहि महि गाढं, गावो कुइंति अंसुपुण्णऽच्छा । जइ ता न केवलो च्चिय, रोगो मरणं पि तप्पहुणो
॥ ३०७९ ॥ इय सज्जाऽवत्थकए, सउणसरूवं पयासियं किंपि। संपइ गिलाणविसयं पि, किंपि साहेमि निसणेह
॥ ३०८०॥ जइ पिटुंऽतं चट्टइ, सुणहो वलिऊण दाहिणदिसाए। तो मरइ वाहिघत्थो एगदिणब्भंतरे मुणह
॥ ३०८१ ॥ जइ लिहइ उरं तो दोण्णि, वासरे चट्टियम्मि नंगूले । दियहाइं तिण्णि जीवइ, णिवेइयं साणसउणेणं
॥ ३०८२ ॥ जइ सव्वंगं संकोचिऊण, सोवइ निमित्तकालम्मि । तो जाणह बाहिल्लो, गयजीओ तक्खणे जातो
॥ ३०८३ ॥ धुणिऊण कण्णजुयलं, अंगं बलिऊण धुणइ जइ सुणओ । ता मरइ रोगगहिओ, इंदो वि न रक्खिउं तरइ ॥ ३०८४ ॥ वाइयवयणो लाला-मुयंतओ झंपिऊण नयणजुयं । संकोचिऊण अंगं, सोवंतो जमपुरि नेइ
॥३०८५ ॥ वायसपक्खिसमूहो, आउरगेहस्स उवरि जइ मिलिओ। संझासु तीसु दीसइ, तो जाण विणासए जीयं ॥ ३०८६ ॥ जस्स सयणीयगेहे, महाणसे वा ठविन्ति किर कागा। चम्म रज्जु बालं, हड्डु वा सो वि लहु मरिही।
॥३०८७॥ अह एत्तो कित्तिज्जइ, अव्वभिचरियं उवस्सुइदारं । तत्थ पसत्थम्मि दिणे, जाए जणसुयणसमयम्मि ॥३०८८॥ सूरी परंपराऽऽगय-गणहरगणमणऽभिरामणीएण। मंतेणं कण्णजुयं, अभिमंतित्ता पयत्तेणं
॥३०९०॥ पंचनमोक्कारेण वि, अहवा कयदेवयागुरुपणामो । गंधक्खयजुयहत्थो, सियवत्थकउत्तरासंगो
॥३०९१ ॥ आउपरिमाणकए, कयपणिहाणो अणऽण्णचित्तो य परिपिहियकण्णकुहरो, विणिक्खमित्ता सठाणातो ॥ ३०९२॥ १. सहु = समर्थः
co
Page #98
--------------------------------------------------------------------------
________________
उत्तरईसाणपसत्थ-दिसिमुहं अह कमेण गंतूण। चंडालवेससिप्पिय-चच्चरतियवलणदेसेसु पक्खिविय अक्खए गंध-बंधुरे तो उवस्सुइसई । अवधारेज्जा सम्मं, सो सद्दो उण दुहा नेओ एगो य पयत्यंतर-ववएसा तस्सरूवगो इयरो। पढमो चिंतागम्मो, फुडकहियऽत्थो च्चिय परो उ जह एस गिहत्थंभो, एवइयदिणेहिं अहव पक्खेहिं । मासेण वच्छरेण व, भज्जिस्सइ नेव वा नूणं आसि असुंदरो वा, किंतु लहुँ एस भज्जए लग्गो। चिरठाई वा दीवो, अहवा लहुं नंदए लग्गो पीढीदीवसिहाकट्ठ-पत्तिपभिईउ जाण थीविसए। इच्चाइपयत्यंतर-ववएसा उवसुईसद्दो एस पुमं इत्थी वा, न जाइहि च्चिय इमाउ ठाणातो । न वयं गंतुं देमो, एसो वि न चेव गमणमणो दोण्हं तिण्ह चउण्ह व, दिणाण मज्झम्मि अहव उवरिं वा। एवइयसंखदिणपक्ख-मासवरिसुवरि अंतो वा जइ अज्ज वि एस गमं, काही अहवा महायरेणाऽवि । बहुसो वि धरिज्जंतो, गमिही लहु एस न हु ठाही अजं चिय रयणीए, कल्लं वा परतरम्मि वा दिवसे । गमणूसुगो धुवमिमो, वयं पि लहु पेसणमण त्ति तेण लहुं गमिहि च्चिय, इच्चाई तस्सरूवगो नाम । बीओ उवस्सुईए, सद्दो एवं दुगं सोच्चा . निज्जामगो मुणिवरो, अहवा तप्पेसिओ परो को वि। पत्थुयगिलाणमाऽऽसज्ज, उचियकिच्चं करेज्जऽहवा कण्णुग्घाडणसमणंतरं खु, जं किंपि सुणइ तत्तो वि। आसण्णाऽणासण्णं, कलिंति कालं कलाकुसला भणियमुवस्सुइदारं, दारं छायाए संपयं तत्थ । छायं बहुभेयं पि हु, वोच्छं सामण्णओ चेव आउपरिणाणकए, सम्मं निकंपमणवईकाओ। पइदिवसं पिकिर नरो, निरूवएज्जा नियं छायं सम्मं वियाणइत्ता, सरूवओ अप्पणो तणुच्छायं । सत्थनिदंसियविहिणा, सुहाऽसुहं तो वियाणेज्जा आयवदप्पणसलिलाऽऽइएसु, अंगाउ जा पडिप्फलइ । संठाणमाणवण्णा-इएहिं सा खलु पडिच्छाया सा होज्ज जस्स सहसा, छिण्णा भिण्णा तहाऽऽउला सहसा । अहवूणा अहिया वा, संठाणपमाणवण्णेहिं रज्जुसमाणाऽऽगारा व, जस्स कंठप्पइट्ठिया छाया । लक्खिज्जइ अक्खिज्जइ, खिप्पं कंखइ खयमिमो त्ति जलतीरठिओ पट्टीए, कयरवी पेच्छिरो नियच्छायं । भिण्णठियउत्तिमंगं, जमगेहे गच्छइ हत्थं असिरं व बहुसिरं वा, किं बहुणा पयइविसरिससरूवं । नियछायं जो पेच्छइ, हत्थं गच्छइ स जमगेहं छाया जस्स न दीसइ, वियाण तज्जीवियं दस दिणाणि । छायादुगं च दीसइ, जइ ता दो चेव दिवसाणि अहवाअंतोमुत्तमेत्ते, दिवसे उदयाउ सम्ममुवउत्तो। अच्चंतसुईभूओ, पट्टीए ठवेत्तु रविबिंबं अहिगयसुहाऽसुहकए, नेमित्ती निप्पकंपमऽप्पाणं । धारेंतो थिरचित्तो, छायापुरिसं निरूवेज्जा तत्थ जइ ता तमऽक्खय-सव्वंगं पासए तया कुसलं । तप्पायाणं पुण जइ, अदंसणं ता विदेसगमो ऊरूण जुगे रोगं, गुज्झे उ विणस्सए पिया नूणं । उयरे अत्थविणासो, हियए मच्चू अदीसंते दक्खिणवामभुअअदंसणे उ, जाणाहि भायसुयनासो। सीसे उ अदीसंते, छम्मासाओ भवे मरणं सव्वंगमऽदीसंतम्मि, तम्मि जाणाहि सज्जमरणं तु । एवं छायापुरिसातो, आउकालं वियाणेज्जा जो न जलदप्पणाऽऽईसु, नियछायं नियइ नियइ वा विगियं । सेमवत्ती तस्स फुडं, समीववत्ती परिब्भमइ एवं छायाहिन्तो वि, सम्ममुवओगसारपारम्भो । पाएण मच्चुविसयं, कलेइ कालं कलाकुसलो एत्तो नाडिदारं, नाडिं च तिहा भणंति तव्विउणो। पढमा इडा परा पिंगला य तइया सुसुमणा य वामवहा आइल्ला, दाहिणपरिवाहिणी भवे बीया। तइया पुण उभयवहा, तव्विसयं निच्छियपहाणो ऊंपियवयणो निष्फंद-लोयणो मुक्कसयलवावारो। जो एहावत्थुगतो, सो जोगी लहइ फुडलक्खं सड्ढं घडियाण दुर्ग, वहइ इडा पिंगला य अणुकमसो । खणमेत्तं खु सुसुमणा, एत्थऽत्थे बिन्ति अण्णे उ गरुयक्खरछक्कुच्चार-कालपरिमाणमेगमूसासं । नीसासंवा पाणं ति, बेन्ति सुत्थंऽगदेहिस्स तेसिं पाणाणं तिर्हि, सएहिं सट्ठीए समहिएहिं तु । जायइ बज्झा घडिया, एक्का अह तेण माणेणं १. समवत्ती - समवर्ती - यमराजः, २. ऊंपियवयणो = आच्छानिदितवदनः,
।। ३०९३॥ ॥ ३०९४॥ ॥ ३०९५॥ ।। ३०९६॥ ॥ ३०९७॥ ॥ ३०९८॥ ॥३०९९ ॥ ॥३१००॥ ॥३१०१ ॥ ॥३१०२॥ ॥ ३१०३॥ ॥३१०४॥ ॥३१०५॥ ॥३१०६॥ ॥ ३१०७॥ ॥ ३१०८॥ ॥३१०९॥ ॥३११०॥ ॥३१११॥ ॥३११२॥ ॥३११३॥ ॥ ३११४ ॥
॥३११५ ॥ ॥३११६॥ ॥३११७॥ ॥ ३११८॥ ॥३११९॥ ॥३१२०॥ ॥ ३१२१॥ ॥ ३१२२॥ ।। ३१२३॥ । ३१२४॥ ॥३१२५ ॥ ॥३१२६ ॥ ॥ ३१२७॥ ।। ३१२८॥
Ga
Page #99
--------------------------------------------------------------------------
________________
वहइ इडा घडियापंचगंति तं पिंगला छपाणोणं । छप्पाणे उ सुसुमणा, पेइय पवाहो इमाणमिमो एत्थ य वामा चंदो, दिणनाहो दाहिणे भवे इण्डिं। कालपरिण्णोवायं, वोच्छं एयाऽणुसारेणं आउयचिन्ताऽवसरे, पाणपवेसाउ जीवियं जाण । निग्गमणे पुण मरणं, भणियमिणं परमरिसिगुरुणा चंदायए दिणेसो, अहव दिणेसायए जया चंदो। असमंजसवहगा वा, दो वि तया जियइ छम्मासं जइ उत्तरायणदिणा-दाऽऽरब्भ दिणाणि पंच परिवहइ । एक्कसरो च्चिय सूरो, तो जीवति वरिसतिगमेव अह वहति दिवसदसगं, ता जीवति दोण्णि चेव वरिसाणि। पण्णरसदिणवहे पुण, एक्कसरे वरिसमेगंतु अह उत्तरायणादेव, जस्स वीसं दिणाणि एक्कसरो । वहई दिणाहिवो ता, छम्मासे चेव सो जियइ पणुवीसाए तिमासं, छव्वीसाए य जियइ दो मासे । सत्तावीसदिणवहे, रविम्मि पुण मासमेक्कं खु अह उत्तरायणाउ, अट्ठावीसं दिणाणि परिवहति । एक्कसरो चेव रवी, पण्णरस दिणाणि ता जियइ एगूणतीसदिणवह-रविम्मि पुण जाण दिवसदसगं खु। तीसाए दिणपणगं, एक्कतीसाए दिवसतिगं बत्तीसाए दिणदुर्ग, अह तेत्तीसाए जियइ दिणमेक्कं । अण्णं पि सप्पसंगं, किंपि पवक्खामि संखेवासयलदिणं दिणनाहो, वहमाणो माणवाण साहेइ । उप्पायं किंपि गिहे, दिणदुगवाही य गोत्तभयं गामे गोत्ते य भयं, तिदिणवहो कहइ चउदिणवहो उ। सत्थावत्थस्स वि जोगिणो धुवं पाणसंदेहं पंचदिणप्पवहो पुण, मच्चु सच्चवइ जोगिणो नूणं । वाहिं च किच्छसझं, दिणछक्कवहो नरवइस्स सत्ताऽहोरत्तवहो, तुरगाण खयं कहेइ निब्भंतं । अंतेउरभयजणगो, अणवरयं अट्ठदिणवाही नववासरवाही पुण, महाकिलेसं कहेइ नरवइणो। मरणं दसदिवसवहो, तंतभयं रुद्ददिणवाही बारसतेरसदिवस-प्पवहो कमसो अमच्चमंतिभयं । कुणइ चउद्दहदिणपरि-वहो तहा मंडलब्भंसं पण्णरसदिणपवाही, महाभयं भणइ सव्वलोयस्स । सव्वमिमं जहभणियं, नेयव्वं चंदचारे वि जस्स रविम्मि वहंते, पयईए जायए विवज्जासो । बज्झऽब्भंतरवत्थूसु, कारणविरहे वि किर एवं दिव्वे सद्दे सुणई, समुद्दपुरसंभवे य अच्चंतं । अक्कोसेसु पसीयइ, हरिसिज्जइ न सुहिसद्देसु विज्झायदीवगंधं, न पडुयघाणिदिओ वि उवलभइ । उण्हे वि सीयबुद्धी, सीए पुण उण्हपडिहासो नीलच्छविमच्छीणं, रिछोलीहिं तु आवरिज्जइ य । मणसो य विभलतं, जायइ जस्स य अकम्हा वि इच्चाई अण्णो वि हु, विवज्जओ होइ जस्स पयईए। सूरम्मि परिवहंते, तस्साऽवस्सं लहुं मरणं चंदोदए वि पयइ-विवज्जयाऽणुभवणेण होइ धुवं । उद्देगरोगसोग-प्पहाणभयमाणमलणाऽऽई भणियं नाडीदारं, एत्तो भोमाइअट्ठभेयं पि। सामण्णेणेव परं, निमित्तदारं पयंपेमि चंकमणठाणनिसियण-सोवणभूमिनिमित्तविरहे वि । दुग्गंधत्तं जालाओ जस्स दावेइ विदलइ वा अण्णं वा कलुणकंद-सद्दकरणाऽइयं जइ वियारं । सहसा दरिसेइ तया, छम्मासंतो भवे मरणं सज्जं परकेसेसुं, धूमाऽग्गिफुलिंगसंभवे मरणं । सुणगेहिं अट्ठिमडगा-वयवपवेसा गिहे मरणं राया वि उवक्खित्तो, हेट्ठा आराहगत्तणेण इहं । तं पि पडुच्चुप्पाए, केत्तियमेत्ते वि जंपेमि अणभिहयतरनाओ, सद्दो वा ताडिएस जइ न भवे । जलमंसउल्लजलणे, अणब्भवठ्ठीए निवमरणं सक्कधयचिंधतोरण-दुवारथंभिंदकीलगाऽऽईणं । सहसा भंगो पडणाणि, मरणमऽक्खंति नरवइणो कुसुमफलाणि अकाले, अहवा जालाउ धूममुयणं च । सुंदरदुमेसु दर्छ, हत्थं निच्छयसु रायवहं निसि दिवसे य निरब्भे, पेच्छंतो सुरधणुं जियइ न चिरं । गीयरवतूरसद्दा, गयणे धुवरोगमरणाय पवणस्स गई फासं, न विदइ विदइ य विवरीयं । ससिजुयलं वा पेच्छइ, जो तं मरणूसुगं जाण गुदतालुयजीहाऽऽईसु, अनिमित्तमतक्कियं मसाऽइसयं । दटुं दुलृट्ठाणं, उवट्ठियं जाण लहु मरणं जस्स य जीहऽग्गम्मि, दीसइ कसिणो अदिट्ठपुव्वो य । अनिमित्तो च्चिय बिंदू, सो वि न मासा परं जियइ अहवा निमित्तविरहा-दतक्कियं कह वि किर सरो वि दढं । जस्स सहावाउ पडइ, चडइ वा कम्मवसगस्स १. पइय = प्रतीतः,
॥ ३१२९ ॥ ॥ ३१३०॥ ॥३१३१ ॥ ॥ ३१३२॥ । ३१३३ ॥ ॥ ३१३४॥ ॥ ३१३५ ॥ ॥ ३१३६॥ ॥ ३१३७॥ ॥ ३१३८॥ ॥ ३१३९॥ ॥ ३१४०॥ ॥ ३१४१ ॥ ॥ ३१४२॥ ॥ ३१४३॥ ॥३१४४॥ ॥३१४५॥ ॥ ३१४६॥ ॥ ३१४७॥ ॥ ३१४८॥ ॥ ३१४९॥ ॥ ३१५०॥ ॥ ३१५१ ॥ ॥ ३१५२॥ ॥ ३१५३ ॥ ।। ३१५४॥ ॥ ३१५५ ॥ ॥ ३१५६ ॥ ॥ ३१५७ ॥ ॥ ३१५८॥ ॥ ३१५९ ॥ ॥ ३१६०॥ ॥ ३१६१॥ ॥ ३१६२॥ ॥ ३१६३॥ ॥ ३१६४॥ ॥३१६५॥
૯૨
Page #100
--------------------------------------------------------------------------
________________
अइकलुणदीणविरस-त्तणं च कंठग्गहं च दरिसेइ । निस्संदेहं देहंऽ-तरं लहुं लहइ सो वि नरो एगा व दो व तिण्णि व, चउ पंच व जस्स होंति पुरिसस्स । अइदीहराउ पिहुलाउ, भालवट्ठम्मि रेहाउ सो वरिसाणं तीसं, चालीसं सट्ठिमऽसिइमेक्कसयं । जीवति अणिदियं चिय, जहासंखेण मुणियव्वं अनिमित्ते सहसच्चिय, जस्संऽगं सव्वहा वि पुरिसस्स। पयईए परिच्चायं, काऊणं दरिसइ वियारे रिज्जइ सिज्जइ खिज्जइ, उवयाराओ वि नवि गुणं लहइ । तं पि हु अयालपत्तं, कालप्पत्तं वियाणाहि लेसुद्देसेण इमं, निमित्तदारं मए समक्खायं । एत्तो भणामि किंचि वि, सत्तमयं जोइसद्दारं जम्मि सणी नक्खत्ते, तं नक्खत्तं मुहम्मि दायव्वं । चत्तारि दाहिणकरे, पाएसु य तिण्णि तिण्णि भवे चत्तारि वामहत्थे, हियए पुण पंच तिण्णि सीसम्मि। लोयणजुयलम्मि दुर्ग, गुज्झे य दुगं विणिद्दिटुं इय रिक्खठावणाए, ठविउं सणिपुरिसचक्कमऽइनिउणं । जोएहु अप्पणो जम्मरिक्खमऽहनामरिक्खं वा । तं जइ निमित्तकाले, हवेज्ज सणिपुरिसगुज्झदेसत्थं । तह सव्वहा वि सोम-ग्गहेहि अजुयं अदिटुं च पावग्गहेहिं पुण सं-जुयं च दिटुं च सयलदिट्ठीए। ता सज्जस्स वि मरणं, सूयइ रोगिस्स का उ कहा अहवा पुच्छालग्गाऽणु-सारओ णिउणजोइसविउस्स । आएसाओ जाणेज्ज, मरणकालं फुडं खु जहा पिट्ठोदए वि लग्गे, कूरा लग्गत्थहिवुगदसमठिया । जइ होंति अट्ठछट्ठम-रासीसु निसाऽहिवो होइ तो रोगी मरइ धुवं, अहवा लग्गाऽहिवो गहो अत्थं । उवणमइ तो वि मरणं, रोगी सज्जो वि उवणमइ चंदसणिभोमसूरा, लग्गदुवालसनवऽ?मत्था य । साहिति रोगिमरणं, जइ बलवंतो न देवगुरू चंदो जइ दसमगओ, रखी तइज्जे व संठिओ छठे। मरइ असुहेण मणुओ, तइए दियहे न संदेहो उदयाओ उ चउत्थे, निहणे वा जइ हवंति पावगहा । तो जाणवेंति मरणं, तइए दियहे मणुस्साणं कूरग्गहाणमुदए, पंचमए वा वि जइ ठिओ पावो। नीरोगो वि हु फिट्टइ, दसद्धदियहे न संदेहो धणमिहुणे जामित्ते, असुहगहा जइ भवंति तो वाहिं । साहेति मरणमऽहवा, वियाण सव्वण्णुणा भणियं इय लेसुद्देसेणं, जोइसदारं पि वण्णियं किंपि। सुविणगविसयं दारं, दरिसेमि संपयं किंपि वानरी विगरालच्छी, आलिंगइ सुविणयम्मि जइ कहवि। तह मंसुकेसनहक-प्पणं च ता मरणमऽचिरेण तेल्लमसिलित्तअंगो, विलुलियकेसो य विवसणो सुविणे । खरकरहगओ जमदिस-गामी जइ तो वि लहु मरणं रत्तवडखवणयाणं, सुविणे दंसणमऽवस्समरणाय । रत्तवसणो य सुविणे, गायंतो निच्छियं मरइ उट्टखरजुत्तजाणं, एगागी आरुहेज्ज जो सुविणे । जग्गइ तत्थ ठिओ च्चिय, जइ ता मरणं समासण्णं कसिणंऽबरनेवत्था, कसिणविलेवणविलित्तगत्ता य । नारी जइ उवगृहइ, सुविणे ता मरणमऽचिरेण जग्गंतो च्चिय निच्चं, जो पासइ दुटुसुविणयं पुरिसो। सो मरइ वच्छरंऽतो, सच्चमिणं केवलीभणियं सुविणे पेएहिं समं, सुरं पियंतो सियालसुणएहिं । जो कड्ढिज्जइ पायं, जरेण सो पाविही मरणं सुमिणे वराहरासभ-कुक्कुरकरभविममहिसयाईहिं । जो निज्जई जमदिसं,स सोसदोसेण पुण मरिही जायइ हियए तालो, वंसो वा कंटइल्लवल्ली वा । जस्स सुमिणे स नासं, अणुगमिही गुम्मदोसेणं सुविणे च्चिय गयजालं, जलणं तप्पिंतयस्स पुण जस्स । नग्गस्स तह घएणं, सव्वंगऽब्भंगजुत्तस्स पुरिसस्स हि हिययसरे, उट्ठाणं पाउणंति पउमाई । लहु गमिही जमगेहं, कुट्ठविणटुंऽगजट्ठी सो रत्तंबरकुसुमधरो, कड्ढिज्जइ इत्थियाहि हसमाणो । जो सो गमिही पुण रत्त-पित्तदोसेण पज्जन्तं नेहं सह चंडालेहि, पिबइ सुमिणे पमेहदोसा सो। जो पुण जले निमज्जइ, सो रक्खसदोसओ मरिही जो पुण मत्तो नच्चंतओ य, पेएण निज्जए सुविणे । उम्मायदोसओ सो, अंते पाणे परिच्चइही नयणाऽऽमएण मरिही, ससिसूरनिवायदंसणे सुमिणे । सुविणे ससिरविगहणाण, दंसणे पुण अमारीए पूयगसक्कुलिभक्खी, मरिही पुण तव्विहं चिय वसंतो। जलतेल्लवसामज्जाऽऽइ-पाणओ पुण अईसारा वानरखरुट्टमज्जार-वग्घविगसूयरेहिं सुविणम्मि । पेएहिं सियालेहिं व, जस्स गमो सो वि गमणमणो १. अमारीए - मूत्रकृच्छ्रेण,
॥ ३१६६॥ ॥ ३१६७॥ । ३१६८॥ ॥३१६९॥ ॥ ३१७०॥ ॥ ३१७१ ॥ ॥ ३१७२॥ ॥३१७३॥ ॥३१७४ ॥ ॥३१७५ ।। ॥ ३१७६॥ | ३१७७॥ ॥ ३१७८॥ ॥ ३१७९॥ ॥ ३१८०॥ ॥ ३१८१॥ ॥ ३१८२॥ ॥ ३१८३॥ ।। ३१८४॥ ॥३१८५॥ ||३१८६॥ ॥३१८७ ॥ ॥ ३१८८॥ ॥ ३१८९॥ ॥ ३१९०॥ ॥ ३१९१॥ ॥ ३१९२॥ ॥ ३१९३॥ । ३१९४॥ ॥ ३१९५॥ । ३१९६॥ ॥ ३१९७॥ ॥३१९८॥ ॥ ३१९९॥ ॥ ३२००॥ ॥ ३२०१॥ ॥ ३२०२॥
Page #101
--------------------------------------------------------------------------
________________
रत्तकुसुमस्स पुरिसस्स, सुमिणए मुंडियस्स नग्गस्स । चंडालेहिं दक्खिण-दिसाए नयणं पुणो जस्स जस्स सिरे वंसलयाइ-संभवा पक्खिनिलयकरणं च । चडणं च कागगिद्धाऽऽइ-याण मुंडत्तमऽह सुविणे सुमिणे च्चिय पेयपिसाय-इत्थीचंडालसंगमो जस्स। तह वेत्तलयातणवंस-उवलकंटगकडिल्लम्मि गत्ताए मसाणेसु य, सयणं पडणं व छारपंसूसु । जलपंकखुप्पणं सिग्घ-वेगसोएण हरणं च तह रत्तकुसुममाला-विलेवणंऽबरविभूसणविहाणं । सुमिणम्मि गीयवाइय-नट्टविहीए य करणं च जस्संऽगवओवुड्ढी, सुविणे अब्भंगणं च गायस्स । मंगलविवाहहासाऽऽइ-कम्मकरणं च तह जस्स अब्भवहरणं सुमिणे य, जस्स पक्कण्णपमुहभक्खाण । छड्डीविरेयणं दम्म-लोहपमुहाण लाभो य वल्लीवियाणवक्कल-सव्वंगाऽऽवेढणं च सुमिणम्मि। तत्थेव कलहकरणं, तह बंधपराजया जस्स देवगहरिक्खचक्खु-पईवदंताऽऽइपडणनासाऽऽई। नासो य पाणहाणं, पाओ करचरणचम्माण निब्भच्छणं च परिकुविय-पियरलोयाउ जस्स सुविणम्मि। सहसा अइहरिसो वा, पच्चयभेओ य तह जस्स तह पागकम्मगेहे, जणणीए चियाए रत्तकुसुमवणे । अइसकडंऽधयारेसु, जस्स सुविणे च्चिय पवेस्सो - कासायवत्थरत्तच्छ-दंडधारीण नग्गकालाणं । मंदाणं खुद्दाणं च, दंसणं जस्स सुविणम्मि निस्साहारं च तहा, पडणं पासायपव्वएहिन्तो । मच्छेहिन्तो गसणं च, जस्स सुविणे च्चिय नरस्स अइकसिणकायचीरं, अइपिंगललोयणं विवत्थं च । विगियाणारं खीणो-यरिंच अइदीहनहरोमं हसमाणि जो इत्थिं, अवगृहन्तिं व पेच्छए सुविणे । जो य अईयनिएहि, हक्कारिज्जइ य गच्छइ य जो वा करिजुत्तेणं, जाणेणं पेयपव्वइयसहिओ। पविसेइ सिंबलीपारि-भद्ददुमदुग्गगहणम्मि सो सुत्थो वि हु मरणं, अहवा दव्वाऽऽइयं महावसणं । पाउणिही रोगी पुण, नियमा मरणं चिय तहाहि मरइ च्चिय रोगी पासिऊण इय परमदारुणे सुविणे । सुत्थो पुण संदेहं, संपाविय को वि जीवइ वि दिवो सुओऽणुभूओ, दोसुत्थो कप्पिओ य पत्थियओ। कम्मजणिओ य एवं, सत्तविहो वण्णिओ सुमिणो अह तेसु निप्फला खलु, आइल्ला पंच देसिया सुमिणा । दो चेव सुहाऽसुहसू-यगा उ अंतिल्लया नेया तत्थ अइदीहहस्सो, जो सुमिणो जो य दिट्ठपम्हुट्ठो । अइपुव्वरत्तकालम्मि, जो य दिट्ठो कहिचि भवे स चिरेण फलं तुच्छं व, देइ अह अइपहायदिट्ठो ता । तद्दिवसे चेव महं-तयं च अण्णे पुण भणंति रयणीए पढमजामे, दिट्ठो सुविणो फलेइ वासाउ। बीए मासतिगाउ, तइए पहरम्मि मासदुगा रयणीए चउत्थे पुण, पहरे दिट्ठो हु मासओ सुविणो । गोसम्मि वासराणं, दसह सत्तण्ह वा फलइ
ट्ठण अणिटुं पि हु, पच्छा जो पासइ सुहं सुविणं । तस्स सुहं चेव भवे, एवं इट्टे वि दट्ठव्वं जिणबिंबपूयणाओ, पंचनमोक्कारमंतसरणाओ। तवनियमदाणओ तह, सुविणो पावो वि मंदफलो एवं सुविणगदारं, दंसिय दंसेमि टुिमिह जम्हा । न विणा टुिं मरणं, न जीवियं दिट्ठझुिम्मि ता सव्वपयत्तेणं, टुिं आराहणऽस्थिणा सम्मं । सययं निरूवणीयं, सुगुरूवएसाऽणुसारेण जो अनिमित्तो वि अतक्किओ वि, सहस त्ति होइ पुरिसस्स। पयइविगाराऽणुभवो, निद्दिटुं टुिमिह तं खु पुरओ व पिट्ठओ वा, जस्स पयं पंकपंसुपमुहेसु । खंडमकंडे दीसइ, न जियइ सो अट्ठमासे वि घयभायणमज्झगयं, रविबिम्बं आउरेण दीसन्तं । पुव्वादाहिणअवरु-त्तरासु खंडं जियं कुणइ छम्मास तिण्णि मासा, दो मासा एक्कमासपरिमाणं । रेहा-रंध-सधूमे, पणरस दोपंच पंचदिणा जस्स निवाए वि गिहे, समग्गजलणंऽगवंझजोगे वि। नंदइ दीवो सहसा, बोहिज्जंतो वि पुणरुत्तं तह आउरस्स जस्स वि, गेहे अनिमित्तमेव अइमत्तं । निवडंति भायणाई, भज्जंति य सो वि लहु मरइ नियनियकरणेहि वि जस्स, सद्दरसरूवगंधफासाणं। अनिमित्तमऽणुवलद्धी, उवलद्धी वा वि विवरीया तह जो वेज्जवरं ओसहं च, अभिणंदइ न उवणीयं । तं पि हुनीसंदेहं, देहंऽतरपत्थियं जाण अंजणपुंजपगासं, बिबं मयलंछणस्स रविणो य। जो पेच्छइ सो गच्छइ, जमाऽऽणणं बारसदिणंऽतो १. नंदइ = विध्यायति,
॥ ३२०३ ॥ ॥ ३२०४॥ ॥ ३२०५ ॥ ॥३२०६॥ ॥ ३२०७॥ ॥३२०८॥ ॥ ३२०९ ॥ ॥३२१०॥ ॥ ३२११॥ ॥३२१२॥ ॥ ३२१३॥ ।। ३२१४॥ ॥ ३२१५॥ ॥३२१६॥ ॥ ३२१७॥ ॥ ३२१८॥ ॥ ३२१९ ॥ ॥ ३२२०॥ ॥ ३२२१ ॥ ।। ३२२२॥ ॥ ३२२३ ॥ ॥३२२४॥ ॥३२२५॥ ॥३२२६ ॥ ॥३२२७॥ ॥३२२८॥ ॥ ३२२९ ॥ ॥ ३२३०॥ ॥ ३२३१ ॥ ॥ ३२३२ ॥ ॥ ३२३३॥ ।। ३२३४॥ ॥ ३२३५ ॥ ॥ ३२३६॥ ॥ ३२३७॥ ॥ ३२३८॥ ॥ ३२३९॥
६४
Page #102
--------------------------------------------------------------------------
________________
समहियमुत्तपुरीसो, जो परिमियभत्तपाणभोई वि । इय विवरीओ जो वा, तस्साऽऽसण्णं मुणसु मरणं
।। ३२४०॥ पुव्वं सुविणीओ वि हु, सगुणस्स वि जस्स परियणो सहसा। विवरीयं परिचिट्ठइ, तं पि वियप्पेसु अप्पाउं ।। ३२४१॥ न गयणगंगं पेच्छइ, पेच्छइ य दिवा य तारए जो य। सुरजाणविमाणाणि य, सो वि समासण्णजमनिलओ ।। ३२४२॥ एकं व दो बहूणि व, रविससिबिंबेसु तारएसुं वा । जो पेच्छइ छिड्डाई, जाण तदाऽऽउं वरिसमेक्कं
।। ३२४३ ॥ उभयकरऽगुट्ठट्ठइय-कण्णकुहरो न निसुणइ जो य। नियकण्णाणं घोसं, सो मरइ सत्तदिणमज्झे
। ३२४४॥ दाहिणकरनिबिडकंत-वामहत्थंगुलीण पव्वग्गा । जस्साऽरुणा न दीसंति, तस्स वि जाण लहु मरणं ॥ ३२४५॥ मुहदेहवणाईसुं, अईव इट्ठो दढं अणिट्ठो वा । जस्सुच्छलइ अहेऊ, गंधो सो वि हु लहुं जाइ
॥ ३२४६॥ जायइ मुणालसीयल-मंऽगमऽकम्हा सउम्हमऽवि जस्स । जमरायरायहाणी-पंथपयट्टो लहुं सो वि
॥ ३२४७॥ पस्सेयहेउगेहे, होउं निच्चं निएज्ज नियभालं । जइ ता न होइ सेओ, ता जाण जहाऽऽगओ मच्चू
॥ ३२४८॥ जस्स य सुक्का विठ्ठा, निट्ठयं च लहुँ बुड्डइ जलम्मि। सो पुरिसो मासेणं, पासेणं वच्चइ जमस्स
॥ ३२४९ ॥ जूया व मच्छिया वा, निरंतरं जे भयंति पच्छा वा । उवसप्पंति य तं काल-कवलियं कुसल! कलसु लहुँ ॥ ३२५०॥ विज्जं पुरंदरधणं, धणियमऽमेहे वि नहयले नियइ । सुणइ य गज्जियसई, जो सो लहु जमपुरपवेसी
॥ ३२५१॥ जस्स सिरे कागोलूग-कंकप्पमुहा पलासिणो विहगा। सहसाऽऽवडंति सो जाइ, जमगिहे थोवदिवसेहि ॥३२५२॥ विच्छाए पेच्छंतो, रविससितारागणे जियइ वरिसं। अह सव्वहा न पेच्छइ, अच्छइ छम्मासमेव जइ
॥ ३२५३॥ तह ससिरविबिंबाणं, भूपडणं पासइ अकम्हा जो। निस्संसयं वियाणसु, बारस दिवसाणि तस्साऽऽउ ॥ ३३५४॥ जो पुण दो रविबिबे, पासइ नासइ स मासतियगेण । रविबिम्बमंऽतरिच्छे, पेच्छइ भमिरं अह लहुं ता ।। ३२५५॥ सूरस्स अप्पणो वा, जो जुगवं नियइ चउसु वि दिसासु । रविबिम्बाणि तदाउं, दिणाण घडियाण व चउक्कं ॥ ३२५६॥ सव्वंगं व नियंतो, छिडुं मायंडमंडलमऽकंडे। नणु सग्गमग्गलग्गो, दसदिवसऽब्भन्तरे नेओ
॥ ३२५७॥ जियइ तिदिणं स सव्वं, पासइ पीयं पयत्थसत्थं जो। जस्स य कसिणं भिण्णं, हवइ पुरीसं स लहुमरणो ॥ ३२५८॥ बद्धद्धचक्खुलक्खो, निरिक्खमाणो वि न य नियं नियइ । भुमयाण जुयं जो सो, नवदिवसऽब्भंतरे मरइ ।। ३२५९ ॥ भालुवरि धरियहत्थो, पयइत्थं चेव नियइ मणिबंधं । जो न पुण अइकिसतरं, तरसा सो वि हु मरणसरणो ॥ ३२६०॥ न नियइ नियनयणाणं, अग्गंगुलिघट्टियऽच्छिपेरंतो । जो जोइं जाइ जमा-ऽऽणणं स नियमा दिणतिगंऽते ॥ ३२६१ ॥ वामऽच्छिणो न पेच्छइ, अह रुद्धाऽवंगकोणजोइं जो । तं पि कमेण वियाणसु, छत्तिदुमासेक्कमासाऽऽउं ॥ ३२६२॥ अह तं सकरंऽगुलिचंपियस्स, इयरऽच्छिणो न पेच्छइ जो। दस पंच तिण्णि दो वासरे उ तज्जीवियं जाण ॥३२६३ ॥ अणविक्खियऽण्णलक्खं, अहोमुहाऽऽवडियलोयणद्धउडं। परिमंथरथिरतारं, नासग्गाऽऽसंगिदिट्ठिजुयं ॥ ३२६४ ॥ जह होइ तहा निययं, निययं जो नासियं नियंतो वि। न हु पिच्छइ सो गच्छइ, हत्थं पंचाऽहमित्तेण
। ३२६५ ॥ एवं चिय जीहग्गं, नियगमुहा निग्गयं नियंतो वि । जो न हु पिच्छइ अच्छइ, सो परमेगं अहोरत्तं
॥३२६६॥ तह भूमिगाऽणुरूवं, होऊणं परमव्वभावसुई। काऊण परमपूयं, परमगुरूणं परमविहिणा
॥३२६७॥ सुक्किलपक्खं दक्खिण-पाणि परिकप्पिडं कमेण पुणो । हेट्ठिममज्झिमउवरिम-पव्वाणि कणिट्ठियाए य ॥ ३२६८॥ पडिवयछट्ठिक्कारसि-तिहीओ परिकप्पिउं पयाहिणओ। सेसंगुलिपव्वेसु तु, सेसतिहीओ वियप्पेज्जा ॥ ३२६९॥ पंचमीदसमीपुण्णिम-तिहीओ ता जाव ठविय अंगुटे। एवं वामकरे पुण, परिकप्पिय कसिणपक्खकमं ॥३२७०॥ ता जाव तदंगुटे, उवरिमपव्वे अमावसाऽऽईए। एवं तीस तिहीओ, परिकप्पित्ता जहाभणियं
॥ ३२७१ ॥ तत्तो विवित्तदसे, निबद्धपउमासणो महासत्तो। बद्धकरकमलकोसो, पसण्णथिरमणवईकाओ
॥ ३२७२॥ झाएज्ज कसिणवण्णं, सुण्णं करकमलकोसमज्झगयं । सियवत्थछाइयऽप्पा, सुबद्धलक्खो तहिं चेव ॥ ३२७३ ॥ उग्घाडिय करकमलं, पलोइओ जीए कीए वि तिहीए। दीसइ स कालबिंदू, सो कालो नत्थि संदेहो
॥ ३२७४॥ जम्मन्तरलक्खेण वि, न मुणिज्जइ कह वि अप्पणो अप्पा । सयलसमयण्णुणा वि हु, सिरिगुरुवयणं पमोत्तूणं ॥३२७५ ॥ इय कालचक्कसारं, गाहादसगेण वण्णियमिमं च । पडिवयदिवसे झायह, जि पेच्छह आगयं मच्चुं ॥ ३२७६ ॥ १. जि = यथा,
૯૫
Page #103
--------------------------------------------------------------------------
________________
बालिंदुसमाउ आगिईए, भालम्मि वच्छि सीसे वा । जस्स अपुव्वाउ सिराउ, अहव रेहाउ जायंति जस्स सिरे गोमयचुण्ण-वण्णचुण्णो सिणिद्धधूमो वा । उवलक्खिज्जइ खिज्जइ, मासंऽतो जीवियं तस्स दंता वि जस्स सहसा, सुपुफिया सक्कराऽऽउला लुक्खा । सामा वा होंति तमं-तगंऽतिगं पत्थियं जाण विरहे वि दंतरोगस्स, जस्स तेसिं अतक्कियं चेव। पडणं भंगो व भवे, भवंऽतरं तुरियगामी सो जीहा वि जस्स सामा, सुक्का सूणा पमाणओ अहिगा। हीणा वा थद्धा वा, सरणं मरणं खु तस्साऽवि अनिमित्तं अविलंबी, चक्खुस्सावो य लंबगे सोसो। जइ ता कमेण दससत्त-वासरंऽते धुवं मरणं कंठक्खोभे पहरा, तालुक्खोभे य आणुपाणुसया । अणवज्जवज्जपंजर-गयं पि पुरिसं जमो नेइ जस्संगुलीओ सहसा, फुडन्ति आयड्ढणं विणा चेव। सो वि अवस्सं काही, देही देहऽन्तरं तरसा अनिमित्तथक्कवयणो, अनिमित्तं चेव नट्ठदिट्ठी वा। वासरतिगंजइ परं, पुरिसो जीवइ न उवरिं पि सत्थो वि सरीरेणं, न नियइ नियवामखंधसिहरं जो। तं पिन चिरकालेणं, कालेणं कवलियं कलसु धरिसिज्जन्ता वि दढं, निस्सद्दा चेव जस्स करचरणा । जस्स य निसि दिसिमोहो, रेयं च सरन्तमऽइरित्तं छीयणकासणमुत्तण-किरियासुं कारणं विणा चेव । जस्स य अपुव्वसद्दो, जायइ जमकवलिओ सोऽवि ण्हायंतस्स वि नलिणी-दलं व सलिलेण छिप्पइ न जस्स । अंगं संगं काही, स जमेण समं छमासंऽतो ण्हायाऽणुलित्तगत्तस्स, जस्स सुक्कइ उरत्थलं पढमं । सेसंऽगेसुं उल्लेसु, अद्धमासं न सो जियइ तेल्लाऽऽविल व्व लुक्खा वि, जस्स सहसा भवंति सुसिणिद्धा। केसा असमारा वि हु, विभत्तसीमन्तजुत्ता य तहऽसंखित्तभुजुयलं, दीसइ य अतक्कियं सुसंखित्तं । अंतोपविट्ठमऽहवा, विणिग्गयं लुलियपम्हउडं धूयकवोयऽच्छिसमं, उम्मेसनिमेसरहियमऽच्छिजुयं । जस्स पणट्ठऽब्भत्ता-लोयं व लहुं मरइ सो वि नासा वि जस्स सहसा, कुडिला पिडगाऽऽउला दढं फुडिया। सवुडछिड्डा य भवे, भवंऽतरं सो वि अभिलसइ । अनिमित्तं चिय सत्ती, सील वाऊ सेई बलं बुद्धी। छक्कमिणं विणियत्तइ, छम्मासाऽऽसण्णमरणस्स नीसरइ देहवेहे, विगंधि अइकसिणसोणियं जस्स। जीहामूले सूलं, पाणितले वा महावियणा साडो तयकेसाणं, लुयरोमाणं न जस्स वुड्ढी य। हियए अईव उम्हा, जस्सुयरे पुण सुसीयत्तं वालविलुंचणवेयण-मऽणुभवइ न जो उ दिवसछक्केण । अवगच्छ गच्छमाणं व, माणवं तं जमपुरीए भणियं अटुिदारं, जो होज्ज विसिट्ठधारणाकलिओ। तं पुण पडुच्च जंत-प्पओगमह किंपि जंपेमि वक्खेवंऽतरविरओ, तग्गयचित्तो कओवयारविही। पढमं मज्झे नसिउं, अहिगयसत्तस्स नाम ततो ॐकारगब्भमऽग्गेय-मंडलं कोणमज्झठियरेहं। सोत्थियलंछियबाहिर-कोणं सिहिजालजडिलं व साऽणुस्सारअगाराइ-छस्सराऽऽवेढियं च पासेसुं। स्वाअक्खरमज्झगयं, चउपासट्ठियगुरुजयारं मारुयमंडलपरिवेढियं च, कप्पेत्तु निययबुद्धीए। तं पायतले हियए, सीसे संधीसु य नसेउं तो पट्ठीए सूरं, काउं सूरोदए च्चिय सुनिउणं । सपराऽऽउनिच्छयकए, नियछायं चिय पलोएज्जा जइ संपुण्णं पासइ, आवरिसंता न अस्थि मच्चुभयं । अह नियइ कण्णसुण्णं, ता जीवइ वरिसबारसगं करविरहे दस वरिसे, अंगुलिविरहे य अट्ठ वरिसाणि । खंधाऽभावे सत्त उ, पासाण अदंसणे तिण्णि नासाविरहे वरिसं, केसाऽभावे य जियइ तप्पणगं। सिरवियलच्छायाद-सणे नरो जियइ छम्मासं गीवाविरहे मासं, चिबुगाऽभावे य जियइ छम्मासं । एक्कारस चेव दिणाणि, दिट्ठीविरहे जियइ पुरिसो सच्छिड्डे पुण हियए, दीसंते सत्त वासरे जियइ । अह छायदुगं पासइ, जमपासे पडइ ता खिप्पं . पहायस्स य जस्संऽगाणि, कण्णपमुहाणि झत्ति सुक्कंति । पुव्वविहिभणियवच्छर-मासदिणेहिं स मरइ धुवं जंतप्पओगदारं, निदंसियं आउजाणणोवायं । एक्कारसमं चरमं, विज्जादारं भणामिण्डिं विज्जामंतकुऊहल-परो वि आराहगो तदऽपरो वा। सम्मं जह सपरगयं, कलेइ कालं तह भणामि विण्णसिऊण सिहाए, स्वा ॐ सीसे तहा क्षि चक्खुम्मि। पं ठविऊण य हियए, हा नाहीए नसित्तु तओ १. सई - स्मृतिः,
॥३२७७॥ ॥ ३२७८॥ ॥३२७९ ॥ ।। ३२८०॥ ॥ ३२८१॥ ॥ ३२८२ ॥ ॥ ३२८३॥ ॥ ३२८४ ॥ ॥ ३२८५॥ ॥ ३२८६ ॥ ॥३२८७॥ ॥ ३२८८॥ । ३२८९ ॥ ॥३२९०॥ ॥३२९१ ॥ ॥ ३२९२॥ ॥ ३२९३ ॥ ॥ ३२९४ ॥ ॥ ३२९५ ॥ ॥ ३२९६॥ ॥ ३२९७ ॥ ॥ ३२९८॥ ॥ ३२९९ ॥ ॥ ३३००॥ ॥ ३३०१॥ ॥३३०२॥ ॥३३०३॥ ॥ ३३०४ ॥ ॥ ३३०५॥ ।। ३३०६॥ ॥ ३३०७॥ ॥ ३३०८॥ ॥ ३३०९॥ ॥३३१०॥ ॥ ३३११॥ ॥ ३३१२॥ ।। ३३१३ ॥
6
Page #104
--------------------------------------------------------------------------
________________
"ॐ जुसः ॐ मृत्युंजयाय, ॐ वज्जपाणिने शूलपाणिने हर हर दह दह स्वरूपं दर्शय दर्शय हुं फट्" एयाए विज्जाए, सुइभूओ दढमऽणण्णचित्तो य । अठुत्तरसयवारं, सम्मं नयणेऽभिमंतित्ता
॥ ३३१४॥ अरुणोदयवेलाए, छायं पि नियं तहाऽभिमंतित्ता । पट्ठीए ठावित्ता, आइच्चं निच्चलसरीरा
।। ३३१५ ॥ अह अप्पणिज्जमेव-ऽप्पणो कए परकए य परछायं । सम्मं तक्कयपूओ, परमुवउत्तो पलोएज्जा
॥ ३३१६॥ जइ तं संपुण्णं, चिय पासइ ता नत्थि मरणमाऽऽवरिसं । कम-जंघ-जाणुविरहे, ति-दु-इगवरिसेहिं मरइ धुवं ॥३३१७ ॥ दसमासंऽतम्मि तदूरु-संखए कडिखए नवऽट्टहिं च । मरइ तदुदरअभावे, मासेहिं पंचहिं छहिं वा
॥ ३३१८॥ गीवाऽभावे चउतिदु-एक्कगसंखेहि मरइ मासेहिं । पक्खं कक्खाण खए, बाहुखए दस दिणे जियइ
॥ ३३१९॥ खंधखए अट्ठ दिणे, चउमासं जियइ हिययछिड्डुत्ते । पहरदुगं चिय जीवइ, छायाए सिरोविहूणाए
॥ ३३२०॥ अह सव्वहा वि छाया-वोच्छेओ भवइ जोगिणो कहवि । ता तक्खणमज्झे च्चिय, खिप्पं अक्खइ खयं नूणं ॥३३२१ ।। एमाइणो अणेगा, जइवि उवाया निदंसिया समए । आउपरिण्णाणकए, तह वि हु लेसेण इह कहिया
॥ ३३२२॥ इय पडु पडिदारं आउ-नाणदारं भणित्तु सत्तमगं । वोच्छं अणसणसंथार-दिक्खपडिवत्तिदारमहं
॥ ३३२३॥ अह भणियविहाणवसा, विण्णायाऽऽसण्णमरणसमयस्स । पज्जन्ताऽऽराहणविहि-मऽसेसमाऽऽराहिउमणस्स ॥३३२४ ।। जम्मजरामरणदारुण-दीहरसंसारवासभीरुस्स। जिणवयणसवणजायंत-तिव्वसंवेगसद्धस्स
॥ ३३२५ ॥ पयईए च्चिय निच्चं, सुस्समणोवासगस्स चित्तम्मि। पसमाऽऽइगुणसमिद्धस्स, भावणा भवइ किर एसा ॥३३२६ ।। अहह कहं परमाऽमय-कप्पे मह परिणए वि जिणवयणे । वसिउं जुज्जइ अज्जं पि, गिहवासे दुक्कियनिवासे ॥३३२७ ॥ धी! धी! मज्झ अणज्जस्स, इंदियऽत्थेसु संपउत्तस्स । परमत्थवेरिएसु वि, दाराऽऽइसु गाढरत्तस्स
॥ ३३२८॥ ते च्चिय धण्णा निज्जिणिय-मोहजोहा जिइंदिया सोमा। रागद्दोसविउत्ता, भवतरुनिसियाऽसिणो समणा ॥३३२९॥ पिहियाऽऽसवा तवड्ढा, धणियं किरियासु संपउत्ता जे । सासयसोक्खं मोक्खं, पडुच्च अब्भुज्जमंति दढं ॥ ३३३०॥ ता कइया तं होही, दियहं गीयत्थगुरुसमीवम्मि। जत्थ चरणं पवज्जिय, मोक्खऽत्थं उज्जमिस्सामि
॥ ३३३१॥ संपत्तेसु वि सेसेसु, सयलमोक्खऽत्थसाहणंऽगेसु । सव्वविरई विणा कह, सासयसोक्खो भवइ मोक्खो ॥३३३२॥ ता जावऽज्जवि छम्मास-वरिसपमुहं ममाऽऽउयं अस्थि । ता सव्वसंगचागेण, मोक्खमग्गं अणुसरामि ॥ ३३३३॥ कह व चिरं चिट्ठउ ता, समभावठियस्स किर मुहुत्तं पि। पव्वज्जपरिणई जइ, जायइ ता किं न पज्जत्तं ॥३३३४॥ इय परिणामपरिणओ, सविसेसुल्लसियतिव्वसंवेगो। गंतूण गुरुसमीवे, अपावभावो भणइ भंते!
॥ ३३३५॥ कारुण्णाऽमयनीसंद-सुंदरं भणियमाऽऽसि जं तुमए। आलोयणाइपुव्वं, पव्वज्जाऽऽइ करेज्जासु
॥३३३६॥ इच्छामो त्ति भणित्ता, मए वि पडिवण्णमाऽऽसि जं इण्हेिं । आउम्मि पहुप्पंते, चेव तयं तह करेमि अहं ।। ३३३७॥ आरुहिउमऽहं सुपुरिस!, पव्वज्जासुप्पसत्थबोहित्थं । निज्जामएण भवया, भवऽण्णवं तरिउमिच्छामि ।। ३३३८॥ तत्तो य तस्स निब्भर-भत्तिभारोणमन्तसीसस्स । निरवज्जं पव्वज्जं, गुरू वि आरोवए विहिणा
।। ३३३९॥ अह होज्ज देसविरओ, संमत्तरओ रओ य जिणधम्मे । ता तस्सऽणुव्वयाई, आरोवइ सुपरिसुद्धाई
॥३३४०॥ अणिआणोदारमणो, हरिसवसविसट्टकंटयकरालो। पूएइ गुरुं संघ, साहम्मियमाऽऽइ भत्तीए ।
॥ ३३४१ ॥ नियदव्वमऽउव्वजिणिद-भवणतब्बिंबवरपइट्ठासु । वियरइ पसत्थपोत्थय-सुतित्थतित्थयरपूयासु
॥३३४२॥ अह कहवि सव्वविरइ-कयाऽणुराओ विसुद्धमइकाओ। छिण्णसयणाऽणुराओ, विसयविसाउ विरत्तो ता ॥ ३३४३॥ संथारयपव्वजं पि, सव्वसावज्जवज्जणुज्जुत्तो । पडिवज्जइ संजमसज्ज-रज्जरसिओ हुस महप्पा
॥ ३३४४॥ तत्थ यऽणुव्वयधारी, पवण्णसंथारसमणदिक्खो य । संलेहणापुरस्सर-मंऽतम्मि अणसणं कुणइ
।। ३३४५ ॥ इय अणसणसंथारग-दिक्खापडिवत्तिदारमऽट्ठमयं । भणियं तब्भणणे पुण भणिओ गिहिविसयपरिणामो संपइ समग्गगुणमणि-निहिणो मुणिणो पडुच्च परिणामो । उवदंसिज्जइ सो पुण, हवेज्ज इय चिन्तणेण सुहो ॥३३४७॥ पुव्वावरत्तकाले, जागरमाणो य धम्मजागरियं । परिवड्डियपरिणामो, मुणी मणम्मि विचिन्तेइ
॥३३४८॥ रोगजरामगरालो, निरंतरुप्पत्तिमरणनीरिल्लो। दव्वक्खेत्ताऽऽइचउ-विहाऽऽवयापूरिओऽणाई
॥ ३३४९ ॥ अणवरउटुिंतवियप्प-लहरीहीरंतजन्तुसंताणो। अइतिक्खदुक्खहेऊ, अहो ! रउद्दो भवसमुद्दो
॥ ३३५०॥
Page #105
--------------------------------------------------------------------------
________________
लखूण वि इह किच्छा, सुदुलहं कहवि माणुसं जम्मं । न लहंति परमदुलहं, जीवा धम्म जिणक्खायं लद्धे वि तम्मि अविरइ-पिसाइयानिबिडपासपडियाण । दुलहं चिय सामण्णं, निस्सामण्णं गुणपहाणं किच्छेण पाविऊण य, सामण्णं दुल्लहं पि ओसण्णा । सीयंति सायबहुला, पंकोसण्णा गइंद व्व जह कागणीए हेडं, महग्घरयणाण हारए कोडि। तह भवसुहप्पसत्ता, सत्ता हारिति मुत्तिसुहं अहह ! अणिच्चमऽसारं, परिणामे भंगुरं सरीरमिमं । जीयं जोव्वणमिड्ढी, पिअसंजोगा सुहं च तओ अइदुलहं मणुयत्तं, जिणिदवयणाऽऽइयं च सामग्गिं। पप्प पुरिसेण सासय-सुहे एक्करसिएण होयव्वं जं अज्ज सुहं भविणो, संभरणीयं तयं भवे कल्लं । मग्गंति निरुवसग्गं, अपवग्गसुहं बुहा तेणं नरविबुहेसरसोक्खं, दुक्खं चिय भावओ बुहा बेंति । परिणामदारुणमऽसा-सयं च जंता अलं तेणं सासयसुहं च नियमेण, जिणाऽऽणाऽऽराहणाफलं जम्हा । ता तीए उज्जमिमो, जिणवयणविसुद्धबुद्धीए चिण्णं सामण्णेणं, सामण्णं एत्तियं मए कालं । अह संपयं विसेसा-ऽणुट्ठाणमऽणुट्ठिमो किंचि पच्छायावपरद्धो, पियधम्मो दोसनिरसणसयण्हो। अरिहइ पासत्थाई वि, जं तयं जइ वि दुस्सीलो निच्चं परिगलति बलं, निच्चं परिगलति पुरिसयारो वि। निच्चं परिगलति वओ, निच्चं परिगलइ विरियं पि निच्चं परिगलइ सुई, निच्चं परिगलइ दिद्विसामत्थं । निच्चं परिगलई मई, निच्चं परिगलइ आउंपि ता जाव बलं सन्तं, सन्तं विरियं तहऽज्जवि जाव। संतो य पुरिसयारो, संतो य परक्कमो जाव जावऽज्जवि अणुवहओ, इमो समग्गो वि इंदियग्गामो। जावऽज्जवि अणुकूला, दव्वक्खेत्ताऽऽइसामग्गी जिणकप्पियाऽऽइविसयं, विहारमऽब्भुज्जयं किमणुसरिमो। अहवा विसिट्ठसंघयण-विसयमेयं न अम्हाणं ता अज्जकालियजइ-संघयणाऽणुसरिसं विसेसविहिं। विहिणा पडिवज्जामो, दुल्लहनरभवफलमिमं ति एवं न केवलं चिय, सामण्णमुणी मुणीण वसभो वि। निययाऽवत्थासरिसं, जग्गेज्जा धम्मजागरियं
॥ ३३५१॥ ॥३३५२॥ ।। ३३५३ ॥ ॥ ३३५४॥ ॥ ३३५५ ॥ ॥३३५६॥ ॥ ३३५७॥ ॥ ३३५८॥ ॥ ३३५९ ॥ ॥ ३३६०॥ ।। ३३६१॥ । ३३६२॥ ॥ ३३६३॥ ॥ ३३६४॥ ॥ ३३६५॥ ॥३३६६॥ ।। ३३६७॥ ॥ ३३६८॥
जहा
परिवालिओ सुदीहो, परियाओ वायणा य मे दिण्णा। निप्फाइया य सीसा, तदुचियमऽवि विहियमेवं च जं अम्ह भूमिगाए, उचियं किच्चं कमंकमेण तयं । विहियं तयं विसेसेण, अप्पणो किंपि कप्पेमि अच्चंतदुप्परक्कम-पमायपरचक्कपारवस्सेण । जं किंचि किच्चवग्गे, कयाऽकयत्तं तयं चेच्चा चिरचरियचरणकरणस्स, चिरप्परूवियजिणिंदधम्मस्स । सेयं मझं संपइ, विसेसहियमऽप्पणो काउं किंतु अहालंदविहि, परिहारविसुद्धियं व जिणकप्पं । पाओवगमणमिगिणी-भत्तपरिण्णाविहिं वा वि सइ सामत्थे सइ आउगे य, अनिग्ग(गू)हियऽत्तबलविरिओ। सइ सद्धासंवेगे, अहिगयजिणसमयसारस्स पसमाऽऽइगुणगणाऽलं-कियस्स सीसस्स नियपयं दाउं। संठाविऊण य गणं, पडिवज्जामि इयाणीमऽहं एवं वियारइत्ता, तुलिऊण य अप्पयं पयत्तेण । सेसाणमऽसत्तीए, भत्तपरिण्णाए कुणइ मई इय सुद्धबुद्धीसंजीवणीए, संवेगरंगसालाए। आराहणाए सिवपुर-पयट्टजणजाणतुल्लाए पढमद्दारनवमए, दुभेयपरिणामनामपडिदारे। साहुपरिणामनामो, भेओ बीओ वि परिकहिओ तब्भणणा पुण भणियं, परिकम्मविहिस्स मूलदारस्स । नवमं दुभेयजुयमऽवि, एयं परिणामपडिदारं सुहपरिणामेणं परि-णओ वि न विसेसचागविरहेण । आराहणमाऽऽराहिउ-मलं भवे अहिगओ सत्तो ता चागदारमऽहुणा, कित्तेमो सो य चउविहो चागो । दव्वं खेत्तं कालं, भावं च पडुच्च नायव्वो तत्थ य गिहिणा जइ वि हु, आराहणकरणमूलकाले वि। पुत्तदविणऽप्पणेणं, विहिओ च्चिय दव्वओ चागो तह विहु सरीरपरियण-उवहिप्पमुहाणि भूरिदव्वाणि । पडिबंधाऽकरणेणं, सविसेसं वज्जणिज्जाणि तह खेत्तओ वि जइ वि हु, पुरा पुराऽऽगरगिहाऽऽइयं चत्तं । तह वि समीहियठाणे वि, तेणं मुच्छा वि मोत्तव्वा न य कालओ वि सरयाऽऽइएसु पडिबंधबंधुरा बुद्धी । कायव्वा एवं चिय, भावम्मि वि अप्पसत्थम्मि एवं संजमसाहण-मेत्तं मोत्तुं समत्थमऽवि उवहिं। चयइ विसुद्धलेसो, मुणी वि मुत्तिं गवेसंतो अप्पपरिकम्ममुवहिं, बहुपरिकम्मं च दो वि वज्जेइ । सेज्जासंथाराई वि, उस्सग्गपयं गवसंतो
॥ ३३६९॥ ॥ ३३७० ॥ ॥३३७१ ॥ ॥ ३३७२ ॥ ॥ ३३७३ ॥ ॥ ३३७४ ॥ ॥ ३३७५ ॥ ।। ३३७६ ॥ ।। ३३७७॥ ॥ ३३७८॥ ॥ ३३७९ ॥ ॥ ३३८०॥ ॥ ३३८१ ॥ ॥३३८२ ।। ॥ ३३८३ ॥ ॥३३८४ ॥ ॥ ३३८५ ॥ ॥ ३३८६ ॥ ॥ ३३८७॥
૯૮
Page #106
--------------------------------------------------------------------------
________________
॥३३८८॥ ॥ २३८९॥ ॥ ३३९०॥ ॥ ३३९१ ॥ ॥३३९२॥ ॥३३९३॥
किंचजे साहू पंचविहं, सुद्धिमऽलभ्रूण मुत्तिमिच्छंति । पंचविहं च विवेयं, ते हु समाहि न पावेंति आलोयण सेज्जाए, उवहीए तह य भत्तपाणस्स। वेयावच्चकराण य, सुद्धी खलु पंचहा भणिया अहवा दंसणनाण-चरित्तसुद्धी य विणयसुद्धी य । आवासयसुद्धी वि य, पंचवियप्पा हवइ सुद्धी इंदिय कसाय उवहीण, भत्तपाणस्स तह सरीरस्स। एस विवेगो भणितो, पंचविहो भावदव्वगता अहवा सरीर सेज्जा-संथारु वहीण भत्तपाणस्स । वेयावच्चगराण य, एस विवेगो उ पंचविहो इय कयसव्वच्चागो, लीलाए हरइ मरणकाले वि। विजयपडायं सहसा, सहस्समल्लो व्व मुणिवसभो तहाहिसंखउरम्मि पुरवरे, अहेसि भूमिवई कणगकेऊ । नयसच्चचायसोंडीर-याऽऽईगुणरयणरयणनिही सेवाविहिम्मि कुसलो, गुणाऽणुरागी य परमभत्तो य । नामेण वीरसेणो, तस्साऽसी सेवगो एक्को सो पुण विणयपरक्कम-पमुहगुणाऽऽवज्जिएण नरवइणा । गामसयजीवणं पि हु, दिज्जन्तं नो समीहेइ अह एगम्मि अवसरे, सदेससीमामडंबनाहेण । दुग्गबलगविएणं, चोराहिवकालसेणेणं हीरंतं निजदेसं, निसामिउं जायगाढकोवेणं । उब्बद्धभिउडीमीमा-ऽऽणणेण भणियं महीवइणा हंहो महन्तसामन्त-मन्तिसेणाहिवा! सुहडपवरा! । कि कोवि कालसेणं, णिज्जिणिउं भे समत्थोऽस्थि अह जावऽज्ज वि सामन्त-पभिइणो नेव किंपि जंपंति । देव! समत्थो ऽहं ताव, जंपियं वीरसेणेणं तो सविलासाए सपम्हलाए, वियसंतकुमुयसोहाए। दिट्ठीए सप्पसायं, पलोइओ सो नरिंदेणं सामिसपसायलोयण-पलोयणुऽप्पण्णगुरुपमोएण । पुणरवि तेणं भणियं, देव! विसज्जेसु मं एगं रण्णा सहत्थतंबोल-दाणपुव्वं विसज्जिओ ताहे। सामन्ताऽऽइजणो वि य, मोणेण ठिओ असूयाए अह रायाणं पणमिय, नीहरिओ सो झडत्ति नयराओ। पत्तो य कालसेणस्स, पल्लिनाहस्स पासम्मि भणितो य तेण एसो, रुट्ठो तुह भूवई कणगकेऊ । कालमुहं पविससि काल-सेण ! सेणाए सममिण्हेिं दुव्वहगव्वुग्गीवेण, कालसेणेण सोउमऽवि एवं । किं एगागी काही, इमो वरागो त्ति अवगणिओ तो कुवियकयन्तकडक्ख-तिक्खमुक्खणियखग्गधेणुलयं । पाइक्कचक्कपम्मुक्क-घायसंघायमऽगणेतो अत्थाणमंडलि भिदिऊण, कयकरणयाए रणसूरो । केसेसु कालसेणं, झडत्ति सो गिहिउं भणइ रे रे पुरिसा ! जइ मज्झ, घायमेत्तो करिस्सह हयासा! । कालेण नूण कवलि-ज्जिही तया तुम्ह एस पहू तग्घायकरा पुरिसा, पडिसिद्धा तयऽणु कालसेणेण । जो इह पहरइ सो मह, पहरइ जीए त्ति भणिरेण एत्थंऽतरम्मि तग्गुण-रंजियमणकणगकेउवयणेण । हरिकरिरहजोहाऽऽउल-मऽणुपत्तं चाउरंगबलं ताहे सो वंचित्ता, अणाऽऽउलंगेण वीरसेणेण । भत्तिभरनिब्भरेणं, उवणीओ कणयकेउस्स तुट्ठो राया दिण्णं, गामसहस्सं च से पसाएण । नाममऽवि तस्स ठवियं, सहस्समल्लो त्ति भूवइणा सो वि मडंबाऽहिवई, संधि घडिऊण निययठाणम्मि । सक्कारिऊण रण्णा, विसज्जिओ हरिसियमणेण कालक्कमेण पवरो, सुदंसणो नाम मुणिवई तत्थ । उज्जाणम्मि णिसण्णो, दिट्ठो य सहस्समल्लेण अह भत्तिभरोणयमत्थएण, वंदित्तुं तस्स सो चरणे । जिणधम्मं सोउमणो, आसीणो भूमिवट्ठम्मि गुरुणा वि य संसारा-ऽसारत्तपरूवणागुणपहाणो । निव्वाणलाभसारो, कहिओ जिणदेसिओ धम्मो आयण्णिऊण य इम, महन्तजायन्तपवरवेरग्गो । नमिऊण पुणो चलणे, गुरुणो भणिउं समाढत्तो भयवं! तवचरणविवज्जियाण, अच्चंतमोहमूढाण । भवजलहिनिवडियाणं, जीवाणं कामभोगेहि धणसयणाऽऽईएहि, थेवो वि हु जायए न साहारो । मोत्तूणमेक्कमऽमलं, धम्मं, चिय परभवसहेज्जं ता जइ पेच्छह मम किंपि, जोग्गयं देह झत्ति पव्वजं । पज्जंतदारुणेणं, पज्जत्तं गेहवासेणं ता सुत्तुवओगेणं, गुरुणा से जोग्गयं मुणेऊण । दिण्णा जिणिददिक्खा, असंखदुक्खोहखयजणणी तो नायसाहुजणजोग्ग-पवरकिरियाकलावपरमत्थो । अहिगयबहुसुत्तऽत्थो, सो जाओ थेवदियहेहि
।। ३३९४ ॥ ।। ३३९५ ॥ ॥ ३३९६ ॥ ॥३३९७॥ ॥ ३३९८॥ ॥ ३३९९ ॥ ॥ ३४००॥ ॥३४०१ ॥ ॥ ३४०२॥ ॥ ३४०३॥ ॥ ३४०४॥ ॥ ३४०५ ।। ॥ ३४०६ ॥ ॥३४०७॥ ॥ ३४०८॥ ॥३४०९॥ ॥३४१०॥ ॥ ३४११॥ ॥ ३४१२ ॥ ॥३४१३॥ ॥ ३४१४ ॥ ॥ ३४१५ ॥ ॥ ३४१६ ॥ ॥ ३४१७॥ ॥ ३४१८॥ ॥ ३४१९॥ ॥ ३४२०॥ ॥ ३४२१॥ ॥३४२२॥ ॥ ३४२३॥
GG
Page #107
--------------------------------------------------------------------------
________________
कालक्कमेण य दढं, देहाऽऽईसु चत्तपणयभावेण । पडिवण्णो जिणकप्पो, तेण सुहनिप्पिवासेण जत्थऽत्थमियनिवासी, सुसाणसुण्णहररण्णसेवी य । वाउ व्व अपडिबद्धो, अणिययवित्तीय विहरन्तो संपत्तो स महप्पा, तत्थ मडंबम्मि जत्थ चिरवेरी । वसति किर कालसेणो, सणिव्व कूरो सहावेण अह तब्बहिया उस्सग्ग-मुवगतो सो पलोइओ तेण । तद्देसमाऽऽगएणं, पावेणं कालसेणेणं
तो भणिया नियपुरिसा, रे! रे! सो एस वेरिओ मज्झ । एगागिणा वि जेणं, तइया बद्धो म्हि लीलाए ता संपयं पणासह, सहसा एयस्स पोरुसऽवलेवं । मुक्काऽऽउहो सयं चिय, जा वट्टइ एस वीस सोऊण इमं पुरिसेहिं, कोववसफुरुफुरंत अहरेहिं । सत्थेहिं विचित्तेहिं, सो हम्मन्तो विचितेइ
॥ ३४२४ ॥ ।। ३४२५ ।। ॥ ३४२६ ॥
।। ३४२७ ।।
॥ ३४२८ ॥ ॥ ३४२९ ॥
॥ ३४३० ॥ ॥ ३४३१ ॥ ॥ ३४३२ ॥
॥ ३४३३ ॥
॥ ३४३४ ॥
जीव ! मणापि हु, मा काहिसि बालिसेसु एएसु । वहणुज्जएसु वि तुमं, पओसभावं कहंपि ओ “सव्वो पुव्वकयाणं, कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य, निमित्तमित्तं परो होइ" जइ पच्छा वि हु तुमए, सोढव्वा तिक्खदुक्खदंदोली । ता वरमिण्हिं सहिया, सण्णाणसहाइसहि जइ चंडचक्किणो वि हु, तहाविहं बंभदत्तनामस्स । नयणुप्पाडणदुक्खं, विहियं पसुवालमेत्तेण जइ अरिहा वि हु होउं, पत्तो उवसग्गवग्गमऽइघोरं । तइलोक्करंगमज्झे, अतुल्लमल्लो महावीरो जइ वा वि तहा दुसहं, बंधुक्खयपमुहपायवेहंऽतं । अच्चन्ततिक्खदुक्खं, पत्तो सिरिवासुदेवो वि ता जीव ! तुमं थेवं पि, कीस अवयारकारिसु पओसं । अवहंतो नो वट्टसि, सायत्ते पसमसोक्खम्मि वहिगणगुरुकुलेसु वि, पडिबंधो सव्वहा जइ विमुक्को । सइ भंगुरे असारे, तया सरीरे कह णु मोहो धम्मज्झाणपरो, स महप्पा तिक्खखग्गघाएहिं । निहओ तेहिं जाओ, देवो सव्वट्ठसिद्धम्मि
।। ३४३५ ॥
॥ ३४३६ ॥
॥ ३४३७ ॥ ॥ ३४३८ ॥
॥ ३४३९ ॥
॥ ३४४० ॥ ॥ ३४४१ ॥
॥ ३४४२ ॥ ॥ ३४४३ ॥ ॥ ३४४४ ॥
॥ ३४४५ ॥
॥ ३४४६ ॥
।। ३४४८ ।।
॥ ३४४९ ॥
इय जं भणियं पुर्व्वि, कयचागो निम्ममो य लीलाए। साहू पत्थुयमऽत्थं, साहइ तं दंसियमिमं ति इय मणअलिमालइमालियाए संवेगरंगसालाए। आराहणाए मूलि-ल्लयम्मि परिकम्मविहिदारे पत्थुयपण्णरसण्हं, पडिदाराणं कमाऽणुसारेण । चायाऽभिहाणमेयं, पडिदारं देसियं दसमं सव्वच्चागो पुव्वं, पवण्णिओ सो य संभवति मरणे । ता मरणविभत्तिमऽहं दारं एत्तो निदंसेमि आवीचि ओहिं अंतिय-बलायमरणं वसट्टमरणं च । अंतोसल्लं तब्भव - बालं तह पंडियं मीसं छउमत्थमरण केवलि-वेहाणस गिद्धपिट्ठमरणं च । मरणं भत्तपरिण्णा इंगिणि पाओवगमणं च इय सत्तरस विहीउ, मरणे गुरुणो गिरंति गुणगरुया । तेसिं सरूवमऽहुणा, वोच्छामि अहाऽऽणुपुव्वीए पइसमयाऽऽउयदलविह-डणं जमाऽऽवीइमरणं वुत्तं तं । नरगाऽऽइभवनिमित्ता - ऽऽउकम्मदलियाणि पुण जाणि ॥ ३४४७ ॥ अणुभवि संपयं मरइ, जइ पुणो ताणि चेव अणुभविउं । मरिही तया तमेवं भूयं भणियं अवहिमरणं नरगाऽऽइभवनिमित्ता-ऽऽउदलियमऽणुभविय मरइ हु मओ वा। न य तदणुभविय मरिही, पुणो तमाऽऽयंतियं मरणं संजमजोगविसण्णा, मरंति जे तं बलायमरणं ति । इंदियविसयवसगया, मरंति जे तं वसट्टं ति लज्जाए गारवेण य, बहुस्सुयमएण वा वि दुच्चरियं । जे न कर्हिति गुरूणं, न हु ते आराहगाहों गारवपंकनिबुड्डा, अइयारं जे परस्स न कहेन्ति । दंसणनाणचरित्ते, ससल्लमरणं भवति तेसिं एयं ससल्लमरणं, मरिऊण महाभए दुरुत्तारे। सुइरं भमंति जीवा, दीहे संसारकंतारे नरतिरिभवपाउग्गाऽऽउं, बंधिउं तक्कए मरंतस्स । तिरियस्स नरस्स य जं, तं तब्भवमरणमाऽऽहंसु मोत्तुं अकम्मभूमग-नरतिरिए सुरगणे य नेरइए । सेसाणं जीवाणं, तब्भवमरणं तु केसिंपि मोत्तूण ओहिमरणं, आवीचिआइयं ति पंचेव । सेसा मरणा सव्वे, तब्भवमरणेण नेयव्वा अविरयमरणं बालमरणं ति, विरयाण पंडियं बेंति । जाणाहि बालपंडिय - मरणं पुण देसविरयाणं मणपज्जवोहिनाणी- सुयमइनाणी मरंति जे समणा । छउमत्थमरणमेयं, केवलिमरणं तु केवलिणो गिद्धाऽऽइभक्खणं गिद्ध-पट्ठमुब्बंधणाऽऽइ वेहासं । एए दोण्णि वि मरणा, कारणजाए अणुणाया जओ
॥ ३४५० ।।
॥ ३४५१ ॥
आगाढे उवसग्गे, दुब्भिक्खे सव्वओ दुरुत्तारे । अविहिमरणं पि दिट्ठ, कज्जे कडजोगिणो सुद्धं
१००
॥ ३४५२ ॥
॥ ३४५३ ॥
।। ३४५४ ।।
।। ३४५५ ।।
।। ३४५६ ।।
।। ३४५७ ।।
॥ ३४५८ ॥
॥ ३४५९ ॥
॥ ३४६० ॥
Page #108
--------------------------------------------------------------------------
________________
तेणं चिय मुणिवरा, जयसुंदरसोमदत्तनामाणो । मरणाइं पडिवण्णा, वेहाणसगिद्धपट्ठाई तहाहि
वइदेसाए पुरीए, नरविक्कमरायविहियरक्खाए । सेट्ठी सुदंसणो आसि, तस्स पुत्ता दुवे जाया
जयसुंदरी त्ति पढमो, बीओ पुण सोमदत्तनामो त्ति । दो वि य कलासु कुसला, दो वि य रूवाऽऽइगुणजुत्ता दो वि परोप्परपणय-प्पहाणचित्ता पगिट्ठसत्ता य । वट्टंती किच्चेसुं, इहपरलोयाऽविरुद्धेसु एगम्मि य पत्थावे, महल्लमुल्लं कयाणयं घेत्तुं । ते बहुनरपरियरिया, अहिछत्ताए पुरीए गया तत्थ य अच्छंताणं, ववहारवसा परोप्परं मेत्ती । जाया भावपहाणा, जयवद्धणसेट्ठिणा सद्धि सोमसिरी विजयसिरी, दोण्णि य धूयाउ तस्स सेट्ठिस्स । दिण्णा तो तेण तेसिं, विहिओ य विहीए वीवाहो तो ते ताहिं सद्धि, अणिदियं बुहयणस्स जहसमयं । पंचविहविसयसोक्खं, उवभुंजंता परिवसंति अण्णम्मि अवसरम्मि, निजनगराऽऽगयनरेण ते वृत्ता । हंभो ! पिउणा तुब्भे, सिग्घं एह त्ति आत्ता जम्हा अणिवत्तयसास-कासपमुहेहिं भूरिरोगेहिं । सो पीडिओ समीहइ, तुब्भाणं दंसणं हेत्थं एवं सोच्चा ते त-क्खणेण मोत्तुं तर्हि चिय कलत्ते । ससुरस्स कहिय वत्तं, पिउपासे पट्टिया झत्ति अच्छिण्णपयाणेहिं, वच्वंता निययमंदिरे पत्ता । दिट्ठो य परियणो तत्थ, सोयविच्छायमुहसोहो दि भवणं पि पण सोहमऽइभीसणं सुसाणं व । उवरयदीणाऽणाह-प्पयाणसालानिउत्तजणं हा हा हयम्ह ताओ, दिवंगओ फुडमिमं घरं तेणं । कमलवणं पिव अत्थमिय-दिणयरं जणइ नेव रई एवं परिभाविन्ता, चेडीदिण्णाऽऽसणम्मि आसीणा । एत्थंऽतरम्मि गुरुसोग - वेगवाहाऽऽउलऽच्छेण काऊण पायवडणं, णिवेइया परियणेण नीसेसा । अच्वंतसोगजणणी, तेसि पिउणो मरणवत्ता तो ते विमुक्ककंठं, विसंथुलं रोविडं समारद्धा । पडिसिद्धा य कहं पि हु, महुरगिराए परियणेण अह तेहिं जंपियं कहह, असरिसं पेममुव्वहंतेण । अम्हाणमऽपुण्णाणं, ताएणं किं समाइट्ठे ? सोगभरगग्गिरैणं, ता भणियं परिजणेण निसुणेह । ताएण तुम्ह दंसण- मऽच्वंतं अहिलसंतेण एहिन्ति मज्झ पुत्ता, ते तप्पुरओ इमं च तं च अहं । साहिस्सामि त्ति पयं-पिरेण नो पुच्छिराणं पि अम्हाण किंपि सिहं, अच्चन्तपयंडरोगवसओ य । तुम्हमऽणागमणे च्चिय, पत्तो सो झत्ति पंचतं एयं च निसुणिऊणं, किं पि अणाइक्खणिज्जसंतावं । तिव्वं समुव्वहन्तेर्हि, तेहिं पामुक्कपोक्करवं हा कीस निग्घिण ! तए, कीणास ! न संगमो समं पिउणा । विहिओ त्ति किं च पावेहिं, तत्थ अम्हेहि वुत्थं ति ॥ ३४८३ ॥ एमाऽऽइ विलविरेर्हि, पुणो पुणो ताडिउत्तमंगेहिं । तह कह वि परुण्णं जह, जणेहि पहिएहि वि य रुं तो चत्तभत्तपाणा, ते कहमऽवि परियणेण पण्णविया । तह वि य उवरोहेणं, समत्थकिच्चेसु वट्टंति अणम्मि अवसरम्मि तेहिं दमघोससूरिणो पासे । संसारुच्छेयकरो, निसुओ सव्वण्णुणो धम्मो तो मच्चुरोगदोगच्च - सोगजरपमुहदुक्खपडिहत्थं । संसारमऽसारं नि-च्छिऊण संजायवेरग्गा
॥ ३४८० ॥
॥ ३४८१ ॥
।। ३४८२ ।।
।। ३४८४ ॥
1
॥ ३४८५ ॥ ॥ ३४८६ ॥ ॥ ३४८७ ।। ।। ३४८८ ।। ॥ ३४८९ ।। ॥ ३४९० ।। ॥ ३४९१ ॥ ।। ३४९२ ।। ॥ ३४९३ ॥ ।। ३४९४ ।। ॥ ३४९५ ॥ ॥ ३४९६ ॥
दो विगुरुपुरतो, भणन्ति भालयलधरियकरकमला। भयवं! तुम्ह समीवे, पव्वज्जं गिण्हिमो अम्हे अह गुरुणा सुत्तुवओग-मुणियतब्भावविग्घलेसेण । भणियं महाऽणुभावा ! उचिया तुम्हाण पव्वज्जा नवरं थीपच्चइओ, भावी तुम्हं सुदूरमुवसग्गो । जइ तं जीवाऽवगमे वि, निप्पकंपा सहह सम्म ता पडिवज्जह सज्जो, पव्वज्जं उज्जमेह मोक्खकए। इहरा हासद्वाणं, किरिया आरूढवडियाण तेहिं भणियं भयवं !, जइ अम्हं जीवियव्वपडिबंधो। होज्ज मणागं पि तया, न धरेज्जा विरतिगहणमई ता भववासुव्विग्गाण, तुज्झ पयपउमजुयललग्गाण । विग्घे वि अविचलाणं, अम्हाणं देहि पव्वज्जं तो दिक्खिऊण गुरुणा, कायव्वविही निदंसिओ सव्वो । सुत्तऽत्थेहिं च परं निप्फति सम्ममुवणीया गुरुकुलवासे सुचिरं वसिउं ते एगया महासत्ता । नियगुरुणो आणाए, एगागिविहारिणो जाया अह कहवि विहरमाणो, अणिययवित्तीए सम्ममुवउत्तो। अहिछत्ताए पुरीए, साहू जयसुंदरो पत्तो १. हत्थं शीघ्रम्,
૧૦૧
॥ ३४६१ ॥
॥ ३४६२ ॥
॥ ३४६३ ॥
॥ ३४६४ ॥
॥ ३४६५ ॥
॥ ३४६६ ॥
॥ ३४६७ ॥ ॥ ३४६८ ।।
॥ ३४६९ ॥ ॥ ३४७० ॥
॥ ३४७१ ॥
॥ ३४७२ ।।
॥ ३४७३ ॥ ॥ ३४७४ ॥ ॥ ३४७५ ॥
॥ ३४७६ ॥
॥ ३४७७ ॥
॥ ३४७८ ॥
॥ ३४७९ ।।
Page #109
--------------------------------------------------------------------------
________________
तस्थ य जाकिर तेणं परिणीया आसि सेटिणो धया। सोमसिरी सापावा. तक्कालं असईवित्तीय गब्भवई संजाया, चिंतइ जयसुंदरो जइ इहेइ । उप्पव्वाविय तो तं, नियदुच्चरियं निगृहेमि भिक्खऽट्ठाए पविट्ठो, दिट्ठो तीए य सो कहवि साहू । गेहे सेएज्झियाए, समाणसीलाए तो झत्ति गेहस्संऽतो खित्तो, भणितो य सविणयपणयचलणाए । हे जीयनाह ! विरमसु, दुक्करतवचरणओ एत्तो तुज्झ मए जत्थ दिणे, दिक्खावत्ता निसामिया सुहय !। वज्जवडणाऽइरित्तं, दुक्खं जायं ममं तत्थ अजं चयामि कलं, चयामि किर जीवियं तुह विओगे। नवरं एत्तियदियहे, ठियं पि तुह दंसणाऽऽसाए इण्डिं च तए सद्धि, जीयं मरणं व नत्थि संदेहो । ता पाणनाह ! जं तुज्झ, रोयए तं समायरसु एवं तीए भणिए, साहू सरिऊण सूरिणो वयणं । पुव्वुवइ8 नाउं च, धम्मपच्चूहमऽणुवसमं मोक्खऽत्थबद्धलक्खो, बाढं नियजीवियव्वनिरवेक्खो। तं भणति खणं एकं, भद्दे ! तं ठाहि गिहबाहिं जाव अहं नियकिच्चं, करेमि किंपि हु तदुत्तरं जं ते। होही हियमाऽऽयंतिय-सुहं च तं आयरिस्सामि अह सा पहि?वयणा, तहत्ति पडिसुणिय संठिया बाहिं । दाऊण गिहकवाडाई, निबिडकवडुक्कडाऽऽयारा साहू वि कयाऽणसणो, धम्मज्झाणे परम्मि वट्टन्तो। वेहाणसेण विहिणा, मरिठं अच्चुयसुरो जातो जाया पुरम्मि वत्ता, इमीए साहू हओ त्ति तो पिउणा । हत्थं णिब्भच्छेउं, निच्छूढा सा नियगिहातोअच्वंतसिणेहवसा, विजयसिरी वि हु समं विणिक्खन्ता। मग्गे च्चिय सोमसिरी, सूइदोसा गया निहणं विजयसिरी पुण एगत्थ, आसमे तावसाण पव्वज्जं । घेत्तूण ठिया सम्म, भुजंती कंदमूलाई अवरम्मि अवसरम्मि, पुव्वोइयमुणिवरस्स लहुभाया। सो सोमदत्तनामो, विहरन्तो तत्थ संपत्तो तिक्खऽग्गकीलएणं, विद्धो चलणम्मि अक्खमो भमिउं। थक्को एगपएसे, विजयसिरीए कहवि दिट्ठो नाओ य तओ तीए, मयणाऽनलदज्झमाणहिययाए। विविहेहिं पयारेहि, पारद्धो खोहिउं सो य एवं पइक्खणं चिय, खोभिज्जंतस्स तीए पावाए। सुमरियगुरुवयणस्सा, गंतुं च अचायमाणस्स कह उज्झामि सजीयं ति, चिन्तयन्तस्स तम्मि देसम्मि । जायं दोण्ह निवाणं, तत्थ खणे बद्धवेराणं आओहणं महंतं, निवाडियाऽणेगसुहडकरितुरयं । पवहंतरुहिरपवहं, दंसणमेत्ते वि भयजणगं परपक्खसपक्खखयं, दटुं च निवेसु पडिनियत्तेसु । मडएसु खज्जमाणेसु, गिद्धभल्लुकमाऽऽईहिं साहू परिचिन्तइ नऽस्थि, मरणकिच्चे परो उवाओ ता । ठाउं रणंऽगणे गद्ध-पट्ठमरणं पवज्जामि एवं विणिच्छिऊणं, स महप्पा तीए कह वि पावाए। कंदफलाऽऽइनिमित्तं, गयाए कयसव्वकायव्वो सणियं सणियं गंतुं, तेसिं मडयाण मज्झयारम्मि। पडिओ निज्जीवो इव, खद्धो अह दुट्ठसत्तेहिं अच्चंतसमाहीए, मरिठं जाओ सुरो जयंतम्मि । इय गद्धपट्ठमरणं, सम्मं आराहियं तेणं एवं वेहाणसगद्ध-पट्टमरणाइं कारणवसेण । नृणमऽणण्णायाइं. जिणेहिं तइलोक्कमहिएहिं तहाअभिमरएणं निवइम्मि, मारिए गहियसमणलिंगेणं । उड्डाहपसमणऽत्थं, सत्थग्गहणं कयं गणिणा तहाहिपाडलिपुत्तम्मि पुरे, अच्चन्तपयंडसासणो राया। सामन्तचक्कपणओ, उदायिनामो जयपसिद्धो थेवाऽवराहमेत्ते वि, तेण एगस्स राइणो रज्ज। अवहरियं नीसेसं, सो पुण राया लहुं नट्ठो पुत्तो य तस्स एगो, उज्जेणीए गओ परिभमंतो। ओलग्गिउंच लग्गो, उज्जेणीपत्थिवं पयओ । अह सो उज्जेणिनिवो, पेरिसवइ उदायिराइणो बहुसो। तेण य रायसुएणं, विण्णत्तो रहसि नमिऊण देव! मह जइ सहाई, होसि तुमं ता हणामि तुह सत्तुं । पडिसुयमेयं रण्णा, दिण्णं से जीवणं च बहुं तो कंकलोहकत्तिय-माऽऽदाय सुगोविउं इमो विगतो। मारिउमुदायिरायं, नवरं छिदं अपावितो अट्ठमीचउद्दसीसुं, मुणिवइणो राउलम्मि वच्चंते । कयपोसहस्स रण्णो, रयणीए सासणनिमित्तं १. उत्प्रव्राज्य - प्रव्रज्यां मोचयित्वा, २. सएज्झियाए = प्रतिवेश्मिक्याः, ३. परिसवइ - परिशयति - आक्रोशयति,
॥ ३४९७॥ ॥ ३४९८॥ ॥३४९९ ॥ ।। ३५००॥ ।। ३५०१॥ ॥ ३५०२॥ ॥ ३५०३॥ ॥ ३५०४॥ ॥३५०५॥ ॥ ३५०६॥ ॥ ३५०७॥ ॥ ३५०८॥ ॥ ३५०९॥ ॥ ३५१०॥ ॥ ३५११॥ ॥ ३५१२॥ ॥ ३५१३॥ ॥ ३५१४॥ ॥ ३५१५॥ ॥ ३५१६॥ ॥ ३५१७॥ । ३५१८॥ ॥ ३५१९॥ ।। ३५२०॥ ॥३५२१॥ ॥ ३५२२॥ ॥३५२३॥
॥ ३५२४॥
॥ ३५२५॥ ॥३५२६॥ ॥ ३५२७॥ ॥ ३५२८॥ ।। ३५२९॥ ।। ३५३०॥ ।। ३५३१॥
૧૦૨
Page #110
--------------------------------------------------------------------------
________________
दट्टण सो विचिन्तइ, सिस्सो होउं इमाण समणाण। पविसित्तु राउलं वंछियत्थमऽचिरा य साहेमि
॥ ३५३२॥ तो कंककत्तियं गो-विऊण गहिया अणेण पव्वज्जा । अच्वंतविणयवित्तीए, तोसिया सूरिणो य दढं
॥ ३५३३॥ एगम्मि य पत्थावे, रयणीए पोसहं पवण्णस्स । रण्णो धम्मकहरुत्थं, दट्ठणं पट्ठियं सूरि
॥ ३५३४॥ सो झत्ति अइविणीय-तणेण घेत्तूण कत्तियं चलितो। संथारगाऽऽइहत्थों, रायउले सूरिणा सद्धिं
॥ ३५३५ ।। चिरदिक्खिओ त्ति संजम-रओ त्ति सुपरिक्खिओ त्ति काऊण । न निसिद्धो सूरीहिं, गया ततो रायभवणम्मि ॥३५३६ ॥ तत्तो य पोसहं गाहिऊण, भूमीवई सुचिरवेलं । कहिऊणं धम्मकहं, सुत्ता रयणीए मुणिवइणो
॥ ३५३७॥ तेसिं चेव समीवे, राया वि हु निद्दमुवगतो सहसा । अह ते निब्भरसुत्ते, स दुट्ठसिस्सो विजाणित्ता
॥ ३५३८॥ रण्णो कंठम्मि निवेसिऊण, तं कत्तियं विणिक्खन्तो। साहु त्ति न य निसिद्धो, वच्चंतो जामइल्लेहि
॥ ३५३९ ॥ अह कंककत्तियाछिण्ण-कंठनि(न)वरुहिरभूरिपवहेण । सित्तसरीरो सूरी, झत्ति विबुद्धो निवं दटुं
॥ ३५४०॥ वावाइयं विचितइ, तस्स कुसीलस्स नूण कम्ममिमं । ता जइ पाणच्चायं, इण्हिमऽहं नो करिस्सामि
॥ ३५४१॥ तो पवयणस्स खिसा, होही सव्वत्थ धम्मनासो य । इति चिन्तिऊणमऽणसण-पमुहं सव्वं विहिं काउं ॥ ३५४२ ।। तं चेव कत्तियं नियय-कंठदेसम्मि ठावइत्ताणं । कालं कुणइ महप्पा उस्सग्गऽववायविहिकुसलो
॥ ३५४३॥ इय सत्थुब्बंधणपभिइणा वि, आगाढकारणे मरणं । निद्दोसं चिय वुत्तं, भत्तपरिण्णं अह भणामि
॥ ३५४४॥ भत्तं हि भुत्तपुव्वं, अणेगसो णेगहा मए एत्थ । जाया तित्ती तत्तो, न तओ तह कहवि जीवस्स
॥ ३५४५ ॥ कहमऽण्णहा पुणो वि हु, असुयं व अदिट्ठमिव अभुत्तं व। अमयं व पढमलाभे, बहुमण्णइ दिवसदिवसे तं ॥३५४६ ॥ असुइत्तणाऽऽइबहुविह-वियारपरिणामधम्मुणा तम्हा । किमिमिणा मणसा वि अवज्ज-हेउणा चितिएणाऽवि ॥३५४७॥ इय जाणगप्परिण्णाए, भत्तविसयं हि जं परिण्णाणं । पच्चक्खाणपरिण्णाए, तह य भयवंतवयणाओ ॥ ३५४८॥ सव्वं पि असणपाणं, चउव्विहं जा य बाहिरो उवही । अन्भिन्तरो य तं पि हु, जाजीवं वोसिरे सव्वं
॥ ३५४९ ॥ इच्चाइ जा उ तिविहस्स, अहव सम्मं चउव्विहस्साऽवि। आहारस्सिह जाव-ज्जीवं पि परिच्चयणरूवं ॥ ३५५०॥ पच्चक्खाणं जं तं, भत्तपरिण्ण त्ति तीए किर मरणं । भत्तपरिणामरणं, सप्पडिकम्मं तयं णियमा
। ३५५१॥ भत्तपरिण्णामरणं, दुविहं सवियार मो अवीयारं। सपरक्कमस्स मुणिणो, संलिहियतणुस्स सवियारं
। ३५५२॥ अपरक्कमस्स मुणिणो, भत्तपरिण्णं भणंति अवियारं। काले अपहुप्पंते, तं पि हु तिविहं समासेणं
। ३५५३॥ पढमं जाण निरुद्धं, निरुद्धतरयं च भण्णए बीयं । परमनिरुद्धं तइयं, तेसिं सरूवं पुण भणामि
॥ ३५५४॥ जो जंघाबलरहिओ, रोगाऽऽयंकेहिं करिसियसरीरो । तस्स मरणं निरुद्धं, अवियारं भण्णए पढमं
॥३५५५ ॥ तम्मि वि पुव्वुत्तविही, दुविहं तं पि य पयासमऽपयासं । जणनायं तु पयासं, जणे अविण्णायमऽपयासं ॥ ३५५६ ॥ वाल-ऽग्गि-वग्घमाऽऽईहिं, सूल-मुच्छा-विसूइयाऽऽईहिं। नच्चा संवट्टिज्जन्त-माऽऽउयं सिग्घमेव मुणी ॥३५५७ ॥ जाव न वाया अक्खिवइ, जाव चित्तं न होइ अक्खित्तं । संनिहियाणाऽऽलोयइ, गणिमाऽऽईणं पि सो ताव ॥ ३५५८॥ एयं निरुद्धतरयं, बीयं मरणं भणंति अवियारं । सो चेव जहाजोगं, पुव्युत्तविही भवइ तम्मि
॥ ३५५९ ॥ वायाइऽऽएहिं जइया, अक्खित्ता होज्ज भिक्खुणो वाया। तइया परमनिरुद्धं, तइयं मरणं अवीयारं
॥ ३५६०॥ नच्चा संवट्टिज्जंत-माउयं सिग्घमेव सो भिक्खू । अरिहन्तसिद्धसाहूण, अन्तियं सव्वमाऽऽलोए
॥ ३५६१॥ एवं भत्तपरिण्णा, सुयाऽणुसारेण वण्णिया एसा । एत्तो इंगिणिमरणं, भणामि सम्मं समासेणं
॥ ३५६२॥ इंगिज्जइ चेट्ठिज्जइ, पइनियए, चेव भूपएसम्मि । अणसणकिरिया इमाए. इंगिणी तीए य जं मरणं
॥ ३५६३ ॥ भण्णइ इंगिणिमरणं, तं चउहाऽऽहारचायजुत्तस्स । निप्पडिकम्मस्सिंगिय-देसंतोवत्तिणो चेव
॥ ३५६४॥ जो भत्तपरिणाए, उवक्कमो भण्णिही सवित्थारो । सो चेव जहाजोगं, उवक्कमो इंगिणीमरणे
। ३५६५॥ संलिहियदव्वभावो, इंगिणिमरणम्मि बद्धववसाओ। आइमतियसंघयणो, धीमंतो खामिउं सगणं
॥ ३५६६॥ अंतो बाहिं च ततो, विसुद्धमाऽऽरुहिय थंडिलं एक्को । संथरिय तणाइं तहिं, उत्तरसिरमऽहव पुव्वसिरो ॥ ३५६७॥ अरिहाऽऽइअंतिगे सो, सीसम्मि कयंऽजली विसुद्धमणो। आलोयणं च दाउं, वोसिरइ चउव्विहाऽऽहारं । ३५६८॥ सयमेव अप्पणो सो, करेइ आउंटणाऽऽइकिरियाओ। उच्चाराऽऽइ विगिंचइ, सयं च सम्मं निरुवसग्गो ॥ ३५६९॥
१०३
Page #111
--------------------------------------------------------------------------
________________
जाहे पुण उवसग्गा, दिव्वा माणुस्सया व से होज्जा । ताहे निप्पडिकंपो, ते अहियासेइ विगयभयो पत्थिज्जतो वि ततो, किंनरकिंपुरिसदेवकण्णाहिं । न य सो तहाऽवि खुब्भइ, न विम्हयं कुणइ रिद्धीए जइ से दुक्खत्ताए, सव्वे वि हु पोग्गला परिणमेज्जा । तहवि न से थेवा वि हु, विसुत्तिया होइ झाणस्स जइ सव्वपोग्गलचओ, अहव सुहत्ताए तस्स परिणमइ । तह वि न से संजायइ, विसोत्तिया सुद्धझाणस्स सच्चित्ते साहरिओ, सो तत्थुप्पिक्खए विमुक्कंगो। उवसंते उवसग्गे, जयणाए थंडिलमुवेइ वायणपरियट्टणपुच्छणाओ, मोत्तूण तह य धम्मकहं । सुत्तऽत्थपोरिसीए, सरेइ सुत्तं च एगमणो एवं अट्ट वि जामे, अणुअट्टो झायए पसण्णमणो। आहच्च निद्दभावे वि, नऽस्थि थेवं पि सइनासो सज्झायकालपडिले-हणाऽऽइयाओ न संति किरियाओ। जम्हा सुसाणठाणे व, तस्स झाणं न पडिकुटुं आवासयं च सो कुणइ, उभयकालं पि जंजहिं कमइ । उवहिं पडिलेहेइ य, मिच्छक्कारो य से खलिए वेउव्वियआहारग-चारणखीरासवाऽऽइलद्धीओ। कज्जे वि समुप्पण्णे, विरागभावा न सेवइ सो मोणाऽभिग्गहनिरओ, आयरियाऽऽईण पुट्ठवागरगो । देवेहि माणुसेहि य, पुट्ठो धम्मक्कहं कहइ एवं इंगिणिमरणं, सुयाऽणुसारेण साहियं सम्मं । पाओवगमणमेत्तो, समासओ चेव वण्णिस्सं। किर जत्थ कत्थई एत्थ, मरणभेयम्मि पायवस्सेव । उवगमणमऽवत्थाणं, जायइ पाओवगमणं तं जं जत्थ जहा अंगं, निक्खिवइ तं तर्हि तह धरेइ । पाओवगमणमेयं, नीहारं वा अनीहारं । उवसग्गेण विजं सो, साहरिओ कुणइ कालमऽण्णत्थ । तं भणियं नीहारिय-मियरं पुण निरुवसग्गम्मि पुढवी-आऊ-तेऊ-वाउवणस्सइ-तसेसु साहरितो । वोसट्ठचत्तदेहो, अहाऽऽउयं पालइ महप्पा मंडण-गंधाऽऽलेवण-भूसियदेहो वि जावजीवं सो। पाअवोगतो चिट्ठइ, निच्चेट्ठो सुद्धलेसागो जं पायवो व्व उद्धट्ठिओ व्व, पासट्ठिओ व्व सो भाइ । उव्वत्तणाऽऽइरहितो, निच्चेट्ठो होइ तेणं ति इय सत्तरसमरणसरूव-कित्तणं किंपिकाउमेत्ताहे। तच्चरिमत्तिगविसयं, वत्तव्वं किंपि देसेमि सव्वाओ अज्जाओ, सव्वे च्चिय पढमसंघयणवज्जा । सव्वे वि देसविरया, भत्तपरिण्णं पवज्जंति अह इंगिणिमरणं पुण, दढतरधिइबलजुया अणुट्ठिन्ति। अज्जापमुहाणं पुण, लक्खिज्जइ तस्स पडिसेहो पढमिल्लयसंघयणा, संलिहियऽप्पाऽहवा असंलिहिया। दढतमधीबलजुत्ता, पाओवगमं पुण कुणंति नेहवसा देवेणं, साहरिया देवेऽरण्णमाइसु । न वि ते चलंति धीरा, पारद्धविसुद्धझाणातो तेसिं पुण वोच्छेओ, चोद्दसपुव्वीण होइ वुच्छेए । पढमिल्लुयसंघयणं, तत्तो न परेण होइ जओ एवं इमम्मि दारे, मरणं संखेवतो समक्खायं । आराहणफलदारे, फलं तु एयस्स वि भणिस्सं इय समओदहिअमओ-वमाए संवेगरंगसालाए। आराहणाए मूलि-ल्लयम्मि परिकम्मविहिदारे पत्थुयपण्णरसण्हं, पडिदाराणं कमाऽणुसारेण । एक्कारसमं भणियं, मरणविभत्ति त्ति पडिदारं पुव् िमरणाणि पव-णियाणि सामण्णओ बहुविहाणि । एत्तो य पगयमरण-द्दारसरूवं परूवेमि किं पुण पगयं भण्णइ, पंडियमरणं दुहोहवल्लीण । विद्धंसणेक्क निक्कड-धारुब्भडपरसुपडितुल्लं एयविवक्खं पुण, बाल-मरणमऽक्खंति खीणमोहमला । उभयसरूवं च इमं, पंचवियप्पं परिकहेमि पंडियपंडियमरणं, पंडिययं बालपंडियं तइयं । बालमरणं चउत्थं, पंचमगं बालबालं ति तत्थ पढमं जिणाणं, बीयं साहूण देसविरयाणं । तइयं संण्णिसु तुरियं, मिच्छद्दिट्टीण पंचमयं. अण्णे उ सूरिणो पुण, एत्थं पत्थुयपमेयविसयम्मि । मरणपणगस्सरूवे, इमं विभागं भणंति जहा पंडियपंडियमरणं, मरमाणाणं तु केवलीण भवे । भत्तपरिण्णाऽऽई पुण, पंडियमरणं मुणिवराणं देसविरयाणमऽविरय-संमाण य बालपंडियं मरणं । मिच्छदिट्ठीउवसम-पराण जं बालमरणं तं जं च कसायकलुसिया, मरंति दढमऽभिगहीयमिच्छत्ता । सव्वजहण्णं भण्णइ, तं मरणं बालबालं ति अहवा पंडियमरणाई, तिण्णि दो चेव बालमरणाई । पढमाई सम्मदिहिस्स, जाण बीयाई इयरस्स १. देवरण्णमाइसु = तमस्कायादिषु,
॥ ३५७०॥ । ३५७१॥ ॥३५७२॥ । ३५७३॥ ॥ ३५७४॥ ॥३५७५ ॥ ॥ ३५७६ ॥ ॥ ३५७७॥ ॥ ३५७८॥ । ३५७९ ॥ ।। ३५८०॥ । ३५८१॥ ॥३५८२॥ ॥ ३५८३॥ ।। ३५८४॥ ॥ ३५८५ ॥ ॥ ३५८६॥ ॥ ३५८७॥ ॥ ३५८८॥ ।। ३५८९॥ ॥ ३५९०॥ ।। ३५११॥ ॥ ३५९२॥ ॥ ३५९३ ॥ ॥ ३५९४ ॥ ॥ ३५९५ ॥ ॥ ३५९६॥ ॥ ३५९७॥ ॥ ३५९८॥ ॥ ३५९९ ॥ ॥ ३६००॥ ॥ ३६०१॥ ॥ ३६०२॥ ।। ३६०३ ॥ ।। ३६०४॥ । ३६०५॥ ॥ ३६०६॥
૧૦૪
Page #112
--------------------------------------------------------------------------
________________
तत्थाऽऽइल्लेहिं तिहिं, मरमाणाणं कमेण मरणेहिं । उत्तम - मज्झ जहण्णो, नेओ अब्भुज्जओ उ विही सम्मत्ताऽणुगयमणो, जीवो मरणे असंजओ जइ वि । जिणवयणमऽणुसरंतो, परित्तसंसारियो तहवि सद्दहगा पत्तियगा य, रोयगा जे हु जिणवराऽऽणाए । सम्मत्तमऽणुसरंता, ते खलु आराहगा होंति जिणभणियपवयणमिणं, असद्दहंतेहिं अणेगजीवेहिं । बालमरणाणि तीए, मयाणि काले अणंताणि न य तेहिं अणंतेहिं वि, विवेयवियलाण नाणरहियाण जीवाण वरायाणं, संपण्णो को वि गुणलेसो बालमरणस्स तम्हा, वित्थरमऽवहत्थितं विवागं मे। संखेवेण भणन्तस्स, दिण्णकण्णा निसामेह बालमरणेहिं जीवा, वियडम्पि भवाडवीकडिल्लम्मि । भमिया भमिन्ति भमिहिन्ति, दीहकालं किल दुहत्ता तहाहि
एत्थ पुणरुत्तदुत्तर- जम्मजरामरणपरिसरणरीणा । भवजंतजंतुगोणा, अपत्तपारा परिभमंता चसु विगई जं जं, जं जं चुलसीइजोणिलक्खेसु । जीवाणमऽणिट्ठपयं, तं तं दुक्खं अणुभवंति किंच
I
निबंधमि, जं चाऽणिट्ठमऽणुबंधि दुद्धरिसं । तं बालमरणतरुणो, फलविलसियमाऽऽहु मुणिवसभा इय बालमरणभीसण-सरूवमुवजाणिऊण धीरेहिं । पंडियमरणं गंज्झं, नामऽत्थो तस्स पुण एवं पंडाभण बुद्धी, ती जुओ पंडिओ त्ति नायव्वो । तस्स मरणं तु जं तं, पंडियमरणं समक्खायं तं पुणभत्तपरिणा-मरणं चिय एत्थ पत्थुयं सत्थे । जेण मरंताण धुवं, जायइ वंछियफलपसिद्धी काले वि संघयणे वि हु अणिट्ठछेवट्ठे । विरहे वि अइसईणं, तह दढधिइबलअभावे वि दुस्समाए, एयं पि वियर च्चिय, सुंदरकालाऽऽइजोगसज्झाणं । पाओवगमणइंगिणि-मरणाणं साहणिज्जफलं एयं हि मणोवंछिय-सुहफलदाणेक्ककप्पतरुसंडं । इममऽण्णाणतमोघण- दुस्समरयणीए सरयससी एयं हि भीमभवमरु- मज्झे विलसंतविमलजलसरसी । अच्वंतियदोगच्चे, चितारयणं पहाणमिणं इममऽइदुरंतदुग्गइ - गत्ताओ उत्तमुत्तरणमग्गो । एयं सिवपासाया - ऽऽरुहणविहीए सुनिस्सेणी धी बलवियलाणमऽकाल- मच्चुकलियाणमऽकयकरणाण । निरवज्जमऽज्जकालिय-जईण जोग्गं निरुवसग्गं निच्छियमरणाऽवत्थो, वाहीघत्थो जई गिहत्थो वा । भविओ भत्तपरिण्णा - पंडियमरणे जएज्ज ततो पंडियमरणेण मया, अनंतसत्ता सिवाऽऽलयं पत्ता । बालमरणेण य पुणो, भमंति भीमं भवाऽरण्णं एगं पि एगवारं, पंडियमरणं जियस्स दुक्खाइं । निण्णासित्ता दूरं, सग्गऽपवग्गे सुहं देइ जाण जीवलोगे, सव्वेण वि जं अवस्समरियव्वं । ता कहवि तह मरिज्जइ, जह मरणं पुण ण संभवइ तिरियत्तमुवगतो वि हु, पंडियमरणं कहं पि जइ लहइ । तो वंछियत्थसिद्धि, सुंदरिनंदो व्व कुणइ जिओ तहाहि
एत्थेव जंबुदीवे, भरहे वासम्मि वासवपुरि व्व । विबुहजणहिययहरणी, अणवरयपयट्टपरमा सिरिवासुपुज्जजिणवर- वर्याणिदुविबुद्धभवियकुमुयवणा । लच्छीए सोहिया चक्क पाणिमुत्ति व्व जयपयडा चंपा नामेण पुरी, आसि परिभवियधणवइधणोहो । वत्थव्वो तत्थ धणो, अहेसि सेट्ठी गुणविसिट्ठो तस्स य वसुनामेणं, निवासिणा तामलित्तिनयरीए । वणिएण समं मेत्ती, संजाया निरुवचरियत्ति जिणधम्मपालणपरायणाण सुस्समणचलणभत्ताणं । तेसिं वच्चंतेसुं, दिणेसु एगम्मि पत्थावे अव्वच्छिण्णं पीई, पवंछमाणाण निच्चकालं पि । सुंदरिनामा धूया, नियगा धणसेट्ठिणा दिण्णा नंदस्स वसुसुयस्स उ, कओ विवाहो य सोहणमुहुत्ते । दावियभुवणऽच्छरिओ, महया रिद्धीसमुदएणं अह सुंदरीए सद्धि, पुव्वऽज्जियपुण्णपायवस्सुचियं । नंदस्स विसयसुहफल-मुवभुंजंतस्स जंति दिणा अच्चतविमलबुद्धि-तणेण विण्णायजिणमयस्सावि । तस्सेगम्मि अवसरे, जाया चिंता इयसरूवा ववसायविभवविगलो, पुरिसो लोगम्मि होइ अवगीओ । कापुरिसो त्ति विमुच्चइ, पुव्वसिरीए वि अचिरेण
१. गज्झं - ग्राह्यम्,
૧૦૫
॥ ३६०७ ॥ ।। ३६०८ ।।
॥ ३६०९ ॥ ॥ ३६१० ॥
॥ ३६११ ॥
॥ ३६१२ ॥
॥ ३६१३ ॥
॥ ३६१४ ॥
।। ३६१५ ।।
॥ ३६१६ ॥
॥ ३६१७ ॥
॥ ३६१८ ॥
॥ ३६१९ ॥
॥ ३६२० ॥
॥ ३६२१ ॥ ॥ ३६२२ ॥ ।। ३६२३ ।। ॥ ३६२४ ॥ ।। ३६२५ ।। ॥ ३६२६ ॥ ॥ ३६२७ ॥
॥ ३६२८ ।। ॥ ३६२९ ॥
॥ ३६३० ॥
॥ ३६३१ ॥ ।। ३६३२ ।।
॥ ३६३३ ॥
॥ ३६३४ ॥
॥ ३६३५ ॥
॥ ३६३६ ॥
॥ ३६३७ ॥ ।। ३६३८ ।। ॥ ३६३९ ॥ ॥ ३६४० ॥
Page #113
--------------------------------------------------------------------------
________________
ता पुव्वपुरिससंतइ-कमाऽऽगयं जाणवत्तवाणिज्जं । पकरेमि पुव्वधणविल-सणेण का चंगिमा मज्झ ॥ ३६४१ ॥ किं सो वि जीवइ जए, नियभुयजुयलज्जिएण दव्वेण । जो वंछियं पयच्छइ, न मग्गणाणं पइदिणं पि । ३६४२॥ विज्जाविक्कमगुणसलह-णिज्जवित्तीए जो धरइ जीयं । तस्सेव जीवियं वण्ण-णिज्जमियरस्स किं तेण ॥ ३६४३॥ उप्पज्जति विणस्संति, णेगसो के जयम्मि नो पुरिसा । जलबुब्बुय व्व परमत्थ-रहियसोहेहिं कि तेहि
॥३६४४॥ कह सो वि पसंसिज्जइ, न जस्स सप्पुरिसकित्तणाऽवसरे। चागाऽऽइगुणगणेणं, पढम चिय जायए रेहा ॥३६४५ ॥ इति चिंतिऊण तेणं, परतीरदुल्लंभभंडपडिहत्थं । पारे पारावारस्स, झत्ति पगुणीकयं पोयं
॥३६४६॥ गमणुम्मणं च तं पेच्छि-ऊण अइविरहकायरत्तेण । अच्चंतसोगविहुराए, सुंदरीए इमं भणियं
॥ ३६४७॥ हे अज्जउत्त! अहमऽवि, तुमए सह नूणमाऽऽगमिस्सामि । पेमपरायत्तमिमं, चित्तं न तरामि संठविउं ॥ ३६४८॥ इय भणिए दढतरपणय-भाववक्खित्तचित्तपसरेणं । पडिवण्णमिमं नंदेण, तयऽणु जायम्मि पत्थावे
॥३६४९॥ आरूढाइं दोण्णि वि, ताई विसिट्ठम्मि जाणवत्तम्मि। पत्ताणि य परतीरं, खेमेणाऽणाऽऽउलमणाणि
॥ ३६५०॥ विणिवट्टियं च भंडं, उवज्जिओ भूरिकणगसंभारो । पडिभंडं घेत्तूण य, इंताण समुद्दमज्झम्मि
॥ ३६५१॥ पुव्वकयकम्मपरिणति-वसेण अच्चंतपबलपवणेण । विलुलिज्जन्ती नावा, क(झ)डत्ति सयसिक्करा जाया ॥३६५२॥ अह कहवि तहाभवियव्वयाए, उवलद्धफलगखंडाणि । एक्कम्मि चेव वेला-उलम्मि लग्गाणि लहु ताणि ॥३६५३ ॥ अघडंतघडणसुघडिय-विहडणवावडविहिस्स जोगेण । जायं परोप्परं दंस-णं च गुरुविरहविहुराणं
॥३६५४॥ तो हरिसविसायवसु-च्छलन्तदढमण्णु फुण्णगलसरणी। सहस त्ति सुंदरी नंद-कंठमऽवलंबिउंदीणा ॥३६५५॥ रोविउमाऽऽरद्धा निवि-रामनिवडंतनयणसलिलभरा । जलनिहिसंगुवलग्गंऽबु-बिंदुनिवहं मुयंति व्व
॥३६५६॥ कह कहवि धीरिमं धा-रिऊण नंदेण जंपियं ताहे। सुयणु किमेवं सोगं, करेसि अच्चंतकसिणमुही
॥३६५७॥ को नाम मयच्छि! जए, जाओ सो जस्स नेव वसणाणि । पाउब्भूयाणि न वा, जायाणि य जम्ममरणाणि ॥३६५८ ॥ कमलमुहि! पेच्छ गयणं-गणेक्कचूडामणिस्स वि रविस्स । उदय-पयाव-विणासा, पइदिवसं चिय वियंभंति किं वा न सुयं तुमए, जिणिंदवयणम्मि जं सुरेंदा वि । पुव्वसुकयक्खयम्मि, दुत्थाऽवत्थं उवलभंति
॥३६६०॥ कम्मवसवत्तिजंतूण, सुयणु ! कि एत्तिए वि परितावो। जेसिं छाय व्व समं, भमडइ दुक्खाण दंदोली ॥ ३६६१॥ इय एवमाऽऽइवयणेहि, सुंदर सासिउं वसिमहुत्तं । तीए समं चिय चलिओ, नंदो तण्हाछुहकिलंतो
॥३६६२॥ अह सुंदरीए भणियं, पिययम! एत्तो परिस्समकिलन्ता। अच्चंततिसाऽभिहया, पयमऽवि न तरामि गंतुमऽहं ॥३६६३ ।। नंदेण जंपियं सुयणु, एत्थ वीसमसु तं खणं एक्कं । जेणाऽहं तुज्झ कए, सलिलं कत्तो वि आणेमि
॥ ३६६४॥ पडिसुयमऽणाए ताहे, नंदो आसण्णकाणणुद्देसे। सलिलाऽवलोयणत्थं, तं मोत्तूणं गतो सहसा
॥ ३६६५ ॥ दिट्ठो य कयंतेण व, विभिउब्भडमुहेण सीहेण । तिव्वछुहाऽभिहएणं, अइचवलललंतजीहेण
॥ ३६६६॥ तत्तो भयसंभंतो, विस्सुमरियअणसणाऽऽइकायव्वो । अट्टज्झाणोवगतो, निहओ सो असरणो तेण
॥३६६७॥ उववण्णो य तहिं चिय, वणसंडे बालमरणदोसेण । चुयसम्मत्तसुहगुणो, सो नंदो वानरत्तेण ।
॥३६६८॥ एत्तो य सुंदरीए, परिवालितीए अइगयं दिवसं । तह वि हुन जाव नंदो, समागतो ताव संखुद्धा
।। ३६६९॥ निच्छइयतविणासा, धसत्ति सा निवडिया धरणिवढे । मुच्छानिमीलियऽच्छी, मय व्व ठाऊण खणमेक्कं ॥ ३६७०॥ वणकुसुमसुरहिमारुय-मणागउवलद्धचेयणा दीणा । रोविउमाऽऽरद्धा निबिड-दुक्खपामुक्कपोक्कारा ॥३६७१ ।। हा अज्जउत्त ! हा जिणवरिंद-पयपउमपूयणाऽऽसत्त!। हा सद्धम्ममहानिहि!, कत्थ गओ? देहि पडिवयणं ॥३६७२ ॥ हा पावदइव! धणसयण-गेहनासे वि किं न तुट्टो सि । जमऽणज्ज! अज्जउत्तो वि, निहणमिण्डिं समुवणीओ ॥३६७३ ॥ हे ताय ! सुयावच्छल ! हा हा हे जणणि ! निक्कवडपेमे । दुहजलहिनिवडियं कीस, निययधूयं उवेहेह ॥३६७४ ॥ इय सुचिरं विलवित्ता, निबिडपरिस्समकिलामियसरीरा। करयलनिहित्तवयणा, सुतिक्खदुक्खं अणुहवंती ॥३६७५ ॥ तुरगपरिवाहणऽत्थं, तत्थोवगएण सिरिउरनिवेण । दिट्ठा कह वि पियंकर-नामेणं चिन्तियं च इमं
॥ ३६७६ ॥ सावभट्ठा किमिमा, तियसवहू मयणविरहिया व रई। वणदेवया व विज्जा-हराण रमणि व्व होज्ज त्ति ॥३६७७ ।। विम्हियमणेण पुट्ठा य, सुयणु ! का तं सि? किमिह आवससि? । कत्तो य आगया? कीस, वहसि संतावमेवं ति।। ३६७८ ॥
૧૦
Page #114
--------------------------------------------------------------------------
________________
अह सुंदरीए दीहुउण्ह-मुक्कनिस्सासतरलियगिराए । सोगवसमउलियऽच्छीए, जंपियं भो महासत्त! वसणपरंपरनिव्वत्तणेक्क-पडुविहिविहाणवसगाए । मज्झ पउत्तीए अलं, इमाए दुहणिवहहेऊए आवइगया वि उत्तम-कूलप्पसूयत्तणेण नो एसा। साहिस्सइ नियवत्तं ति, चितिऊणं महीवइणा अणणइऊणं मंजल-गिराहिं नीया कहं पिनियगेहे। काराविया य गाढो-वरोहओ भोयणाऽऽइविहि मणवंछियं च सव्वं, संपाडइ तीए मेइणीनाहो । अणुरागेणं सप्पुरिस-वित्तिभावेण य सया वि सम्माणदाणसप्पणय-संकहारंजिय त्ति मुणमाणो । महुरगिराए नरेंदो, एगंते सुंदर भणइ ससिमुहि! सरीरमणनि-व्वुइहरं पुव्वकालवुत्तंतं । मोत्तूण मए सद्धि, जहिच्छियं भुंज विसयसुहं पइदिणसोगोवहया, सुकुमारा सुयणु ! तुज्झ कायलया। दीवयसिहोवतत्ता, मालतिमाल व्व पमिलाइ न य सुयणु! जोव्वणं पव्व-णिदुबिंबं व जणमणाऽऽणंदं । सोगविडप्पकडप्पु-प्पीडियमुवचिणइ सोहग्गं अच्चंतसंदरं पि हु, मणोऽभिरामं पि भुवणदुलहं पि। पन्भटुं नटुं वा, वत्थु सोइंति नो कुसला ता होउ भूरिभणिएण, कुणसु मह पत्थणं तुमं सहलं । पत्थावुचियपवित्तीए, चेव जत्तं कुणंति बुहा अच्चन्तकण्णकडुयं, अस्सुयपुव्वं च तीए सोच्चमं । वयभंगभयवसट्टाए, गाढदुक्खाऽऽउलमणाए भणियं भो नरपुंगव!, सुकुलपसूयाण जणपसिद्धाण । नयमग्गदेसगाणं, तुम्हारिसपवरपुरिसाण अच्चन्तमऽणुचियं उभय-लोगविद्धंसणेक्कपडुयं च। पररमणिरमणमेयं, अवजसपडहो तिहुयणे वि रण्णा पयंपियं कमल-वयणि! चिरपुण्णनिवहउवणीयं । रयणनिहिमऽणुसरंतस्स, होज्ज किं दूसणं मज्झ तो नरवइनिरुवक्कम-निब्बंधं मुणिय तीए पडिभणियं । जइ एवं ता नरवर!, चिरगहियाऽभिग्गहो जाव पुज्जइ ता पडिवालेसु, मज्झ तं केत्तियं पि नणु कालं । पच्छा य तुज्झ वंछा-ऽणुरूवमऽहमाऽऽचरिस्सामि एवं सोच्चा तुट्ठो, भूमिवई नट्टखेड्डमाऽऽईणि। चित्तविणोयऽत्थं से, दरिसाविन्तो गमइ कालं अह पुव्वभणियनंदो, वानरभावेण वट्टमाणो सो । गहिओ मक्कडखेड्डा-वगेहि उचिओ त्ति काऊण नट्टाइबहुकलाओ, सिक्खवियो पइपुरं पि दंसित्ता । ते पुरिसा तं घेत्तुं, समागया सिरिपुरे कहवि खेल्लावित्ता पइमंदिरं च, ते रायमंदिरम्मि गया। पारद्धो य तर्हि सो, पणच्चिउं सव्वजत्तेण अह नच्चंतेण कहिं पि. संदरी रायसंनिहिनिसण्णा। दिवाणेणं चिरपणय-भाववियसंतनेतेण कत्थ मए दिट्ठयं ति, चिंतयंतेण तेण पुणरुत्तं । जाई सरिया नाओ, सव्वो च्चिय पुव्वचित्तंतो तो परमं निव्वेयं, समुव्वहंतेण चिन्तियं तेण । हा! हा! अणत्थनिहिणो, धिरत्थु संसारवासस्स जेण तहाविहनिम्मल-विवेयजुत्तो वि धम्मरागी वि। अणुसमयसमयसंसिय-विहिणाऽणुट्ठाणकारी वि तह बालमरणवसओ, विसमदसं एरिसिं समणुपत्तो। तिरियत्ते वटुंता य, संपयं किं करेमि अहं अहवा किमऽणेण विचिंतिएण, इय अवसराऽणुरूवं पि। पकरेमि धम्मकम्मं, पज्जत्तं जीवियव्वेण इय सो परिभावंतो, सुढिओ त्ति मुणित्तु तेहिं पुरिसेहि। नीओ सट्ठाणम्मि उ, तेणं पुण अणसणं गहियं पंचपरमेट्ठिमंतं, अणुसुमरंतो य सुद्धभावेण । मरिऊणं उववण्णो, दिव्वो देवो महिड्डियो
ओहिवसमुणियचिरवइ-यरो य अवयरिय बोहइ नरिंदं । सुंदरिमऽवि सूरीणं, अप्पइ पव्वज्जगहणऽत्थं इय तिरियत्तगयस्स वि, पंडियमरणं पणामइ जीयस्स। सुगइपुरपरमरज्जं, निरवज्जं भणियजुत्तीए किचआजम्मं पि करित्ता, कडमदं रइयपावपब्भारं। पच्छा पंडियमरणं, लहिऊण य सुज्झए जीवो संसाररण्णपडिओ, अणाऽऽइजीवो न ताव उत्तरइ । जाव न पंडियमरणं, अपत्तपुव्वं इहं लहइ पंडियमरणेण मया, तेणेव भवेण केई सिझंति । केई पुण देवलोए, गंतूण इहाऽऽगया सन्ता सावयकुलेसु जम्मं, पावित्ता सुचिरचरियसामण्णा । पंडियमरणेण मया, सिज्झंति भवम्मि तइयम्मि नारयतिरियविवज्ज, सुमणुयदेवेसु विलसमाणा वि। अट्ठभवऽब्भन्तरओ, पंडियमरणेण सिझंति तत्थ य गिही मुणी वा, निज्जंतुपएससंठियो विहिणा। उद्धरियसव्वसल्लो, वज्जियनीसेसआहारो
॥३६७९ ॥ ॥३६८०॥ ॥३६८१॥ ॥ ३६८२॥ ॥ ३६८३॥ ॥ ३६८४॥ ॥ ३६८५ ॥ ॥ ३६८६ ॥ ॥३६८७॥ ॥३६८८॥ ॥३६८९ ॥ ॥३६९०॥ ॥ ३६९१॥ ॥ ३६९२॥ ॥ ३६९३॥ ॥३६९४ ॥ || ३६९५ ॥
॥ ३६९६॥ । ||३६९७॥
॥ ३६९८॥ ॥ ३६९९ ॥ ॥ ३७००॥ ॥ ३७०१ ॥ ॥ ३७०२॥ ॥ ३७०३॥ ॥ ३७०४॥ ॥ ३७०५ ॥ ॥३७०६॥ ॥ ३७०७॥ ॥३७०८॥ ॥ ३७०९॥
॥ ३७१०॥ ॥ ३७११॥ ॥३७१२॥ ॥३७१३॥ ॥ ३७१४ ॥ ॥३७१५ ॥
१०७
Page #115
--------------------------------------------------------------------------
________________
॥ ३७१६॥ ॥ ३७१७॥ ॥ ३७१८॥ ॥ ३७१९॥ ॥ ३७२०॥ ॥ ३७२१॥ ॥ ३७२२॥ ॥३७२३॥ ॥३७२४॥ ॥ ३७२५ ॥ ॥ ३७२६॥ ॥ ३७२७॥ ॥ ३७२८॥ ॥ ३७२९॥ ।। ३७३०॥ ॥ ३७३१ ॥ ॥ ३७३२॥
॥ ३७३३ ॥
छक्कायरक्खणपरो, खामणमरिसावणाहिं उज्जुत्तो। अविराहगो अचवलो, जिइंदियो जियतिदंडरिऊ जियचउकसायसेण्णो, समसत्तमित्तयाए वढ्तो । इय पंडियमरणेणं, जो हु मओ सुम्मओ सो हु एयं पंडियमरणं, सम्मद्दिट्टी लहंति लहुकम्मा । पावेंति मंदपुण्णा वि, किमिह चिन्तामणीरयणं सेसं तु बालमरणं, बालाण पए पए सुलभमेव । नवरं तमऽणत्थफलं, संसारपवड्ढणं जेण बालो मुक्खो सो पुण, सनियाणं अणसणं तवं विविहं । काऊण मओ जायइ, वंतरजाईसु असुहासु तत्थुप्पण्णो तं तं, करेइ बालो व्व केलिपडिबद्धो । जेण पुण भवसमुद्दे, अणोरपारम्मि परिभमइ तो तं पंडियमरणं, असेसकम्मक्खयत्थमुवउत्ता। कुणमाणा सइ धीरा, नित्थारगपारगा हुंतु एगं पंडियमरणं, मरिऊण पुणो बहूणि मरणाणि । न मरंति अप्पमत्ता, चरित्तमाऽऽराहियं जेहिं संजमगुणेसु सम्मं, सुसंवुडा सव्वसंगओ मुक्का। जे उ चयंति सरीरं, पंडियमरणं कयं तेहिं जं निज्जरेइ कम्मं, असंवुडो सुबहुणा वि कालेण । तं संवुडो तिगुत्तो, खवेइ ऊसासमित्तेण निच्छयतिदंडविरया, तिगुत्तिगुत्ता तिसल्लनिस्सल्ला। तिविहेण अप्पमत्ता, जयजीवदयापहाणमणा पंचमहव्वयनिरया, संपुण्णचरित्तसीलसंजुत्ता। विहिपुव्वविहियमरणा, भवंति आराहगा मुणिणो अच्चाहीणा जाहे, धीरा सुयसारकलियपरमऽत्था। तो आयरियविदिण्णं, उवंति अब्भुज्जयं मरणं पंडियमरणं च इमं, विसुज्झमाणस्स चेव जीवस्स । कस्स वि जइ संपज्जइ, विसेसकुसलाऽणुबन्धस्स रयणकरंडयतुल्लं, उम्बरपुष्पं व दुल्हं लोए। एयं पंडियमरणं, पुण्णविहीणा न पावेंति मरणं चिय मरणाणं, जराण पुण पडिजर च्चिय विणासे । एयं पंडियमरणं, अपुणब्भावो य जम्मस्स सारीरमाणसोभय-समुभवाऽसंखतिक्खदुक्खाणं । पंडियमरणमएणं, सव्वाण जलंग्जली दिण्णो अण्णं चजं जंजयम्मि जायइ, जीवाणं साऽणुबंधमिट्ठसुहं । तं तं वियाण सव्वं, पंडियमरणस्स विप्फुरियं अहवाजं साऽणुबंधमिटुं, जमऽणिटुं निरऽणुबंधमिह किंपि। तं सव्वं पि वियाणसु, पंडियमरणहुमस्स फलं एकं पंडियमरणं, सव्वभवाऽणिट्ठनिट्ठवणदक्खं । अहवेक्को अग्गिकणो, न डहइ कि इंधणपबंधे एयं पंडियमरणं, पिया व माया व बंधवग्गो व। जीवाणं हियकरणे, रणम्मि सहडोव्व परिहत्थं ढक्कियकुगइदुवारं, पयडीकयसुगइपुरपवेसं च । निद्दारियदुरियरयं, पंडियमरणं जए जयउ अहमपुरिसाण दुलहं, उत्तमपुरिसाण सेवाणज्जं जं। उत्तमफलसंजणयं, पंडियमरणं जए जयउ जंजं अहिलसणिज्जं, जं जंच सुदुल्हं सलहणिज्जं । तस्संपाडणपडुयं, पंडियमरणं जए जयउ जं किर चिन्तामणिकाम-घेणुकप्पहुँमाण वि असज्झं। तस्संपाडणपडुयं, पंडियमरणं जए जयउ एक्कं पंडियमरणं, छिन्दइ जाईसयाई बहुयाइंतं । मरणं मरियव्वं, जेण मओ सुहमओ होइ जइ भयमऽस्थि मरणजं, पंडियमरणेण ता मरेयव्वं । एक्कं पंडियमरणं, छिन्दइ सयलाणि मरणाणि के सक्का वण्णेउं, पंडियमरणस्स गुणगणं सम्मं । जं चरिऊण सुधीरा, असेसकम्मक्खयमुवेंति इय पावजलणजलभर-समाए संवेगरंगसालाए। आराहणाए मूलिल्ल-यम्मि परिकम्मविहिदारे पत्थुयपण्णरसण्हं, पडिदाराणं कमाऽणुसारेण । भणियमिमं बारसमं, अहिगयमरणं ति पडिदारं अहिगयमरणे अंगी-कए वि नाऽऽराहणं विणा सीति । आरोढुमऽलं जीवो त्ति, सीइदारं पवक्खामि सीई य होइ दुविहा, दव्वे भावे य तत्थ दव्वम्मि। उच्चट्टाणाऽऽरोहण-हेऊ निस्सेणिगाऽऽईया संजमठाणाणं कंडगाण, लेसाठिईविसेसाणं । सुद्धतराणऽक्कमणं, भावसिई केवलं जाव तहाहिउवरुवरिमगुणठाणं, पडिवज्जंतस्स होइ भावसिई। दव्वसिई निस्सेणी, पासायमिवाऽऽरुहंतस्स १. परिहत्थं -कुशलम् - समर्थमित्यर्थः, २. सीइ = श्रेणि,
॥ ३७३४॥ ॥ ३७३५ ॥ ॥ ३७३६ ॥ ॥३७३७॥ ॥ ३७३८॥
॥३७९॥ ॥ ३७४०॥ । ३७४१॥ ॥३७४२॥ ॥ ३७४३॥ ॥ ३७४४॥ ।। ३७४५॥ ।। ३७४६॥ ॥ ३७४७॥ ॥ ३७४८॥
॥ ३७४९ ॥
१०८
Page #116
--------------------------------------------------------------------------
________________
अह सो सिइमाऽऽरूढो!, वसहिं उवहिं च उग्गमाऽऽईहिं। दोसेहिं उवहयं परि-हरितु सम्म खु विहरेज्जा गणिणा सह संलावो, कज्जं पइ सेसएहिं साहहिं । मोणं से मिच्छजणे, भज्जं सण्णीसु सजणे य
॥३७५१॥ इहरा जह तह अण्णोऽण्ण-संकहक्खित्तचित्तपसरस्स। कस्स वि पमायओ पत्थुयऽत्थविग्घो वि होज्ज तओ ॥३७५२ ॥ आराहणमिच्छंतो, तदेगचित्तो जएज्ज सीईए । एयाए विगमम्मि, सयंभुदत्तो व्व सीएज्ज
॥ ३७५३॥ तहाहिकंचणपुरम्मि नगरे, वसंति दो भायरा जणपसिद्धा। अवरोप्परदढपणया, सयंभुदत्तो सुगुत्तो य
॥ ३७५४॥ णिययकुलक्कमअविरुद्ध-सुद्धवित्तीए जीवणोवायं । कुणमाणाणं तेसि, कालो वोलेइ लीलाए
॥ ३७५५ ॥ अह एगम्मि अवसरे, वुट्ठीविरहेण कूरगहवसओ। पउरजणजणियदुक्खं, दुब्भिक्खं निवडियं घोरं
॥ ३७५६॥ खीणा चिरसंगहिया, ताहे तणरासिणो महंता वि । सुमहल्ला वि य पल्ला, धण्णाण वि उवगया निहणं
॥ ३७५७॥ सीयंतचउप्पयदुपयवग्ग-मऽवलोइऊण उव्विग्गो। परिचत्तववत्थो प-स्थिवो वि आणवइ नियपुरिसे ॥ ३७५८॥ रे! रे! पुरीए जस्सऽस्थि, जेत्तिओ धण्णसंचओ एत्थ । तत्तियमेत्तस्सऽद्धं, तस्स बला गेण्हह लहु त्ति ॥३७५९॥ एवं आणत्तेहि, तहेव सव्वं अणुट्टियं तेहिं । रायपरिसेहिं जमभिउडि-भंगभीमेहिं सव्वत्थ
॥ ३७६०॥ तो सविसेसं लोगो, छुहाओ धणसयणनासओ य दढं। अच्चन्तरोगभरविहु-रियो य मरिउं समाढत्तो
॥ ३७६१॥ सुण्णीहुँतेसु य मंदिरेसु, रत्थासु रुंडमुंडेहिं । दुग्गम्मासु लोएसु, सुत्थदेसे सरंतेसु
॥ ३७६२॥ सो वि हु सयंभुदत्तो, सुगुत्तसहित्तो पुराउनीहरिओ। सत्येण समं लग्गो, गंतुं देसंतराऽभिमुहं
॥ ३७६३ ॥ दूरपहमऽइकंते सत्थे, पत्ते य रणमज्झम्मि। संनद्धा रणसज्जा, चिलायधाडी समावडिया
॥ ३७६४॥ पमुक्कहक्कभीसणा, चावोवलग्गमग्गणा । उव्वद्धउद्धकेसिया, जमेण नोइ पेसिया
॥३७६५ ॥ तमालतालसामला, विपक्खभंगपच्चला। फरंततारखग्गिया, सविज्ज नं घणोलिया
॥ ३७६६॥ वेल व्व सागरुट्ठिया, संछण्णभूमिवट्ठिया । सच्छंदचारदारुणा, निब्भिण्णरण्णवारणा
॥ ३७६७॥ कुरंगमंसपोसिया, विसिट्ठलोयदूसिया । जुज्झेण सा य लग्गिया, रणेक्कबद्धरंगिया
॥३७६८॥ अह कुंतखग्गभल्लय-पमुहप्पहरणकरा समरधीरा । सत्थसुहडा वि तीए, समगं जुज्झेण संलग्गा
॥ ३७६९॥ खंडियपयंडसुहडं, विहडियरणरहसनस्सिरनरोह। उप्पित्थसत्थनाहं, जायं समरं महाभीमं
।। ३७७०॥ अच्चंतनिद्दएणं, पबलबलेणं चिलायनिवहेणं । कलिकालेण व धम्मो, निहतो सत्थो समत्थो वि
॥३७७१ ॥ घेत्तूण सारमऽत्थं, सुरूवरामाजणं मणुस्से य । बंदग्गाहेण ततो, चिलायसेणा गया पल्लिं
॥ ३७७२॥ सो वि य सयंभुदत्तो, कहं पिनियलहुगभाउगविउत्तो। धणवं ति चिंतिऊणं, चिलायसेणाए संगहितो
॥ ३७७३॥ सुचिरं निद्दयकसघाय-बंधणाऽऽईहिं उवहओ वि दढं। सो इच्छइ जाव न किंपि, देयदव्वं चिलाएहिं ॥३७७४॥ ताव विणासियपसुमहिस-रुधिरधाराऽणुलित्तभवणाए । दाराऽवबद्धकुस्सर-रणंतगुरुघंटयाऽऽलीए
॥३७७५ ॥ पइदिणपुण्णोवाइय-चिलायकीरंतप्पणविहीए। रत्तकणवीरमाला-विरइयपूओवयाराए
॥ ३७७६॥ गयचम्मनिवसणाए, चामुंडाए पयंडरूवाए । उवहारऽत्थं नीओ, भयवसवेवंतसव्वंऽगो
॥ ३७७७॥ रे वणियाऽहम ! जइ जीवि-यव्वमऽभिलससि ता लहुं दव्वं । अज्ज वि इच्छसु अम्हं, किमऽकंडे जासि जमभवणं।। ३७७८ ॥ एवं ते जंपंता, सयंभुदत्तं न जाव खग्गेण । घायंति ताव सहसा, समुट्ठिओ बहलहलबोलो
॥३७७९॥ हंहो! मुंचह एयं, वरागमऽणुसरह वेरिवग्गमिमं । थीबालवुड्ढविद्धंस-कारिणं मा चिरावेह
॥ ३७८०॥ एसा हम्मइ पल्ली, दज्झन्ति इमाई मंदिराई पि । इय उल्लावं सोच्चा, सयंभुदत्तं विमोत्तूण
॥ ३७८१॥ पवणजइणा जवेणं, सुमरियचिरवेरिसुहडसंपाया। कच्चाइणीगिहातो, ते पुरिसा झत्ति नीहरिया
॥ ३७८२॥ जाओ अज्जेव अहं, अज्जे व य सयलसंपयं पत्तो। इइ चितंतो तुरियं, सयंभुदत्तो अवकतो
॥ ३७८३॥ भीसणचिलायभयतर-लिओ य गिरिकुहरमज्झयारेण । बहलतरुवल्लिपडला-ऽऽउलेण अपहेण वच्चंतो ॥ ३७८४ ॥ खद्धो भुयंगमेणं, उप्पण्णा वेयणा महाघोरा । परिचितियं च तेणं, नूण विणस्सामि एत्ताहे
॥ ३७८५ ॥ १. नाइ-नं -इव, २. उप्पित्थ = त्रस्त,
૧૦૯
Page #117
--------------------------------------------------------------------------
________________
॥३७८६ ॥ ॥३७८७॥ ॥३७८८॥ ॥ ३७८९ ॥
॥ ३७९१ ॥ ॥३७९२ ॥ ॥ ३७९३ ॥ ॥ ३७९४॥ ॥ ३७९५ ॥ ॥ ३७९६ ॥ ॥ ३७९७॥
॥ ३७९८॥ ॥ ३७९९ ॥
जइ कहवि चिलाएहि, पम्मुक्को ता कयंततुल्लेण । डसिओम्हि भुयंगेणं, अहह ! विचित्तं विहिसरूवं अहवा जम्मो मरणेण, जोव्वणं सह जराए संजोगो । सममेव वियोगेणं, उप्पज्जइ किमिह सोगेण एवं परिभातो, जा वच्छच्छायमऽणुसरइ सिसिरं । ता तरुणो हेट्ठठियं, चारणसमणं महासत्तं सुत्तं परियत्तंतं, विचित्तनयभंगसंगदुव्विगमं । पेच्छइ पउमासणबन्ध-धीरमुवरुद्धमणपसरं विसमविसोरगविसविह-रियस्स भयवं! ममेत्थ पत्थावे। सरणं तमं ति जंपिय, विचेयणो तयण सोपडिओ अह तं विसवसनिण्णट्ठ-चेयणं पेच्छिऊण करुणाए। परिचितइ मुणिवसभो, किमियाणि जुज्जए काउं पावपओयणनिरयाण नो गिहत्थाण ताव उवयारे। वट्टिउमुचियं साहूण, सव्वभूयऽप्पभूयाण ताणुवयारे तविहिय-पावट्ठाणाण कारणं जम्हा । निरवज्जवित्तिणो वि हु, भवंति गिहिसंगदोसेणं जइ पुण ते उवयरिया, मोत्तूणं सव्वसंगमऽ चिरेणं । पडिवज्जिय पव्वज्जं, जयंति सद्धम्मकज्जेसु ता होज्ज तक्कया निज्जरा वि इय चिन्तिरस्स समणस्स । अनिमित्तमेव सहसा, विप्फुरियं दाहिणं नयणं तो तदुवयारमाऽऽभो-गिऊण दट्टण से भुयगदंसं । चरणोवरिम्मि सुहुमं, वियाररहियं च मुणिवसभो परिभावइ नूणमिमो, जीविस्सइ जेण दंसठाणमिमं । अविरुद्धं सिरपमुहाणि, चेव सत्थे विरुद्धाणि तहाहिसीसे लिंगे चिबुए, कंठे संखेसु तह गुदे य थणे । ओढे वच्छयलम्मि य, भुमयासुं नाभिनासउडे करचरणतले खंधे, कक्खासुं इक्खणे निडाले य । केसंतसंधिदेसेसुं, जाइ दट्टो जमगिहम्मि तहापंचमीअट्ठमीछट्ठी-नवमीचउद्दसीतिहीसु अहिदट्ठो। पक्खंते वि विणस्सइ, अज्जं च तिही वि न विरुद्धा नक्खत्तं पिहु दुटुं, मघा विसाहा य मलमऽसिलेसा। रोहिणिअद्दा कित्तिय, तं पिन वइ इह महत्ते टुिं पि पुव्वमुणिणो, भणंति मणुयस्स भुयगदगुस्स । कंपो लालामुयणं, जिभा नयणाऽरुणत्तं च मुच्छा सरीरभंगो, कवोलखामत्तणं पहाहाणी । हिक्का सरीरसीय-त्तणं च अचिरेण मरणाय न य एत्तो एगं पि हु, दीसइ टुिं इमस्स भव्वस्स । ता कीरइ पडियारो, दयापहाणो हि जिणधम्मो परिभाविऊण एवं, मुणिवसहो झाणनिमियथिरनयणो। अणुसुमरिउं पवत्तो, विसेससुत्तं समुवउत्तो अह जाव सरयससहर-निब्भरपसरंतपहपहासिल्लं। उल्लवइ अमयकुल्ला-ऽणुकारिणिं अक्खरस्सेणि ताव तिमिरं व दिवसयर-पहभरऽब्भाहयं महाऽहिविसं । नटुं सुत्तविउद्धो व्व, उट्ठिओ सो वि पडुदेहो तो जीवियव्वदाय त्ति, पवरसाहु त्ति जायपडिबन्धो । नमिऊण सबहुमाणं, तं समणं भणिउमाऽऽढत्तो भयवं! भमंतभीसण-सावयकुलसंकुलाए अडवीए। मण्णे पुण्णेणं मे, तुम्ह निवासी इहं जातो कहमऽण्णहा महाविस-विसहरविसहरियचेयणस्स ममं । होज्जेह जीवियव्वं, जइ न तुमं नाह! होतो सि कत्थ मरुमंडलो कत्थ, कप्पविडवी महाफलसमिद्धो । कत्थ अधणस्स गेहं, कत्थ व तत्थेव रयणनिही कत्थाऽहं सुदुहट्टो, अणप्पमाहप्पवं च कत्थ तुमं । अहह ! विहिविलसियाणं, को परमत्थं जए मुणइ एवंविहोवयारिस्स, तुज्झ भयवं महं अधण्णस्स । दिण्णेण केण केण व, कएण जाएज्ज रिणमोक्खो मुणिणा भणियं भद्दय !, जइ रिणमोक्खं समीहसे काउं। निरवज्ज पव्वज्ज, पडिवज्जसु ता तुममियाणि उवयारो वि मए तुह, एईए कएण नणु कओ इहरा । अस्संजयचिन्ताए, अहिगारो नत्थि सुमुणीण न य भद्द ! धम्मवियलं, सलहिज्जइ जीवियं मणुस्साणं । ता चयसु गिहाऽऽसंगं, णिस्संगो हवसु सुस्समणो भालयलाऽऽरोवियपाणि-कमलमउलेण तेण तो भणियं । भयवं! करेमि एयं, नवरं लहुभाइपडिबंधो विहुरेइ मम मणं जइ य, होज्ज सह तेण दंसणं कहवि। ता निस्सल्लो पव्वज्ज-मेक्कचित्तो करेज्जमऽहं मुणिणा पयंपियं भद्द!, जइ तुमं विसवसा मओ होतो। ता कह लहुगं भाउग-मऽवलोइंतो सि एवं च परिचय पडिबंधमिमं, निरत्थयं सरसु धम्ममऽणवज्जं। भाइ-पिइ-माइतल्लो, एक्को एसो च्चिय जियाण १. जिभा - जृम्भा = बगासुं इति भाषायाम्,
॥ ३८००॥ ॥ ३८०१॥ ॥ ३८०२।। ॥ ३८०३॥ ॥ ३८०४ ॥ ॥ ३८०५ ॥ ॥ ३८०६॥ ॥ ३८०७॥ ॥३८०८॥ ॥ ३८०९॥ ॥ ३८१०॥ ॥३८११ ॥ ॥ ३८१२॥ ॥ ३८१३॥ ॥ ३८१४॥ ।। ३८१५ ॥ ॥३८१६॥ ॥३८१७॥ ॥ ३८१८॥ ॥ ३८१९ ॥ ॥३८२०॥
૧૧૦
Page #118
--------------------------------------------------------------------------
________________
एवं मुणिणा भणिए, सयंभुदत्तो परेण विणएण। पडिवज्जइ पव्वज्जं, कुणइ विचित्तं तवोकम्मं विहरइ गुरुणा सद्धि, गामाऽऽगरनगरसंकुलं वसुहं । दुस्सहपरीसहचमुं, अहियासितो महासत्तो एवं च चिरं कालं, विहरित्ता नाणदंसणसमग्गो । थोवाऽऽउयं च नाडं, भत्तपरिण्णं पवज्जंतो गुरुणा पण्णविओ सो, अहो महाभाग ! पुण्णभरलब्धं । पज्जंतकालियमिमं, सविसेसाऽऽराहणविहाणं ता सयणे उवहिम्मि य, कुले य गच्छे य निययदेहे वि । पडिबंधं मा काहिसि, मूलमऽणत्थाणमेस जओ इच्छामो अणुसट्ठि ति, जंपिउं गुरुगिराए बद्धरई । ताहे सयंभुदत्तो, पडिवण्णो उत्तमं अट्ठ तप्पुण्णपगरिसेण य, आउट्टो कुणइ पुरजणो पूयं । अह सो पुव्वविउत्तो, सुगुत्तनामो लहुगभाया परिभममाणो पत्तो, तम्मि पएसम्मि तो पुरीलोगं । एगाऽभिमुहं मुणिवं दणऽट्ठर्मितं पलोइत्ता पुच्छियऽमणेण किं एस, एत्थ वच्चइ जणो समग्गो वि । कहियं नरेण एक्केण, तस्स जह एत्थ मुणिवसभो कयभत्तपरिच्चागो, सद्धम्ममहानिहि व्व पच्चक्खो । निवसइ तं पुण तित्थं व, वंदिउं एस जाइ जणो एवं सोच्चा कोऊहलेण, लोगेण सह सुगुत्तो वि । समणं सयंभुदत्तं, दठुं तं देसमऽणुपत्तो अह मुणिणो रूवं पेच्छिऊण संजायपच्चभिण्णाणो । पम्मुक्कदीहपोक्कँ, रोइत्ता भणिमात् हे भाय ! सयणवच्छल !, छलिओ सि कहं व कूडसमणेहिं । जं एरिसिं अवत्थं, गओ तुमं दूरकिसियंऽगो अज्ज वि छड्डेहि लहुं, पासंडमिमं वयामु नियदेसं । तुज्झ वियोगेण फुडं, फुट्टइ मह हिययमऽचिरेण इय जंपियम्मि तेणं, सयंभुदत्तो वि ईसिपडिबंधा । तं वाहरिडं पुच्छइ, समग्गमऽवि पुव्ववुत्तंतं सो वि य चिलायधाडी-विहडणपामोक्खनियगवुत्तंतं । साहेइ सोगखलिर-क्खराए वाणीए दुक्खत्तो अह कलुणवयणसवणुब्भवंत - पडिबंधकलुसियज्झाणो । सव्वट्ठसिद्धिपाओग्ग-कंडगाई पि खंडित्ता तदुवरि सिणेहदोसेणं, मरिय सोहम्मदेवलोगम्मि । मज्झिमगाऽऽऊ देवो, सयंभुदत्तो समुप्पण्णो एवं भावसिंईए, जो जो जोगो हवेज्ज पडिपंथी । आराहणाऽभिलासी, तं तं वज्जेज्ज उज्जुत्तो एत्तो च्चिय गणिणा सह, इच्चाइ निदंसियं पयत्तेण । आराहणुच्चपासाय- भावसिहं विलग्गस्स ता उत्तिमट्ठकारी, सव्वं सुहसीलयं पयहिऊण । भावसिइमाऽऽरुहित्ता, विहरेज्जा पेमपामुक्को इय मयणभुयगगरुलो-वमाए संवेगरंगसालाए । आराहणाए मूलि-ल्लयम्मि परिकम्मविहिदारे पत्थुयपण्णरसहं, पडिदाराणं कमाऽणुसारेण । भणियमिमं तेरसमं, सीइविसयं पडिद्दारं सीइसमारूढो वि हु, न भावणाए विणा थिरो होइ । ता भावणदारमऽह, सवित्थरत्थं परूवेमि भाविज्जइ इमीए, जीवो जं तेण भावणा भणिया । दुविहा सा पुण णेया, अपसत्था तह पसत्था य कंदप्प देवकिब्बिस, अभियोगा आसुरी य संमोहा। एसा हु अप्पसत्था, पंचविहा भावणा तत्थ कंदप्पभावणा नाम, जत्थ हासाऽऽइबहुपयारेहिं । अप्पाणं भावेई, सा य भवे पंचहा एवं कंदप्पे कोक्कुइए, दुयसीलत्ते य हासकरणे य । परविम्हयजणणे वि य, कंदप्पो गहा तत्थ अट्टट्टहास-परिहास - णिहुयउल्लावकामकहरूवो । कामोवएसकाम-प्पसंसविसओ य नायव्वो कुक्कुइयं पुण तं जं, सयमऽहसं अच्छिभुमयपमुहेहिं । देहाऽवयवेहिं परं, सपरिप्फंदेहिं हासेई दुयसीलत्तं तं पुण, जं किर दप्पेण गमणभासाऽऽइ । सव्वं पि कज्जजायं, अच्वंतदुयद्दुयं कुणइ हासकरणं पि तं जं, वेसविसेसस्स करणओ अहवा । सवियारवयणतो वा, सपरेसिं हासजणणं ति परविम्हयजणणं पि हु, जमिंदजालक्कुहेडगाऽऽईहिं । परविम्हयं जणेई, थेवं पि सयं अम्ह इय निद्दिट्ठा कंदप्प - भावणा अह कुदेवभावकरी । पंचवियप्पा किब्बिसिय- भावणा भण्णए बीया सुयनाण केवलीणं, धम्मायरियाण सव्वसाहूणं । अव्वण्णभासणं तह य, गाढमाइल्लया व तत्थ सुयस्साऽवण्णा, एवं जे जीववयपमायाऽऽई । अत्था एगत्थुत्ता, अण्णत्थ वि ते पुणो वुत्ता hari पिवण्णा, जइ सच्चं ते पणट्ठपेमाणो । तो कीस भव्वसत्ताणं, चेव धम्मं उवहसंति १. कुहेडगं - चमत्कारकारकं मन्त्रतन्त्रादिज्ञानम्,
૧૧૧
।। ३८२१ ॥ ।। ३८२२ ।।
॥ ३८२३ ॥
।। ३८२४ ।। ।। ३८२५ ।। ॥ ३८२६ ॥ ।। ३८२७ ।।
।। ३८२८ ।।
॥ ३८२९ ।।
॥ ३८३० ॥
॥ ३८३१ ॥
॥ ३८३२ ॥
॥ ३८३३ ॥
॥ ३८३४ ॥
॥ ३८३५ ।। ॥ ३८३६ ॥ ॥ ३८३७ ॥ ।। ३८३८ ॥ ।। ३८३९ ।। ।। ३८४० ॥ ॥ ३८४१ ॥
॥ ३८४२ ॥
॥ ३८४३ ॥
।। ३८४४ ॥
।। ३८४५ ॥
।। ३८४६ ॥
॥ ३८४७ ॥
।। ३८४८ ।।
।। ३८४९ ॥ ।। ३८५० ।। ॥ ३८५१ ॥ ॥ ३८५२ ॥ ।। ३८५३ ।। ॥ ३८५४ ॥ ॥ ३८५५ ।। ॥ ३८५६ ॥ ॥ ३८५७ ॥
Page #119
--------------------------------------------------------------------------
________________
॥ ३८५८॥ ॥ ३८५९॥ ॥ ३८६०॥ ॥ ३८६१॥ ॥ ३८६२॥ ।। ३८६३ ॥ ॥३८६४॥
धम्मगुरूणमवऽण्णा, जच्चाऽऽईहिं तु हीलणे तेसिं । एगक्खेते न रई, लहन्ति एमाऽऽइ य मुणीणं माइल्लया उ अप्पस्स, भावविणिगृहणाऽऽइवावारो । इय भणिया पंचविहा, किब्बिसिया भावणा बीया गारवपडिबद्धस्सा-ऽभिओगिएहिं च मंतमाऽऽईहिं । जं अप्पभावणं सा, अभिओगियभावणा नेया कोउय भूइकम्मं, पसिणेहिं तह य पसिणपसिणेण । तह य निमित्तेणं चिय, पंचवियप्पा भवे सा य तत्थ य अग्गीहोमो-सहाऽऽइणा जं परं वसे काउं। भत्ताऽऽइ उवजीवइ, कोउगआजीवणं तं तु जं पुण भूईसुत्ताऽऽइएहि, रक्खं परस्स काऊणं । असणाऽऽई आजीवइ, भुइकम्माऽऽजीवणं तं च अंगुट्ठाऽऽइसु देवय-मऽवयारियजा परऽत्थनिण्णयणे। भत्ताऽऽईणुवलद्धी, तं पसिणाऽऽजीवणं बिन्ति सुमिणगविज्जाघंटिग-सबरीहिंतो परऽत्थनिच्छयणे। वित्तिं पसिणापसिणा-ऽऽजीवणमाऽऽहंस मुणिवसभा लाभाऽलाभाऽऽइणिवे-यणेण उवजीवइ परेहितो। असणाऽऽइ जं निमित्ता-ऽऽजीवणमऽक्खंति तं गुरुणो अभियोगभावणा वि य, निदंसिया इण्डिं असुरसिरिजणगा। पंचवियप्पा आसुरिय-भावणा भण्णए किं पि सइ विग्गहसीलत्तं, संसत्ततवो निमित्तकहणं च। निक्किवया वि य अवरा, पंचमगं निरऽणुकंपत्तं तत्थ उ विग्गहसीलत्त-माऽऽहु निच्चं पि कलहकरणरई । आहाराऽऽइनिमित्तं, तवं पि संसत्ततवकम्म अभिमाणेण पओसेण, वा वि तीयाऽऽइयाण जं कहणं । भिक्खुस्स गिहत्थं पइ, निमित्तकहणं तयं भणियं जं हटुसरीरो वि हु, चंकमणाऽऽईणि किर तसाऽऽईसु । पकरेइ निरऽणुतावो, भणियमिमं निक्किवत्तं तु दुट्ठण वि दुक्खत्तं, अच्चंतभएण कंपमाणं च । जं निट्ठरहिययत्तं, तं भणियं निरऽणुकंपत्तं आसुरियभावणेवं, वुत्ता संमोहभावणा इण्हेिं । भण्णइ सपरेसि पि हु, संमोहुप्पायणसरूवा उम्मग्गदेसणा मग्ग-दूसणा मग्गविपडिवत्ती य । मोहो य मोहजणणं, एवं सा भवति पंचविहा उम्मग्गदेसणा तत्थ, सम्मनाणाऽऽइयाणि दूसिता । तविपरीयं सिवपह मुवइसमाणस्स मुणियव्वा निव्वाणमग्गभूयाणि, नाणमाऽऽ ईणि तट्ठियं च जणं । दूर्सितस्स भवे मग्ग-दूसणा मूलमऽसुहस्स तह मग्गविपडिवत्ती, मग्गं दूसित्तुं नियवितक्काए। उम्मग्गमऽणुसरंतस्स, जंतुणो होइ नायव्वा नाणंऽतरेसु चरणंऽतरेसु, परतित्थियाण रिद्धिसु य । मोहिज्जइ जेण जिओ, सो मोहो भण्णइ तहाहि मण्णे परमऽत्थेणं, धम्मो ससरक्खगेरुयाऽऽईण । पूयासक्कारा जेसि, होति लोगे परा एवं सब्भावेणं कवडेण, वा वि अण्णयरकुमयविसए जं। लोयस्स मोहमुवजणइ, तं भवे मोहजणणं ति एयाओ भावणाओ, चरित्तमलिणत्तहेउभूयाओ। अच्चंतदुग्गदुग्गइ-करीओ भणियाओ लेसेण जो संजओ वि एयासु, अप्पसत्थासु वट्टइ कहंपि । सो तब्विहेसु गच्छइ, सुरेसु भइओ चरणहीणो एयाहिं अप्पाणं, भावेंतो देवदुग्गई जाइ । तत्तो चुओ समाणो, भमइ भवसायरमऽणंतं ता एयाओ दूरेण, वज्जिउं भावणाओ भावेइ । सुपसत्थाओ सम्मं, निस्संगो सव्वसंगेसु तवभावणा य सुय सत्त, भावणेगत्तभावणा चेय। धीइबलभावणा वि य, इय ताओ भवंति पंचविहा तवभावणाए पंचेन्दियाणि, दंताणि जस्स वसमेंति । इंदियजोग्गाऽऽयरिओ, समाहिकरणाणि सो कुणइ मुणिनिदियम्मि इंदिय-सुहम्मि सत्तो परीसहपरद्धो। अकयपरिकम्मकीवो, मुज्झइ आराहणाकाले जोगमऽकारिज्जतो, आसो सुहलालिओ चिरं कालं । रणभूमीए वाहिज्ज-माणओ जह न कज्जकरी पुव्वमऽकारियजोगो, समाहिकामो तहा मरणकाले। न भवइ परीसहसहो, विसयसुहपरम्मुहो जीवो सुयभावणाए नाणं, दसणतवसंजमं च परिणमइ । तो उवयोगपइण्णं, सुह मऽव्वहिओ समाणेइ जयणाए जोगपरिभावियस्स, जिणवयणमऽणुगयमइस्स। परिणामो न भविस्सइ, घोरे वि परीसहाऽऽवाए समगं आवाए वि हु, सारीरियमाणसोभयदुहाण । चिन्तिय दुहं अईअं, न हु मुज्झइ सत्तभावणओ बालमरणाणि धीरो, परिभाविय अत्तणो अणंताई। मरणे समुट्ठिए वि हु, न मुज्झइ सत्तभावणतो जुज्झपरिभावियऽप्पा, बहुसो मुज्झइ रणे न जह सुहडो। तह सत्तभावणाए, मुज्झइ न मुणी वि उवसग्गे १. अव्वहिओ = अव्यथितः,
॥३८६६ ॥ ॥ ३८६७॥ ।। ३८६८॥ ॥ ३८६९॥ । ३८७० ॥ ॥३८७१ ॥ ॥ ३८७२ ॥ ॥३८७३॥ ॥३८७४॥ ॥३८७५॥ ॥ ३८७६॥ । ३८७७॥ । ३८७८॥ ॥३८७९॥ ॥ ३८८०॥ ॥ ३८८१॥ ॥ ३८८२॥ ॥ ३८८३॥ । ३८८४॥ ॥ ३८८५॥ ॥३८८६॥ ॥३८८७॥ ॥ ३८८८॥ । ३८८९॥ ॥ ३८९०॥ ॥ ३८९१॥ ॥ ३८९२॥ ॥ ३८९३ ॥ ॥३८९४ ॥
૧૧૦
Page #120
--------------------------------------------------------------------------
________________
देवेहि भेसिओ विहु, दिया व राओ व भीमरूवेहिं । तो सत्तभावणाए, धम्मधुरं निब्भरो वहइ
। ३८९५ ॥ एगत्तभावणाए, न कामभोगे मणे सरीरे वा। सज्जइ वेरग्गगतो,स फासेइ अणुत्तरं धम्म
। ३८९६॥ भगिणीए वि हम्मंतियाए, एगत्तभावणाए जहा। जिणकप्पियो न मूढो, खवगो वि न मुज्झइ तहेव
।। ३८९७॥ तहाहिपुप्फउरे नरवइपुप्फकेउणो पणइणीए उप्पण्णो । पुप्फवईए जमल-त्तणेण पुत्तो य धूया य
।। ३८९८॥ उचियसमयम्मि नामं, विहियं पुत्तस्स पुष्फचुलो त्ति । धूयाए पुप्फचूल त्ति, दो वि पत्ताई तारुण्णं
॥३८९९ ॥ अच्चंतपरोप्परनिबिड-पणयमऽवलोइऊण तेसिं च । रण्णा वियोगवज्जण-कएण अणुरूवपत्थावे
॥३९००॥ परिणाविऊण पडिरूव-पुरिसहत्थेण पुष्फचूला उ। धरिया नियभवणे च्चिय, पइणा सह सा गमइ कालं ॥ ३९०१॥ भुंजेइ पुष्फचूलो य, रज्जलच्छिं जहिच्छमऽच्छिण्णं । अविरहियं भइणीए, परमप्पणयम्मि वट्टन्तो ॥ ३९०२॥ एगम्मि य पत्थावे, स महप्पा जायपरमसंवेगो। पव्वइओ तण्णेहेण, पुष्फचूला वि पव्वइया
॥३९०३॥ सो अहिगयसुत्तऽत्थो, जिणकप्पवज्जणट्ठया धीरो । एगत्तभावणाए, परिकम्मइ बाढमऽप्पाणं
। ३९०४॥ अह तव्वीमंसट्ठा, एक्केण सुरेण पुष्फचूलाए। विडपुरिसहढाऽऽरंभिय-वयभंगाए दुहट्टाए
॥३९०५॥ जेट्ठज्ज! रक्ख रक्ख त्ति, जंपिरीए, विउव्वियं रूवं । तं दृटुं पि स धीमं, अगणेतो सुद्धपरिणामो
॥ ३९०६॥ एगो च्चिय जीव! तुम, किमिमेहिं बज्झसयणजोगेहिं । इय भावणाए चलितो, थेवं पि न धम्मझाणाओ ॥३९०७॥ कसिणा परीसहचमू, सहोवसग्गेहिं जइ वि उद्वेज्जा । दूरं दुस्सहवेगा, भयजणणी अप्पसत्ताणं
॥ ३९०८॥ धिइधणियबद्धकच्छो, हत्थं पीडिज्जमाणगत्तो वि । पडिपुण्णवंछियऽत्थो व्व-ऽणाउलो तमऽहियासेइ ॥ ३९०९॥ एयाए भावणाए, चिरकालं पविहरेज्ज सुद्धाए । काऊण अत्तसुद्धि, दंसणनाणे चरिते य
।। ३९१०॥ पडिवज्जंतो कप्पं, अप्पाणमिमाहिं तुलइ मुणिवसभो । एसो वि जहासत्ति, भावेइ इमाउ को दोसो
॥ ३९११॥ धण्णो सो च्चिय भयवं, सिरिअज्जमहागिरी गरुयसत्तो। तीए वि ह जिणकप्पे, तप्परिकम्मं कयं जेण ॥३९१२॥ तथाहिकुसुमपुरनगररण्णो, नंदस्स विसिट्ठबुद्धिमयरहरो । मंती सगडालो नाम, सावगो जिणमयविहण्णू
॥ ३९१३॥ नलकूबरो व्व रूवेण, तस्स पुत्तो पवित्तगुणकलितो । नामेण थूलभद्दो, परमविलासी य भोगी य
॥ ३९१४॥ सो सगडालेण विस-प्पओगओ साहियम्मि मरणढे। वररुइपवंचरुटुं, दुटुं नंदं महासत्तो
॥ ३९१५॥ भणिओ रण्णा पिउसं-तियं पयं भयसु पुव्वनाएण। रज्जभरमुद्धरं धरसु, धीर! मोत्तूण कुवियप्पं
॥ ३९१६॥ मुहमहुरं परिणइमंगुलं च, सो चिन्तिऊण घरवासं । निच्छिण्णविसयवंछो, पडिवण्णो संजमुज्जोगं
॥ ३९१७॥ संभूयविजयमुणिवइ-पर्यऽतिएऽहिगयसयलसुत्तऽत्थो। अणुयोगधरो जातो, तक्कालियमुणिवरवरिट्ठो ॥ ३९१८॥ जो पुव्वपरिचियाए, उवकोसविलासिणीए गेहम्मि। वुत्थो चाउम्मासं, मुसुमूरियमयणमाहप्पो
॥ ३९१९॥ अच्चंतविम्हयकरं, चरियं अज्जवि निसामिउं जस्स। के के न होंति आणंद-बहलपुलयंऽचियसरीरा ॥ ३९२०॥ धीरा ते च्चिय जेसि, संते वि मणवियारहेउम्मि। न वियारमेइ तग्गिह-गएण इति संसियं जेण
॥३९२१॥ सीहगुहामुहउस्सग्ग-कारिपमुहप्पहाणमुणिमज्झे । अइदुक्करदुक्करकारगो त्ति जो भासिओ गुरुणा
॥३९२२॥ निम्मलसीलाऽऽणंदिय-मणाए नरनाहदिण्णपइपुरओ। उवकोसाए वि सभत्ति-पुव्वमुववूहिओ जो य ॥३९२३॥ "न दुक्करं अम्बयलुंबितोडणं, न दुक्करं सिक्खिउ नच्चियाए। तं दुक्करंतंच महाऽणुभावं, जं सो मुणी पमयवणम्मि वुत्थो" ॥ ३९२४ ॥ इय कोमुइमयलंछण-सच्छहजसलच्छिमंडियजयस्स । जाया से दो सीसा, महागिरी तह सुहत्थी य
॥३९२५ ॥ ते वि तहाविहनिम्मल-गुणमणिनिहिणो विणिज्जियाऽणंगा। भव्वजणकुमुयबोहण-पयंडससिमंडलसमाणा ॥३९२६ ॥ चरणकरणाऽणुओग-प्पहाणसव्वाऽणुओगपरिहत्था । उच्छाइयबहलसमु-च्छलन्तमिच्छत्ततमपसरा
॥ ३९२७॥ उवलद्धसुद्धगुणमणि-खणिगणिपयपयडपसरियपयावा। भुवणजणपणयचरणा, चिरकालं विहरिया वसुहं ॥३९२८॥ अह सिस्सपसिस्साण वि, विहिपुव्वुवइट्ठसयलसुत्तऽत्थो। निययगणमऽप्पिउणं, महागिरी सिरिसुहत्थिस्स ॥३९२९ ।। वुच्छिण्णं जिणकप्पं, मुणिऊण वि तदऽणुरूवपरिकम्मं । कुणमाणो सो विहरिउ-माऽऽरद्धो गच्छनिस्साए ॥३९३० ॥
૧૧૩
Page #121
--------------------------------------------------------------------------
________________
विहरतो य महप्पा, पाडलिपुत्तम्मि वरपुरम्मि गतो । भिक्खऽट्ठा य पविट्ठो, समुचियसमयम्मि उवउत्तो अह तत्थेव पुरम्मि, वत्थव्वेणं स सयणबोहऽत्थं । अज्जसुहत्थी वसुभूइ-सेट्ठिणा नियगिहे नीओ पारद्धा धम्मकहा, तेणाऽवि य तव्विबोहणनिमित्तं । एत्थंतरम्मि पत्तो, महागिरी तत्थ भिक्खऽट्ठा दट्टं सुहत्थिणा भाव-सारमऽब्भुट्ठिओ य स महप्पा । तो विम्हइयमणेणं, भणियं वसुभूइणा एवं भयवं ! किं तुम्हाण वि, अन्ने विज्जंति सूरिणो गरुया । जं एवमिमस्स कया, अब्भुट्ठाणाऽऽइपडिवत्ती भणियं सुहत्थिणा भद्द ! एस भयवं सुदुक्कराऽऽरंभे। अईए वि हु जिणकप्पे, तप्परिकम्मं इय करेइ उवसग्गवग्गसंसग्ग-निच्चलो उज्झियऽण्णभोई य। निच्चोलंबियहत्थो, धम्मज्झाणेक्कपडिबद्धो ससरीरे विहु मुच्छा-विवज्जियो नियगणे वि अममत्तो । सुण्णहरसुसाणाऽऽइसु, विचित्तठाणोवठाई य एवमाऽऽइणिकप्प-विसयपरिकम्मकारिणो तस्स । गुणसंथवं करित्ता, सूरी धम्मे य ठविऊणं वसुभूइसयणवग्गं, विणिग्गओ तग्गिहाओ अह सेट्ठी । भणइ नियपरियणं जइ, कहंपि एवंविहो साहू आगच्छेज्जा भिक्खट्ठ मेत्थ उज्झतगाणि ता तुब्भे । काऊणाऽसणपाणाऽऽई, तस्स देज्जह पयत्तेणं एवं दिणं हि बहु- फलं भवे इय परूविए संते । पत्तो महागिरी अण्ण-वासरे भिक्खणट्टाए वसुभूइदिण्णसिक्खाऽणु-रूवओ परियणं च दट्टणं । दाणऽट्ठमुवट्ठियमुज्झि - यऽण्णपाणप्पयारेणदव्वाऽऽइसु उवउत्तो, महागिरी मंदरो व्व गुरुसत्तौ । जाणइ कवडविरयणं, अगहियभिक्खो नियत्तइ य कहइ य सुहत्थिोऽसणा कया सो भणेइ नणु केण । तुमए मइ इंतम्मि, अब्भुट्ठाणं कुणंतेण अहते दो विसमं चिय, वइदिसनयरिं गया विहारेण । जियपडिमं वंदित्ता, तत्थऽज्जमहागिरिमुणिदो तत्तो विणिक्खमित्ता, गयग्गपयवंदणट्टया चलितो । नयरम्मि एलगच्छे, तमेलगच्छं च जह जायं तह भण्ण किर पुव्वं, नामेण इमं दसण्णपुरमाऽऽसि । तत्थ य सुसाविया मिच्छ-दिट्टिणो संतिया गिहिणी जिणधम्मनिच्चलमणा, पच्चक्खाणं पओससमयम्मि । कुणमाणी हीलाए, भणिया सा भत्तुणा एवं रयणी मुद्धि ! किं कोई, भोयणं कुणइ जेण संवरणं । एवं पइदियहं पि हु, निरऽत्थयं तं समायरसि जइ पुण अभुज्जमाणऽत्थ-पच्चक्खाणे वि होज्ज कोई गुणो। ता कहसु जेण अहमऽवि, पच्चक्खाणं करेमि त्ति ती पयंपियं अत्थि, चेव विनिवित्तिसंभवो सुगुणो । नवरं पच्चक्खाणे, घेत्तुं भग्गे महादोसो आ मुद्धि ! निसिम्मितए, दिट्ठो हं किं कयाइ जेमंतो। इय हीलाए जंपिय, पच्चक्खाणं कयं तेण अह तद्देगयाए, विचितियं देवयाए एक्काए । हीलाकरस्स एयस्स, अज्ज फेडेमि दुव्विणयं तत्तो भगिणीरूवेण, दिव्वमोयग पंहेणयं घेत्तुं । देवी समागया से, पणामियं तीए तं भोज्जं सो भुंजिउमाऽऽरद्धो, पडिसिद्धो साविगाए तो भणइ । हो ! होउ कयं तुह मुद्धि !, कूडनियमेहिं मह इण्हि आ पाव ! जिणमयं पि हु, उवहससि विणट्ठसुहसमायार!। इइ जंपिरीए दढजाय - कोववसपाडलऽच्छीए तह देवयाए पहओ, मुहम्मि सो रयणिभोयणाऽऽसत्तो । जह अच्छिगोलगा दो वि, निवडिया तस्स भूवट्ठे अहह ! मह अवजसो एस, होहिइ इय वियक्कजायभया । काउस्सग्गेण ठिया, जणपुरओ साविगा ताहे अह अड्ढरत्तसमए, समागया देवया इमं भणइ । किं सुमरियम्हि तीए, पयंपियं देवि ! अवणेसु अवजसमिमं ति तक्खण-हणिज्जमाणेलगस्स अच्छीणि । अह घेत्तुं देवीए, तस्सऽच्छिजुयम्मि ठवियाणि जाए पभायसमए, सविम्हयं सयणनयरलोएण । भणियं चोज्जमिमं भो !, जाओ तं एलगऽच्छो त्ति एवं च एलगऽच्छो त्ति, सो पसिद्धिं गतो हु सव्वत्थ । तस्संबंधेण पुरं पि, एलगऽच्छं तओ जायं अह पुव्वऽभिहाणेणं, दसण्णकूडो त्ति विस्सुओ वि जए। स गयऽग्गपओ सेलो, जह जाओ तह परिकहेमि किर पुर्व्वि तत्थ पुरे, दसण्णभद्दो महानिवो आसि । तस्स य पंच सयाई, सुरूवरमणीण ओरोहो नियजोव्वणेण रूवेण, रायलच्छीए पवरसेणाए । पडिबद्धो सो सेसे, अवमण्णइ मेइणीवइणो अह गम्मि अवसरे, दसण्णकूडे गिरिम्मि जगनाहो । सिरिवद्धमाणसामी, समोसढो आगया तियसा १. पहेणयं = भोजनं प्राभृतं वा,
૧૧૪
॥ ३९३१ ॥ ॥ ३९३२ ॥
॥ ३९३३ ॥
॥ ३९३४ ॥ ।। ३९३५ ।।
॥ ३९३६ ॥
॥ ३९३७ ॥ ।। ३९३८ ।।
॥ ३९३९ ॥
॥। ३९४० ॥
॥। ३९४१ ॥ ॥। ३९४२ ॥
॥। ३९४३ ॥
॥ ३९४४ ॥ ।। ३९४५ ॥ ॥। ३९४६ ॥
॥। ३९४७ ॥ ।। ३९४८ ।। ॥ ३९४९ ॥ ।। ३९५० ।। ।। ३९५१ ।।
।। ३९५२ ॥ ।। ३९५३ ॥ ।। ३९५४ ॥ ।। ३९५५ ।। ॥ ३९५६ ॥
॥ ३९५७ ।। ।। ३९५८ ।। ।। ३९५९ ।। ॥ ३९६० ॥
॥ ३९६१ ॥ ॥ ३९६२ ॥
॥ ३९६३ ॥ ॥ ३९६४ ॥ ।। ३९६५ ॥ ॥ ३९६६ ॥ ॥ ३९६७ ॥
Page #122
--------------------------------------------------------------------------
________________
तह वंदिस्सामि जिणं, जह केणवि नेव वंदिओ पुव्विं । इइ गव्वमुव्वहतो, सव्वविभूईए संजुत्तो चउरंगबलसणाहो, दसण्णभद्दो निवो गयाऽऽरूढो। अंतेरपरियरिओ, गंतूणं वंदए नाहं अह तम्मणोगयकुवियप्प-मऽवगच्छिऊण सुरनाहो । अइरावणवयणे निम्म-वेइ अद्वैव वरदसणे एक्केक्कम्मि य दसणे, विउव्वइ अट्ठ अट्ठ वावीओ। एक्केक्काए वावीए, तयऽणु अट्ठ? पउमाई पउमे पउमे पवराई, अट्ठ पत्ताई तत्थ एक्कक्के । पत्ते बत्तीसनिबद्ध-नाडयं निम्मवित्ताणं तत्थाऽऽरूढो संतो, अणेगसुरकोडिपरिखुडो सामि। तिपयाहिणिउं वंदइ, अच्छरियकरीए रिद्धीए इय रिद्धिजुयं सक्कं, दटुं गयरिद्धिगारवो राया। पुव्विं अणेण धम्मो, कओ मए नो अहण्णेण ता संपयं पितं उवचिणेमि, इइ चितिऊण तव्वेलं । पव्वज्जं पडिवज्जइ, चेच्चा रज्जं महप्पा सो अह सक्कहत्थिणो तत्थ, पव्वए देवयाऽणुभावेण । अग्गपयाई खुत्ताई, टंकि उक्कीरियाणि व्व तो सो दसण्णकूडो, तप्पभिई चिय समत्थलोयम्मि। पत्तो परं पसिद्धि, गयऽग्गपयगो त्ति नामेण इय तत्थ गयऽग्गपए, भयवं स महागिरी समणसीहो। चिरसुचरियसामण्णो, निस्सामण्णं तवं काउं जहविहिभावियभावण-निवहो कयभत्तपच्चखाणो य । असुरसुरखयरमहिओ, मरिउं देवत्तमऽणुपत्तो एवं सव्वेणं चिय, भववासविणासमऽभिलसंतेण । सुपसत्थभावणासुं, पमायविरहेण जइयव्वं इय चउकसायभयभंजणीए, संवेगरंगसालाए। आराहणाए मूलिल्लयम्मि परिकम्मविहिदारे पत्थुयपण्णरसण्हं, पडिदाराणं कमाऽणुसारेणं । भणियमिमं चोद्दसमं, भावणविसयं पडिदारं सुपसत्थभावणाभावगो वि, नाऽऽराहणं खमइ काउं। जेण विणा तं भण्णइ, एत्तो संलेहणादारं अहवा सव्वेसुं पिहु, अरिहाऽऽइसु पुव्वभणियदारेसु । परिकम्ममेव पगयं, तं च भवे भावसुद्धीए भावविसुद्धी उ हवेज्ज, तिव्वरागाऽऽइवासणाविगमे । तब्विगमो पुण मोहो-दयस्स विद्धसभावम्मि तविद्धंसो पाएण, देहधाऊणमऽवचयवसेण । तदऽवचओ पुण जायइ, विचित्ततवसेवणाऽऽईहिं तवसेवणं पि संले-हणाऽणुगं होइ पत्थुयऽत्थकरं। ता एत्तो वित्थरओ, भण्णइ संलेहणादारं संलेहणा य एत्थं, तवकिरिया जिणवरेहिं पण्णत्ता। जं तीए संलिहिज्जइ, देहकसायाऽऽइ नियमेण
ओहेणं सव्वा चिय, तवकिरिया जइ वि एरिसी होइ । तह वि य इमा विसिट्ठा, घेप्पइ जा चरिमकालम्मि एसा हि सुदीहरदुप्प-सज्झवाहिम्मि अहव उवसग्गे । चारित्तधणविणासण-करम्मि वा कारणम्मि परे सोइंदियाऽऽइविगलत्त-संभवे अहव तिक्खदुब्भिक्खे। कायव्वा धीरेणं, समणेणं सावएणं च
॥३९६८॥ ।। ३९६९॥ ॥ ३९७०॥ ॥३९७१ ॥ ॥ ३९७२ ॥ ।। ३९७३॥ ॥३९७४ ॥ ॥ ३९७५ ॥ ॥ ३९७६ ॥ ॥ ३९७७॥ ॥३९७८॥ ॥ ३९७९ ॥ ॥ ३९८०॥ ॥ ३९८१॥ ॥ ३९८२ ॥ ॥ ३९८३॥ ॥ ३९८४॥ ॥ ३९८५ ॥ ॥ ३९८६॥ ॥ ३९८७॥ ॥३९८८॥ ॥३९८९॥ ॥ ३९९०॥ ॥३९९१॥
जओ
परिवालिऊण विमलं, सावगधम्म सुदीहरं कालं । आगमविहीए काउं, सम्म संलेहणं अंते
॥३९९२॥ आराहिउग्गकिरिया, इह आणंदाऽऽइणो महासत्ता । पत्ता कमेण परमं, कल्लाणपरंपरमुयारं
॥३९९३॥ तह आदिक्खाउ च्चिय, चिरं पि चरिऊण दुच्चरं चरणं । आजम्मं तं दित्त, तवं च तविउं महापुरिसा ॥ ३९९४ ॥ अंते विसेससंले-हणाए संलिहियदव्वभावा य। कालं काउंसुव्वंति, पुव्वरिसिणो वि सिद्धिगया
॥३९९५ ॥ तित्थयरा वि हु तइलोक्क-तिलयभूया पि विबुहमहिया वि। अप्पडिहयनिम्मलनाण-किरणउज्जोवियजया वि ॥३९९६ ॥ सिरिरिसहसामिपमहा, जेहि वि किर सिज्झियव्वयमऽवस्सं। ते वि विसेसतवपरा, अंते जाया किर तहाहि ॥ ३९९७॥ निव्वाणमेत्तकिरिया, सा चोद्दसमेण पढमनाहस्स। सेसाणं मासिएणं, वीरजिणिदस्स छटेणं
॥ ३९९८॥ तप्पक्खवाइणो ता, ताण कमेणेव भविउकामस्स । भवभीयस्सऽण्णस्स वि, जुत्ता संलेहेणा काउं
॥ ३९९९ ॥ किंतु विणा तवकम्मं, पायं नो झत्ति उज्झइ देहो । चियमंससोणियत्तं, ता कायव्वं इमं पढमं
॥ ४०००॥ चियमंससोणियस्स हि, असुहपवित्तीए कारणमऽवंझं । संजायइ मोहुदओ, सहकारिविसेसजोगेण
॥४००१ ॥ सइ तम्मि विवेगी विहु, साहेइ न नियमओ अहिगयऽटुं। किं पुण विवेयवियलो, अदीहदरिसी अतवसेवी ॥ ४००२॥ ता जह न देहपीडा, न याऽवि चियमंससोणियत्तं तु । जह धम्मझाणवुड्ढी, तहेव संलेहणं कुज्जा
॥ ४००३॥ एसा य दुविहभेया, उक्कोसा तह भवे जहण्णा य । उक्कोसा वरिसबारस-छम्मासे जाव य जहण्णा
॥ ४००४ ॥
૧૧૫
Page #123
--------------------------------------------------------------------------
________________
अहवा वि दव्वओ भावओ य, संलेहणा दुहा तत्थ । दव्वे सरीरगस्सा, भावे इंदियकसायाणं तत्थ य जा उक्कोसा, बारस वरिसाइं कालओ भणिया। सा दव्वओ पवुच्चइ, सुत्तऽणुसारेण इय किं पि विविहाऽभिग्गहसंगय-चउत्थछट्ठट्ठमाऽऽइविविहतवं । काऊण सव्वकाम-ग्गुणिएणं चेव पारेतो पढमं वासचउक्कं, गमेइ खमगो पुणो वि चत्तारि। सुविचित्ततवोजुत्ताई, नवरि भुंजइ न सो विगई एगंऽतरिओवासा-ऽऽयंबिलपारणगविहिसणाहाई । तवइ वरिसाइंदोण्णि, य वरिसाइं दस गयाइं अह एक्कारसवच्छर-छम्मासे आइमे तवे काउं। नाऽइविगिटुं परिमिय-माऽऽयामेणं च भुंजेइ अन्तिमछम्मासे पुण अट्ठमदसमाऽऽइतवविहि काउं। आयामेण जहिच्छं, भुंजइ तणुधारणट्ठाए एव एक्कारसवच्छराणि, गमिऊण बारसमवरिसं । कोडीसहियाऽऽयंबिल-तवकरणेणं समाणेइ नवरं बारसमस्सा, वरिसस्स उ अन्तिमम्मि चउमासे । एगंऽतरियं सुचिरं, धारेज्जा तेल्लगंडूसं तं छारमल्लगे पक्खिवित्तु, धोवेज्ज आणणं तत्तो। किं पुण एत्थ निमित्तं, भण्णइ वारण मा वयणं संमिल्लेज्जा तस्स उ, एवं च कयम्मि मरणसमए वि। उच्चरइ नमोक्कारं, सयं अजत्तेण स महप्पा एसुक्कोसा संले-हणा मए दव्वओ समक्खाया । छ-च्चउम्मासाऽऽइया, एस च्चिय भण्णइ जहण्णा सविसयपसत्तइंदिय-कसायजोगाण निग्गहणरूवा । एसा उ भावसंले-हणेह नाणीहिं उवइट्ठा : - इय ताव विसेसविहि, पडुच्च संलेहणा विणिद्दिट्ठा । चिण्णियसामण्णेणं, एवं चिय अणसणाऽऽईहिं अणसण मूणोयरिया, वित्तीसंखेवणं रसच्चाओ। कायकिलेसो सेज्जा, विवित्तसंलीणयाऽऽई य देसे सव्वेऽणसणं, सव्वाऽणसणं भणंति भवचरिमं । देसे चउत्थमाऽऽई, जहसत्तीए कुणइ एसो ऊणोयरिया दुविहा, दव्वे भावे य तत्थ दव्वम्मि। उवगरणभत्तपाणे, सा उवगरणे जिणाऽऽईणं जिणकप्पऽब्भासीण व, न उ अण्णेसि पि संजमाऽभावा । अइरित्तपरिच्चाया, सव्वेसिं वा जओ भणियं जं वट्टइ उवयारे, उवगरणं तं खु होइ नायव्वं । अइरेगं अहिगरणं, अजओ अजयं परिहरंतो तहाबत्तीसं किर कवला, आहारो कुच्छिपूरओ भणितो। पुरिसस्स महिलियाए, अट्ठावीसं भवे कवला कवलाण उ परिमाणं, कुक्कुडिअंडयपमाणमेत्तं तु । जं वा अविगियवयणो, वयणम्मि छुहेज्ज वीसत्थो एवं ववत्थियम्मि, ऊणोयरिया उ भत्तपाणेसु । जिणगणहरपण्णत्ता, अप्पाऽऽहाराऽऽइपंचविहा अप्पाऽऽहार-अवड्ढा, दुभागपत्ता तहेव किंचूणा । अट्ठदुवालससोलस-चउवीस तहेक्कतीसा य अहवाएगाऽऽइकवलहाणी, नियगाऽऽहाराउ ताव जा कवलं । कवलऽद्धमेगसित्थं, ऊणोयरिया इमा दव्वे कोहाऽऽईणमऽणुदिणं, चाओ जिणवयणभावणाए उ। भावेणोमोयरिया पणत्ता, वीयरागेहि वित्तीसंखेवो पुण, गोयरकालम्मि दत्तिभिक्खाण । जं परिमाणं पिंडे-सणाण पाणेसणाणं च अहवा पइदिवसं सो, चित्ताऽभिग्गहपरिग्गहणरूवो। ते पुण दव्वे खेत्ते, काले भावे य नायव्वा तत्थलेवडमऽलेवडं वा, अमुगं दव्वं व अज्ज घेच्छामि । अमुगेण व दव्वेणं, अह दव्वाऽभिग्गहो नाम
॥ ४००५ ॥ ॥ ४००६॥ ॥ ४००७॥ ॥ ४००८॥ ॥ ४००९॥ ॥ ४०१०॥ ॥ ४०११॥ ॥ ४०१२॥ ॥ ४०१३॥ ॥ ४०१४॥ ॥४०१५॥ ॥ ४०१६॥ ॥ ४०१७॥ ॥ ४०१८॥ ॥ ४०१९॥ ॥४०२०॥ ॥ ४०२१॥ ॥ ४०२२॥ ॥ ४०२३॥
॥४०२४॥ ॥४०२५॥ ॥ ४०२६ ॥ ॥ ४०२७॥
॥ ४०२८॥ ॥४०२९॥ ॥ ४०३०॥ ॥ ४०३१॥
॥ ४०३२॥
तहा
अट्ट उ गोयरभूमी, एलुगविक्खंभमेत्तगहणं च । सग्गामपरग्गामे, एवइयघराउ खेत्तम्मि उज्जुयगंतुं पच्चाऽऽगई य, गोमुत्तिया पयंगविही। पेडा य अद्धपेडा, अब्भिन्तरबाहिसंबुक्का काले अभिग्गहो पुण, आई मज्झे तहेव अवसाणे । अप्पत्ते सइ काले, आई वी मज्झि तइयंऽते दितगपडिच्छगाणं, हवेज्ज सुहुमं पि मा हु अचियत्तं । इइ अप्पत्त अईए, पवत्तणं मा य तो मज्झे उक्खित्तमाऽऽइचरगा, भावजुया खलु अभिग्गहा होति । गायंतो य रुयंतो, जं देइ निसण्णमाऽऽई वा ओसक्कणअहिसक्कण-परंमुहाऽलंकिएयरो वा वि। भावऽण्णयरेण जुओ, अह भावाऽभिग्गहो नाम
॥ ४०३३॥ ॥ ४०३४॥ । ४०३५॥ ॥ ४०३६॥ ॥ ४०३७॥ ॥४०३८॥
૧૧૬
Page #124
--------------------------------------------------------------------------
________________
खीराऽऽईरसो विगई, तासिं चाओ उ होइ परिहारो । संथरओ जंताओ, दुग्गइमूलाउ भणियाउ चत्तारि महाविगईओ, होति नवणीयमंसमहुमज्जं । कंखापसंगदप्पा-ऽसंजमकारीउ एयाउ आणाऽभिकंखिणाऽवज्ज-भीरुणा तवसमाहिकामेण । ताओ जावज्जीवं, निज्जूढाओ पुरा चेवं खीरदहिसप्पितेल्लं, गुलो य ओगाहिमं च जहसत्तिं । निज्जूहइ अण्णाणि वि, सो लोणपलंडुमाऽऽईणि विगतिपरिणतिधम्मो, मोहो जमुदिज्जए उइण्णे य । सुट्ठ वि चित्तजयपरो, कहं अकज्जे न वट्टिहिइ दावाऽणलमज्झगतो, को तवसमऽट्रयाए जलमाऽऽई। संते विन सेवेज्जा, मोहाऽणलदीविएसुवमा अणुसूरं पडिसूरंच, उड्ढसूरं च तिरियसूरं च । समपायमेगपायं, गद्धोलीयाऽऽइठाणाई वीराऽऽसण-पलियंकं, समपुय-गोदोहिया य उकुडुयं । दंडाऽऽयय-उत्ताणय-ओमंथ-लगंडसथणाऽऽई मगरमुहहत्थिसुंडी-उड्ढसइत्तेगपाससाइत्ते । तणकलगसिलाभमी-सयणाणि निसाअसाइत्तं अण्हाणमऽणुव्वट्टण-मऽकायकंडुयणकेसलोय च। कायकिलेसो एसो, सीओण्हाऽऽयावणाऽऽई य दुक्खसहत्तमिह गुणा, कायनिरोहो दया य जीवेसु । परलोयमई य तहा, बहुमाणो चेव अण्णेसि एत्तोऽणंततरगणा, कटाओ वेयणाओ नरएस। अवसेहिं सहिज्जंती, तदवेक्खाए किमिह कहूँ इय भावणवसपाउ-ब्भवंतसंवेगपयरिसगुणाण । कायकिलेसो संसार-वासनिव्वेय-रसभवणं तरुमलाऽऽरामज्जाण-गिरिगहाऽऽसम-पवा-मसाणेसं। सुण्णघर-देउलेस य, जाइयपरदिण्णगेहेस उग्गमउप्पायण-एसणाहिं परिसुद्धिया अओ चेव । अकया अकारियाऽणणु-मया य मूलाऽवसाणेसु इत्थिनपुंसगपसुवज्जिया य, सीया व होज्ज उसिणा वा । उच्चावया व समविसम-भूमिगा वा वि बहिरंऽतो भद्दयपावयसद्दाऽऽइएहि, जीए विसोत्तिया णऽस्थि । सज्झायझाणविग्घं व, नऽत्थि सेज्जा विवित्ता सा एवंविहसेज्जाए, जम्हा पायं न संभवंती वि। सपरोभयसंजणिया, रागद्दोसाऽऽइया दोसा सेज्जाए अणुगुणाए वि, संठिओ भावएज्ज अप्पाणं । संलीणयाए सम्मं, निग्गिव्हिय इंदियाऽऽईणि सो नऽस्थि इंदियऽत्थो, निच्चमऽतित्ताणि जमऽणुभविऊण । जंतिन्दियाणि तित्ति, नाणाविहविसयरसियाणि एक्कक्को य इमेसि, विसयाण विसोवमाण हणणखमो । खेमं पुण तस्स कहं, पंच वि जो सेवए जुगवं जह किर दुइंतेहिं, तुरएहिं रणंऽगणम्मि सारहिणो। विणडिज्जंति तह इहं, परत्थ वि इंदिएहिं पि अन्ने वि बहुविहा इह, मुक्कमहापुरिससेवियकमाण । इंदियनिग्गहरहियाण, होति दुहदारुणा दोसा एमाऽऽइदुहविवागं, सम्मं परिभाविउं नियमईए। विसयरसिइंदियाणं, धीरो संलीणयं कुज्जा सा पुण तेसिं इटे-यरेसु विसएसु सम्मभावेणं । रागद्दोसपसज्जण-वज्जणरूवा मुणेयव्वा अवियसोच्चा दटुं भोत्तूण, जिंघिउं फासिऊण तह विसए। जस्स न रईन अरई, इंदियसंलीणया तस्स ता गुविलविसयरण्णे, अणिबद्धमिओ तओ य वियरंतं । नाणंऽकुसेण कुज्जा, अप्पवसं इंदियगइंदं इय धीबलेण धीरा, दमेज्ज मणकुंजरं पि तह कहवि । जह निज्जियपडिवक्खो, गिण्हेज्जाऽऽराहणपडायं एवं कसायजोगे, निरुद्धपसरेऽरिणो व्व कुणमाणो। जणइ च्चिय तग्गोयर-मऽणहं संलीणयं धीमं (धणियं) संलीणयं उवगतो, पसत्थजोगहिं सुप्पउत्तेहिं । पंचसमिओ तिगुत्तो, आयट्ठपरायणो होइ जं निज्जरेइ कम्मं, असंवुडो सुमहया वि कालेणं । तं संवुडो तवस्सी, खवेइ अंतोमुहुत्तेणं तवमऽवि तं कुज्जा सो, जेण मणो मंगुलं ण चितेइ । जेण य न जोगहाणी, मणनिव्वाणी य होइ जओ दव्वं खेत्तं कालं, भावं मुणिऊण धाउणो य तहा । कुज्जा तवं जहा वाय-पित्तसिंभा न खुब्भंति इहरा उग्गमउप्पा-यणेसणासुद्धभत्तपाणेण । मियलहुयविरसलुक्काऽऽ-इणा वि जोवेज्ज अप्पाणं अणुपुव्वेणाऽऽहारं, संवट्टितो य संलिहे देहं । आयंबिलं तु तहियं, समयविऊ बिंति उक्कोसं अप्पाऽऽहारस्स न इंदियाई, विसएसुसंपयर्टेति । नेव किलिम्मइ तवसा, रसिएसु न सज्जए वा वि १. जावेज्ज - निर्वाहयेत्,
॥४०३९॥ .॥४०४०॥ ॥ ४०४१॥ ॥४०४२॥ ॥ ४०४२ ॥ ।। ४०४४ ॥ ॥ ४०४५ ॥ ॥४०४६॥ ॥ ४०४७॥ ॥ ४०४८॥ ॥४०४९॥ ॥ ४०५०॥ ॥ ४०५१॥ ॥ ४०५२॥ ॥ ४०५३॥ ॥४०५४ ॥ ॥४०५५ ॥ ॥ ४०५६॥ ॥४०५७ ॥ ॥४०५८ ॥ ॥४०५९॥ ॥४०६०॥ ॥४०६१॥ ॥ ४०६२॥ ॥ ४०६३॥
॥४०६४॥ ॥४०६५॥ ॥४०६६॥ ॥४०६७॥ ॥४०६८॥ ॥ ४०६९॥ ॥ ४०७०॥ ॥ ४०७१ ॥ ॥ ४०७२ ॥ ॥४०७३॥ ॥४०७४॥
૧૧૦
Page #125
--------------------------------------------------------------------------
________________
कि बहुणा एक्कक्कं, तह असई सो तवं समऽब्भसइ । जह तेण करिसियस्स वि, न जायए कहवि असमाही ॥४०७५ ।। एवं सरीरसंले-हणाविहिं बहुविहं पि फासंतो। अज्झवसाणविसृद्धि, खणं पिखवओ न मुंचेज्जा
॥ ४०७६ ॥ अज्झवसाणविसुद्धीए, वज्जिओ जो तवं विगिटुं पि । कुणइ न जायइ जम्हा, सुद्धि च्चिय तस्स कइया वि ॥ ४०७७॥ अविगिर्दै पि तवं जो, करेइ सुविसुद्धसुक्कलेसागो। अज्झवसाणविसुद्धो, सो पावइ केवलं सुद्धि
॥ ४०७८॥ अज्झवसाणविसुद्धी, कसायकलुसीकयस्स य न अत्थि। ता तस्स सुद्धिहेडं, संलिहइ दढं कसायकलिं ॥४०७९ ॥ कोहं खमाए माणं च, मद्दवेणऽज्जवेण मायं च । संतोसेण य लोभं, संलिहइ लहुं लहुब्भूओ (लहूभूओ) ॥४०८०॥ कोहस्स य माणस्स य, मायालोभाण सो न एइ वसं । जो ताणं मूलाओ, उप्पत्तिं चेव वज्जेइ
।। ४०८१ ॥ तं वत्थु मोत्तव्वं, जं पइ उप्पज्जए कसायऽग्गी। तं वत्थुमाऽऽयरेज्जा, जेण कसाया न उर्द्धिति
॥४०८२॥ जं अज्जियं चरितं, देसूणाए वि पुव्वकोडीए। तं पि कसाइयमेत्तो, हारेइ नरो महत्तेण
॥ ४०८३॥ जलिओ हि कसायऽग्गी, चरित्तसारंडहेज्ज कसिणं पि। संमत्तं पि विराहिय, अणंतसंसारियं कुज्जा ।। ४०८४॥ धण्णाणं खु कसाया, जेगडिज्जंता वि परकसाएहिं । न चयंति उट्ठिउंजे, सुनिविट्ठो पंगुलो चेव
॥ ४०८५॥ जइ जलइ जलउ लोए, कुसत्थपवणाऽऽहतो कसायऽग्गी। तं चोज्जं जं जिणवयण-सलिलसित्तो वि पज्जलइ ॥ ४०८६ ॥ कलुसफलेण न जुज्जइ, किं चोज्जं जं इहं विगयरागो। संते वि जो कसाए, निगिण्हइ सो वि तत्तुल्लो
॥४०८७॥ रूवं उच्चं गोयं, अविसंवाओ सुहो य लाभो त्ति । कोहाऽऽइनिग्गहाणं, फलं कमेणुत्तमं नेयं ।
॥ ४०८८॥ ता उप्पज्जंतो च्चिय, कसायदावाऽनलो लहुं चेव । इच्छामिच्छाउक्कड-जलेण विज्झावणिज्जो हु
। ४०८९॥ तह चेव नोकसाया, संलिहियव्वा परेणुवसमेणं । संण्णाओ गारवाणि य, तह लेसाओ असुद्धाओ
॥ ४०९०॥ परिवट्टिओवहाणो, वियडसिराण्हारुपंसुलिकडाहो। संलिहियकसाओ विय, दुविहं संलेहणमवेइ
॥ ४०९१ ॥ एवं सम्मं कयदव्व-भावपरिकम्मविहिसमाओगो । संलिहयऽप्पा पाउणइ, चेव आराहणपडागं
॥ ४०९२ ॥ जो पुण इयविहिविपरीय-करणओ नियमईए वट्टेज्जा । आराहगो न सो होज्ज, गंगदत्तो व्व पज्जंते
॥ ४०९३॥ तथाहिपुरनगरनिगमसंकल-कुलगिरिगुरुदेवभवणरमणिज्जे। वच्छाविसए नयरं, जयवद्धणमाऽऽसि सपसिद्धं
। ४०९४ ॥ सिद्धंतपसिद्धविसुद्धधम्म-कम्मेक्कबद्धपडिबंधो। बंधुपिओ नाम तहि, अहेसि सिट्ठी नयविसिट्रो
॥४०९५ ॥ सिट्ठाऽणुमओ पुत्तो य, गंगदत्तो त्ति तस्स सुविणीतो । सो य कमेणऽणुपत्तो, तारुण्णं तरुणिमणहरणं ॥४०९६॥ तं च तहाविहमऽवलोइऊण, पिउणा सयंभुनामस्स ! वणिणो धूया वरिया, वीवाहऽटुं पहिडेणं
॥ ४०९७॥ अह सुपसत्थे हत्थग्गहस्स, जोग्गम्मि तिहिमुहुत्तम्मि । सा हरिसमुवगएणं, उव्वूढा गंगदत्तेणं
॥ ४०९८॥ नवरं जव्वेलं चिय, तीसे सो पाणिपल्लवे लग्गो। तव्वेलं चिय तीए, वियंभिओ दुस्सहो दाहो
। ४०९९ ॥ किं हुयवहेण आलिंगियम्हि, सित्तम्हि किं विसरसेण । इति चितंती पल्हत्थ-वामहत्थाऽऽणणा विमणा ॥ ४१००॥ अच्छिण्णमऽच्छिपुडसं-घडंतबाहच्छडा वलियगीवा। निहुयं परिदेवंती, सयंभुणा एवमुल्लविया
॥४१०१॥ वच्छ! हरिसट्ठाणे वि, कीस संतावमेवमुव्वहसि । पहसिरवयणा जं सहि-जणं पिनाऽऽलवसि सप्पणय ॥४१०२॥ किंच न पेच्छसि तुह छणए, लोयणाऽऽणंदनिब्भरमणस्स। सविलासगीयनट्टाइं, सयणलोयस्स पुत्ति ! तुम ॥ ४१०३ ॥ ता कुण सरलं गीवा-मुणालमऽवणेहि नयणजलकणियं । सच्छायं मुहलच्छिं, पयडेहि विमुंच सोगमिमं ॥४१०४॥ अह अस्थि गाढतरसोग-कारणं कि पि ता तमऽविसंकं । फुडवयणेहिं साहेहि, जेण अवणिज्जए सज्जो ॥ ४१०५॥ तीए पयंपियं ताय !, इण्डिं किमऽईयवत्थुकहणेण । नक्खत्तमग्गणा मुंडिए सिरे कं गुणं कुणइ ।
॥ ४१०६॥ भणियं सयंभुणा पत्ति !, तहवि साहेहि एत्थ परमत्थं । तो तीए सव्वो विय, वरवत्तंतो समाऽऽइट्रो
॥ ४१०७॥ सोऊण तं च वज्जाऽऽ-हओ व्व अवहरियगेहसारो व्व । मसिसलिलोहलिओ इव, सो विच्छायत्तमऽणुपत्तो ॥४१०८॥ वित्तो य विवाहविही, सयणजणो वि य गओ सगेहेसु । अह अवरवासरम्मि, ससुरगिहे निज्जमाणीए ॥ ४१०९॥ अच्चंतदइयदोहग्ग-खग्गनिन्भिज्जमाणहिययाए । अण्णं मोक्खोवायं, थेवं पि अपेच्छमाणीए
॥ ४११०॥ १. जगडिज्जंता = उत्थाप्यमानाः,
૧૧૮
Page #126
--------------------------------------------------------------------------
________________
पासायसिहरमाऽऽरुहिय, तीए मरणऽट्ठया लहु विमुक्को । अप्पा निवडियमेत्ता य, सा गया झत्ति पंचत्तं मिलिया अम्मापिउणो, सयणजणो वि य समागतो तुरियं । विहिओ य से समग्गो, सरीरसक्कारपमुहविही तम्मरणनिमित्तं पि य, सव्वत्थ पुरम्मि तत्थ वित्थरियं । नियदोहग्गेण दढं च, लज्जिओ गंगदत्तो वि नवरं पिउणा भणिओ, मा वच्छ ! विसायमेत्थ थेवं पि। काहिसि तहा जइस्सं, जह अवरा होज्ज तुह भज्जा अह कहवि दूरपुरवासि-वणियधूयं पुणो वि सो तेण। परिणाविओ तहाविह-पभूयतरदव्वविणिओगा सा वि तहच्चिय हत्थ-ग्गहाओ उड्ढं गया परमसोगं । तग्गिहगमणाऽवसरे, नवरं उल्लंबणेण मया तो सव्वत्थ वि देसे, दुस्सहदोहग्गदूसणं पत्तो । सोगभरविहुरियंऽगो य, गंगदत्तो विचितेइ कि पुव्वभवेसु मए, पावं पावेणुवज्जियं गरुयं । जस्स पभावेणेवं, भवामि वेसोऽहमित्थीणं धण्णा भयवंतो ते, सणंकुमाराऽऽइणो महासत्ता । दढपणयसालिणं पि हु, तत्तियमंऽतेउरं मोत्तुं लग्गा संजममग्गे, अहं तु निब्भग्गवग्गवेग्गू वि। दोहग्गवमित्थीणं, सुमिणे वि अपत्थणिज्जो य मिगपोयगो व्व मायण्हियाए, निव्विसयविसयतण्हाए। विणडिज्जामि हयाऽऽसाए, अहह ! एत्तो सुहं कत्तो । इय जाव सो विचितइ, ताव पिया से समाऽऽगओ भणइ । वच्छ ! परिच्चय सोगं, निरत्थयं कुणसु कायव्वं चिरभवपरंपरोवज्जियाण, पावाण विलसियं एयं । वयणिज्जमेत्थ कस्स वि, परमऽत्थेणं अओ नत्थि ता एहि पुत्त ! जामो, भयवं गुणसायरो इहं सूरी। सुव्वइ समोसढो तं च, वंदिमो नाणरयणनिहिं पडिवण्णं तेण ततो, सूरिसमीवे गया विणयपुव्वं । वंदित्तु तं निसण्णा, संनिहियम्मि धरावढे सूरी वि दिव्वनाणो-वओगविण्णायसव्वनायव्वो। अक्खेवणिविक्खेवणि-सरूवमऽह कहइ धम्मकहं अह पत्थावं उवलब्भ, गंगदत्तेण पुच्छिओ सूरी । भयवं! पुरा मए कि?, दोहग्गकरं कयं कम्म जेणेहभवे परमं, विद्देसं पाविओ म्हि जुवईण । इति तेण पुच्छियम्मि, भणइ गुरू भो ! निसामेहि नयरम्मि सयदुवारे, रण्णो सिरिसेहरस्स तं भज्जा । अच्चंतवल्लहा आसि, गाढकामाऽणुबंधा य तस्स य रण्णो निम्मेर-रूवलायण्णमणहरंगीण । भज्जाणमऽणूणाई, हुन्ताणि सयाणि किर पंच ताणि य तुमए विदेसणाऽऽइ-बहुकूडमंततंतेहिं । हणियाणि जहिच्छमऽविग्घ-मवणिवइरमणवंछाए समुवज्जिउंच वजं व, दारुणं भूरिपावसंभारं। तप्पच्चयं च अच्वंत-दुग्गदोहग्गकम्मं पि पज्जन्ते य सुदुस्सह-सासाऽऽइपभूयपबलरोगेहिं । मरिऊण नरयतिरिएसु, णेगसो सहिय दुक्खाई कहकहवि कम्मलाघव-वसेण एत्थोवलद्धमणुयत्तो। पुव्वकयपावदोसेण, इण्हि दोहग्गमऽणुहवसि एवं सोच्चा संजाय-धम्मसद्धो भवाउ उव्विग्गो। आपुच्छिऊण पियरं, सो पव्वज्जं पवज्जित्ता गामाऽऽगरनगरेसुं, विहरइ वाउ व्व चत्तपडिबंधो । गुरुकुलवासोवगतो, सुत्तऽत्थविभावणुज्जुत्तो अह केत्तियं पि कालं, पव्वज्जं निक्कलंकमऽणुचरिउं। भत्तपरिण्णाविहिणा, उवट्टिओ अणसणं काउं भणिओ थेरेहिं तओ, अहो महाभाग! अणुचियमिमं ते। उवचियसोणियमंसस्स, अणसणं एत्थ पत्थावे चत्तारि विचित्ताई, विगईनिज्जूहियाइं चत्तारि । इच्चाऽऽइणा कमेणं, तम्हा संलेहणं कुणसु संलिहियदव्वभावो, पच्छाऽणुटेज्ज वंछियऽत्थंपि । इहरा विसोत्तिया वि हु, भवेज्ज बहुविग्घमिममाऽऽहु इय पण्णविओ वि बहुं, तग्गिरमऽवगण्णिऊण सच्छंदो। घेत्तूण अणसणं गिरि-सिलायले सो निसण्णो त्ति अह तस्स तहा झाण-ट्ठियस्स पडिरुद्धदुट्ठजोगस्स । अणसणगयस्स जं किर, वित्तं तं संपइ सुणेह ताविच्छगुच्छसच्छह-सुकंतकुंतलकलावकलियाहिं। छणमयलंछणसच्छह-मुहजोण्हाधवलियदिसाहिं निम्मलमऊहमुत्ताकलाव-रेहंतथोरथणयाहि । सुसिलिट्ठलट्ठमणिकंचि-दामसोहंतरमणीहिं वट्टाऽणुपुव्वरंभा-ऽभिरामदिप्पंतजंघजुयलाहिं । चरणपरिलग्गरणझणिर-मंजुमंजीररम्माहिं अच्चंतविचित्तमहग्घमुल्ल-दोगुल्लवरनियत्थाहिं। मंदारकुसुमपरिमल-मिलंतभसलोलिसामाहिं सुंदेरमणहराहि, तरुणीहिं परिगतो अणेगाहिं। विज्जाहररायसुओ, अणंगकेऊ त्ति सुपसिद्धो १. वग्गू = अग्रेसरः,
॥ ४१११ ॥ ॥ ४११२ ॥ ॥४११३॥ ॥ ४११४॥ ॥ ४११५ ॥ ॥ ४११६॥ ॥ ४११७॥ ॥ ४११८॥ ॥ ४११९॥ ॥ ४१२०॥ ॥ ४१२१॥ ॥ ४१२२॥ ॥४१२३॥ ।। ४१२४ ॥ ॥ ४१२५ ॥ ॥ ४१२६॥ ॥ ४१२७॥ ॥ ४१२८॥ ॥ ४१२९॥ ॥ ४१३०॥ ॥ ४१३१ ॥ ॥ ४१३२ ॥ ॥ ४१३३॥ ॥ ४१३४ ॥ ॥ ४१३५ ।। ॥ ४१३६ ॥ ॥ ४१३७॥ ॥ ४१३८॥ ॥ ४१३९ ॥ ॥ ४१४०॥ ॥४१४१ ।। ॥४१४२ ॥ ॥ ४१४३॥ ॥ ४१४४॥ ॥ ४१४५ ॥ ॥४१४६॥ ॥४१४७॥
૧૧૯
Page #127
--------------------------------------------------------------------------
________________
सिद्धाऽऽययणाई वंदिऊण, सगिहं पडुच्च वच्चंतो। मुणिमऽणसणट्ठियं जाणि-ऊण भूमितलमोइण्णो तो गंगदत्तमऽइभूरि-भत्तिभरनिस्सरंतरोमंचो । सुचिरं थुणिऊण गतो, रामाजणपरिखुडो सपुरं साहू वि तस्स सोहग्ग-मुग्गमऽबलामणोहरणदक्खं । पडिभग्गमणो, चिंतिउमेवं समाढत्तो एस महप्पा एवं, विलासिणीसत्थपरिगओ ललइ । अहयं तु पावकम्मो, तह तइया ताहि परिभूओ ता धी! निरत्थयं मज्झ, जीवियं दुट्ठ माणुसं जम्मं । निरुवहयंऽगो वि तहा, विडंबणं जोऽणुपत्तो म्हि इय कुवियप्पवसगतो, सो जंपइ जइ इमस्स फलमऽत्थि। सामण्णस्स तया हं, इमो व्व होज्जामि परजम्मे एवं नियाणबंध, काऊण मओ महिंदकप्पम्मि । उववण्णो पवरसुरो, तत्थ य विसए निसेवित्ता आउगविगमम्मि चुओ, उववण्णो भूमितिलयभूयाए । उज्जेणीए पुरीए, रण्णो सिरिसमरसीहस्स भज्जाए सोमनामाए पुत्तभावेण पवरसुमिणेहिं । कयसूओ नीरोओ, समुचियसमए पसूओ य विहियं बद्धावणयं पत्थावे ठावियं च से नामं । रणसूरो त्ति कमेणं, तारुण्णं पवरमऽणुपत्तो अह पुव्वऽज्जियनिरवग्ग-हुग्गसोहग्गसंगतो जत्थ । सो भमइ तत्थ जुवईण, तम्मि निक्खित्तचक्खूण.. मयणवसविहियबहुहाव-भावविब्भमविलासलीलाण । अवहत्थियलज्जाणं, अवरे विरमंति वावारा राईसरसेणावइ-महिब्भसामंतमंतिधूयाहि । एसोऽम्ह पई अहवा वि, हुयवहो इइ वयंतीहिं-- -- उब्बूढो गाढपरूढ-पणयसाराहिं ताहि समगं च । पंचविहविसयसोक्खं, अणुभुंजइ दीहरं कालं मरिउं च भवुत्थसुतिक्ख-दुक्खलक्खाण भायणं भूओ। नियदुव्विलसियवसओ, चिरकालं गंगदत्तो त्ति एएण कारणेणं, वुच्चइ संलेहणं दुविहरूवं । काउं पुव्वं पच्छा, भत्तपरिणं अणुटेज्जा एवं कयपरिकम्मस्स, पायसो नो विसोत्तिया होइ । आराहिज्जइ सम्मं, एवं चिय जिणवराऽऽणा वि इय सिरिजिणचन्दमुणिन्द-रइयसंवेगरंगसालाए। परिकम्मविहीपामोक्ख-चउमहामूलदाराए आराहणाए पणरस-पडिदारमयस्स पढमदारस्स। परिकम्मविहीनामस्स, दंसियं चरमपडिदारं तइंसणाओ पणरस-पडिदारमयं पदंसियं सम्मं । परिकम्मविहीनामग-मेयं पढम महादारं संवेगरंगसालाऽऽराहणाए, पणरसपडिदारपडिबद्धं । परिकम्मविहीनामगं, पढमदारं समत्तं ति अणहं अरयं अरुयं, अजरं अमरं अरागमऽपओसं । अभयमऽकम्ममऽजम्मं, सम्मं पणमह महावीर अह कयपरिकम्मविहिस्स, तस्स गणसंकमं करेंतस्स। विहिमऽवितहं भणिस्सं, तत्थ य दाराणिमाणि दस दिस खामण अणुसट्ठी, परगण सुट्ठियगवेसणा चेव । उवसंपया परिच्छा, पडिलेहा पुच्छण पडिच्छा तत्थ य दिस त्ति गच्छो, जं तीए दिसिज्जए जइसमूहो । तीए दिसाए अणुण्णं, वण्णेमि जहाविहिं एत्तो इह पुण पुव्वपवंचिय-कमाऽणुसारेण गहियपव्वज्जो। सड्ढो व सुचिरपालिय-पव्वज्जो कोई साहू वा अहवा निम्मलगुणगण-वसपावियपूयणिज्जसूरिपओ। साहु च्चिय आराहण-विहिमणहं काउमिच्छेज्जा एत्थ य जो सूरिपयं, पवयणविहिणाऽणुपालिउंसुचिरं। निप्फाइउंच सिस्से, सुत्तऽत्थेहिं समत्थेहिं इड्ढिरससायगारव-रहियं आगमठिईए विहरित्ता । बोहित्ता भव्वजणं, वंछिज्जाऽऽराहणविहाणं वड्ढन्तउत्तरोत्तर-पसत्थपरिणामपरमसंवेगो । सो अणुसरेज्ज पढम, बहुजइजोग्गं महाखेत्तं तो वाहरिऊण गणं, निययं पुरखेडकब्बडाऽऽइगयं । तप्पुरओ पयडेई, तहाविहं अप्पऽभिप्पायं आभोइऊण य तओ, अपक्खवाएण सम्मबुद्धीए । पढम खु सगच्छे च्चिय, परगच्छे वा पुरिसरयणं आरियदेसुप्पण्णं, जाईकुलरूवसंपयाकलियं । कुसलं कलाकलावे, लोयट्ठिइसुट्ठपत्तटुं पयइसुविसिट्ठचेटुं, पयइगुणऽब्भासनिच्चतल्लिच्छं। पयईए थिमियरूवं, पयईए जणाऽणुरागपयं पयइसुपसण्णचित्तं, पयईए पियपयंपणपहाणं । पयइसुपसंतमुत्ति, एत्तो च्चिय पयइगंभीरं पयइसुविसालसीलं, पयइमहापुरिसचरियचित्तरई। पयइनिरश्वज्जविज्जा-समज्जणुज्जुत्तचित्तं च कल्लाणमित्तमेत्ती-पहाणमऽविकत्थणं अमाइल्लं । दढसंघयणं धीबलिय-मऽणुमयं धम्मियजणाण आहिंडियबहुदेसं, अवधारियसयलदेसभासंच। परिचियबहुववहारं, आयण्णियविविहवुत्तंतं
॥४१४८॥ ॥ ४१४९॥ ॥ ४१५०॥ ॥ ४१५१॥ ॥ ४१५२॥ ॥ ४१५३॥ ॥ ४१५४॥ ॥ ४१५५॥ ॥ ४१५६॥ ॥ ४१५७॥ ॥ ४१५८॥ ॥ ४१५९॥ ॥ ४१६०॥ ॥ ४१६१ ॥ ॥ ४१६२॥ ॥ ४१६३॥ ॥ ४१६४॥ ॥ ४१६५ ॥ ॥ ४१६६॥ ॥ ४१६७॥ ॥ ४१६८॥ ॥ ४१६९ ॥ ॥ ४१७०॥ ॥ ४१७१॥ ॥ ४१७२॥ ॥ ४१७३॥ ॥ ४१७४॥ ॥ ४१७५ ॥ ॥ ४१७६ ॥ ॥ ४१७७॥ ॥४१७८॥ ॥ ४१७९॥ ॥ ४१८०॥ । ४१८१॥ ॥ ४१८२॥ ॥ ४१८३॥ ॥४१८४॥ ॥ ४१८५ ॥
૧૦.
Page #128
--------------------------------------------------------------------------
________________
दीहदरिसणमऽखुदं, दक्खिण्णमहोयहिं सुलज्जालुं । वुड्ढाऽणुगं विणीयं, सव्वत्थ सुबद्धलक्खं च
।। ४१८६॥ अदुराऽऽराहं गुणपक्ख-वाइणं देसकालभावण्णुं। परहियरइं विसेस-एणुयं परं पावभीरुंच
॥ ४१८७॥ सुगुरुविहिदिण्णदिक्खं, तयऽणुकमाऽहीयसपरसमयविहिं। चिरपरिचियसुत्तऽत्थं, जुगप्पहाणाऽगमधरं च ॥ ४१८८॥ सुत्ताऽणुसारिबोहं, तत्तविहिविसारयं च खंतिखमं । सक्किरियाकरणरयं, संविग्गं लद्धिमंतं च
॥ ४१८९॥ भावियभवनेगुण्णं, सम्मं तत्तो विरत्तचित्तं च । सण्णाणाऽऽइगुणाणं, परूवगं पालगं च सयं
॥ ४१९०॥ संगहसीलं अपमाइणं च, कडजोगिणं भणिइनिउणं । तह परलोगपसाहग-गुणगणसंगाहणे कुसलं
॥ ४१९१॥ निच्चाऽऽसेवियगुरुकुल-निवासमाऽऽदेयमऽसमपसमरसं। संजमगुणेक्करसियं, वच्छल्लपरंपवयणस्स ॥ ४१९२॥ मणसुद्धं वइसुद्धं, कायविसुद्धं विसुद्धऽणुट्ठाणं । दव्वाइअगिद्धिपरं, जयणासारं च सव्वत्थ
॥ ४१९३॥ दंतिदियं तिगुत्तं, गुत्ताऽऽयारं अमच्छरमऽणीसं । जहसत्तीए तवचाय-संगयं गयमयवियारं
॥ ४१९४ ॥ अणुवत्तणापहाणं, सच्चुवयारुज्जयं दढपइण्णं । उक्खित्तभरुव्वहणेक्क-धीरधवलं अणाऽऽसंसं
॥ ४१९५॥ तेयस्सिणमोयस्सिण-मऽविसाइणमऽपरिसाविणं धीरं। हियमियफुडवत्तारं, कण्णसुहोदत्तघोसंच
॥ ४१९६॥ मणवयणकायचावल्ल-वज्जियं सयलजइजणगुणड्ढे । अगिलाणीए जहट्ठिय-पवयणसुत्तऽत्थवत्तारं
॥४१९७॥ दढजुत्तिहेउदाणा, पारद्धपमेयठावणपडिटुं। तक्कालुप्पण्णुत्तर-पयाणपडुयं सुमज्झत्थं
॥ ४१९८॥ पंचविहाऽऽयारधरं, भवियाणुवएसदाणदुल्ललियं । जियपरिसं जियनिई, विविहाऽभिग्गहगहणनिरयं
॥ ४१९९ ॥ कालसहं भारसहं, उवसग्गसहं परीसहसहं च । खेयसहमऽवक्कसहं, कट्ठसहमिलव्व सव्वसहं
॥४२००॥ उस्सग्गऽववायाणं, नियनियसमए निसेवणपहाणं । मुद्धजणसमक्खं पुण, निसेवगं नाऽववायाणं
॥४२०१॥ आवाए संवासे य, भद्दगं तह समुद्दबुद्धिलं । रायकरंडगतुल्लं, महुकुंभं महुपिहाणं च
॥ ४२०२॥ वुट्ठिपरगज्जिरहिएण, जणगनिष्फायगेण य तहेव । खेत्ते च्चिय काले च्चिय, देसे सव्वे य वुड्डिमया ॥ ४२०३ ॥ पुक्खलसंवट्टेण य, मेहेण समं वहंतमुवमाणं । अंतो बहिं च सारं, तह अप्पपराऽणुकंपपरं
॥ ४२०४॥ तह परिगलंतसोयं, निच्चं आसंगलंतसोयं च । सुयदाणगहणविहिणा, सीयासीओयहरयं व
॥ ४२०५॥ कालपरिहाणिदोसा, एत्तो एक्काऽऽइगुणविहीणं पि। अप्पलहुदोसवंतं पि, सेसबहुगुरुगुणोवेयं
॥४२०६॥ एवंविहं सुसिस्सं, सूरी रिणमोयणं करिउकामो। आपुच्छित्ताण गणं, गणाऽहिवत्ते निरूवेज्जा
॥४२०७॥ नवरं गुरुसीसाणं, दोण्हं पि हु पवरचंदबलकलिए। उच्चट्ठाणट्ठियसव्व-सुहगहालोगिए लग्गे
॥ ४२०८॥ नीसेससंघसहिओ, हिओवउत्तो गणे गणवई सो। सुत्तुत्तविहाणेणं, निययपयं निसिरइ तम्मि
॥४२०९॥ अह संघसमक्खं चिय, सुत्तुत्तविहीए चेव निस्संगो। अणुजाणेइ दिसं सो, एस दिसा भे त्ति भणमाणो ॥४२१०॥ जो पुण सविसेसाऽसेस-गुणगणोवेयपुरिसविरहम्मि। कइवयसुगुणुववेयं पि, तदवरस्समणऽवेक्खाए ॥ ४२११॥ नियए पयम्मिन ठवेज्ज, नेव तस्साऽणुजाणइ दिसं पि। सो हारेज्ज सकज्जं, गणंच सिवभद्दसूरि व्व ॥४२१२॥ तहाहि-
.. ---- -- कंचणपुरम्मि नयरे, सुयरयणमहोयही महाभागो। आसि सिवभद्दसूरी, बहसिस्सगणस्स चक्खुसमो
॥४२१३॥ सो य महप्पा एगम्मि, अवसरे रयणिमज्झसमयम्मि । कालपरिण्णाणऽट्ठा, अवलोयइ नहयलं जाव
॥४२१४॥ तावुच्छलन्तजोण्हा-पवाहधवलियसमग्गदिसिचक्कं । समकालं पेच्छइ हरिण-लंछणाणं जुगमऽकम्हा ॥ ४२१५॥ मइसंमोहा कि दिट्ठि-विब्भमो कि बिहीसिया किं वा । इति विम्हियचित्तेणं, तेणुटुविओ अवरसाहू
॥ ४११६॥ भणितो य भद्द! पेच्छसि, गयणे हरिणंऽकमंडलजुगं किं । तेणं पयंपियं एक्क-मेव पेच्छामि निसिनाहं ॥४२१७॥ तो मुणिवइणा नायं, नूणं पज्जंतपत्तमिव जीयं । तेणेसुप्पाओ मे, अदिट्ठपुव्वो पजाओ त्ति
॥ ४२१८॥ न कयाइ जेण चिरजीविणो जणा एरिसे उ उप्पाए। पेक्खंति विम्हयकरे, परेसिमऽच्चतमऽघडते
॥ ४२१९॥ अहवा किऽमणेण विगप्पिएण, उप्पायविरहओ वि जियं । तिणयऽग्गलग्गजलमिव, न चिराऽवत्थाणमऽणुभवइ ।। ४२२० । ता किमिह चोज्जमऽह किंव, वाउलत्तं क एव संमोहो? । अणुसमयविणस्सिरजीवि-यव्वजुत्ताण सत्ताण ॥४२२१ ॥ चिरकालकलियनिम्मल-सीलाणं घोरचरियसुतवाणं । परमऽब्भुदयनिमित्तं, मरणं पिमणोरइं कुणइ
॥४२२२॥
૧૨૧
Page #129
--------------------------------------------------------------------------
________________
॥ ४२२३ ॥ ।। ४२२४ ।। ।। ४२२५ ।।
॥ ४२२६ ॥
॥ ४२२९ ॥
॥ ४२३० ॥ ।। ४२३१ ॥
॥। ४२३२ ।।
॥ ४२३३ ॥
॥ ४२३४ ॥
अणुवज्जियसद्धम्मा, अपोढपाहेज्जदूरपहिय व्व । परभवसंकमकाले, जे ते पुण दुत्थिआ होंति म्हापरूिवगुणम्मि, सयलमुणिलोयलोयणाऽऽणंदे । आरोविऊण गणभर - मेगम्मि नियविणेयम्मि अच्चतविगिट्ठविसि तवविसेसेर्हि संलिहियकाओ। दीहरसामण्णफलं, एगग्गमणो उवचिणामि नवरं सिस्साणमिमाण, कोवि कोवाऽऽउरो सहावेण । को वि य वियक्खणो नेव, सत्थपरमऽत्थबोहम्मि को वि य वियलो रूवेण, को वि सिस्साऽणुवत्तणे अविऊ । को वि य कलिप्पिओ को वि, लोभमायाऽभिभूतो य।। ४२२७ ॥ को वि पभूयगुणो वि हु, थद्धो हा! किं करेमि सव्वगुणो । नेवऽत्थि कोवि गणहर - पयमिममाऽऽरोविमो जस्स ॥ ४२२८ ॥ इमं गणधर - पयं हि जो ठवइ किर कुपत्तम्मि । जाणंतो वि सिणेहा, सो पवयणपच्चणीओ त्ति इय दुक्कहयाए तहाविहेहिं, केहि वि गुणेहिं जुत्तं पि । सिस्सगणं अवगणिउं, अविभावियभाविराऽणत्थो कालाऽणुरूवकायव्व-मूढभावो तहाविहं किंचि । संलेहणं करेत्ता, भत्तपरिण्णं चिय पवण्णो तम्मि य तहट्ठिए जा न, सारणावारणाऽऽइ संभवति । ताव वणवारणा इव, सीसावि निरंकुसीहूया तह अप्पणो उवेहा - परं पहुं पेक्खिऊण निरवेक्खा । तप्पडियरणाऽऽइपओ - यणेसु मंदाऽऽदरा जाया सूरी वि ते तहा पे-च्छिऊण हिययम्मि धरियसंतावो । असमत्थिउत्तिमट्ठो, मरिडं असुरेसु उप्पण्णो सीसगणो वि य बाढं, नायगविरहेण नयरलोगो व्व । अक्कंतो अइनिक्किव - पमायरिउसुहडचण सिढिलियमुणिकायव्वो, कोउयमंताऽऽइएसु वट्टंतो। जाओ य सामिविरहे, आभागी अणत्थसत्थाण एएण कारणेणं, मज्झिमगुणसंगयं पि ठविय पए । तव्विहियगणाऽणुण्णो, गणी जएज्जुत्तिमट्ठम्मि इहरा पवयणखिंसा, धम्मब्धंसो य मग्गवुच्छेओ । अहिगरणं धम्मुम्मुह - विप्परिणामाsssया दो इय कुगइतिमिरदिणयर - पहाए संवेगरंगसालाए। मरणरणजयपडागो-वलंभनिव्विग्घहेऊए आराहणाए पडिदार- दसगजुत्तस्स बीयदारस्स । गणसंकमस्स भणियं, दिस त्ति पढमं पडिद्दारं एवं नियपयठाविय-सीसनिवेइयदिसस्स वि गणिस्स । एगंतनिज्जरापे-हिणो वि जीए विणा सम्मं उल्लासं न लहइ अइ-महल्लकल्लाणवल्लरी कहवि । सा खामणा इयाणि, कित्तिज्जइ कुगइनिम्महणी अह सो पतचित्तो, सबालवुड्डाऽऽउलं गणं णियगं । तक्कालणिवेसियगण - वरं च वाहरिय महुरगिरा इय वागरेज्ज हंभो !, महाऽणुभावा! सहाऽऽवसंताणं । सुहुमं व बायरं वा, अचियत्तं किंपि होज्ज धुवं ताजं कयावि असणं, पाणं वत्थं व पत्तमऽह पीढं । धम्मोवयारजणयं, अण्णं पि तहाविहं किं पि लद्धं पि विज्जमाणं पि, कप्पणिज्जं पि नो मए दिण्णं । दिज्जंतं वा अवरेण, कहवि होज्जा व पडिसिद्धं जं वा पुच्छंताण वि, अक्खरपयगाहअज्झयणमाऽऽई । सुत्तं नेवुवइटुं सम्मं वक्खाणियं नो वा
।। ४२३५ ।।
॥ ४२३६ ॥
।। ४२३७ ॥
।। ४२३८ ॥ ॥ ४२३९ ॥
।। ४२४० ।। ।। ४२४१ ॥ ॥ ४२४२ ॥
वा किंपि कहं पिहु, इड्डीरससायगारववसेण । खरफरुसगिराहि चिरं च, चोइया तज्जिया वा वि अच्चंतविणयपणया वि, गाढपडिबंधबंधुरा वि दढं । जं पि य रागाऽऽइवसा, पलोइया विसमदिट्ठीए जं च न मं सुगुण-ज्जणे वि उववूहिया जहाऽवसरं । तं भे खामेमि अहं, निस्सल्लो निक्कसाओ य तह भो देवाऽणुपिया !, पियस्स वि अपियमण्णणाए जं । अपए वि दूमिया काल-मेत्तियं तं पि खामेमि किं केणाऽवि पियं चिय, अणिसं कस्साऽवि तीरए काउं । ता जमऽपियं कयं किंपि, तुम्हं तं मे खमेज्जाह कि बहुणा
॥ ४२४३ ॥ ॥ ४२४४ ॥ ।। ४२४५ ।। ॥ ४२४६ ॥ ॥ ४२४७ ॥ ।। ४२४८ ॥ ॥ ४२४९ ॥ ।। ४२५० ।। ।। ४२५१ ।। ।। ४२५२ ॥
दव्वं खेत्तं कालं, भावं च पडुच्च अणुचियं जमिह । किंपि कयं तुम्ह मए, तं सव्वं पि हु खमावेमि अह ते वि तिव्वगुरुभत्ति चित्तजुत्तऽप्यवित्तिणो एयं । गुरुवयणमऽसुयपुव्वं, सोऊण ससज्झसं सव्वे उप्पण्णमण्णुमंथर-गग्गरगलनालिणो सुविउणो वि । अणवरयफुरंतोदार - बाहसलिलोल्लनयणिल्ला जंपंति पहुं अप्पा-णयं पि सव्वप्पणा किलेसेउं । अम्हे च्चिय परिपुट्ठा, सामिय ! तुब्भेहिं जेहिं सया ते वि कहं तुम्हे हं, खामेमि इमेरिसं भणह वयणं । अवि य सुगुणेसु ठविया, अणुमोमो त्ति वत्तव्वं पत्तगुणा पावत्त, पत्ताण वुड्डिजणग त्ति । कल्लाणवल्लरीकारिणो त्ति एगंतहियय त
१. दुक्कहयाए - अरुचिमत्त्वेन,
૧૨૨
॥ ४२५३ ॥ ।। ४२५४ ।। ।। ४२५५ ।। ।। ४२५६ ।। ॥ ४२५७ ॥ ।। ४२५८ ।।
Page #130
--------------------------------------------------------------------------
________________
॥४२५९॥ ॥ ४२६०॥ ॥ ४२६१॥ ।। ४२६२॥ ॥ ४२६३ ॥ ॥ ४२६४ ॥ ॥ ४२६५ ॥ ॥४२६६॥ ॥ ४२६७॥ ॥४२६८॥ ॥ ४२६९॥ ॥ ४२७० ॥
इय वच्छल त्ति निव्वाण-गमणसुपसत्थसत्थवाह त्ति । निक्कारणेक्कपियबंधव त्ति संजमसहाय त्ति सयलजयजीवपरिता-इणो त्ति भवजलहिकण्णधार त्ति । सव्वंऽगिवग्गपरमत्थ-जणणिजणग त्ति काऊण जे तुम्हे सव्वेसि, परमवियड्डाण भव्वलोयाणं। जणणिजणगे वि चइउं, आसयणिज्जा महासत्ता ते कह कस्स वि तुब्भे, भयत्तभयमूयणा हियपरा य । होऊण अणुचयं भे-ऽवसा वि चिंतिस्सह वि लोए दव्वं खेत्तं कालं, पडुच्च पियमेव सव्वसत्ताण । निच्वं चेटुंताणं, तुम्ह वि किं खामणिज्जपयं एवं खु गुणो होहि त्ति, जं पि जंपेह किंपि फरुसाइं । तं पि परिणतिसुहट्ठा, सुवेज्जकडुओसहकमेण तम्हा अम्हेहिं चिय, तुम्हे उ पडुच्च अणुचियं किंपि। जमिह कयं कारियमऽणु-मयं च तं होइ खमणिज्जं तं पुण रागाउ दोसओ य मोहेण वा अणाभोगा । मणसा वयसा काएण, जमिह भंते कयं तत्थ रागेण अप्पबहुमाणओ उ, दोसेण पहुपओसाओ । मोहेणं अण्णाणा, विणोवओगं अणाऽऽभोगा सम्ममऽणुग्गहबुद्धीए, अम्हं विहियं हियं पि तुम्हेहिं । संभावियं च वितह, अम्हेहिं किंपि जं मणसा अन्तरभासाविप्पिय-पयंपणं पट्ठिमंसभक्खित्तं । पेसुण्णं तह जच्चाऽऽइ-खिसणं जं च वायाए करचरणोऽवहिसंघट्टणाऽऽइ, काएण अणुचियं जमिह । विहियं तं खामेमो, तिविहं तिविहेण सव्वं पि तहापाणाऽसणाइ सुत्तऽत्थ-तदुभयं वत्थपत्तदंडाऽऽई। सारणवारणचोयण-पडिचोयणपमुहमऽह जंच तुम्हेहिं चियत्तेहि, दिण्णं अम्हेहिं अविणएणं जं। भंते ! पडिच्छियं कहवि, तं समग्गं पि खामेमो दव्वे खेत्ते काले, भावे य कहिं पि का वि हु कया जं । आसायणा य तं पिहु, तिविहं तिविहेण खामेमो कयमेत्थ पसंगेणं, एवं ते गुणगुरुं गुरुं णिययं । धम्माऽऽयरियं धम्मो-वएसयं धम्मधुरधवलं भत्तिब्भरनिब्भरंगा, सम्म कमकमलमिलियभालयला। पुणरुत्तमऽत्तविहियं, अहम्मकम्मं खमाति आदिक्खाकालाओ, अण्णाणपमायदोसवसगेहि। पडिलोमिया जमाऽऽणा, हिओवएस पि दिताण तुम्हाणं अम्हेहि, संजमभरधरणधवलगुणनिलय ! । मणवायाकाएहिं, सव्वं पि हु तं खमावेमो आणंदंऽसुनिवायं, कुणमाणा इय महीनिमियसीसा । खामेंति ते जहऽरिहं, जहारिहं खामिया गुरुणा एवं च खामणाए, कयाए जाएज्ज अत्तणो सुद्धी। थेवं पि वेरकारण-मऽवरभवे नाणुवट्टेज्जा इहरा नाणऽब्भासो, परोवएसाऽऽइधम्मवावारो। नयसीलसूरिणो इव, भवेज्ज विहलो परभवम्मि तहाहिएगम्मि गरुयगच्छे, अतुच्छसुयनाणनायनायव्वो। दूरदिसाऽऽगयसुस्सूसु-सिस्ससंसयसयुम्महणो नामेणं नयसीलो, अहेसि सूरी सयं सुरगुरु व्व। बुद्धीए नवरिन तहा, सुहसीलत्तेण किरियाए सिस्सो य तस्स एगो, सम्मं नाणी य चरणजुत्तो य । तो तस्स समीवम्मि, समयऽत्थवियक्खणा लोगा निसुणंति जिणवराऽऽगम-मुवउत्तमणा तहत्ति जंपंता । पकुणंति य बहुमाणं, पवित्तचारित्तजुत्तो त्ति एवं वच्चंतम्मि, काले सो चिंतइ इमं सूरी । मोत्तूण ममं मुद्धा, किमिममिमे पज्जुवासंति अहवा कुणंतु किपि हु, एए सच्छंदचारिणो निहिणो। एसो वि कीस सिस्सो, बहुस्सुओ तह कओ विमए तह दिक्खिओ वि तह पालिओ वि, तह गुरुगुणेसु ठवियो वि। मममऽवगणिऊणेवं, वट्टइ परिसाए भेयम्मि "रायम्मि जीवमाणे, न छत्तभंगो हवेई" एसो वि । मण्णे लोगपवाओ, न सुओ णेणं अणज्जेण जइ इण्डिं निवारिज्जइ, धम्मकहाकरणओ मए एसो। ता मच्छरि त्ति लोगो, मण्णेज्ज ममं महामुद्धो ता कुणउ किंपि एवंविहाण, जुत्तं उवेहणं एकं । कीरंतमऽवरमऽफलं, तब्भत्तजणे विरूद्धं च इय संकिलेसवसगो, पओसवं तदुवरिम्मि सो सूरी। अंतसमए वि तदऽविहिय-खामणो मरणमऽणुपत्तो तो संकिलेसदोसा, तत्थेव वणम्मि पण्णगत्तेण । उववण्णो कूरऽप्पा, सण्णी ताविच्छसच्छाओ अह तेसि चिय साहूण, कहवि सज्झायझाणभूमीए । आगंतूणं तु ठिओ, इओ तओ परिभमंतो सो १. निहिणो = तुच्छ:,
॥ ४२७१॥ ॥ ४२७२॥ ॥ ४२७३ ॥ ॥ ४२७४॥ ॥ ४२७५ ॥ ॥४२७६ ॥ ॥ ४२७७॥ ॥ ४२७८॥ ॥ ४२७९ ॥ ॥ ४२८०॥
॥ ४२८१॥ ॥ ४२८२॥ ॥ ४२८३॥ ॥ ४२८४॥ ।। ४२८५॥ ॥४२८६॥ ॥४२८७ ॥ ॥ ४२८८॥ ॥४२८९॥ ॥ ४२९०॥ ॥ ४२९१॥ ।। ४२९२ ॥ ॥ ४२९३॥
૧૨૩
Page #131
--------------------------------------------------------------------------
________________
तम्मि य काले सज्झाय-करणवंछाए पट्ठिए सिस्से। अवसउणो संजाओ, पडिसिद्धो सो य थेरेहि
॥ ४२९४॥ पडिवालिय खणमेक्कं, पुणो पयट्टम्मि तम्मि अवसउणो। पुणरवि तहेव जाओ, ताहे थेरा विचितंति
॥ ४२९५ ॥ होयव्वमेत्थ केणाऽवि, कारणेणं वयं पिता जामो। इइ तेणं चिय समगं, गया उ सज्झायभूमीए
॥ ४२९६ ॥ अह थेरमज्झयारे, पुव्वभवाऽतुच्छमच्छरवसेण । तं पेच्छिऊण भीमो, भुयगस्स वियंभिओ कोवो
॥४२९७ ॥ तंडवियपयंडफणो, अरुणऽच्छिच्छोहपाडलियगयणो । दूरविदारियवयणो, पडुच्च तं धाविओ ताहे
॥ ४२९८॥ मोत्तूण सेसमुणिणो, महया वेगेण सिस्समऽणुसरिउं । वच्चंतो सो कहमऽवि, पडिरुद्धो झत्ति थेरेहि
॥ ४२९९॥ नायं च तेहिं नूणं, को वि इमो साहुपच्चणीओ त्ति । विद्धंसियसामण्णो, एवं जो उव्वहइ वेरं
॥४३००॥ एगम्मि य पत्थावे, समागओ तत्थ केवली भयवं । पुट्ठो वुत्तमिमं च, सो य थेरेहिं जत्तेणं
॥ ४३०१॥ तो केवलिणा तेसिं, पव्वोइयसरिवइयरो सव्वो। तदुवरि पओसगब्भो, निदेसिओ मूलओ चेव ।
॥ ४३०२॥ एवं निसामिऊणं, वेरग्गाऽऽवडियबुद्धिणो मुणिणो । जंपति अहो भीमं, पओसदुव्विलसियं जेण
॥ ४३०३॥ तारिससुयनाणगुणाऽऽयरो वि, धीमं पि मुणियकिच्चो वि । सुरी महाऽणुभावो, भीसणभुयगत्तणं पत्तो- ॥४३०४॥ कह पुण भयवं! वेरो-वसामणं तस्स संपयं होज्जा । केवलिणा पडिभणियं, गंतूणं तस्समीवन्मि
॥ ४३०५ ॥ उवइसह पुव्वभववेर-वइयरं कुणह खामणं बहुसो । एवं कयम्मि सो जाय-जाइसरणो विबुज्झिहिइ ॥ ४३०६॥ चेच्चा मच्छरमुप्पण्ण-धम्मवंछो य अणसणं काउं। आराहिही पुणो वि हु, तक्कालुचियं सुधम्मविहिं ॥ ४३०७॥ तो थेरेहिं तह च्चिय, सव्वं भुयगं पडुच्च पडिविहियं । कयअणसणाऽऽइकिच्चो, मरिऊण य सो सुरो जाओ ॥४३०८ ॥ इय वेरपरंपरपसम-णट्टया उत्तिमट्टकालम्मि। सविसेसा सिस्सगणस्स, खामणा सुहफला होइ
।। ४३०९ ॥ किंच
खामितस्स इह गुणा, निस्सल्लया विणयदीवणा मग्गो । लाघवियं एगत्तं, अप्पडिबंधो य होइ कओ ॥ ४३१०॥ इय गुणमणिरोहणगिरिधराए, संवेगरंगसालाए । मरणरणजयपडागो-वलंभनिविग्घहेऊए
॥ ४३११॥ आराहणाए पडिदार-दसगमइयम्मि बीयदारम्मि । गणसंकमणे भणियं हि, खामणा बीयपडिदारं
॥ ४३१२॥ समय विहिविहियमुणिखामणो वि, न समाहिमुवलभइ सम्मं । जीए विणा सा एत्तो, दंसिज्जइ कि पि अणुसट्ठी ॥ ४३१३ ॥ अह जहविहीए एगग्गयाए, सव्वेसु धम्मजोगेसु । उज्जममाणमऽणुदिणं, वड्ढंतविसुद्धउच्छाहं
॥४३१४ ॥ अवगयसमयरहस्सं, जइजणजोग्गं समत्थमाऽऽयारं। सयमऽविकलं कुणंतं, सेसमुणीणं पि दंसेंतं
॥ ४३१५॥ नियपयपइट्ठियं पेच्छि-ऊण सूरिंगणं च नीसेसं। संजमरयं महप्पा, सो पुव्वुवदंसिओ सूरी
॥ ४३१६ ॥ अणुवकयपराऽणुग्गह-पसत्तचित्तो दढं महासत्तो । संवेगगब्भहियओ, अणुमोयइ उचियसमए य
॥ ४३१७॥ वियरइ गुरुगुणनिवह-प्पवुड्डिपुट्ठीए धुयकुबुद्धिमलं । सुपसण्णमणो बुहमण-तुट्ठिपयपसमनिस्संदं
॥ ४३१८॥ सुसिणिद्धमऽसंदिद्धं, गंभीरं भवविरागसंजणणि । अणहमऽमोहं अभिहेय-गाहिणि कुग्गहग्गसणि
॥ ४३१९॥ मणतुरयधम्मजट्टि, महुरत्तणविजियखीरमहुलढेि । अणुरंजियमंसऽट्टि, गणिणो सगणस्स अणुसट्टि
॥ ४३२०॥ हंभो देवाऽणुपिया!, धण्णा तुब्भे जयम्मि जेहिं इमं । पत्तं विसेसदुलहं, आरियदेसम्मि मणुयत्तं
॥ ४३२१॥ पणइयणसंकुलम्मि, कुलम्मि जम्मो पसत्थजाई य। तह रूवं च उदग्गं, बलमाऽऽरोग्गं सुचिरमाऽऽउं ॥ ४३२२॥ विण्णाणं सद्धम्मे, बुद्धी सम्मत्तमऽविकलं सीलं। न हि इय कुसलकलावो, कह वि अउण्णाण संपडइ ॥ ४३२३॥ एवं सामण्णेणं, सव्वाणुववूहणं करेत्ताणं । तो पढमं अणुस४ि, वियरइ, गणनायगस्स जहा
॥ ४३२४॥ निज्जामओ भवऽण्णव-तारणसद्धम्मजाणवत्तम्मि । मोक्खपहसत्थवाहो, अण्णाणंऽधाण चक्खू य ॥ ४३२५ ॥ अत्ताणाणं ताणं, नाहोऽनाहाण भव्वसत्ताणं । तेण तुमं सुपुरिस! गरुय-गच्छभारे निउत्तो सि
॥ ४३२६॥ छत्तीसगुणधुराधरण-धीरधवलेहिं पुरिससीहेहिं । गोयमपामोक्खेहि, जं अक्खयसोक्खमोक्खकए
॥ ४३२७॥ सव्वुत्तमफलजणयं, सव्वुत्तमपयमिमं समुव्बूढं । तुमए वि तयं दढमऽसढ-बुद्धिणा धीर! धरणीयं
॥ ४३२८॥ धण्णाण निवेसिज्जइ, धण्णा गच्छंति पारमेयस्स । गंतुं इमस्स पारं, पारं दुक्खाण वच्चंति
॥ ४३२९॥ न इओ वि परं परमं, पयमऽत्थि जए वि कालदोसाओ। वोलीणेसु जिणेसुं, जमिणं पवयणपयासकरं ॥ ४३३०॥
૧૨૪
Page #132
--------------------------------------------------------------------------
________________
अओनाणाविणेयवग्गाऽणु-सारिसिरिजिणवराऽऽगमाऽणुगयं। अगिलाणीएऽणुवजीवि-णा य विहिणा पइदिणं पि कायव्वं वक्खाणं, जेण परत्थुज्जएहिं धीरेहिं । आरोवियं तुममिमं, नित्थरसि पयं गणहराणं जम्मजरमरणदारुण-दीहरभवगहणभमणरीणाणं । परमपयकप्पपायव-सुहफलसंपत्तिमिच्छूणं एयाण भव्वसत्ताण, जं न भुवणे वि सुंदरो अण्णो । जिणभणियधम्मसत्थो-वएससरिसोऽस्थि उवयारो जं च परमत्थगोयर-संसयतमखंडणेक्कमायंडं। संवेगपसमजणगं, कुग्गहगहनिग्गहपहाणं सपरोवयारगरुयं, पसत्थतित्थयरनामनिम्मवणं । जिणभणियाऽऽगमवक्खाण-करणमिममऽणऽणुगुणजणगं अगणियपरिस्समो ता, परेसिमुवयारकरणदुल्ललिओ। सुंदर! दरिसेज्ज तुमं, सम्मं रम्मं अरिहधम्म पडिलेहणाऽऽइदसभेय-भिण्णमुणिचक्कवालकिरियाए। खंतीमद्दवपमुहे, दसप्पयारे य जइधम्मे सत्तरसविहे तह संजमम्मि, सीले य सयलसुहफलए। किं बहुणा अण्णेसु वि, सभूमिगाउचियकिच्चेसु निच्वं पि अप्पमाओ, कायव्वो सव्वहा वि धीर! तुमे । उज्जमपरे पहुम्मि, सीसा वि समुज्जमंति जओ सत्तेसु सया मेत्ती, पसंतचित्तेण तह तुमे किच्चा। सम्माणदाणवयणाऽऽ-इएहिं पीई पुण गुणिसु करणीयं कारुण्णं, दीणाऽणाहऽधबहिरदुहिएसु। अगुणिगुणिनिन्दगेसुं, पावपसत्तेसु य उवेहा वटुंतओ विहारो, कायव्वो सव्वहा तहा तुमए । हे सुंदर ! दरिसणनाण-चरणगुणपयरिसनिमित्तं संखित्ता वि हुमूले, जह वड्ढइ वित्थरेण वच्चंती। उदहिंऽतेण वरनई, तह सीलगुणेहिं वड्डाहि मज्जाररसियसरिसं, सुंदर! तं मा हु काहिसि विहारं । इहरा हारिहिसि धुवं, अप्पाणं चेव गच्छंच सीयावेइ विहारं, गिद्धो सुहसीलयाए जो मूढो। सो नवरं लिंगधारी, संजमसारेण निस्सारो जो रज्जदेसपुरगाम-गिहकुले चइय ते च्चिय मेमाइ । सो नवर लिंगधारी, संजमसारेण निस्सारो निवइविहूणं खेत्तं, निवई वा जत्थ दुटुओ होज्जा। पव्वज्जा य न लब्भइ, संजमघाओ य तं वज्जं वज्जेसु वज्जणिज्जं, नियपरपक्खे तहा विरोहं च । वायं असमाहिकरं, विसऽग्गिभूए कसाए य जो नियघरं पलित्तं, नेच्छइ विज्झाविउं पयत्तेण । सो कह सद्दहियव्वो, परघरदाहं पसामेउं नाणम्मि दंसणम्मि य, चरणम्मि य तीसु समयसारेसु । चाएइ जो ठवेडं, गणमऽप्पाणं गणहरो सो पिंडं उवहिं सेज्जं, उग्गमउप्पायणेसणाऽऽईहिं। परिसुद्धं गिण्हेज्जासु, वच्छ! चारित्तसुद्धिकए एसा गणहरमेरा, आयारत्थाणवण्णिया सुत्ते । आयारविरहिया जे, ते तमऽवस्सं विराहेंति अप्परिसावी सम्मं, समदंसी होज्ज सव्वकज्जेसु । संरक्खसु चक्टुं पिव, सबालवुड्डाऽऽउलं गच्छं कणगतुला सममज्झे, धरिया भरमऽविसमं जहा धरइ । तुल्लगुणपुत्तजुगलं, माया व समं जहा वहई नियनयणजुयलियं वा, अविसेसियमेव जह तुमं वहसि । तह होज्ज तुल्लदिट्ठी, विचित्तचित्ते वि सीसगणे अइनिबिडमूलगुणकलिय-मिह जहा पायवं सुपत्ताणि । परिवारिति समंता, विविहदिसामुहसमुत्थाणि तह निबिडमूलगुणसंगयं ति तुममऽवि इमे महामुणिणो । परिवारिहिंति नाणा-दिसासमुत्था वि सव्वत्तो अण्णं च मोक्खफलकंखि-भवियसउणाण सेवणिज्जो तं । होहिसि लद्धच्छाओ, तरु व्व मुणिपत्तजोगेण ता एए वरमुणिणो, मणयं पि हु नाऽवमाणणीया ते । उक्खित्तभरुव्वहणे, परमसहाया तुह इमे जं जह भद्द-मंद-मिग-संकिण्णत्तणभेयभिण्णहत्थीणं । विविहाण वि विंझगिरी, आहारो निच्चकालं पि तह खत्तिय-माहण-वइस-सुद्द-कुलसंभवाण साहूण । सव्वाण वि आहारो, होज्ज तुमं संजमठियाणं तह जह सो च्चिय आसण्ण-दूरवणवत्तिहत्थिजूहाणं । आधारभावमऽविसेस-मेव उव्वहइ सव्वाणं एवं तुमं पि सुंदर!, दूरं सयणेयराऽऽइसंकप्पं । मोत्तुमिमाण मुणीणं, सव्वाण वि होज्ज आहारो सयणाणमऽसयणाण य, भूणप्पायाण सयणरहियाण । रोगिनिरक्खरकुक्खीण, बालजरजज्जराऽऽईण पेमड्ढपिया व पियामहोऽह-वाऽणाहमंडवो वा वि। परमोवटुंभकरो, सव्वेसि मुणीण होज्ज तुमं १. ममाइ = ममत्वं करोति,
॥४३३१ ॥ ॥ ४३३२॥ ।। ४३३३॥ ॥ ४३३४॥ ॥ ४३३५॥ ॥४३३६ ॥ ॥ ४३३७॥ ॥ ४३३८॥ ॥ ४३३९॥ ॥४३४०॥ ॥ ४३४१॥ ॥ ४३४२॥ ॥ ४३४३॥ ॥४३४४॥ ॥ ४३४५॥ ॥ ४३४६॥ ॥ ४३४७॥ ॥ ४३४८॥ ।। ४३४९॥ ॥ ४३५०॥ ॥ ४३५१॥ ॥ ४३५२॥ ॥ ४३५३॥ ॥ ४३५४॥ ॥ ४३५५॥ ॥ ४३५६॥ ॥ ४३५७॥ ॥ ४३५८॥ ॥ ४३५९॥ ॥ ४३६०॥ ॥ ४३६१॥ ॥ ४३६२॥ ॥४३६३॥ ॥ ४३६४॥ ॥ ४३६५ ॥ ॥ ४३६६॥
૧૨૫
Page #133
--------------------------------------------------------------------------
________________
॥ ४३६७॥ ॥ ४३६८॥ ॥ ४३६९ ॥ ॥ ४३७०॥ ॥ ४३७१ ॥ ॥ ४३७२ ॥ ॥ ४३७३॥ ॥ ४३७४ ॥ ॥ ४३७५ ॥ ॥ ४३७६ ॥ ॥ ४३७७॥ ॥ ४३७८॥ ॥४३७९ ॥
॥४३८०॥ ॥ ४३८१ ॥ ॥ ४३८२॥ ॥४३८३॥ ॥ ४३८४ ॥
तह इह दुसमागिम्हे, साहूणं धम्ममइपिवासाणं । परमपयपुरपहाऽणुग-सुविहियचरियापवाए ठिओ संपाडेज्जऽज्जाण वि, किच्चजलं देसणापणालीए । वज्जियसंसग्गीण वि, तुममंऽतेवासिणीउत्ति तह दुविहो आयरियो, इहलोए होइ तह य परलोए । इहलोए सारणिओ, परलोए फुडं भणंतो य जीहाए वि लिहतो, न भद्दओ जत्थ सारणा णऽस्थि । दंडेण वि ताडेतो, स भद्दओ सारणा जत्थ जह सरणमुवगयाणं, जीवियववरोवणं कुणइ कोई । एवं सारणियाणं, सूरी वि असारओ गच्छे ता भो देवाऽणुपिया!, परलोए होज्ज सम्ममायऽऽरिओ। मा होज्ज सपरनासी, होउं इहलोइयाऽऽयरियो जं पाविऊण परमे, नाणाऽऽई दुहियतायणसमत्थे । भवभयभीयाण दढं, ताणं जो कुणइ सो धण्णो तह मणवइकाएहिं, करितु विप्पियसयाई तुह समणा । तेसु तुमंतु पियं चिय, करेज्ज मा विप्पियलवं पि निग्गहिऊण अणक्खे, अकुणंतो तह य एगपक्खित्तं । साहम्मिएसु समचित्त-याए सव्वेसु वट्टेज्जा सव्वजणबंधुभावाऽरिहं पि, एक्कस्स चेव पडिबद्धं । जो अप्पाणं कुणइ, तओ वि मूढो हु को अण्णो अप्पाणं पि हु परिपीडिऊण, साहम्मियाण कज्जेसु । तह कह वि वट्टियव्वं, जहऽप्पतुल्लो भवसि तेसिं एवं च कीरमाणे, होही तुह भुवणभूसणा कित्ती। एत्तो चेव य चंदं, पडुच्च केणाऽवि जं भणियं गयणंऽगणपरिसक्करण-खंडणदुक्खाई सहसु अणवरयं । न सुहेण हरिणलंछण!, कीरइ जयपायडो अप्पा तहाजे तुह अण्णाणवसा, जे वा पयइवियारदोसेण । मणसा वयसा काएण, परिभवं चेव जणयंति ते वि पहुणा वि तुमए, बहुं खमंतेण महुरवयणेहिं । खुद्दचरियाउ तत्तो, निवत्तणीया पयत्तेणं अविणीए सासितो, कारिमकोवे वि मा हु मुंचेज्जा । भद्द ! परिणामसुद्धि, रहस्समेसा हि सव्वत्थ उप्पाइयपीडाण वि, परिणामवसेण गतिविसेसो जं। जहा गोव-खरय-सिद्ध-त्थयाण वीरं समासज्ज कण्णे कीलं छोढं. गोवो वीरस्स पावियो नरयं । तं कडित्ता पत्ता, सुरलोयं खरय-सिद्धत्था तहाअतितिक्खो खेयकरो, होहिसि परिभवपयं अइमिऊ य । परिवारम्मि वि सुंदर!, मज्झत्थो तेण होज्ज तुमं सपराऽवायनिमित्तं, संभवइ जहा असीअपरिवारो । एवं पहू वि ता तयऽणु-वत्तणाए जएज्ज तुमं अणुवत्तणाए सीसा, पायं पाविति जोग्गयं परमं । रयणं पि गुणुक्करिसं, पावइ परिकम्मणगुणेण अण्णाण्णविरुद्धाण वि, जलजलणाऽमयविसाऽऽइयाण जहा । जोगे वि महाजलही, अवियारो चेव पयईए इय बज्झकारणवसु-च्छलंतविविहंऽतरंगभावेहिं। सुंदर! तुमं पि निच्चं, अविगियरूवो च्चिय हवेज्जा को नाम भणिइकुसलो वि, एत्थ अच्चऽब्भुयप्पभावम्मि। गणहरपए पइपयं, सब्बुवएसे खमो वोत्तुं परमेत्तियं भणामो. जायइ जेणण्णई पवयणस्स । तं तं विचितिऊणं, तुमए सयमेव कायव्वं एवमऽणुसासिऊणं, पढमं गणनायगं विहाणेणं । अह सेससाहुणो सो, अणुसासइ सुयविहीए जहा हंभो देवाऽणुपिया!, पियाऽपिएसुं समत्थविसएसुं । होज्जाह मा हुतुब्भे, कया वि रागप्पओसपरा होज्जाह अप्पमत्ता, सज्झायऽज्झयणझाणजोगेसु । अण्णेसु वि समणजणो-चिएसु किच्चेसु निच्चरया जहवाइणो तहाका-रिणो वि होज्जाह मा य होज्जाह । निग्गंथे पावयणे, परिसिढिलमणा मणागं पि . कुणह पमायं माऽऽवस्सएसु, संजमतवोविहाणेसु । निस्सारे माणुस्से, दुलहं बोहं वियाणित्ता समिया पंचसु समिईसु, सया वि जिणवयणअणुगयमईया। तिहिं गारवेहि रहिया, होह विणिग्गहियदंडा य सण्णाउ कसाए वि हु, अट्ठ रोदं च परिहरह निच्चं । दुट्ठाणि इंदियाणि य, सम्म सव्वऽप्पणा जिणह जह सण्णद्धो पग्गहिय-चावदंडो भडो पलायंतो। निदिज्जइ तह इंदिय-कसायवसमऽणुगओ साहू धण्णा य साहुणो ते, जे विसयवसाऽणुगम्मि लोगम्मि। विहरंति विगयसंगा, अकलंका नाणचरणेसु जे य विमुक्कविरोहा अव्वामोहा अभिण्णमुहसोहा । अगलियगुणसंदोहा, जयन्ति ते पसरियजसोहा १. अणक्खे - रोषादीन्, २. असीअ - अनियन्त्रित,
जा
॥४३८५ ॥ ॥४३८६ ॥ ॥४३८७॥ ॥४३८८ ॥ ॥ ४३८९॥ ॥ ४३९०॥ ॥ ४३९१॥ ॥ ४३९२॥ ॥४३९३॥ ॥४३९४॥ ॥ ४३९५॥ ॥४३९६॥ ॥४३९७॥ ॥ ४३९८॥ ॥ ४३९९॥ ॥ ४४००॥ ।। ४४०१॥
૧૨૬
Page #134
--------------------------------------------------------------------------
________________
सीसाऽणुसासणे वि हु, पारद्धे अह इमं तुमं पि खणं । वण्णिज्जंतं जइपहु!, पहिट्ठचित्तो निसामेहि
॥ ४४०२॥ वज्जेह अप्पमत्ता! अज्जा-संसग्गिमऽग्गिविससरिसं। अज्जाऽणुचरो साहू, पावइ वयणिज्जमऽचिरेण ॥ ४४०३॥ थेरस्स तवस्सिस्स वि, सुबहुसुयस्स वि पमाणभूयस्स। अज्जासंसग्गीए, निवडइ वयणिज्जदढवज्जं
॥ ४४०४ ॥ किं पुण तरुणो अबहुस्सुओ य, अविगिट्ठतवपसत्तो य । सद्दाऽऽइगुणपसत्तो, न लहइ जणजपणं लोए ॥ ४४०५ ॥ सव्वत्तो वि विमुक्को, साहू सव्वत्थ होइ अप्पवसो । सो चेव होइ अज्जाओ, अणुचरंतो अणऽप्पवसो ॥ ४४०६॥ साहुस्स नऽत्थि लोए, अज्जासरिसी हु बंधणे उवमा । लद्धपसराओ जं ताओ, भावसंमग्गखलणीओ ॥४४०७॥ जइ वि सयं थिरचित्तो, तहा वि संसग्गिलद्धपसराए। अग्गिसमीवे घयमिव, मणं विलीएज्ज अज्जाए ॥ ४४०८॥ एमेव सेसमहिला-वग्गेण वि दूरओ पयत्तेण । वज्जेज्जह संसग्गिं, इंदियदमदारुदहणऽग्गिं
॥ ४४०९॥ महिला कुलं सवंसं, पई सुयं मायरं च पियरं च । विसयंऽधा अगणंती, दुक्खसमुद्दम्मि पाडेइ
॥ ४४१०॥ माणुण्णयस्स पुरिसदुमस्स, नीयो वि आरुहइ सीसं । महिलानिस्सेणीए, गुणगणफलकलियसाहस्स
॥ ४४११॥ माणुण्णया वि पुरिसा, ओमंथिज्जंति दुट्ठमहिलाहिं । जह अंकुसेण करिणो, निसियाविज्जति बलिणो वि ।। ४४१२॥ सुव्वंति य महिलऽत्थे, लोगे जुज्झाई बहुपयाराई । भयजणयाइं जणाणं, भारहरामायणाऽऽईसु
॥४४१३॥ नीयंगमाहिं सुपओहराहिं, उप्पित्थमंथरगईहिं । महिलाहिं निण्णयाहिं व, गिरि व्व गरुया वि भिज्जंति ॥४४१४॥ सुट्ट वि जियासु सुट्ट वि पियासु, सुट्ट वि परूढपेमासु । महिलासु भुयंगीसु व, वीसंभं नाम को कुणइ ॥ ४४१५॥ वीसंभनिब्भरं पिहु, उवयारपरं परूढपणयं पि। कयविप्पियं पियं झत्ति, निति निहणं हयाऽऽसाओ
॥ ४४१६ ॥ सीमन्तिणीण सीम, दोसाण लहंति नेय विउसा वि । जं गुरुदोसाण जए, ताओ च्चिय होंति सीमाओ ॥४४१७॥ रमणीयदसणाओ, सूमालंऽगीओ गुणनिबद्धाओ। नवमालइमाला इव, हरंति हिययं महिलियाओ
॥ ४४१८॥ किंतु महिलाण तासिं, दंसणसुंदेरजणियमोहाणं । आलिंगणमऽचिरा देइ, वज्जमालाण व विणासं
॥४४१९ ॥ निक्कवडपेमपरवसमणो वि, सोमालियाए नरनाहो । पंगुलहेउं छूढो, नईए गंगाऽभिहाणाए
॥ ४४२०॥ तहाहिनयरम्मि वसन्तपुरे, जियसत्तुनराऽहिवो जयपसिद्धो। सोमालियाऽभिहाणा, भज्जा निप्पडिमरूवा से
।। ४४२१॥ दढमऽणुरागपराजिय-हियओ सो तीए सद्धिमऽणवरयं । परिचत्तरज्जकज्जो, कीलंतो वोलइ कालं
॥ ४४२२॥ रज्जं च विसीयंतं, दटुं मंतीहिं तीए सह सहसा । निच्छूढो सो पुत्तो य, तस्स रज्जम्मि अहिसित्तो
॥४४२३॥ जियसत्तू पुण मग्गे, गच्छंतो निवडिओ अडविमज्झे । तण्हाऽऽउराए देवीए, मग्गिओ पाणियं पाउं
॥ ४४२४ ॥ ओसहिवस-अविणस्सिर-भुयरुहिरं पाइया य नरवइणा । मा बीहेज्ज त्ति विचि-तिरेण अच्छीणि ठइऊण ॥ ४४२५॥ पुणरवि छुहाऽभिभुया, ऊरुं छेत्तुं असाविया मंसं । संरोहिणीए ऊरू, पुणण्णवो तक्खणं च कओ ॥४४२६॥ पत्ताणि दूरनयरे, तस्साऽऽभरणेहिं नरवई ताहे। नीसेसकलाकुसलो, वाणिज्जं काउमाऽऽढत्तो
॥४४२७॥ दिण्णो य तीए बीयो, पंगू णेणं सुनिम्वियारो त्ति । गीयच्छलियकहाऽऽईहिं, नवरि तेणऽज्जिया देवी ॥ ४४२८॥ जाया तदेगचित्ता, भत्तारोवरि गया पओसंच। अवरम्मि अवसरम्मि, उज्जाणगओ सुवीसत्थो
॥ ४४२९॥ जियसत्तू पाइत्ता, पभूयतरमइरमऽमरसरियाए। पक्खित्तो किर तीए तं पंगुलमऽभिसरंतीए
॥४४३०॥ इय निययमंससोणिय-पणामणेणं पि पीणियंऽगीओ। विस्सुमरिओवयाराओ, निति निहणं हयाऽऽसाओ ॥ ४४३१ ॥ पाउसकालनईउ व्व, जाओ निच्चं पि कलुसहिययाओ। धणहरणकयमईओ, चोरो व्व सकज्जगरुयाओ ॥ ४४३२॥ वग्घि व्व घोररूवाओ ताओ संझ व्व चवलरागाओ। मयभिभलाओ णिच्चं, गयाऽऽवलीओ व्व महिलाओ ॥४४३३ ॥ अलिएहि हसियभणिएहि, अलियरूण्णेहिं अलियसवहेहि। विवसं कुणंति चित्तं, नरस्स सुवियक्खणस्साऽवि ॥४४३४ ॥ महिला पुरिसं वयणेहिं, हरइ हियएण हणइ निक्करुणा । अमयमइया व वाया, विसमयमिव होइ हिययं से ॥४४३५ ।। सोयसरि दुरियदरी, कवडकुडी महिलिया किलेसकरी। वइरविरोयणअरणी, दुक्खखणी सोक्खपडिवक्खा ॥४४३६॥ एत्तो च्चिय मायरमऽवि, सुसं पि धूयं पि नेव एगते । भासिति महासत्ता, मा सवियारं मणो होहि
॥ ४४३७॥ अविहियपरियम्मो सम्मं, को नाम नामिउं तरइ । वम्महसबरसरोहे, दिविच्छोहे मयच्छीणं
॥ ४४३८॥
૧૨૦
Page #135
--------------------------------------------------------------------------
________________
घणमालाओ व समुण्णमंत-सुपओहराओ वटुंति । मोहविसं महिलाओ, गोणसगरलं व पुरिसस्स
॥४४३९ ॥ परिहरह तहा तासिं, दि४ि दिट्ठिविसस्स व अहिस्स। पायं तीए निवाओ, चरित्तपाणे हणइ जम्हा
॥ ४४४०॥ महिलासंसग्गीए, अग्गीए घयं व अप्पसारस्स। मयणं व मणो मुणिणो वि, हंत सिग्घं चिय विलाइ
॥४४४१॥ जइ वि परिचत्तसंगो, तवतणुयंऽगो तहा वि परिवडइ । महिलासंसग्गीए, कोसाभवणुसिओ व्व रिसी
॥४४४२॥ गुरुविहियथूलभद्दोव-वूहणुप्पण्णमच्छरुच्छाहो । किर उवकोसघरम्मि, वासावासम्मि वट्टन्तो
॥४४४३॥ संभूयविजयसिस्सो, दुक्करतवसत्तिसमियमयराओ। सीलोवरक्खणट्ठा, उवकोसाए सुवेसाए
॥ ४४४४॥ सवियारहसियभासिय-चंकमणऽद्धऽच्छीपेच्छियाऽऽइहिं । तह विहिओ लीलाए, साऽऽयत्तो जह लहुं जाओ। ॥४४४५ ॥ अप्पुव्वसाहुसयसहस-मुल्लकंबलगदाइनरवइणो। पासम्मि पेसियो रयण-कंबलस्सोवलंभट्ठा
॥४४४६॥ इय संजमजीवियहरण-बद्धलक्खाण विहियदुक्खाण । परमत्थचितणाए, अरीण नारीण न विसेसो
॥४४४७॥ तहासिंगारतरंगाए, विलासवेलाए जोव्वणजलाए । पहसियफेणाए मुणी, नारिनईए न वुब्भन्ति
॥४४४८॥ विसयजलं मोहकलं, विलासबिब्बोयजलयराऽऽइण्णं । मयमयरं उत्तिण्णा, तारुण्णमहऽण्णवं धीरा ॥ ४४४९॥ पासो व्व बंधिउंजे, छेत्तुं महिला असि व्व पुरिसस्स । सल्लं व सल्लिउं जे, विमोहिउं इंदजालं व -
॥ ४४५०॥ फालेउं करवत्तं व, होइ सूलं व महिलिया भेत्तुं । पुरिसस्स खुप्पिउं क-द्दमो व्व मच्चु व्व मरिउं जे ॥४४५१॥ खेलाऽऽलीढा तुच्छ व्व, मच्छिया दुक्करं विमोएउं । इत्थीसंसग्गीओ, अप्पा णो पुरिसमेत्तेण
॥४४५२॥ सव्वत्थ इत्थिवग्गम्मि, अप्पमत्तो सया अवीसत्थो । नित्थरइ बंभचेरं, तव्विवरीओ न नित्थरइ
॥ ४४५३ ॥ महिलाणं जे दोसा, ते परिसाणं पि होति नीयाणं । तत्तो अहिगतरा वा, तेसिं बलसत्तिमंताणं
॥ ४४५४॥ ता सीलरक्खगाणं, पुरिसाणं निंदियाउ महिलाउ। सीलं रक्खंताणं, महिलाणं निदिया पुरिसा
॥ ४४५५॥ किं पुण गुणकलियाओ, महिलाओ दूरवित्थयजसाओ। तित्थयरचक्किहलहर-गणहरसप्पुरिसजणणीओ ॥ ४४५६॥ सीलवईओ सुव्वंति, महीयले पत्तपाडिहेराओ। नरलोयदेवयाओ, चरमसरीराओ पुज्जाओ।
॥ ४४५७॥ ओहेण न वूढाओ, जलंतघोरऽग्गिणा न दवाओ। सीहेहिं सावएहिं य, परिहरियाओ अपावाओ
॥ ४४५८॥ ता सव्वहा न एयं, वोत्तुं जुत्तं जहा महिलियाओ। अविसेसेणं होंति, नियमेणं सीलवियलाओ
॥ ४४५९॥ किंतु भवे भोहवसा, जीवो सव्वो वि चेव दुस्सीलो। नवरं सो महिलाणं, पाएण जमुक्कडो होइ
॥ ४४६०॥ तेणेयं पण्णवणं, पडुच्च वुच्चंति थीकया दोसा। ते य परिचिंतयंतो, विसएसु विरज्जए पुरिसो
॥ ४४६१॥ ते सुकयसालिणो च्चिय, नियंबिणीणं वसंति जे हियए । ताओ न जाण ते पुण होंति सुराणं पि नमणिज्जा ॥ ४४६२॥ इय भाविऊण भावेण, सव्वहा अत्तणो हियऽत्थीहिं । एत्थऽत्थे अच्चत्थं, अपमत्तेहिं भवेयव्वं
॥४४६३॥ एमाऽऽइणा कमेणं, सीसे अणुसासिऊण मुणिवसभो । संपइ पवित्तिणि पि हु, अणुसासइ समयनीईए ॥४४६४॥ जइ वि तुमं कुसल च्चिय, सव्वत्थ वि तहवि अम्ह अहिगारो। सिक्खादाणे तेणं, देवाऽणुपिए ! पियं भणिमो ॥ ४४६५ ॥ संपत्ता इय पयवि, समत्थगुणसाहणम्मि गरुययरीं । ता तीए उत्तरोत्तर-वुड्किए कीरउ पयत्तो
॥ ४४६६॥ अवियसुत्तऽत्थोभयरूवे, नाणे नाणुत्तकिच्चवग्गेसु । सत्तिं अइक्कमित्ता वि, उज्जमो किर तुमे किच्चो
॥ ४४६७॥ पावाओ वि पवित्ती, सुभम्मि परिणामसुंदरा पायं। किं पुण संवेगाओ, ता संवेगे य जइयव्वं
॥ ४४६८॥ सुचिरं पि तवो तवियं, चिण्णं चरणं सुयं च बहु पढियं । संवेगरसेण विणा, विहलं जंता तदुवएसो ॥ ४४६९ ॥ तहाहिसण्णाणाऽऽइगुणेसुं, पवत्तणेणं इमाण समणीणं । सच्चं पवत्तिणि च्चिय, जह होसि तहा जएज्ज तुम ॥४४७०॥ सोहग्गनट्टरूवाऽऽइ-विविहविण्णाणरागरत्ताओ। लीयंति लोयदिट्ठीओ, रंगगयनट्टियाए जहा
॥ ४४७१ ॥ सण्णाणपमुहबहुविह-सद्धम्मगुणाऽणुरागरत्ताओ। नाणादेससमुब्भव-विसालकुलसंपसूयाओ
॥ ४४७२ ॥ देवाऽणुपिए! पिइमाइणो वि, मोत्तूण तह इमाओ वि। पावियपवत्तिणिपय-रम्माए तुह समल्लीणा
॥४४७३॥
૧૨૮
Page #136
--------------------------------------------------------------------------
________________
तम्हा जह स च्चिय नच्चणीह, संजससदिट्ठिदाणेण । भणियगुणपयडणे य, पेच्छगदिट्ठीओ पीणेइ
॥ ४४७४ ॥ संजसदिट्ठिपसाएण, धम्मगुणदाणओ य तह निच्चं । सम्मं तुमं पि पीणेज्ज, अज्जियाओ धुवमिमाओं ॥४४७५ ॥ निययगुणेहिं महग्धं, सियवियासं ससिकलं जह कलाओ। कमसो समल्लियंति, पयइहिमहारधवलाओ ॥ ४४७६ ॥ तह तुह वि तहाविहनिय-गुणेहिं अग्घाऽरिहाए लोगम्मि। एयाउ समल्लीणा पयइसुधवलुज्जलगुणाओ ॥ ४४७७॥ जह ताहिं तीए वुड्ढी, मूलाऽऽधारो उ ताण सा जह य । न घडइ ठिइ वि जह वा, तयं विणा ताण थेवं पि ॥४४७८ ॥ तह तुह इमाहिं वुड्ढी, मूलाऽऽधारो तुमं पुण इमाण । सज्जणसलाहणिज्जा, ठिई वि न विणा तुममिमासि ॥४४७९ ॥ तहासा चेव चंदलेहा, कलाहिं रहिया विरायए न तहा । जह तह ताओ विन तं, विणा तहा जह विरायंति ॥ ४४८०॥ एवं तुमं पि एत्थं, इमाहि रहिया विरायसे न तहा। एयाओ वि य न तहा, राइस्संति विणा तुमए
॥ ४४८१॥ तम्हा निव्वाणपसाहगाण, जोगाण साहणविहीए । सम्मं सहाइणीए, होयव्वं सइ इमाण तए
॥ ४४८२ ॥ तह वज्जसिंखला इव, मंजूसा इव सुनिबिडवाडी व । पायारो व्व हवेज्जसु, तुममऽज्जाणं पयत्तेण
॥ ४४८३॥ अण्णं च विहुमलया, मुत्तासुत्तीउ रयणरासीउ। अइमणहराउ धारइ, न केवलाओ जलहिवेला
॥ ४४८४॥ कित जलसिप्पिणीउ, भेरीओ वराडियाऽऽइयाओ वि। जलजोणित्तसमत्ता, असुंदराओ वि धारेइ
॥ ४४८५ ॥ एवं राईसरसेट्ठि-पमुहपुत्तीओ पउरसयणाओ। बहुपढियपंडियाओ, सवग्गसयणीओ जाओ य
॥४४८६॥ मा ताओ चेव तुम, धारेज्जसु किंतु तदियराओ वि । संजमभरवहणगुणेण, जेण सव्वाउ तुल्लाओ
॥ ४४८७॥ अवि नाम जलहिवेला, ताओ धरिउं कयाइ उज्झइ वि। निच्चं पि तुमं तु धरेज्ज, चेव एयाओ धण्णाओ ॥४४८८॥ अण्णं च दुत्थियाणं, दीणाणमऽणक्खराण विगलाणं । ऊणहिययाण निब्बंध-वाण तह लद्धिरहियाणं ॥ ४४८९ ॥ पयइनिराऽऽदेयाणं, विण्णाणविवज्जियाण अमुहाणं । असहायाण जरापरि-गयाण निब्बुद्धियाणं च
॥ ४४९० ॥ भग्गविलुग्गंऽगीण वि, विसमाऽवत्थगय खंढेखरडाणं । इयरूवाण वि संजम-गुणेक्करसियाण समणीणं ॥४४९१ ।। गुरुणी व अंगपडिचारिग व्व, धावी व पियवयंसी व। होज्ज भगिणी व जणणी व, अहव पिइमाइभाया व ॥४४९२ ।। तह दढफलियमहादुम-साह व्व तुमं पि उचियगुणसहला । समणीजणसउणिसाहा-रणा दढं होज्ज कि बहुणा ॥४४९३ ।। एवमऽणुसासिउणं, पवत्तिणि अज्जियाउ अणुसासे। जह एसो तुम्ह गुरू, बंधू व पिया व माया व
॥ ४४९४ ॥ एए वि महामुणिणो, सहोयरा जेट्ठभायरो व सया। तुम्हं देवाणुपियाण, परमवच्छल्लतल्लिच्छा .
॥ ४४९५ ॥ ता गुरुणो मुणिणो वि य, मणसा वयसा तहेव काएणं । न य पडिकूलेयव्वा, अवि य सुबहुमण्णियव्वा उ ॥ ४४९६॥ एवं पवित्तिणी वि हु, अख़लियतव्वयणकरणओ चेव । सम्ममऽणुवत्तणिज्जा, न कोवणिज्जा मणागं पि ॥ ४४९७॥ कुविया वि कहवि तुम्हं, सदोसपडिवत्तिपुव्वमऽणुवेलं । खामेयव्वा एसा, मिगावईए व्व नियगुरुणी ॥ ४४९८॥ एसा सिवपुरगमणे, सुपसत्था सत्थवाहिणी जं भे। एसा पमायपरचक्क-पेल्लणे पहु (डु) यपडिसेणा ॥ ४४९९ ॥ सिक्खालक्खणअक्खंड-खीरधारापयाणधेणुसमा । अण्णाणंऽधाण तहा, सत्ताणंऽजणसलागाओ
॥ ४५००॥ मालइकलिया इव महुयरीण, नलिणी व रायहंसीण । वणराई इव सउणीण, सेवणीया इमा तुम्ह
॥ ४५०१॥ तह केलिकलहविगहा-पमायपरचक्कमऽक्कमित्ताणं । परलोगकिच्चनिच्चु-ज्जमाहि जम्मो गमेयव्वो ॥ ४५०२॥ जेट्ठकणिट्ठसहोयर-भगिणिगणेण व परोप्परं सम्मं । संजमजोगपसाहण-सहाइणीहि य भवियव्वं
॥ ४५०३॥ तह निहुयं चंकमणं, निहुयं हसणं पयंपियं निहुयं । सव्वं पि चेट्ठियं निहुय-मऽहव तुम्हेहिं कायव्वं
॥ ४५०४॥ बाहिं उवस्सयाओ, पयं पि नेगागिणीहिं दायव्वं । वुड्ढज्जियाजुयाहि य, जिणजइगेहेसु गंतव्वं
॥ ४५०५॥ एक्केक्कवग्गमेवं, अणुसासित्ताण ताणमेव पुरो। सव्वेसिं साहारण-मऽह सूरी देइ अणुसट्टि
॥ ४५०६॥ भत्तीइ य सत्तीइ य, वेयावच्चुज्जया सया होह। आणत्तिनिरय त्ति य, सबालवुड्डाऽऽउले गच्छे
॥ ४५०७॥ सज्झायतवाऽऽईणं च, जेणं तं चिय पहाणयं बेंति । सव्वं किर पडिवाई, वेयावच्चं अपडिवाई
!!४५०८॥ भरहो बाहुबली वि य, दसारकुलनंदणो य वसुदेवो । वेयावच्चाऽऽहरणा, तम्हा पडितप्पह जई णं
॥ ४५०९॥ १. खंढ - कुब्ज, खरडाणं - हीनजातीनाम्
૧૨૯
Page #137
--------------------------------------------------------------------------
________________
तहाहिरणसवडम्मुहपडिभड-भिडणुब्भडरायचक्कमऽक्कमिउं। छक्खंडखोणिमंडल-साहणअप्पडिहयपयावं चउसट्ठिसहस्ससुरूव-पवररामाऽभिराममऽच्चत्थं । पउरकरितुरयपाइक्क-संकुलं नवनिहिसणाहं ईसि सवियासलोयण-पलोयणाओ नमंतसामंतं । निययपओयणनिरवेक्ख-जक्खकीरंतसांणिज्झं जं चक्कवट्टिज्जं, भरहो भरहम्मि पाविओ पुव्विं । तं पुव्वजम्मजइजण-वेयावच्चस्स फलमाऽऽहु जं सो वि महप्पा पबल-भुयबलुव्बूढधरणिभारो वि। पउररणंऽगणपविढत्त-सरयससिनिम्मलजसो वि पडिवक्खसिरविदारण-निक्किवविकंतचक्कपाणी वि। मण्णे किमेस चक्कि त्ति, रोविओ संसयतुलाए दिट्ठीजुद्धाऽऽईहिं, निज्जिणिओ तियसलोयपच्चक्खं । लीलाए बाहुबलिणा, पयंडभूयदंडबलनिहिणा तं पि सुसाहुजणोचिय-वेयावच्चस्स विलसियमऽसेसं। पवरोत्तरोत्तरफलु-प्पायणकप्पडुम बेंति जं च नियरूवचंगिम-निज्जियजयपयडदप्पकंदप्पा । अहमहमिगाए मिगलो-यणाहिं विज्जाहरसुयाहिं उत्तुंगथणत्थलसालिणीहि, नवजोव्वणाऽभिरामाहि। छणरयणीससहरवयणि-याहिं मयणाऽऽउरंऽगीहिं ... जह तह परिभमिरो वि हु, दसारकुलकुमुयकोमुइमयंको। वसुदेवो तह तइया, उव्वूढो गाढपणयाहिं तं पि सुतवस्सिसिक्खग-बालगिलाणाऽऽइगोयरस्स फलं । निज्जियचिंतामणिणो, वेयावच्चस्स नीसेसं इय भो महाऽणुभावा!, वेयावच्चं अचिंतमाहप्पं । जो न करेइ समत्थो, संतो तं जाण सुहविमुहं तित्थयराऽऽणाकोवो, सुयधम्मविराहणा अणाऽऽयारो । अप्पा परो पवयणं, तेणं दूरुज्झिया होंति किं च अहंतगुणकए, हुंतगुणाणं तु वुड्डिकरणाय । सुयणेहिं चेव सद्धि, सया वि संगं करेज्जाह हुंतगुणनासणभया, अहंतगुणदूरतरगमभएणं । दोसऽल्लियणभएण य, दुज्जणसंग विवज्जेह भाविज्जइ जइ दव्वेण, नवघडो सुरहिणेयरेणं वा । ता गुणदोसेहिं नरो, भाविज्जइ किं न परसंगा दुज्जणसंसग्गीए, पायं सुयणो वि नियगुणं चयइ । संसग्गीए अग्गिस्स, जह जलं सीयलत्तगुणं दुज्जणसंसग्गीए, संकिज्जइ सज्जणो वि दोसेहिं । चंडालगिहे दुद्धं, पिबंतओ बंभणो व्व जणे वेरग्गवं पि दुज्जण-जणसंसग्गीए भाविओ पायं । न रमइ सज्जणमझे, रमइ य दुज्जणजणस्संऽतो कुसुममऽगंधं पि जहा, देवयसेस त्ति कीरए सीसे। तह सुयणमज्झवासी, पूइज्जइ दुज्जणो वि जणो अण्णं पि तहा वत्थु, जं जं चरणगुणनासणं कुणइ । तं तं परिहरह तओ, होहिह दढसंजमा तुब्भे निच्चं पासत्थाऽऽईहिं, संथवं पिय पयत्तओ चयह। पुरिसो संसग्गिवसेण, तम्मओ होइ अचिरेण तहाहिसंविग्गस्स वि तस्संगईए. पीई ततो वि वीसंभो। सइ वीसंभे यरई, होइ रईए य तम्मयया तत्तो लज्जाविगमो, पवत्तणं निव्विसंकमऽसुहऽत्थे। पियधम्मो वि हु एवं, परिभस्सइ संजमाओ लहु संविग्गाण उ मज्झे, अप्पियधम्मो वि कायरो वि नरो । उज्जमइ चरणकरणे, भावण-भय-माण-लज्जाहिं संविग्गो पुण तस्संगमेण, सविसेसगुणजुओ नियमा। जायइ जह कप्पूरो, सुरभितरो मिगमए मिलितो पासत्थसयसहस्साओ, हंदि एक्को वि वरमिह सुसीलो। जं संसियाण दंसण-नाणचरित्ताणि वड्डंति वरमिह कुसीलकयपूयणाओ, संजयकओऽवमाणो वि। पढमाउ सीलविगमो, संपज्जइ न उण इयराओ कुसलेहिं पसमियं पि हु, कुसीलसंसग्गिमेहवद्दलए। वंतरविसं व कुप्पइ, पुणो वि मुणिणो पमायविसं तम्हा पियदढधम्मेहि, वज्जभीरुहिं कुणह संसग्गिं । उज्जमइ मंदधम्मो वि, तप्पभावा जओ भणियं "नवधम्मस्स पाएणं, धम्मे न रमइ मई। वहए सो वि संजुत्तो, गोरिवाऽविधुरं धुरं" संवासं सीलगुणड्डएहिं, जो संकहं वियड्डेहिं । पीइं अलुद्धबुद्धीहि, कुणइ सो कुणइ अप्पहियं आसयवसेण एवं, पुरिसा दोसं गुणं च पावेंति । तम्हा पसत्थगुणमेव, आसयं अल्लिएज्जाह कण्णकडुयं पि पत्थं, परोप्परं वागरेज्ज अढुट्ठा । कडुओसहं व होही, परिणामे सुंदरं तं खु सगणे व परगणे वा, परपरिवायं च मा करेज्जाह। अच्चाऽऽसायणविरया, होह सया पावभीरू य
॥ ४५१०॥ ॥ ४५११॥ ॥ ४५१२॥ ॥ ४५१३ ॥ ॥ ४५१४॥ ॥ ४५१५॥ ॥ ४५१६॥ ॥ ४५१७॥ ॥ ४४१८॥ ॥ ४५१९ ॥ ॥ ४५२०॥ ॥ ४५२१ ॥ ॥ ४५२२॥ ॥ ४५२३॥ ॥ ४५२४॥ ॥ ४५२५॥ ॥ ४५२६॥ ॥ ४५२७॥ ॥ ४५२८॥ ॥ ४५२९॥ ॥४५३०॥ ॥ ४५३१॥ ॥ ४५३२॥
॥ ४५३३॥ ॥ ४५३४॥ || ४५३५ ॥ ॥ ४५३६॥ ॥ ४५३७॥ ॥ ४५३८॥ ॥ ४५३९ ॥ ॥ ४५४०॥ ।। ४५४१॥ ॥ ४५४२॥ ॥ ४५४३॥ ॥ ४५४४॥ ॥ ४५४५ ॥
१30
Page #138
--------------------------------------------------------------------------
________________
॥ ४५४६॥ ॥ ४५४७॥ ॥ ४५४८॥ ॥ ४५४९ ॥ ॥४५५०॥ ॥ ४५५१॥ ॥ ४५५२॥ ॥४५५३ ।। ॥ ४५५४॥ ॥४५५५ ॥ ॥ ४५५६॥ ॥ ४५५७॥ ॥ ४५५८॥ ॥ ४५५९ ।। ॥ ४५६०॥
अण्णं च सव्वहा तह, परिकम्मह अप्पयं पयत्तेण । जह तुम्ह गुणपसूया, कित्ती सव्वत्थ वित्थरइ एए निम्मलसीला, बहुसुया नयपरा अणुवतावी । करणगुणसुट्ठिय त्ति य, धण्णाणं घोसणा भमइ एसो य मए तुम्हं, मग्गमऽजाणाण मग्गदेसरओ। चक्खू व अचक्खूणं, सुवाहिविहुराण वेज्जो व्व असहायाण सहाओ, भवगत्तगयाण हत्थदाया य । दिण्णो गुरू गुणगुरू, अहं च परिमोक्कलो इण्हेिं एयस्स य पयमूलं, मोत्तूण कयाइ कत्थइ तुम्ह । गंतुं जुत्तं न वरं, वयणेण इमस्स जइ कहवि एयाऽऽएसगएहि वि, कहिंचि पुण्णाऽऽगरो गुरू एस । भावेण न मोत्तव्वो, आणानिदेसनिरएहिं सामी भडेहि अंधेहि, कड्ढओ पंथिएहिं सत्थाहो । जह न विमुच्चइ एसो, तह तुब्भेहि वि न मोत्तव्वो एयम्मि सारणावार-णाऽऽइदाणे वि नेव कुवियव्वं । को हि सकण्णो कोवं, करेज्ज हियकारिणि जणम्मि कडुयं पि कहवि भणियं, सप्पणयं तमऽमयं व मण्णंता। मा कुलवहु व्व तुम्हे, विणयं एयम्मि छड्डिहिह गुरुछंदाऽऽणंदरुई, गुरुदिट्ठिनिवायनियमियपयारा । गुरुरुइयविणयवेसा, कुलवहुसरिसा अओ सीसा भाविगुणाऽवेक्खाए, कयगेणियरेण वा वि कोवेणं । आबद्धभीमभिउडी-भीसणयरभालबद्धो वि होऊण कह वि तुम्हे, जइ वि इमो कज्जकारणविहण्ण । निब्भच्छइ निच्छुभइ य, तह वि इमो चेव सिंगारो अम्हं ति मण्णमाणा, सुनिउणतरविणयजोगओ तुम्हे। अमुमेव पसाएज्जह, एवं हिययम्मि भावंता सब्भावगब्भबहुविह-तहाविहप्पहुपसायणप्पवणे । पुणरुत्तमऽवंझफले, विविहोवाए नियमणम्मि चिंतिताणं धी जीविएण, भव्वाण ताण जाण इहं। आकंपियपासजणं, खणं पि पहुणो न कुप्पंति तहाजह सागरम्मि मीणा, संखोभं सागरस्स असहंता । निति तओ सुहकामी निग्गयमेत्ता विणस्संति एवं गच्छसमुद्दे, तुब्भे गुरुसारणाऽऽइबीइहया। मा सुहकामी नीहिह, इहरा मीण व्व नासिहिह एसो तुम्हाण पहू, पभूयगुणरयणसायरो धीरो। नेयो एस महप्पा, तुम्ह भवाऽडविनिवडियाणं ओमो समराइणिओ, अप्पयरसुओऽहव त्ति धीरमिमं । परिभविहिह मा तुब्भे, गणि त्ति इण्हेिं दढं पुज्जो एयस्स नाणनिहिणो, वयणं न कयाइ लंघणीयं भे। वायाए तं पडिच्छिय, कायव्वं कम्मुणा सम्म जम्हा इमस्स उवमा, न विज्जए बंधुणा न पिउणा वि । न य जणणीए वि तहा, निक्कारणवच्छलस्स जए तम्हा एसो च्चिय निच्च-मेव धम्मेक्कबद्धबुद्धीहिं। आमरणंऽतं ताणं, सरणं च पवज्जियव्वो त्ति मोक्खऽस्थिणो हि तुब्भे, न य तदुवाओ गुरुं विणा अण्णो । ता गुणनिही इमो च्चिय, सेवेयव्वो हु तुम्हाणं अण्णं च इमस्स गिरा, अण्णोण्णुवगारिभावओ सम्मं । तुम्हेहिं वट्टियव्वं, विवज्जए जं गुणो नत्थि तहातुम्बं विणा न अरया, न पुप्फपत्ताई जह विणा बिटं। बंधंति चयं तुब्भे वि, एवमेयं विणा नूणं तुंबं पि अरयरहियं, बिटं पि य खुडियदलचयं न जहा । रेहइ न य कज्जकरो, पभू वि एवं अपरिवारो जइ पुण होज्ज परोप्पर-साऽवेक्खा अवयवा अवयवी य। तो वंछियऽत्थसिद्धी सोहा वि हवेज्ज चेव तहा नासा मुहेण मुहमऽवि, नासाए सोहए जह तहेव । वरपरिवारेण पहू, परिवारो विहु पवरपहुणा तह रक्खणीयरक्खग-भावं वणसीहविसयमऽण्णोण्णं । परिभाविऊण सम्मं, अण्णोण्णं वट्टियव्वं भे कि बहुणा
अव्वे सव्वचिट्ठिअव्वे य । होज्जह अईव निया, एसो उवएससारो त्ति एवमुवइट्ठमऽम्हेहिं, तुम्ह करुणाए इट्ठयाए य । ता जह न हवइ विहलं, तह तुब्भेहिं विहेयव्वं अह ते धरपीढलुठंत-सीसवीसन्तगुरुपयंऽबुरुहा। आणंदंऽसुपवाहं, परिमुंचंता गुरूण पुरो तह मण्णुपुण्णमंथर-कंठसमुट्टितगग्गरगिरिल्ला । गाढधरिज्जंतुण्हुण्ह-दीहनीहंतनीसासा कल्लाणं मंगलयं, देवयमऽह चेइयं ति मण्णंता । इच्छामो अणुसढेि ति, जंपिउं इय पुणो बिंति भयवं! अणुग्गहोणे, जं नियदेहं व पालिया तुमए । सारणवारणपडिचो-यणाहिं संठाविया मग्गे
॥ ४५६१॥ ॥ ४५६२॥ ॥ ४५६३ ॥ ॥ ४५६४ ॥ ॥ ४५६५ ॥ ॥ ४५६६॥ ॥ ४५६७ ॥ ॥ ४५६८॥ ॥ ४५६९ ॥
॥४५७०॥ ॥ ४५७१ ॥ ॥४५७२॥ ॥४५७३॥ ॥४५७४ ।।
॥४५७५ ॥ ॥ ४५७६ ॥ ॥ ४५७७॥ ॥४५७८॥ ॥ ४५७९ ॥ ॥ ४५८०॥
૧૩૧
Page #139
--------------------------------------------------------------------------
________________
अचक्खुणो वि सच्च-क्खुणो दढं सहियया अहियया वि। निक्कण्णा वि सकण्णा, अइदुल्लहलद्धसिद्धिपहा ॥४५८१ ।। विहिया अम्हे तुम्हेहि, संपयं पुण पणट्ठसण्णाणा। तुम्ह वियोए सामिय!, हा अम्हे कह भविस्सामो ॥ ४५८२॥ सव्वजगज्जीवहिए, थेरे सव्वजगजीवनाहम्मि। पवसंते य मरते, ही! देसा सुण्णया होंति
॥ ४५८३॥ सीलड्ढगुणड्ढेसुं, पहूसु अपरोपतावकारीसु। पवसन्तमरन्तेसु य, देसा ओखंडिया होति
॥ ४५८४ ॥ वियलियबलेण जरजज्जरेण, गयदंतपंतिएणा वि। अज्ज वि कुलं सणाहं, जूहाऽहिव! पइं चरतेण
॥ ४५८५॥ सव्वस्सदायगाणं, समसुहदुक्खाण निप्पकंपाणं । दुक्खं खु विसहिउंजे, किरप्पेवासो वरगुरूणं
॥ ४५८६॥ इय कुनयकुरंगयवागुराए, संवेगरंगसालाए। मरणरणजयपडागो-वलंभनिविग्घहेऊए
॥ ४५८७॥ आराहणाए पडिदार-दसगमइयम्मि बीयदारम्मि। गणसंकमणे भणियं, तइयं अणुसट्ठिपडिदारं
।। ४५८८॥ अणुसट्ठिपयाणे वि हु, गणिणो सगणट्ठियस्स न समाही। होज्ज त्ति बेमि एत्तो, परगणसंकमणविहिदारं ॥ ४५८९॥ अह स महप्पा पुव्व-प्पदंसिओ मुणिवई निययसूरि । गणमऽवि पुव्वुवदिट्ठा-ऽणुसासणाऽणुगुणकिच्चपरं ॥ ४५९०॥ पुणरवि वाहरिऊणं, मयंकजोण्हापवाहसिसिराए। आणंदसंदिराए, गिराए एवं समुल्लवइ
॥ ४५९१॥ हंभो देवाऽणुपिया!, संपइ तुम्हे पडुच्च जाओ हं। सुत्ताऽऽइपयाणेणं, सम्मं कयसव्वकायव्वो
॥४५९२॥ ता एत्तो अवरं मह, उवओगवओ वि तुम्ह विसयम्मि। विप्फुरइ किच्चमुवदं-सियव्वमऽच्चंतथोवं पि । ४५९३॥ ता एत्तो वि हु पुव्वं, निविग्घाऽऽराहणाए सिद्धिकए। सम्ममऽणुमण्णह ममं, परगणसंकमणकरणाय ॥ ४५९४॥ भुज्जो भुज्जो मह संतियं च, मिच्छामि दुक्कड़मियाणि । हवउ विणीयाण वि भे, गुरूवरिंगरुयभत्तीण ॥ ४५९५ ॥ अह ते वि सोगभरसं-गिलंतदढमण्णुपुण्णगलरंधा। नीरंधबाहजलबिंदु-पूररुब्भंतनयणपुडा
॥ ४५९६॥ सूरिपयपंकउच्छंग-संगिसीसा सगग्गयं सीसा । जंपंति पहू! किं सवण-सल्लतल्लं समुल्लवह
॥ ४५९७॥ एवं तुब्भे अच्चंत-दुस्सहं जइ वि सव्वहा अम्हे। न तहा उवयारकरा, न तहा दक्खा न तह गीया
॥ ४५९८॥ न तहा जोग्गा गुरुपाय-पंकयाऽऽराहणस्स न तहा य। पज्जंतसमयसंसिय-संलेहणपमुहविहिकुसला ॥४५९९॥ तह वि य एगंतेणं, पराऽणुकंपापरेक्कचित्तेहिं । परऽणुग्गहप्पहाणेहिं, पत्थणाभंगभीरूहिं
॥ ४६००॥ तुब्भेहिं नेव भयवं!, मोत्तुं उचिया जओ इमं जूहं । मज्झट्ठिएहिं रेहइ, अज्ज वि भे चलणकमलेहि ॥ ४६०१॥ ता कालचक्कनिवडण-कप्पेणं जंपिएण पज्जत्तं । एएण चितिएण वि, तुम्हाणऽम्हं सुहट्ठाए
॥ ४६०२॥ इय तेहिं जंपियम्मि, महुरगिराए गुरू वि वागरइ । हंहो महाऽणुभावा!, परिणयअरिहंतवयणाण
॥४६०३॥ नियमइविहवविभाविय-जुत्ताऽजुत्ताण णेव तुम्हाणं । मणसा वि चितिउमिमं, जुत्तं दूरे पयंपेउं
॥४६०४॥ को नाम किर सकण्णो, करेज्ज विक्खंभमुचियपक्खे वि। अहवा किमिमं अरिहंत-भणियसमयम्मि नाऽणुमयं ॥ ४६०५ ॥ चिरपुरिसेहिं किंवा, न सेवियं किं न कत्थ वि य दिटुं। किंच न पेच्छह पडुपवण-पहयधयवडचलं जीयं ॥४६०६ ॥ जेणेवं निरऽवग्गह-मऽसदग्गहमऽणुसरित्तु वागरह । ता मा पडिकूलह सव्व-हा वि मह पत्थुयं अत्थं ॥४६०७ ॥ इच्चाऽऽइ गुरुगिरं निसुणि-ऊण तं विण्णविति पुण एवं । भयवं! जइ वि हु एवं, तह वि अलं परगणगमेणं ॥४६०८ ॥ सगणे च्चिय कुणह समीहि-यऽत्थमेत्थ वि जमऽत्थि गीयत्था । पत्थुयकज्जसमत्था, निव्वूढभरा महामइणो ॥४६०९ ॥ उच्छाहवुड्डिजणगा, निक्कंपा भेरवप्पडिभएसु । संवग्गा खंतिखमा, सुविणीया साहुणो णेगे
॥ ४६१०॥ एवं सुसाहुभणिओ, को वि हु तत्थेव वंछियं कुज्जा । निद्दिस्समाणगुणदोस-पक्खमऽभिविखिउं अवरा ॥ ४६११॥ भणियविहीए पुच्छिय, सगणं अब्भुज्जएण भावेण । आराहणाणिमित्तं, परगणगमणं कुणइ जम्हा
॥ ४६१२॥ सगणे आणाकोवो, फरुसवई कलहकरण परिताव। निब्भय सिणेह कोलुणिय, झाणविग्यो य असमाही ॥ ४६१३॥ उड्डाहकरा थेरा, कलहकरा खुड्डया खरा सेहा । आणाकोवं गणिणो, करेज्ज तो होज्ज असमाही
॥ ४६१४॥ जं तेसु न वावारो, जुज्जइ परगणनिवासिणो गणिणो । ता कह असमाहाणं, आणाकोवम्मि वि कयम्मि ॥ ४६१५॥ खुड्डो थेरे सेहे, असंवुडे टुं भणइ सो फरुसं । पडिचोयणमऽसहंतेहि, तेहिं सह होज्ज कलहो वि
॥ ४६१६॥ तत्तो गणिणो ताण य, होज्जा परितावणाऽऽइया दोसा । तेसु सगणम्मि गणिणो, ममत्तदोसेण असमाही ॥४६१७॥ १. प्पवासो - प्रवासः - वियोगः, २. विक्खंभ - विरोधम्
૧૩૨
Page #140
--------------------------------------------------------------------------
________________
॥४६१८ ।। ॥ ४६१९ ॥ ॥ ४६२०॥ ॥ ४६२१॥
रोगाऽऽयंकाऽऽईहि य, सगणे परियावणाऽऽइ पत्तेसु । गणिणो भवेज्ज दुक्खं, असमाही वा सिणेहो वा तण्हाऽऽइएसु अइदुस्सहेसु, सगणम्मि निब्भओ संतो। जाएज्ज व सेवेज्ज व, अकप्पियं किंचि वीसत्थो अज्जाओ अणाहाओ वुड्डे य नियंऽकवड्डिए बाले। पासंतस्स सिणेहो, भवेज्ज अच्वंतियविओए खड्डा व खुड़िया वा, अज्जाओ च्चिय करेज्ज कोलुणियं । ता होज्ज झाणविग्घो, असमाही वा गणधरस्स तहाहिभत्ते वा पाणे वा, सुस्सूसाए व सीसवग्गम्मि। कुव्वंतम्मि पमायं, असमाही होज्ज गणवइणो एए दोसा गणिणो, पाएण हवंति सगणवासिस्स । भिक्खुस्स वि अप्पसमा, सरेज्ज तम्हा परगणं सो संतं पि भत्तिमंतं पि, निययं गच्छं पि छड्डिउं एत्थ । पत्तो एस महप्पा, अम्हे मणसीकरेमाणो इइ चिंतिऊण परमाऽऽयरेण, सव्वाए निययसत्तीए । भत्तीए परमाए, वट्टइ से परगणो वि दढं गीयत्थो चरणत्थो, पुच्छेऊणाऽऽगयस्स खमगस्स । सव्वाऽऽयरेण सूरी वि, तस्स निज्जामगो होज्जा संविग्गऽवज्जभीरुस्स, पायमूलम्मि तस्स विहरंतो। जिणवयणसव्वसारस्स, होइ आराहओ नियमा इय सुद्धबुद्धिसंजीवणीए, संवेगरंगसालाए । मरणरणजयपडागो-वलंभनिविग्घहेऊए आराहणाए पडिदार-दसगमइयम्मि बीयदारम्मि । गणसंकमे चउत्थं, भणियं परगणपडिदारं । परगणसंकमणम्मि वि, जहुत्तसुट्ठियगवेसणाऽभावे। न समीहियऽत्थसिद्धी, ता तं संपई परूवेमि अह स महप्पा समय-प्पसिद्धनाएण मुक्कनियगगणो। समरपरिहत्थसंमिलिय-भूरिसेण्णं व निवरहियं दूरयरनयरपत्थिय-सत्थं पिव सत्थवाहपरिचत्तं । चरणाऽऽइगुरुगुणाऽऽगर-गुरुरहियं परगणं मुणिउं जोयणसयाणि छ-स्सत्त, वा वि वरिसाण जाव बारसगं । निज्जामगमाऽऽयरियं, समाहिकामो गवेसेज्जा सो पुण चरणपहाणो, सरणाऽऽगयवच्छलो थिरो सोमो । गंभीरो कयकरणो, पसिद्धिपत्तो महासत्तो आयारव माऽऽहारवं, ववहारो वीलए पकुव्वी य। निज्जव अवायदंसी, अपरिस्सावी य बोधव्वो आयारं पंचविहं, चरइ चरावेइ जो निरऽइयारं । उवदंसइ य जहुत्तं, एसो आयारवं नाम दसविहठियकप्पम्मि, आचेलक्काऽऽइए य जो निरओ। आयारवं स भण्णइ, पवयणमायासु उवउत्तो आयारत्थो दोसे, पेयहिय खमगं गुणेसु ठावेइ। आयारत्थो तम्हा, निज्जवगो होइ आयरिये चोद्दसदसनवपुव्वी, महामई सायरो व्व गंभीरो । कप्पववहारधारो, भण्णइ आहारवं नाम नासेज्ज अगीयत्थो, चउरंगं तस्स लोयसारंगं । नट्ठम्मि य चउरंगे, न य सुलहं होइ चउरंगं संसारसायरम्मि, अणंतभवतिक्खदुक्खसलिलम्मि। कह कहवि संसरंतो, लहेइ जीवो मणुस्सत्तं तम्मि हि दुल्लहलंभा, जिणवयणसुई य तीए पुण सद्धा । लद्धाए वि सद्धाए सुदुल्लहो संजमो होइ लद्धे य संजमे सो, संवेगकरि सुइं अपावेतो। परिवडइ मरणकाले, अकयाऽऽहारस्स पासम्मि
॥ ४६२२॥ ॥ ४६२३॥ ॥ ४६२४॥ ॥ ४६२५ ॥ ॥ ४६२६॥ ॥ ४६२७॥ ॥ ४६२८॥ ॥४६२९ ॥ ॥ ४६३०॥ ॥ ४६३१॥ ॥ ४६३२॥ ॥ ४६३३॥ ॥ ४६३४॥ ॥ ४६३५ ॥ ॥ ४६३६॥ ॥ ४६३७॥ ॥ ४६३८॥ ॥ ४६३९ ॥ ॥ ४६४०॥ ॥ ४६४१॥ ॥ ४६४२॥ ॥ ४६४३॥
किंच
॥ ४६४४॥ ॥ ४६४५ ॥ ॥ ४६४६॥ ॥ ४६४७॥ ॥ ४६४८॥
आहारमओ जीवो, कहिं वि आहारविरहिओ संतो। अट्टवसट्टो न रमइ, पसत्थतवसंजमाऽऽरामे जिणवयणाऽमयसुइपाणएण, सरसाऽणुसट्ठिवयणेणं । तण्हाछुहाकिलंतो वि, होज्ज झाणम्मि आउत्तो पढमेण व दोच्चेण व, बाहिज्जंतस्स तस्स खवगस्स । न कुणइ उवएसाऽऽई, समाहिकरणं अगीयत्थो तेण पढमाऽऽइणा पुण, बाहिज्जंतो स कहवि कम्मवसा । कलुणं कालुणियं वा, जायणकिवणत्तणं कुज्जा उक्कूवेज्ज व सहसा, निग्गच्छेज्ज व करेज्ज उडाहं । गच्छेज्ज व मिच्छत्तं, मरेज्ज असमाहिमरणेण एवं चइच्छासंपाडणओ, सरीरपरिकम्मकरणओ तह य । अण्णेहिं व उवाएहि, दव्वक्खेत्ताऽऽइअणुरूवं परिजाणइ गीयत्थो, सुयविहिणा कारणं समाहीए। पण्णवणं च तदुचियं, दिप्पइ जह से सुझाणऽग्गी मुणइ य फासुयदव्वं, उवकप्पेउं तहा उदिण्णाणं । जाणइ पडियारं वाय-पित्तसिंभाण गीयत्थो १. कोलुणियं = कारुण्यम्, २. अप्पसमा = अप्रशमाः, ३. पयहिय - प्रहाय
॥ ४६४९ ॥ ॥ ४६५०॥ ॥ ४६५१ ॥
१33
Page #141
--------------------------------------------------------------------------
________________
सम्म उवायपुव्वं, उस्सग्गऽववायजाणओ सो हु। खमगस्स पयलियं पि हु, चित्तं विहिणा पसा तो सम्मं समाहिकरणाणि, कुणइ तुटुं च कहवि कम्मवसा । संधेइ पुण समाहि, वारेइ असंवुडगिरं च जिणवयणसुइपभावा, पावियपसमो पणट्ठमोहत्तमो। गयपरितोसपओसो, विरागरोसो सुहं झाइ निम्महिय मोहजोहं, समच्छरं रागरायमुद्धरिउं। चउरंगबलेण तओ, भुंजइ निव्वाणरज्जसुहं गीयत्थपायमूले, होति गुणा एवमाऽऽइया बहवे । न हु होइ संकिलेसो, जायइ असमा समाही य पंचविहं ववहारं, जो जाणइ तत्तओ सवित्थारं । बहुसो य दिट्ठपट्ठा-वओ य ववहारवं नाम आणासुयआगमधारणे य, जीए य होंति ववहारा । एएसि सवित्थारा, परूवणा सुत्तनिद्दिट्ठा दव्वं खेत्तं कालं, भावं करणपरिणाममुच्छाहं । संघयणं परियायं, आगमपुरिसंच विण्णाय मोत्तूण रागदोसे, ववहारं पट्ठवेइ सो तस्स । ववहारकरणकुसलो, जिणवयणविसारओ धीरो ववहारमऽयाणंतो, ववहरणिज्जं च ववहरंतो य। ओसीयइ भवपंके, असुहं कम्मं च आयरइ जह रोगिणं न सज्जी-करेइ विज्जो तिगिच्छयाऽकुसलो। तह अव्ववहारविऊ, न सोहिकामं विसोहेइ . तम्हा संवसियव्वं, ववहारविउस्स पायमूलम्मि । तत्थ हु विज्जा चरणं, समाहिबोहीओ नियमेण
ओयंसी तेयंसी, वच्चंसी पहियकित्ती आयरिओ। सीहोवमो य भणिओ, जिणेहिं ओवीलओ नाम निद्धमहुरेहिं हिययंगमेहि, पल्हायणिज्जवयणेहिं । परहियकरणपरायण-मणेण तेणाऽवि मुणिवइणा इह पण्णविज्जमाणो, सम्म पि हु तिव्वगारवाऽऽईहिं। कोई णियए दोसे, सम्मं नाऽऽलोयए खवगो तो ओवीलेयव्वो, गुरुणा ओवीलएण सो अहवा। जह उयरत्थं मंसं, वमयइ सीही सियालीए तह फरुसगिराहिं अणुज्जयस्स, खवगस्स नीहरइ दोसे । आयरिओ तं कडुओ-सहं व पत्थं भवइ तस्स सुलहा लोए आयट्ठ-चिंतगा परहियम्मि मुक्कधुरा । आयटुं च पटुं च, चिंतयंता जए दुलहा खवगस्स जइ न दोसे, उग्गालेइ सुहुमे व इयरे वा । ता न नियत्तइ तत्तो, खवगो न गुणे य परिणमइ तम्हा गणिणा ओवीलएण, खवगस्स दोससव्वस्सं । उग्गालेयव्वं खलु, तस्स हियं चिंतयंतेण सेज्जासंथारोवहि-संभोगाऽऽहारनिक्खमपवेसे। ठाणनिसीयतुयट्टण-विगिचणुव्वत्तणाऽऽईसु अब्भुज्जयचरियाए, उवयारमऽणुत्तरं पकुव्वंतो। सव्वेण आयरेणं च, सव्वसत्तीए भत्तीए अप्पपरिस्सममऽगणिय, वट्टइ खवगस्स निच्चपडियरणे । जो आयरियो सो खलु, इह होइ पकुव्वओ नाम खवगो किलामियंऽगो, पडियरणगुणेण निव्वुइं लहइ । तम्हा उ निवसियव्वं, खवगेण पकुव्विणो पासे संथारभत्तपाणे, अमणुण्णे अह चिरस्स दिण्णे वा । पडिचरगपमाएण व, सेहाऽऽइअसंवुडगिराहिं सीउण्हछुहातण्हा-किलामिओ तिव्ववेयणत्तो वा । कुविओ भवेज्ज खवगो, मेरं वा भेत्तुमिच्छेज्जा निव्वावएण गणिणा, चित्तं खवगस्स निव्ववेयव्वं । अक्खोभेण खमाए, जुत्तेण पणट्ठमाणेण अंगसुए य बहुविहे, नोअंगसुए य बहुविहे चेव । रयणकरंडयभूए, अइनिउणो तह तदऽत्थस्स वत्ता कत्ता य दढं, विचित्तसुयधारओ विचित्तकहो। आओवायविहण्णू, मइसंपण्णो महाभागो निद्धं महुरं हिययंगमंच, आहरणहेउजुत्तं च । कहइ कहं निव्ववओ, समाहिकरणाय खवगस्स खुहियं परीसहुम्मीहिं, साहुपोयं भवोहवुब्भंतं । संजमरयणं निज्जा-मओ व्व निज्जावओ धरइ धीबलकरमाऽऽयहियं, महुरं कण्णाऽऽहुई जइ न देइ । सिवसुहकरिं च तो णं, चत्ता आराहणा होइ ता निज्जामगसूरी, निव्ववओ चेव होइ खवगस्स । आराहणा वि निव्वा-वगस्स दारेण चेव धुवं तडपत्तस्साऽवि विचित्त-कम्मपरिणइवसेण खवगस्स। तण्हाछुहाऽऽइएहि, अवि होज्ज विसोत्तियाऽऽइयं तं पुण पूयाकामो, कित्तीकामो अवण्णभीरू य । निज्जूहणाभएणं, लज्जाए गारवेणं वा को वि विवेयवियलो, जइ नाऽऽलोएइ सम्ममुवउत्तो। तं जो अवायदंसण-पुरस्सरं सासए एवं इहलोए अवियडते, सढो त्ति संभावणा अकित्ती य । परलोए पुण माइ-त्तणेण अंतो असारस्स १. ओवीलओ - अपव्रीडकः - लज्जा दूर करावी प्रायश्चित लेवा शिष्यने तैयार करनार,
॥ ४६५२ ॥ ॥ ४६५३॥ ॥ ४६५४॥ ॥४६५५ ॥ ॥४६५६॥ ॥४६५७॥ ॥ ४६५८॥ ॥४६५९॥ ॥ ४६६०॥ ॥ ४६६१॥ ॥ ४६६२ ॥ ॥४६६३॥ ॥४६६४॥ ॥४६६५ ॥ ॥ ४६६६ ॥ ॥ ४६६७॥ ॥ ४६६८॥ ।। ४६६९॥ ॥ ४६७०॥ ॥ ४६७१ ॥ ॥ ४६७२॥ ।। ४६७३॥ ॥ ४६७४ ॥ ॥ ४६७५ ॥ ॥ ४६७६ ॥ ॥४६७७॥ ॥४६७८॥ ॥ ४६७९ ।। ॥ ४६८०॥ ॥४६८१॥ ॥ ४६८२॥ ॥ ४६८३॥ ॥ ४६८४॥ ॥ ४६८५॥ ॥ ४६८६॥ ॥४६८७॥ ॥ ४६८८॥
૧૩૪
Page #142
--------------------------------------------------------------------------
________________
॥ ४६८९ ॥ ॥ ४६९०॥ ॥ ४६९१॥ ॥ ४६९२॥ ॥४६९३॥ ॥ ४६९४॥ ॥ ४६९५ ॥ ॥ ४६९६ ॥ ॥ ४६९७॥
इहभवकयभावविहूण-कट्ठकिरिया वि कुगइहेउ त्ति । सो च्चिय वुच्चइ सूरी, अवायदंसि त्ति नामेण एवंविहगुणगणसंगओ य, एसो महुरवयणेहिं । जंपेइ भो महायस!, खवग ! विभावेसु सम्ममिमं जह नाम कंटगप्पमुह-दव्वसल्लं पि धुवमऽणुद्धरियं । जणयइ जणस्स देहे, ण केवलं वेयणं चेव किंतु जरडाहरप्फग-जालागद्दभदुसज्झलुयती य । तदऽवररोगसमूहं पि, जणइ ता जाव मरणं पि तह चेव भावसल्लं, भिक्खुस्स वि मोहमोहियमइस्स । सम्मं खु अणुद्धरियं, धरियं अप्पाणए चेव जणयइ ण केवलं इह-भवम्मि अजसाऽऽइ चेव किंतु परं। संजमजीवियहरणा, चारित्ताऽभावमरणं पि आसमलणं व अरिपोसणं व, निम्मवणमऽसुहकम्माणं । जणयइ भवंतरेसुं, अइदुल्लहबोहियत्तं च तो भट्ठबोहिलाभो, अणंतकालं भवण्णवे भीमे । जम्मणमरणाऽऽवत्ते, अणोरपारम्मि दुहसलिले उच्चाऽणुच्चासु विचित्त-भेयजोणीसु दुक्खदोणीसु । वच्चंतो पच्चंतो, सुतिक्खदुक्खऽग्गिणा चिट्टे तहालखूणमेत्थ जीवो, संसारमहण्णवम्मि सामण्णं । तवसंजमं च अबुहो, नासेइ ससल्लमरणेण मरिठं ससल्लमरणं, संसाराऽडविमहाकडिल्लम्मि। सुइरं भमंति जीवा, अणोरपारम्मि ओइण्णा न वितं सत्थं व विसंव, दुप्पउत्तो व्व कुणइ वेयालो । जंतं व दुप्पउत्तं, सप्पो व्व पमाइओ कुद्धो जं कुणइ भावसल्लं, अणुद्धियं मरणदेसकालम्मि। दुल्लहबोहीयत्तं, अणंतसंसारियत्तं च । ता न खमं खुपमाया, मुहुत्तमऽवि चिट्ठिउं ससल्लेण । लज्जागारवरहिओ, अओ तुम सल्लमुद्धरसु उप्पाडित्ता सल्लं, मूलमऽसेसं पुणब्भवलयाए । उम्मुक्कभया धीरा, तरंति भवसायरं जेण इय जइ अवायदंसी, न होज्ज निज्जामगो वि खवगस्स । ता तस्स ससल्लस्स वि, किं फलमाऽऽराहणाकरणं तम्हा खवगेण सया, अवायदंसिस्स पायमूलम्मि। अप्पा निवेसियव्वो, धुवा हि आराहणा तत्थ आयसपत्तनिहित्तं जलं व, आलोइया अईयारा । न परिस्सवन्ति जत्तो, अपरिस्सावि तयं बिति भिदंतेण रहस्सं, सो साहू तेण होइ परिचत्तो। अप्पा गणो पवयणं, धम्मो आराहणा चेव लज्जाए गारवेण य, कोई दोसे परस्स कहियम्मि। विप्परिणवेज्ज ओहा-वेज्ज व गच्छेज्ज मिच्छत्तं कोई रहस्सभेए, कए पउट्ठो हणेज्ज तं सूरिं। अप्पाणं वा गच्छं, भिदेज्ज करेज्ज उड्डाहं इच्चेवमाऽऽइदोसा, न होंति गणिणो रहस्सधारिस्स। अपरिस्सावी तेणं, मग्गिज्जइ निज्जवगसूरी इय अट्ठगुणोवेयस्स, सूरिणो पयपसायओ खवगो । आराहणमाऽऽराहइ, संपुण्णं हयपमायरिऊ इय पावकमलहिमभर-समाए संवेगरंगसालाए। मरणरणजयपडागो-वलंभनिव्विग्घहेऊए आराहणाए पडिदार-दसगमइयम्मि बीयदारम्मि । गणसंकमम्मि पंचम-मुवइटुं सुट्ठियद्दारं सुट्ठियगवेसणेवं, कया वि न फलप्पसाहणायाऽलं । जव्विरहे तं भणिमो, संपयमुवसंपयादारं अह सो परिमग्गित्ता, निज्जवयगुणेहिं जुत्तमाऽऽयरियं । विज्जाचरणसमग्गं, उवसंपज्जइ तओ तस्स किइकम्मं काऊणं, पणुवीसाऽऽवासएहिं परिसुद्धं । विणएण पंजलिउडो, सव्वाऽऽयरमेवमुल्लवइ भयवं! निस्सेसदुवालसंग-सुयजलहिपारगा तुम्हे। तुम्हेत्थ सयलसिरिसमण-संघनिज्जामगा गुरुणो तुम्हे च्चिय अज्ज इहं, जिणसासणभवणधारणक्खंभा । भवगहणभमणरीणंऽगि-वग्गनिव्वुइपयं तुब्भे तुम्हे गई मई चिय, सरणमऽसरणाण अम्ह तुम्हेत्थ । तुब्भे चेव अणाहाण, अम्ह नाहा वि ता भंते! आदिक्खादिवसाओ, काऊणाऽऽलोयणापयाणेण । दंसणनाणचरित्ते, सुविसुद्धे सम्मभावेण तुम्ह पयपउममूले, दीहरसामण्णफलमऽहमियाणि । कयउचियसेसकिच्चो, निस्सल्लाऽऽराहणं काहं एवं वुत्ते तेणं, निज्जामगमुणिवई भणइ भद्द ! । मणवंछियऽत्थमऽचिरा, साहेमि तुह अविग्घेणं धण्णो सि तुमं सुविहिय!, असेससंसारदुक्खखयजणणि । जो आराहणमऽणहं, एवं काउं समुच्छहसि अच्छाहि ताव सुंदर!, वीसत्थो अणूसुगो य जाव खणं । पडिचरएहि सममऽहं, इणमऽटुं संपधारेमि इय दुग्गइपुरपरिहो-वमाए संवेगरंगसलाए। मरणरणजयपडागो-वलंभनिविग्घहेऊए
।। ४६९८॥ ॥ ४६९९ ॥ ॥ ४७०० ॥ ॥ ४७०१॥ ॥ ४७०२॥ ॥ ४७०३॥ ॥ ४७०४॥ ॥ ४७०५ ॥ ॥ ४७०६॥ ॥ ४७०७॥ ।। ४७०८॥ ॥ ४७०९ ॥ ॥ ४७१०॥ ॥४७११॥ ॥ ४७१२॥ ॥ ४७१३॥ ॥ ४७१४ ॥ ॥ ४७१५॥ ॥ ४७१६॥ ॥ ४७१७॥ ।। ४७१८॥ ॥ ४७१९॥ ॥ ४७२०॥ ।। ४७२१ ॥ ॥ ४७२२॥ ॥ ४७२३ ॥ ॥ ४७२४ ॥ ॥ ४७२५ ॥
૧૩૫
Page #143
--------------------------------------------------------------------------
________________
आराहणाए पडिदार-दसगमइयम्मि बीयदारम्मि । गणसंकमणे भणियं, छटुं उवसंपयादारं उवसंपण्णो वि मुणी, अण्णोण्णपरिच्छणाए विरहम्मि। न लभइ समाहिमऽणहं, परिच्छदारं अओ भणिमो अह जो अणसणकामो, साहू सूरी व पुव्वनिद्दिट्ठो । तग्गणनाहो मुणिणो य, निहुयबुद्धीए पढमं पि तेणं परिक्खियव्वा, किमिमे भावियमणा व इयरे वा । तग्गणगयसाहूहि वि, परिक्खियव्वो इमो बहुहा तप्पहुणा वि न केवल-मऽणसणकामी परिक्खियव्वो हु। किंतु नियगा वि मुणिणो, तदऽत्थनिव्वाहिणो वन वा आगंतुगेण तत्थ उ, विभावणिज्जो गणाऽहिवो ताव । जइ हरिसवियसियऽच्छो, सागयमिच्चाइ जंपतो अब्भुटेज्ज सयं चिय, इंतं दट्ठण अहव नियमुणिणो। पेसेज्जुचियं काउं, ता सो पत्थुयविहिविहाया कसिणमुहच्छाओ सुण्ण-चक्खुक्खेवो य विस्सरगिरो य। एवंविहो य नेओ, इयरो पत्थुयपवित्तीए मुणिणो वि हु भणियव्वा, भिक्खाकाले अहो ! मह निमित्तं । कलमोयणं सखीरं, तुब्भेहिं आणियव्वं ति जइ ते एवं वुत्ता, हसंति अण्णोण्णमऽहवमुल्ठं। जंपंति ता अभाविय-मइणो त्ति विभावणिज्जा ते अह ते सहरिसमेवं, वयंति तुमए अणुग्गिहीयम्ह । एवं चिय काहामो, सइ लाभे सव्वजत्तेण आगंतुगेण एवं, वत्थव्वपरिक्खणा उ कायव्वा । आगंतुगं पि वत्थव्व-साहुणो इय परिक्खन्ति कलमोयणाऽऽइउत्तम-आहारमऽमग्गिया वि उवणिति । आगंतुगस्स जइ सो, सविम्हयं एवमुल्लवइ अहह चिरधरणिभमणे वि, एरिसा पवरगंधबंधुरया। सरसत्तणं पि नेवो-यणस्स दिटुं कहिं पि मए न य वंजणसामग्गी वि, दीसइ अण्णत्थ एरिससरूवा । भुंजिस्सामि पकामं पि, ता अहं भोयणमिमं ति ता सो णिसेहियव्वो, न उत्तिमऽटुप्पसाहणायाऽलं । अजिइंदिओ त्ति पुणरवि, जहाऽऽगयं पेसियव्वो य जो पुण तारिसमऽसणं, दटुं जंपेज्ज उत्तिमट्ठऽत्थी । हंहो महाऽणुभावा!, किमऽणेण ममोवणीएण एवंविहस्स पवराऽसणस्स, को भुंजिउं ममं कालो। तो णं पडिच्छियव्वो, स महासत्तो समुचिओ त्ति एवं कओवयारा, परोप्परं ठाणगमणसज्झाए । आवस्सयभिक्खग्गह-वियारमाऽऽइसु परिक्खंति अह जइया सो अब्भु-च्छहेज्ज आराहणं पकाउंजे । वत्थव्वसूरिणा वि हु, परिक्खयव्वो तया एवं सुंदर! तुमए अप्पा, संलिहिओ? जइ वएज्ज सो एवं । किं चम्मऽट्टियमेत्तं, भयवं! नो पेच्छसि ममंऽगं असुणंतो व्व पुणो वि हु, ता पुच्छेज्जा पुणो वि स सरोसं। अइनिउणो सि न सिटे वि, नेव दिटे वि पत्तियसि इइ जंपतो जइ नियग-मंगुलि भंजिऊण दंसेज्जा । पेच्छसु निउणं भयवं!, जह एत्थ सुथेवमेत्तं पि मंसं व सोणियं वा, मजं वा अत्थेि एवमऽवि भंते!। कि संलिहामि? तो णं, स सूरिणा एव भणियव्वो "न हु ते दव्वसंलेहं, पुच्छे पासामि ते किसं । कीस ते अंगुली भग्गा, भावं संलिह मा तुर" "इंदियाणि कसाए य, गारवे य किसे कुरु । ण चेयं ते पसंसामि, किसं साहू ! सरीरगं" सिलोयजुयलं चेयं, वुत्तं वत्थव्वसूरिणा। आराहणानिमित्तेणं, आगयप्पडिबोहणे एवं परोप्परं सइ, सुकयपरिक्खाण उभयपक्खाण । भत्तपरिण्णाकाले, थेवं पि ण होज्ज अरामाही अइरभसकयाणं पुण, पाएण पओयणाण पज्जते । धम्मऽत्थसंगयाण वि, न विवागो निव्वुइं जणइ इय धम्मतावसाऽऽसम-समाए संवेगरंगसालाए। मरणरणजयपडागो-वलंभनिव्विग्घहेऊए आराहणाए पडिदार-दसगमइयम्मि बीयदारम्मि । गणसंकमे परिच्छ त्ति, सत्तमं दारमुवइटुं विहिओभयपक्खपरिक्खणे वि, नाऽऽराहणऽस्थिणो कज्जं । जीए विणा निविग्धं, संपज्जइ भाविकालम्मि तं पडिलेहं एत्तो, कित्तेमि सा पुणो भवइ एवं । किर निज्जामगसूरी, सुगुरुपरंपरयपत्तेण खवगस्सुवसंपण्णस्स, तस्स आराहणाए वक्खेवं । दिव्वेण निमित्तेणं, पडिलेहइ अप्पमत्तमणो रज्जं खेत्तं अहिवइ-गणमऽप्पाणं च पडिलिहित्ताणं । तमऽविग्घम्मि पडिच्छइ, अप्पडिलेहाए बहुदोसा परओ वा तं नाउं, पारगमिच्छंति इहरहा नेव। सिवखेमसुभिक्खेसुं, निव्वाघाएण पडिवत्ती इहरा रायाऽऽईणं, सरूवपडिलेहणाए विरहम्मि । आराहणाए विग्घो वि, होज्ज हरिदत्तमुणिणो व्व तहाहि
॥ ४७२६॥ ॥ ४७२७॥ ॥ ४७२८॥ ॥ ४७२९॥ ॥ ४७३०॥ ॥ ४७३१ ॥ ॥ ४७३२॥ ॥ ४७३३॥ ॥४७३४॥ ॥ ४७३५॥ ॥ ४७३६॥ ॥ ४७३७॥ ॥ ४७३८॥ ॥ ४७३९॥ ॥ ४७४०॥ ॥ ४७४१॥ ॥ ४७४२॥ ॥ ४७४३॥ ॥ ४७४४॥ ॥ ४७५६॥ ॥ ४७४६॥ ॥४७४७ ॥ ॥ ४७४८॥ ॥ ४७४९ ॥ ॥ ४७५०॥ ॥ ४७५१ ॥ ॥ ४७५२॥ ॥४७५३॥ ॥ ४७५४॥ ॥ ४७५५॥ ॥ ४७५६॥ ॥ ४७५७॥ ॥ ४७५८॥ ॥ ४७५९॥ ॥४७६०॥ ॥ ४७६१॥ ॥ ४७६२॥
૧૩૬
Page #144
--------------------------------------------------------------------------
________________
॥ ४७६३॥ ॥ ४७६४॥ ॥ ४७६५॥ ॥ ४७६६॥ ॥४७६७॥ ॥ ४७६८॥ ॥ ४७६९॥ ॥ ४७७०॥ ॥ ४७७१ ॥ ॥४७७२॥
संखपुरे नयरम्मि, पसिद्धिपत्तो नराऽहिवो आसि। सिवभद्दो नामेणं, महाबलो विजियसत्तुकुलो उवरोहिओ य वेय-प्पमोक्खनीसेससत्थकुसलमई । मतिसागराऽभिहाणो, अहेसि से सम्मओ बाढं तेण य राया अणवरय-मेव निव्विग्घरज्जसुहहेडं। दुग्गइनिबंधणेसु वि, पयट्टियो जण्णकज्जेसु अह एगम्मि अवसरे, समोसढो नयरबाहिरुज्जाणे । बहुसमणसंघसहिओ, सूरी गुणसेहरो णाम तव्वंदणवडियाए, सबालवुड्ढाऽऽउलो नगरलोगो । बाहणजाणाऽऽरूढो, महाविभूईए तत्थ गओ राया वि तम्मि समए, तेणेव पुरोहिएण सह तुरए । आवाहिउं पयट्टो, पुरस्स बहियाविभागम्मि अह तं नयरीलोयं, इंतं विणियत्तमाणमऽवि दुटुं। कोऊहलेण रण्णा, पुटुं कि अज्ज को वि महो? जेणेस जणो एवं, पवराऽलंकारभूसियसरीरो! निययविहवाऽणुसारेण, सव्वओ वियरइ जहिच्छं सिट्ठो य परियणेणं, परमत्थो तो सविम्हओ राया। उज्जाणे तम्मि गओ, वंदिय सूरि निसण्णो य तो रायपमुहपरिसं, उद्दिसिउं सूरिणा वि धम्मकहा। पारद्धा जलहरगज्जि-गहीरघोसाए वाणीए जहाहंभो नरवर! नीसेस-सत्थपरमत्थसंगया एत्थ । सलहिज्जइ जीवदया, एक्क च्चिय सव्वसोक्खकरी एयाए न विउत्तो, ससि व्व रयणि विणा मणागं पि। पावइ सोहं धम्मो, तवनियमकलावकलियो वि एयाए निरयमणा, गिहिणो वि गया सुरिंदभवणेसु । एयविमुहा य मुणिणो वि, नरयमऽइदुहकर पत्ता जो वंछइ अच्छिण्णं, सोक्खमऽतुच्छं तहाऽऽउयं दीहं । सो कप्पमहापायव-लयं व पालेइ जीवदयं सुमुणिपणीओ वि सुजुत्तिओ वि, जो नाम जीवदयारहिओ। सो भीमभयंगो इव, धम्मो दूरेण हेयव्वो एवं भणिए गुरुणा, जागविहिपरूवगम्मि नरवइणा । उवरोहियम्मि दिट्ठी, कुवलयदलसच्छहा खित्ता उवरोहिएण तत्तो, अंतो पसरंततिव्वरोसेण । भणियं हंहो मुणिवर!, तुममऽहं दूससे जागं वेयऽत्थं अमुणेतो, पुराणसत्थाण किंपि परमऽत्थं । अवियाणमाणगो वि हु, अहो ! सुधिट्ठत्तणं तुज्झ गुरुणा भणियं भद्दय !, किमेवमुल्लवसि रोसवसगो तं । वेयपुराणाण तुमं, परमऽत्थं नेव मुणसि त्ति किं भद्द! तुज्झ सत्थेसु, पुव्वमुणिविरइएसु सव्वत्थ । जीवदया न कहिज्जइ, तव्वयणं वा न सुयमेयं "यो ददाति सहस्राणि, गवामऽश्वशतानि च। अभयं सर्वसत्त्वेभ्य-स्तद्दानमऽतिरिच्यते समग्रावयवान् दृष्ट्वा, नरान् प्राणिवधोद्यतान् । पङ्गभ्यश्छिनहस्तेभ्यः, कुष्ठिभ्यः स्पृहयाम्यहम् कपिलानां सहस्रं तु, यो द्विजेभ्यः प्रयच्छति । एकस्य जीवितं दद्यात्, कलां नाऽर्हति षोडशीम् नाऽतो भूयस्तमो धर्मः, कश्चिदऽन्योऽस्ति भूतले । प्राणिनां भयभीतानां, अभयं यत्प्रदीयते वरमेकस्य सत्त्वस्य, दत्ता ह्यभयदक्षिणा । न तु विप्रसहस्रेभ्यो, गोसहस्रमऽलङ्कृतम् अभयं सर्वसत्त्वेभ्यो, यो ददाति दयापरः । तस्य देहाद्विमुक्तस्य, भयं नाऽस्ति कुतश्चन हेमधेनुधराऽऽदीनां, दातार: सुलभा भुवि । दुर्लभः पुरुषो लोके, यः प्राणिष्वभयप्रदः महतामऽपि दानानां, कालेन क्षीयते फलं । भीताऽभयप्रदानस्य, क्षय एव न विद्यते दत्तमिष्टं तपस्तप्तं, तीर्थसेवा तथा श्रुतं । सर्वाण्यभयदानस्य, कलां नाऽर्हन्ति षोडशीम् यथा मे न प्रियो मृत्युः, सर्वेषां प्राणिनां तथा । तस्मान्मृत्युभयत्रस्ता-स्त्रातव्याः प्राणिनो बुधैः" "एकत्र क्रतवः सर्वे, समग्रवरदक्षिणाः । एकतो भयभीतस्य, प्राणिनः प्राणरक्षणम् सर्वसत्त्वेषु यद्दानं, एकसत्त्वे च या दया। सर्वसत्त्वप्रदानाद्धि, दयैवैका प्रशस्यते सर्वे वेदा न तत् कुर्युः, सर्वे यज्ञा यथोदिताः । सर्वतीर्थाभिषेकाच, यत् कुर्यात् प्राणिनां दया" इय भो महायस! तुमं, नियसत्थऽत्थं पि किं न सुमरेसि? । परमत्थघडंतं पि हु, पडिवज्जसि जंन जीवदयं एवमऽणुसासिओ सो, समणोवरि दढपओसमाऽऽवण्णो। थेवमुवसंतचित्तो, राया पुण भद्दगो जातो सूरी वि भव्वसत्ते, ठाविय धम्मे जिणप्पणीयम्मि । तत्तो विणिक्खमित्ता, विहरिउमऽण्णत्थ आरद्धो अपुव्वखेडकब्बड-पुराऽऽगराऽऽइसु चिरंच विहरित्ता । पुणरवि तत्थेव पुरे, समोसढो उचियदेसम्मि
॥४७७३॥ ॥४७७४॥ ॥ ४७७५ ॥ ॥ ४७७६ ॥ ॥ ४७७७॥ ॥ ४७७८॥ ॥ ४७७९॥ ॥ ४७८०॥ ॥ ४७८१॥ ॥ ४७८२॥ ॥ ४७८३ ॥ ॥ ४७८४॥ ॥ ४७८५ ॥ ॥ ४७८६॥ ॥ ४७८७॥ ॥ ४७८८॥ ॥ ४७८९॥ ॥ ४७९०॥ ॥ ४७९१ ॥ ॥ ४७९२ ॥ ॥ ४७९३॥ ॥ ४७९४॥ ॥ ४७९५॥ ॥४७९६ ॥ ॥ ४६९७॥ ॥ ४७९८॥ ॥४७९९ ॥
૧૩e,
Page #145
--------------------------------------------------------------------------
________________
तत्थ य ठियस्स हरिदत्त-नामगो मुणिवरो निययगच्छं। मोत्तूण उत्तिमटुं, काउं कयकायसंलिहणो आगंतूण महप्पा, पयओ पयपंकयं पणमिऊणं । भालयलरइयपाणी, विण्णविउं एवमाऽऽढत्तो भयवं! कुणह पसायं, संसारसमुद्दनावकप्पेणं । संलिहियस्सा अणसण-दाणेणाऽणुग्गहं मज्झ तो निययगणं आपुच्छिऊण, करुणापहाणचित्तेण । पडिवण्णं तव्वयणं, मुणिवइगुणसेहरेण लहुँ अह सोहणे मुहुत्ते, अविभाविय पत्थुयऽत्थपच्चूहं । सहसच्चिय मुणिवइणा, सो ठविओ उत्तिमट्टम्मि जाया पुरे पसिद्धी, ताहे भत्तीए कोऊहल्लेण । अणवस्यमेइ लोगो, वंदणवडियाए खवगस्स तस्स य सिवभद्दनराऽहिवस्स, समयम्मि तम्मि जेट्ठसुओ। अवितक्कियाऽऽगमेणं, रोगेणं आउरो जाओ वाहरिया वरवेज्जा, कया तिगिच्छा विचित्तमंताऽऽई। उवजुंजिया तहा वि य, पडियारो से न संपत्तो किकायव्वयवाउल-मणो य भूमीवई तओ बाढं। विच्छायवयणकमलो, सोगं काउंसमाढत्तो एत्थंतरम्मि तेणं, चिरकालच्छिद्दपेच्छणपरेण । धम्मपदुद्वेण पुरो-हिएण लद्धाऽवगासेण भणियं देव! कहं चिय, होइ सुहं तत्थ जत्थ निग्गंथा । अप्पत्थावे वि कुणंति, मरणमऽसणं परिच्चइठं कहिओ य समग्गो उत्ति-मट्ठट्ठियखमगसाहुवुत्तंतो। सुणिऊण तं च राया, अच्चंतं रोसमाऽऽवण्णो आणत्ता नियपुरिसा, अरे इमे साहुणोऽम्ह विसयाओ। तह कुणह जहा सिग्धं, सव्वे वि य नीहरंति त्ति तो तेहिं सूरिणो नर-वइस्स आणा निवेइया पुरओ। अह एगेणं मुणिणा, पयंडविज्जाबलजुएण जिणसासणलहयत्तण-मऽवलोइय जंपियं सरोसेण । हंहो मुढा ! निम्मेर-मेवमल्लवह किं तब्भे किं न मुणह मुणिणो जत्थ, समयसत्थुत्तजुत्तिअविरुद्धं । धम्मकिरियं पवज्जंति, जंति असिवाऽऽइणो तत्तो भावे वि तेसिं कहमऽवि, सकम्मुणो चेव एस अवराहो। साहूसु कीस कुप्पह, विहलं चिय कुप्पइ तुम्ह ता अम्ह गिराए निवं, मग्गे ठावेह मोयह कुतकं । ते किं भिच्चा सासेंति, जे पहुं न कुपहपवण्णं एवं भणिए पुरिसेहि, जंपियं समण ! मा बहुं वयसु । जइ अच्छिउमिच्छसि ता, गंतुं सयमेव सिक्खवसु अह सो पुरिसेहिं समं, गओ समीवम्मि पुहइनाहस्स। आसीवायपुरस्सर-मेवं वोत्तुं पवत्तो य नरनाह ! न जुत्तं तुज्झ, धम्मे विग्धं पकप्पिउं एवं । धम्म पालेंत च्चिय, वुढेि पावंति भूवइणो तं पुण समणाणं समय-वुत्तकिरियापवण्णचित्ताण । समदिट्ठीए पडणीय-लोयपडिसेहणेण भवे मा य तुमं मुणसु इमे, समणा कि कोविया वि काहिन्ति । नणु अइमहिज्जमाणं, चंदणमऽवि मुयइ हव्ववहं एमाऽऽइ भूरि भणिओ वि, भूवइ जा न कुग्गहं मुयइ । ता तेण मुणिवरेणं, दुट्ठो त्ति विभाविउं विहियं चलिरथिरथोरथंभं, कंपिरमणिकुट्टिमं टलंतसिरं। विहडंतपट्टसालं, नमंतवरतोरणाऽवयवं पक्खुभियभित्तिभागं, सव्वत्तो वेवमाणपागारं । पल्हत्थसंधिबंध, विज्जासत्तीए तब्भवणं अह तं तहाविहं पेच्छिऊण भीओ निवो सबहुमाणं । चलणेसु निवडिऊणं, साहुं विण्णविउमाऽऽढत्तो भयवं! उवसमसारो, दयाऽऽगरो दमधरो तुमं चेव । तुममेव भयाऽवडनिवडि-याण हत्थाऽवलंबो सि ता खमसु कलुसमइणो, एक्कं दुव्विलसियं ममं एयं । न पणो काहामि पसीय, इण्डिं नियविणेये व्ब न मुर्णिद! काउमेवं, मणसा वि कया वि संपहारेमि । किं तु सुयविहुरयाए, दुट्ठवएसा विहियमेयं इण्डिंच तुज्झ सामथ-मंथमंथिज्जमाणमणजलही। इय वइयरववएसा, विवेयरयणाऽऽयरो जाओ ता पज्जत्तं पुत्तेण, तेण तेण वि य रज्जडेण । जं तुम्हें पयपंकय-पडिकूलत्तेण मे होही अह पणयवच्छलेणं, मुणिणा भीओ त्ति भाविउं भूवो। आसासिओ पसंता-ऽऽणणेण महुरेहिं वयणेहि एत्थंतरम्मि सड्ढो, जिणदासो तप्पभावपरितुट्ठो । वागरइ नरवई देव!, नूणमेयस्स वरमुणिणो नामग्गहणेण वि उवसमंति, गहभूयसाइणीदोसा। चलणक्खालणपयसा, पसमंति उदग्गरोगा वि एवं सोच्चा रण्णा, मुणिपयपक्खालणोदगेण सुओ। अभिसित्तो तव्वेलंच, पगणदेहत्तणं पत्तो तो तम्माहप्पुप्पेहणेण, निच्छइयधम्मसारत्तो। जिणधम्म पडिवण्णो. राया साहस्स वयणेण तत्तो सद्धम्मविरुद्ध-जंपिरंतं पुरोहियं अहियं । सुमुणिजणपच्चणीयं, निव्वासेऊण नयरीओ
॥ ४८००॥ ।। ४८०१॥ ॥ ४८०२॥ ॥ ४८०३॥ ॥ ४८०४॥ ।। ४८०५॥ ॥ ४८०६ ॥ ॥ ४८०७॥ ॥ ४८०८॥ ॥ ४८०९॥ ॥ ४८१०॥ ॥ ४८११॥ ॥ ४८१२॥ ॥ ४८१३ ॥ ॥ ४८१४॥ ॥४८१५॥ ॥ ४८१६॥ ॥ ४८१७॥ ॥ ४८१८॥ ॥ ४८१९॥ ॥ ४८२०॥ ॥ ४८२१॥ ॥४८२२ ॥ ॥ ४८२३ ॥ ॥ ४८२४॥ ॥ ४८२५॥ ॥ ४८२६॥ ॥ ४८२७॥ ॥ ४८२८॥ ॥ ४८२९ ॥ ॥ ४८३०॥ ॥ ४८३१ ॥ ॥ ४८३२॥ ॥ ४८३३॥ ॥ ४८३४॥ ॥ ४८३५ ॥ ॥ ४८३६॥ ॥ ४८३७॥
૧૩૮
Page #146
--------------------------------------------------------------------------
________________
राया सव्विड्डीए, सव्वेणं आयरेण खवगस्स। उज्झियनियकायव्वो, बहुमाणं काउमाऽऽरद्धो
॥ ४८३८॥ एवं हरिदत्तमहा-मुणिस्स लीणस्स उत्तिमट्ठम्मि। समुवट्ठिओ वि विग्घो, अइसइणा झत्ति पडिखलिओ ॥ ४८३९॥ एवंविहा य अइसय-समण्णिया केत्तिया व होर्हिति । ता एढमं चिय विग्धं, पडिलेहिय उज्जमेयव्वं
॥ ४८४०॥ इय समयसिंधुवेलोवमाए, संवेगरंगसालाए। मरणरणजयपडागो-वलंभनिविग्घहेऊए
॥ ४८४१॥ आराहणाए पडिदार-दसगमइयम्मि बीयदारम्मि । गणसंकमणे वुत्तं, पडिलेहणदारमऽट्ठमगं
॥ ४८४२॥ पच्चूहाणं पडिलेहणे वि, नो जं विणा कुसलमऽटुं। काउं पारइ खवगो, तं पुच्छादारमऽह भणिमो
॥ ४८४३॥ अह वत्थव्वगसूरी, णियगच्छगए तवस्सिणो सव्वे । वाहरिऊणं जंपइ, एसो खवगो महासत्तो
॥ ४८४४॥ निस्साए तुम्ह काउं, वंछइ आराहणाविहिं अणहं । जइ पाणगाऽऽइदव्वाणि, खवगसुसमाहिकारीणि
॥ ४८४५॥ सुलभाणि एत्थ खेत्ते, तुब्भे एयं च पडियरह सम्मं । ता साहह जेणेमं, महाऽणुभावं पडिच्छेमो
॥ ४८४६॥ तो जइ सहरिसमिय ते, भणंति सुलभाणि असणमाऽऽईणि । अणुगिण्हह खवगमिमं, सज्जा अम्हे वि एत्थऽत्थे
॥ ४८४७॥ ताहे पडिच्छियव्वो, खवगो इय होज्ज तस्स निव्विग्घा । वंछियसिद्धी न परो-प्परं च थेवं पि असमाही ॥ ४८४८॥ निज्जावगाऽऽयरियाण, गणंतरादाऽऽगयस्स खवगस्स । णिज्जावगसाहूण य, पुच्छा सव्वेसि गुणजणिगा ॥ ४८४९॥ तदऽपुच्छणे परोप्पर-मऽचियत्तं भत्तपाणविरहे य । खवगस्स वि असमाही, एमाऽऽई होति बहुदोसा ॥ ४८५०॥ इय निव्वुइपहसंदणसमाए, संवेगरंगसालाए। मरणरणजयपडागो-वलंभनिव्विग्घहेऊए
॥ ४८५१॥ आराहणाए पडिदार-दसगमइयम्मि बीयदारम्मि । गणसंकमणे कहियं, नवमं पुच्छापडिदारं
।। ४८५२॥ जहविहिकयपुच्छस्स वि, उत्तरकायव्वसंगयं सम्मं । खवगं पडुच्च संपइ, पडिच्छदारं पवक्खामि
॥ ४८५३॥ पुव्वपवंचियविहिणा, खमगं समुवट्ठियं पडिच्छंति । सव्वाऽऽयरेण मुणिवइ-तवस्सिणो उज्जया नवरं ॥ ४८५४॥ जइ तत्थ गणे कहमऽवि, समकालं चिय उवट्ठिया दोण्णि । खवगा तेर्सि एक्को, पढम चिय संलिहियकाओ ॥४८५५ ॥ जो सो संथारगओ, चयइ सरीरं जिणोवएसेण । बीयो संलिहइ तणुं, उग्गेहिं तवोविसेसेहिं
॥ ४८५६॥ तइयं च पुणो खवगं, वारेज्ज उवट्ठियं पि विहिपुव्वं । पडिचरगाणमऽभावे, समाहिविगमो भवे इहरा। ॥४८५७॥ अहव पहुप्पंति कहंपि, तस्स जोग्गा वि पवरपडियरगा। तदऽणुण्णाओ संतो, ता सो वि पडिच्छियव्वो त्ति ॥ ४८५८॥ तह भत्तपच्चखाया, जइ सो नो पत्थुयऽत्थनित्थरणं । काउं तरेज्ज लोगेण, जाणिओ पेहिओ य भवे
॥ ४८५९॥ ता तस्स हाणम्मि, बीयो संलेहणाकरो साहू । ठवियव्वो रइयव्वा, तदंऽतरे चिलिमिणी सम्म
॥ ४८६०॥ तो जेहिं पुव्वं सो, सुओ व दिट्ठो व होज्ज तो तेसिं । वंदिउमुवागयाणं, दंसेयव्वो मणागं पि
॥ ४८६१ ॥ इहरा होज्जुड़ाहो, पवयणखिसाऽऽइया महादोसा । चिलिमणिबाहिठिय च्चिय, तेणं वंदावियव्वा ते
॥ ४८६२॥ गणसंकमणं काउं, विहिणा एएण विहडियममत्ता । आणं आराहित्ता, करंति दुक्खक्खयं धीरा
॥ ४८६३ ॥ इय सिरिजिणचंदमुणिंद-रइयसंवेगरंगसालाए। मरणरणजयपडागो-वलंभनिविग्घहेऊए
॥ ४८६४॥ आराहणाए पडिदार-दसगमइयम्मि बीयदारम्मि । गणसंकमे पडिच्छत्ति, दसममुत्तं पडिद्दारं
॥ ४८६५ ॥ तब्भणणाओ य पुणो, परगणसंकमणनामगं एयं । मूलद्दारचउक्के, भणियं दारं दुइज्जं पि
॥ ४८६६॥ दव्वे खेत्ते काले, भावम्मि य सव्वहा धुयममत्तो। भयवं भवंऽतयारी, निरंजणो जयइ वीरजिणो
॥ ४८६७॥ परिकम्मियऽप्पणो वि हु, कयपरगणसंकमस्स वि य जम्हा । अव्वुच्छिण्णममत्तस्स, नत्थि आराहणा तम्हा ॥४८६८॥ भणिउं गणसंकमणं, इण्डिं वोच्छं ममत्तवोच्छेयं । तम्मि य पडिदाराई, कमेण एयाइं नव होन्ति
॥ ४८६९॥ आलोयणाविहाणं, सेज्जा संथारओ य निज्जवया । दसण हाणी पच्चक्खाणं तह खामणा खमणा
॥ ४८७०॥ अब्भुवगओ वि खमगो, गुरुणा नाऽऽलोयणं विणा सुद्धि । पावइ जं ताऽऽलोयण-विहाणदारं परूवेमि ॥ ४८७१ ॥ किर भणइ गुरू खवगं, विहिणा महुरक्खरं गणसमक्खं । हंहो देवाऽणुप्पिय !, सम्मं संलिहियकाओ सि ॥ ४८७२॥ सम्मं पवण्णसामण्ण-वणियाऽसेसकिच्चनिरओ सि। सम्मं सीलगुणाऽऽगर-गुरुजणपयसेवणपरो सि ॥ ४८७३॥ सम्ममऽपुण्णदुलंभं, परमं पयवि तुमं पवण्णो सि । ता एत्तो सविसेसं, मुक्काऽहंकारममकारो
॥ ४८७४॥ १. चिलिमिणी = जवनिका,
૧૩૯
Page #147
--------------------------------------------------------------------------
________________
अइदुज्जयं पि इंदिय-कसायगारवपरीसहाऽणीयं । निज्जिणिऊणं सम्मं, उवसंतविसोत्तियातावो
॥ ४८७५ ॥ आलोएस विहीए, सुविहिय ! हियमऽप्पणो समीहंतो। दुच्चरियमऽणुयमेत्तं पि, इह पुणाऽऽलोयणविहाणे ॥ ४८७६ ॥ आलोयण दायव्वा, केवइकालाउ कस्स केणं वा । के य अदाणे दोसा, के य गुणा होन्ति दाणम्मि
॥ ४८७७॥ कह दायव्वा य तहा, आलोएयव्वयं च किं गुरुणो । कह व दवावेयव्वा, पच्छित्त फलं च दाराई
॥ ४८७८॥ जइ विहु पइदिणमऽपमत्त-माणसो जयइ सव्वकिच्चेसु । कंटकवेहं व पहे, तहा वि किंपि हु अईयारं ॥ ४८७९ ॥ आवज्जइ साऽवज्जविवज्जगो वि, कम्मोदयस्स दोसेण । कत्थइ किच्चविसेसे, तस्स य सुद्धि समीहन्तो ।। ४८८०॥ पक्खियचउमासाऽऽइस, नियमेणाऽऽलोयणं मुणी देज्जा । गिण्हेज्जऽभिग्गहे पुण, पुव्वग्गहिए निवेइत्ता ॥ ४८८१॥ एमेव उत्तिमऽट्टे, संवेगपरेण सीयलेणाऽवि। आलोयणा हु देया, जाणियजिणवयणसारेण
॥ ४८८२॥ इय जेत्तियकालाओ, देया आलोयण त्ति निद्दिटुं । एत्तो.जारिसयस्सा, देया सा तं पवक्खामि
॥ ४८८३॥ पयडिज्जइ जह रोगो, कुसलस्स चिगिच्छगस्स लोगम्मि। लोगुत्तरे वि तह कुसल-सूरिणो भावरोगो वि ॥४८८४॥ कुसलो य सो च्चिय इहं, दोसस्स नियाणमाऽऽइ जो मुणइ ।। अच्चंतमऽप्पमाई, सव्वत्थ समो य सो दुविहो ॥४८८५ ॥ आगमओ सुयओ वा, आगमओ छव्विहो विणिद्दिट्ठो । केवल मणो-हि चोद्दस-दस नव-पुव्वी य नायव्वो ॥४८८६ ॥ कप्पपकप्पो य सुए आणाइत्तो य धारणाए य । एसो वि हु कारणओ, कुसल इव जिणेहष्णुण्णाओ ॥४८८७॥ जह किर विभंगिणो रोग-कारणं ओसहं च तस्समणं । नाउं विविहाऽऽमइणं पि, दिन्ति विविहोसहसमूह ॥४८८८॥ पार्वति तदुवओगेण, रोगिणो तक्खणेण रोगखयं । निव्वुइमऽणहं च सया, एसेवुवमाओ इहई पि
॥ ४८८९॥ विब्भंगिणो इव जिणा, रोगी साहू य रोग अवराहा । सोही य ओसहाई, सुद्धं चरणं तु आरोग्गं
॥ ४८९०॥ जह य विभंगिकएहि, रोगं नाऊण वेज्जसत्थेहि। भिसजा करिति किरियं, तह पुव्वधरा वि सोहिति
॥ ४८९१॥ कप्पपकप्पधरो चिय, आयारखमाऽऽइगुणगणोवेओ। सोहेइ भव्वसत्ते, सोहीए जिणोवइट्ठाए
।। ४८९२ ॥ जंघाबलहाणीए, देसंऽतरसंठियाण दोण्हं पि । अग्गीयगूढवियडणा, सोही आणाए एस विही
॥ ४८९३॥ असई कयं विसोहिं, अवधारियसयलतत्ततम्मत्तो। तह चेव ववहरंतो, धरणाजुत्तो मुणेयव्वो
॥ ४८९४ ॥ निज्जुत्तीसुत्तऽत्थे, पीढधरो विय किलेत्थ जोगो त्ति । कालं पडुच्च नेओ, जीयधरो जो वि गीयत्थो
॥ ४८९५ ॥ सेसा न होंति जोगा, जह कूडचिगिच्छगा उ अवियड्ढा । रोगविवुड्हेिं मरणं च, रोगिमणुयाण उवणेति ॥ ४८९६॥ पावेंति य ते गरिहं, लोए दंडं च निवसयासाओ। लोउत्तरे वि एवं, जोएज्जा सव्वमेय ति
।। ४८९७॥ कूडाऽऽलोइयसोही-दाणं विवरीयदोसपरिवुड्डी। तत्तो चरणाऽभावो, मरणं पुण एत्थ नायव्वं
॥ ४८९८॥ गरिहा भवंऽतरेसु वि, जिणवयणविराहगाण गरिहेसु । ठाणेसु समुप्पत्ती, दंडो पुण दीहसंसारो
॥ ४८९९ ॥ आलोयणाऽरिहेसो, उस्सग्गऽववायओ विणिद्दिट्ठो। सा जारिसेण देया, तारिसयं संपयं वोच्छं
॥४९००॥ जाइकुलविणयनाणे, दंसणचरणेहिं होइ संपण्णो। खंतो दंतो अमाई, अपच्छयावी य बोधव्वो
॥ ४९०१ ॥ जाईकुलसंपण्णो, पायमऽकजं न सेवइ कहिंचि । आसेविउंच पच्छा, तग्गुणओ सम्ममाऽऽलोए
॥ ४९०२॥ विणएण उ संपण्णो, निसेज्जकिइकम्ममाऽऽइविणएणं । आलोएइ जहुत्तं, सुद्धसहावो सयं पावं
।। ४९०३॥ नाणेण उ संपण्णो, दोसविवागं वियाणिउं घोरं । आलोएइ सुहं चिय, पायच्छित्तं च अवगच्छे
॥ ४९०४॥ सुद्धो अहं ति सम्म, सद्दहई दंसणेण संपण्णो । चरणेण उ संपण्णो, न कुणइ भुज्जो तमऽवराह
।। ४९०५॥ अवियडिए य चरित्तं, न सुज्झइ मे त्ति सम्ममाऽऽलोए। खंतो आयरिएहि, फरुसं भणिओ वि नो रूसे ॥ ४९०६॥ दंतो समत्थु वोढं, पच्छित्तं जमिह दिज्जए तस्स । न प्पलिउंचे व अमाई, अपच्छयावी न परितप्पे
॥४९०७॥ एयारिसेण तम्हा, दायव्वाऽऽलोयणा जइजणेणं । संविग्गेणऽप्पाणं, कयत्थमिय मण्णमाणेणं
॥४९०८॥ परलोयम्मि अवाया, एएसिं दारुण त्ति दोसाणं । धण्णो हं जस्स गुरू, इहेव ते मे विसोहिन्ति
॥ ४९०९॥ सोहीए अभीएणं, अपुणक्करणुज्जएण दोसाणं । नो पडिवक्खजुएणं, जमेस भणिओ अजोगो त्ति
॥ ४९१०॥ आकंपइत्ता अणुमाणइत्ता जं दिटुं बायरं च सुहुमं वा । छण्णं सद्दाऽऽउलयं बहुजण अव्वत्त तस्सेवी ॥ ४९११॥ वेयावच्चाऽऽईहि, पुव्वं आकंपइत्तु आयरियं । आलोएइ कहं मे, थेवं वियरेज्ज पच्छित्तं
॥ ४९१२॥
૧૪૦
Page #148
--------------------------------------------------------------------------
________________
तथाहिभत्तेण व पाणेण व, उवगरणेणं च कीइकम्मेणं । आकंपेऊण गणि, करेइ आलोयणं कोई आलोइयं असेसं, होही काही अणुग्गहमिमो त्ति । इय आलोइंतस्स उ, पढमो आलोयणादोसो नाऊण विसं पुरिसो, जह को वि पिवेज्ज जीवियऽत्थी उ। मण्णंतो हियमऽहियं, सल्लविसोही तहेसा वि कि एस उग्गदंडो, मिउदंडो व त्ति एवमऽणुमाणे । अहव अबलो त्ति थेवं, पच्छित्तं मज्झ देज्जाहि धण्णा ते भगवंतो, सुट्ठ निसटुं च जे कुणंति तवं । वयइ निहीणो खु अहं, जं न समत्थो तवं काउं जाणह य मज्झ थामं, गहणीदोबल्लया अणाऽऽरोग्गं । तुम्ह पभावेण इम, सोहिं बहु नित्थरिस्सामि अणुमाणेऊण गुरुं, एवं आलोयणं तओ पच्छा । कुणइ ससल्लो ता सो, बीयो आलोयणादोसो गुणकारओ त्ति भुंजइ, जहा सुहऽत्थी अपत्थमाऽऽहारं। पच्छा विवागकडुयं, सल्लविसोही तहेसा वि दिट्ठा उ जे परेणं, दोसा वियडेइ ते च्चिय न अण्णे । सोहिभया जाणंतु व, एसो एयाऽवराहो त्ति मोहेण मोहियमई, अद्दिटुं सव्वहा निगृहेतो। आलोएइ जं तं, तईओ आलोयणादोसो जह वालुयाए अवडो, पूरइ उक्कीरमाणओ चेव । तह कम्माऽऽयाणकरी, सल्लविसोही इमा होइ बायरवडवराहे, जो आलोएइ सुहमए नेय । अहवा सहमे वियडइ, वरमण्णंतो उ एवं त जो सहमे आलोयइ, सो किह नाऽऽलोए बायरे दोसे। अहवा जो बायरए, वियडइ सो किं न सुहमे उ बायरमाऽऽलोएइ, वयभंगो जत्थ जत्थ से जाओ। पच्छाएइ य सुहुमं, चउत्थओ वियडणादोसो जह कंसियभिंगारो, अंतो मइलो वि सुद्धओ बाहिं। अंतो ससल्लदोसा, सल्लविसोही तहेसावि केवलइ च्चिय सुहमे, आलोयइ थूलए उ गोवेइ । भयमयमायासहिओ, भवइ य सो पंचमो दोसो रसपीयलं व कडयं, जह वा जुत्तीसुवण्णकडयं च । जह व जउपूरकडयं, सल्लविसोही तहेसा वि जइ मूलगुणे उत्तर-गुणे य कस्सइ विराहणा होज्जा । पढमे बीए तइए, चउत्थए पंचमे च वए को तस्स दिज्जइ तवो, इय पच्छण्णं पपुच्छिउं कुणइ । सयमऽवि पायच्छित्तं, छट्ठो आलोयणादोसो अहवा आलोइंतो, छण्णं आलोयए जहा नवरं। निसुणेइ अप्पण च्चिय, न परो छट्ठो भवइ एवं मयतण्हाओ उदयं, इच्छइ कूरं व चंदपरिवेसे। जो सो इच्छइ सोहिं, अकहेंता अप्पणो दोसे पक्खिय-चाउम्मासिय-संवच्छरिएसु सोहिकालेसु । सद्दाऽऽउले कहेइ, दोसे सो होइ सत्तमओ अरहट्टघडीसरिसी, अहवा बुंदंछिओवमा होइ । भिण्णघडसरिच्छा वा, सल्लविसोही इमा तस्स एक्कस्साऽऽलोइत्ता, जो आलोए पुणो वि अण्णस्स । ते चेव उ अवराहे, तं होइ बहुजणं नाम आलोइऊण गुरुणो, पायच्छित्तं पडिच्छिउं तत्तो । तमऽसद्दहओ पुच्छइ, अण्णऽण्णं अट्ठमो दोसो पउणो वणो ससल्लो, जह संतावेइ आउरं पच्छा । तिव्वाहि वेयणाहिं, सल्लविसोही तहेसा वि जो सुयपरियाएहिं, अव्वत्तो तस्स निययदुच्चरियं । आलोयंतस्स फुडं, णवमो आलोयणादोसो कूडहिरण्णं जह निच्छएण, दुज्जणकया जहा मेत्ती। पच्छा होइ अपत्थं, सल्लविसोही तहेव इमा ते चेव जोऽवराहे, सेवइ सूरी स होइ तस्सेवी। तस्स समीवे एसो, मम समदोसो त्ति नो दोही अइगरुयं मह दंडं ति, मोहओ संकिलिट्ठभावस्स । आलोयंतस्स भवे, दसमो आलोयणादोसो लोहियदुसियवत्थं, धोवइ जह कोवि लोहिएणेव । सोहीकएण मूढो, सल्लविसोही तहेव इमा पवयणनिण्हवयाणं, जह दुक्करयं तवं करेंताणं । दूरं खु सिद्धिगमणं, सल्लविसोही तहेसा वि इय दस वि इमे दोसे, सो भयलज्जाओ माणमायाओ। निज्जूहित्ता सुद्धं करेइ आलोयणं खवगो नट्टचलवलियगिहिभास-मूयढड्ढरसरं च मोत्तूण । आलोएइ स धण्णो, सम्मं गुरुणो अभिमुहत्थो इय जेणं दायव्वा, सविवक्खो सो समासओ भणिओ। जे य अदाणे दोसा, तीए ते संपयं वोच्छं लज्जाए गारवेण य, बहुस्सुयमएण वा वि दुच्चरियं । जे न कहेंति गुरूणं, न हु ते आराहगा होति १. निसटुं - प्रचुरम्, २. कुंदंछिओवमा - वृन्देक्षुतोपमा, यथा वृन्दे क्षुतं न गण्यते तथा,
॥ ४९१३ ॥ ॥ ४९१४॥ ॥ ४९१५॥ ॥ ४९१६॥ ॥ ४९१७॥ ॥ ४९१८॥ ॥ ४९१९॥ ॥ ४९२०॥ ॥ ४९२१ ॥ ॥ ४९२२॥ ।। ४९२३॥ ॥ ४९२४॥ ॥ ४९२५॥ ।। ४९२६ ॥ ॥ ४९२७॥ ॥ ४९२८॥ ॥ ४९२९॥ ॥ ४९३०॥ ॥ ४९३१ ॥ ॥ ४९३२॥ ॥ ४९३३॥ ॥ ४९३४॥ ॥ ४९३५ ॥ ॥ ४९३६ ॥ ।। ४९३७ ॥ ॥ ४९३८॥ ॥ ४९३९ ।। ॥ ४९४०॥ ॥ ४९४१॥ ॥ ४९४२॥ ॥ ४९४३॥ ॥ ४९४४॥ ॥ ४९४५ ॥ ॥ ४९४६॥ ॥४९४७॥ ॥ ४९४८॥
૧૪૧
Page #149
--------------------------------------------------------------------------
________________
॥ ४९४९॥ ॥४९५०॥ ॥ ४९५१॥ ॥ ४९५२॥ ।। ४९५३ ॥
जाए कहिंचि खलिए, लज्जा नो वियडणाए कायव्वा । सा णवरं करणीया, अकिच्चपडिसेवणे णिच्चं आहरणं जुवरण्णो, सागारियरोगअकहणं वेग्जे । लज्जाए रोगवुड्ढी, न भोग मरणं उवणओ उ । जुवरायसमा साहू, सागारियरोगतुल्ल अवराहा । अकहण-वेज्ज-समा पुण, एत्थमऽणाऽऽलोयणाऽऽयरिया लज्जाए होई तुल्ला, रोगविवड्डी उ अचरणविवुड्डी । सुरमणुएसु न भोगा, असई मरणं तु संसारो अहवा लज्जावसओ, सम्ममऽकहणम्मि जो भवे दोसो। लज्जाचागे य गणो, दिदंतो तत्थ विप्पसओ तथाहिउज्जाणभवणदीहिय-सुरगिहवावीतडागरमणिज्जे। नीसेसजयपसिद्धे, पाडलिपुत्तम्मि नयरम्मि वेयपुराणवियाणग-दियप्पहाणो पसिद्धिपत्तो य । कविलो नामेण दिओ, अहेसि धम्मुज्जयमई उ सो य मयमत्तरमणी-कडक्खमिव भंगुरं भवसरूवं । पवणाऽऽहयतूलं पिव, तरलं तारुण्णलायण्णं मुहमहुरमंऽतविरसं, किंपागफलं व विसयसोक्खं पि। निबिडतरबंधणं पिव, सव्वं पि हु सयणसम्बन्धं नियबुद्धीए परिभाविऊण परिचत्तगेहपडिबन्धो । एगम्मि वणनिगुंजे, तावसदिक्खं पवण्णो त्ति समयनिदंसियविहिपुव्वयं च, विविहं करेइ तवचरणं । फलमूलकंदमाऽऽईहिं, समुचियं पाणवित्तिं च अह एगया गओ सो, ण्हाणणिमित्तं णईए तीरम्मि। पेच्छेइ मच्छमंसं, भक्खंते मच्छिए पावे . तो पावसीलयाए, बाढं जिब्भिंदियस्स पबलत्ता । तम्मंसभक्खणम्मि, महई वंछा समुप्पण्णा तत्तो तं मग्गित्ता, आकंठं जेमिओ स तेहितो। तब्बूँजणे य जाओ, अजिण्णदोसा जरो घोरो तस्स चिगिच्छनिमित्तं, कुसलो वेज्जो पुराओ वाहरिओ। पुट्ठो य तेण पुव्वं, तुमए किं भद्द ! भुत्तं ति लज्जाए य जहट्ठिय-मऽकहितेणं पयंपियं तेणं । तं भुत्तं जं भुंजंति, तावसा कंदफलमाऽऽई एवं कहिए वेज्जेण, वायदोसब्भवं जरं नाउं । तदुवसमकरी किरिया, कया गुणो को विनो जाओ पुणरवि पुढेण तहेव, तेण लज्जावसेण सिट्ठम्मि। वेज्जेणं सविसेसा, सच्चिय किरिया कया णवरं विवरीयचिगिच्छाए, अच्चंतं वेयणाए अकंतो। मरणभयवेविरंगो, एगते वज्जिउं लज्जं सो मूलाओ वेज्जस्स, कहेइ सव्वं पि मंसवुत्तंतं । तो वेज्जेणं भणियं, हा मूढ ! किमेत्तियदिणाणि संतावं उवणीओ, अप्पा एवं ति संपयं पि तए। लट्ठ चिय भद्द ! कयं, रोगनिमित्तं जमुवइटुं ता मा भाहिसि एत्तो, तह काहं जह निराऽऽमओ होसि । तो तदुचियं चिगिच्छं, पजुंजिउंसो कओ पगुणो इय एयनिदंसणओ, लज्जं मोत्तूण जं जहा विहियं । तं तह आलोइंतो, परमं आरोग्गयं लभइ नो गारवपडिबंधो, कायव्वो अवि य चरणपडिबंधो । गारवरहिया मुणिणो, थिरचरणा जं गया मोक्खं इड्ढाऽऽइगारवेसुं, दोग्गइमूलेसु जे उ पडिबद्धा । वियडंति नाऽवराहे, मा अम्ह इमे न होर्हिति ते अथिरकायमणिए, काऊण पिए जडाऽवमण्णंति । निरुवमसुहसंजणयं, निच्चं चिंतामणीरयणं ता चत्तगारवेणं, जिइंदियेणं कसायरहिएणं । रागद्दोसविमुक्केण, वियडणा होइ कायव्वा जाणामि जहा सम्मं, पच्छित्तमऽहं तहा णु को अण्णो । को वा बहुस्सुओ मे, मएण इय जो न वियडेइ दुच्चरियं अण्णेसि, पमायओ सम्मकिरियपरिहीणो। वेज्जो व न सो पावो, पावइ आराहणाऽऽरोग्गं जह कोई रोगिवेज्जो, अकहिय अण्णेसि नाणगव्वेण । रोगं तब्बाहाए, सयकयकिरिओ हु विणट्ठो तह चेव य गव्वाओ नासं पावेंति नाणओ चेव । जे न अवराहसेगं सम्मं वियडेंति अण्णेसिं छत्तीसगुणजुएण वि, जम्हा एसा अवस्सकायव्वा । परसक्खिय च्चिय सया, सुटु वि ववहारकुसलेणं दसणनाणचरित्ताऽऽ-यारा अट्ठट्ठभेयभिण्णा तो। बारसविहतवजुत्ता, छत्तीसगुणा य इय होंति वयछक्काऽऽई अट्ठारसेव, आयारवाइ अद्वैव । पच्छित्तदसगमेए, अहवा छत्तीससूरिगुणा तह पक्षणमायासमण-धम्मवयछक्ककायछक्काऽऽई। अट्ठदसट्ठारसभेयओ गुणा हॉति छत्तीसं आयारवमाऽऽइया, अट्ठ गुणा दसविहो य ठियकप्पो । बारसतव छाऽऽवासय-छत्तीसगुणा इमे अहवा इय बहुभेयछत्तीसगुण-गणाऽलंकिएण वि विसोही। परसक्खिय च्चिय सया, कायव्वा मोक्खसोक्खकए
॥ ४९५४॥ ॥ ४९५५ ॥ ॥ ४९५६॥ ॥ ४९५७॥ ॥ ४९५८॥ ॥ ४९५९॥ ॥ ४९६०॥ ॥ ४९६१॥ ॥ ४९६२॥ ॥ ४९६३॥ ॥ ४९६४॥ ।। ४९६५॥ ॥ ४९६६॥ ॥ ४९६७॥ ॥ ४९६८॥ ॥ ४९६९॥ ॥ ४९७० ॥ ॥ ४९७१॥ ॥ ४९७२ ॥ ॥ ४९७३ ॥ ॥ ४९७४॥ ॥ ४९७५ ॥ ॥ ४९७६॥ ॥ ४९७७॥ ॥ ४९७८॥ ॥ ४९७९ ॥ ॥४९८०॥ ॥ ४९८१॥ ॥ ४९८२॥
॥ ४९८४॥ ॥४९८५ ॥
૧૪૨
Page #150
--------------------------------------------------------------------------
________________
जह कुसलो वि हु वेज्जो, अण्णस्स कहेइ अप्पणो वाहि। सोऊण तस्स वेज्जस्स, सो वि किरियं समाऽऽरभइ ॥ ४९८६ ॥ एवं जाणंतेण वि, पायच्छित्तविहिमऽप्पणो सम्मं । तहवि य पागडतरयं, आलोएयव्वयं गुरुणो
॥ ४९८७॥ आलोयणं अदाउं, सइ अण्णम्मि वि तहऽप्पणो दाउं। जे विहु करेंति सोहिं, ते विन आराहगा होति
॥ ४९८८॥ एत्तो च्चिय सोहिकए, गीयस्सऽण्णेसणा उ उक्कोसा। जोयणसयाणि सत्त उ, बारस वरिसाणि कायव्वा ॥४९८९॥ आलोयणाअदाणे, दोसा इइ वण्णिया समासेणं । वोच्छामि अओ उड्ढं, जे उ गुणा होंति दाणम्मि ॥ ४९९० ॥ लहुया ल्हाईजणणं, अप्पपरनियत्ति अज्जवं सोही। दुक्करकरणं विणयो, निस्सल्लत्तं च सोहिगुणा
॥ ४९९१॥ इह कम्मचओ भारो, भंजइ जीवे स जेण अच्चत्थं । भग्गा य तेण सिवगइ-गमणम्मि ण पच्चला होंति ॥ ४९९२ ॥ वियडंतस्स उ दोसे, असंकिलिट्ठस्स सुद्धभावस्स। सो परिहायइ बहुसो, पुव्वचिओ कम्मगुरुभारो
॥ ४९९३॥ तह भावओ य गुरुई, चारित्तगुणे पडुच्च जीवाणं । सिवगतिकारणभूआ, जायइ परमत्थओ लहुया
॥ ४९९४॥ जह जह सुद्धसहावो, दोसे वियडेइ सम्ममुवउत्तो । तह तह पल्हाइ मुणी, नवनवसंवेगसद्धाओ
।। ४९९५ ॥ पत्तो मया सुवेज्जो, दुलहो एसो य भाववाहिम्मि। लज्जाऽऽइया य तुच्छा, वाहिस्स विवड्डया घोरा
॥ ४९९६॥ ता वियडिऊण सम्मं, इमस्स चलणंतियम्मि धण्णस्स । काहामि अप्पमत्तो, भवदुक्खनिवारणि किरियं ॥ ४९९७॥ तह वियडिए य ल्हाई, उप्पज्जइ एव सुद्धभावस्स । धण्णो हं भवगहणे, जेण मए सोहिओ अप्पा
॥ ४९९८॥ न कुणइ अओऽवराहे, चरणाउ लज्जओ य किच्चाणं । पायच्छित्तभएण य, नियत्तिओ एवमऽप्पा उ ॥ ४९९९ ॥ ट्ठण तं सुसाहुं, एव जयंतं परे वि भयभीया । न कुणंति अकिच्चाई, सेवंति य नवरं किच्चाई
॥ ५०००॥ अप्पपरनियत्तीए, एवं सपरोवयारभावो उ। न य सपरुवगाराउ, महल्लतरयं गुणट्ठाणं
॥५००१॥ आलोयणाए अज्जव-सोहीओ परमनेव्वुइकरीओ। भवभयनिवारणीओ, पण्णत्ता वीयरागेहि
॥५००२॥ सोही उज्जुयभूयस्स, धम्मो सुद्धस्स चिट्ठइ । निव्वाणं परमं जाइ, घयसित्ते व्व पावए
॥ ५००३॥ णियडीकिलिट्ठचित्तो, बंधइ कम्मं किलिट्ठमेव बहुं । जीवो पमायबहुलो, किलिट्ठकम्मस्स य नियाणं ॥ ५००४॥ अइसंकिलिट्ठकम्माऽणु-वेयणे जो उ होइ परिणामो। सो संकिलिट्टकम्मस्स, कारणं जमिह पाएणं
॥ ५००५ ॥ तत्तो य भवविवड्डी, तओ य दुक्खाइं णेगभेयाइं। इइ संकिलेसमूलं, नियडि च्चिय होइ नायव्वा
॥५००६॥ उम्मूलणेण तीसे, संजायइ अज्जवं जओ तेण । आलोयण दायव्वा, सोहिनिमित्तं च जीवस्स
॥ ५००७॥ दुक्करकरणं च इमं, जं सेविज्जइ सुहं पमाएण । दुक्खं आलोइज्जइ, जहट्ठियं कम्मदोसाओ
॥५००८॥ लज्जाअभिमाणाऽऽइ-महाबले णेगभवसयऽब्भत्थे। वियडंति जे अगणिउं, ते दुक्करकारया लोए
॥ ५००९॥ पाविति वि ते चेव य, अकलंकाऽऽराहणं महासत्ता । भवसयविवागमहणि, जे आलोयंति इय सम्म
॥ ५०१०॥ तित्थयराऽऽणापालण-गुरुजणविणओ य सेविओ होइ । आलोयणापयाणे, सम्मं नाणाऽऽइविणओ य ॥५०११ ॥ "विणओ सासणे मूलं, विणीओ संजओ भवे। विणयाओ विप्पमुक्कस्स, कओ धम्मो को तवो ॥ ५०१२॥ तम्हा विणयइ कम्मं, अट्ठविहं चाउरंतमोक्खाए । तम्हा उ वयंति विऊ, विणयो त्ति विलीणसंसारा
॥५०१३॥ जं जायइ निस्सल्लो, नियमा आलोइऊण जइसत्थो। नो अण्णह त्ति तम्हा, निस्सल्लत्तं गुणो तीए
॥५०१४॥ न ह सुज्झइ ससल्लो, जह भणियं सासणे धुयरयाणं । उद्धरियसव्वसल्लो, सुज्झइ जीवो धुयकिलेसो
॥५०१५॥ तो उद्धरंति गारव-रहिया मूलं पुणब्भवलयाणं । मिच्छादसणसल्लं, मायासल्लं नियाणं च
॥५०१६॥ उद्धरियसव्वसल्लो, आलोइयनिदिओ गुरुसयासे । होइ अइरेगलहुओ, ओहरियभरो व्व भारवहो
॥ ५०१७॥ आलोयणागुणा खलु, इइ एवं वण्णिया समासेणं । एत्तो जह दायव्वा, तह वोच्छं तत्थिमा मेरा
॥५०१८॥ वक्खेवविरहिएणं पसत्थदव्वाऽऽइजोग सुदिसाए। विणएण मुज्जुणाऽऽसे-वणाऽऽइलोमेण छस्सवणा ॥ ५०१९ ॥ वक्खेवविरहिएणं, निच्चं चिय जइजणेण होयव्वं । मोत्तूण संजमपयं, विसेसओ वियडणाए उ
॥ ५०२० ॥ बिहिं तिहिं वा दिवसेहिं, दायव्वाऽऽलोयण त्ति तो सम्मं । सुत्तविउद्धो हियए, अवराहपए निवेसेज्जा ॥५०२१ ॥ तो ऋजुभावमुवगओ, सव्वे दोसे सरित्तु तिक्खत्तो। लेसाहिं विसझंतो, उवेइ सल्लं समद्धरिलं
। ५०२२ ॥ पच्चाऽऽगयसंवेगो, सम्मं वियडेज्ज तह जहा कम्मं । परिणामविसेसेणं, छिदेज्ज भवंतरकयं पि
॥५०२३॥
१४३
Page #151
--------------------------------------------------------------------------
________________
दव्वाऽऽइया य चउरो, एकेक्क दुहा पसत्थमऽपसत्था। अपसत्थे वज्जेउं, पसत्थएसंत आलोए
॥५०२४ ॥ अमणुण्णधण्णरासी, अमणुण्णदुमा य होंति दव्वम्मि। खेत्तम्मि भग्गझामिय-घरऊसरपमुहठाणाई
। ५०२५॥ काले दड्ढतिही तह, अमावसा अट्ठमी य नवमी य । छट्ठी य चउत्थी बारसी य दोण्हं पि पक्खाणं
॥५०२६॥ तह संझागयरविगय-पमोक्खनक्खत्तअसुहजोगा य । भावे य रागदोसा, पमायमोहाऽऽदओ अहवा ॥५०२७॥ एएसं नाऽऽलोए, आलोएज्जासु तब्विवक्खेसु । दव्वे सुवण्णमाऽऽईसु, खीरदुमाऽऽईसु वाऽऽलोए
॥५०२८॥ उच्छुवणे सालिवणे, चेइहरे चेव होइ खेत्तम्मि। गंभीरसाऽणुनाए, पयाहिणाऽऽवत्तमुदए य
॥५०२९ ॥ पुव्वुत्तसेसतिहिरिक्ख-करणजोगाऽऽइए सुकालम्मि। भावे मणाऽऽइपसमे, उच्चाऽऽइठिएसु य गहेसु ॥ ५०३०॥ सोमग्गहलग्गेसु व, पुण्णेसु पसत्थभावजणगेसु । सुहदव्वाऽऽइसमुदओ, जोगो पुण एत्थ विण्णेओ ।। ५०३१॥ सुदिसाओ पुण पुव्वुत्तराउ, अहवा चरंति जिणमाऽऽई। जा नवपुव्वी जीए, जीए जिणचेइयाइं वा
॥५०३२॥ तत्थजइ पुव्वमुहाऽऽयरिओ, तो इयरो ठाइ उत्तराऽभिमुहो । अह उत्तरआयरिओ, तो इयरो ठाइ पुव्वमुहो ..... ॥५०३३॥ पाईणोदीणमुहो, चेइयहुत्तो व्व सुहनिसण्णो य । आलोयणं पडिच्छइ, परोवयारेक्करसियमणो
॥५०३४॥ भत्तिबहुमाणपुव्वग मुचियं दाऊणमाऽऽसणं गुरुणो । काऊण य किइकम्मं, कयंञ्जली अभिमुहो य ठिओ ॥५०३५ ॥ संविग्गभवुव्विग्गो, विसयविरत्तो य सो महासत्तो । उक्कोसेणुक्कुडुओ, जइ पुण अरिसाऽऽइरोगत्तो
॥५०३६ ॥ बहुपडिसेवी य भवे, अणुण्णवेउं तओ निसेज्जगओ। भत्तिविणउत्तमंगो, वियडेज्जा अवितहं सव्वं
॥५०३७॥ जह बालो जंपतो, कज्जमकज्जं च उज्जुओ भणइ । तं तह आलोएज्जा, मायामयविप्पमुक्को य
॥५०३८॥ दुविहेणऽणुलोमेणं, आसेवणवियडणाऽभिहाणेणं । आसेवणाऽणुलोमं, जं जह आसेविअं वियडे
॥५०३९ ॥ आलोयणाऽणुलोमं, गुरुगऽवराहे उ पच्छओ वियडे। पणगाऽऽइणा कमेणं, जह जह पच्छित्तवुड्ढीओ ॥५०४०॥ तह आउट्टियदप्प-प्पमायओ कप्पओ य जयणाए । कज्जे वा जयणाए, जहट्ठियं सव्वमाऽऽलोए
॥५०४१॥ चउसवणा साहूणं, छस्सवणा साहुणीण नायव्वा । सा पुण गुरुम्मि वुड्डे, वुड्डाए अप्पबीयाए
॥ ५०४२॥ होइ तह अट्ठसवणा, तरुणम्मि गुरुम्मि अप्पबीयस्स । अप्पबीयाए देया, तरुणीए थेरिसहियाए
॥ ५०४३ ॥ जह दायव्वा तह वण्णिया उ, आलोयणा समासेणं । एत्तो उ अणेगविहं, आलोएयव्वयं वोच्छं
॥५०४४ ॥ तं पुण नाणसण-चरणतवोविरियभेयभिण्णस्स । पंचविहाऽऽयारस्स उ, वितहपवित्तीए नायव्वं
॥५०४५॥ तत्थ समत्थपयत्थ-प्पयासणे सरयसूरसरिसस्स । अइसयनिहिणो नाणस्स, भयवओ भुवणमहियस्स
॥५०४६॥ जो को वि हु अइयारो, कालाऽऽइसु वितहसेवणाजणिओ। सो कुसलसल्लभूओ, आलोएयव्वओ सम्म ॥५०४७॥ सण्णाणलच्छिविच्छड-धारगाणं च पुरिससीहाणं । तह नाणाऽऽधाराणं, पोत्थयपडपट्टियाऽऽईणं
॥ ५०४८॥ चरणाऽऽइघट्टणेणं, हीलाकरणेण अविणएणं वा । जो अइयारो विहिओ आलोएयव्वओ सो वि
॥ ५०४९॥ एवं खुदंसणम्मि वि, संकाऽऽईणं कहं पि करणेण । उववूहणाऽऽइयाण य, पमायदोसा अकरणेण
॥ ५०५०॥ तह पवयणप्पभावग-पुरिसविसेसाण जणपसिद्धाणं । पावयणियपमुहाणं, उचियपवित्तीअकरणेण
॥५०५१॥ सम्मत्तनिमित्ताणं, तहेव जिणभवणबिम्बमाऽऽईणं। जिणसिद्धसूरिवायग-समणाण तवस्सिणीणं च
॥५०५२॥ सावयसुसाविगाण य, अच्चाऽऽसायणअवण्णमाऽऽईहिं । जो विहिओ अइयारो, सो वि हुआलोयणाविसयो ॥५०५३ ॥ चरणम्मि वि मूलुत्तर-गुणरूवे समिइगुत्तिरूवे य । जो अइयारो सो वि हु, आलोएयव्वओ तत्थ
॥५०५४॥ छज्जीवनिकायाणं, घट्टणपरितावणाए उद्दवणे। पाणाऽइवायविरमण-विसयो संभवइ अइयारो
॥५०५५॥ एवं बीयवयम्मि वि, कोहेणं माणमायलोभेहिं । हासेण भएणं वा, तहाविहाऽसच्चवयणम्मि
॥ ५०५६॥ पहुणा जमऽदिण्णाणं, सच्चित्ताऽचित्तमीसदव्वाणं । हरणं तं तइयव्वय-गोयरमऽइयारमऽवगच्छ
॥५०५७॥ सुरतिरियनरित्थीणं, पत्थणअहिलसणसेवणाऽऽईहिं । तुरियवए अइयारं, आलोएयव्वयं जाण
॥५०५८॥ देसकुलगिहत्थेसुं, अइरित्तुवहिम्मि जो अईयारो । चरिमवए अइयारो, सो वि हु आलोयणाजोग्गो
॥५०५९॥ दियगहियाऽऽइचउहा, निसिभत्तवयम्मि जो अईयारो। सुगुरुसमीवे सो वि हु, सम्मं आलोयणाअरिहो ॥५०६०॥
૧૪૪
Page #152
--------------------------------------------------------------------------
________________
उत्तरगुणे य पिंडग्गहम्मि, अहवा वि भिक्खुपडिमासु । भावणबारसगम्मि, दव्वाऽऽइअभिग्गहेसुं च पडिलेहणापमज्जण - पत्तुवहिनिसीयणाऽऽइविसयम्मि । जो अइयारो विहिओ, सो वि हु आलोयणिज्जो ति ईरियाए अणुवओगे, सावज्जोहारिणीए भासाए । अविसुद्ध भत्तपाणाऽऽइ - गहणओ सणा अप्पडिलेहपमज्जिय-भंडगउवगरणगहणनिक्खेवे । उच्चाराईणमऽथं-डिले वि जह तह य परिठवणे इय पंचसु समिईसुं, गुत्तीसु य तीसु जो अईयारो। जाओ पमायओ को वि, सो वि आलोयणाअरिहो इय रागाऽऽइवसेणं, नट्ठविवेगेण असुहलेसेणं । जं कलुसियं चरितं तं सइ आलोयणिज्जं तु एवं तवम्मि अणसण-माऽऽइपयारेहिं बज्झरूवम्मि । अब्धिंतरम्मि वि तहा, पायच्छित्ताऽऽइभेएहिं सत्तीसब्भावम्मि वि, जमऽणायरणं कयं पमाएणं । सो होइ अईयारो, आलोएयव्वओ नियमा विरिए वि हु अइयारं, सपरक्कमगोवणेण किच्चेसु । सिवगइनिबंधणेसुं, आलोएयव्वयं जाण रागद्दोसकसाओ-वस्सग्गइंदियपरिसहट्टेण। जं दुट्टु वट्टियं तं पि, संममाऽऽलोइयव्वं ति मंदाऽवधारणत्तेण, जे य नो सुमरणापहे ठंति । असढस्स तस्स ओहेण, ते वि आलोइयव्वा उ एवं विचित्तभेयं, आलोएयव्वयं तु निद्दिट्टं । जह सा दवावियव्वा, गुरुणा तह संपयं वोच्छं पुव्वत्तो चेव गुरू, णवरं जो तत्थ होइ आगमिओ । पडिवज्जिहि त्ति नाउं, पम्हुट्ठे सारणं कुण जो पुण नो पडिवज्जइ, सुट्रुवि जत्तेण सासिओ तं तु । नो सारेइ भयवं, जम्हा सो सारणवसेण गच्छं पि परिचज्जा, गुणगणपरिमंडियं तु लज्जाए। अहवा होज्ज गिहत्थो मिच्छत्तं वा वि गच्छेज्जा गुणदोसे मुणिऊणं, इच्छह आलोयणं पुणो पच्छा । चोएइ देसकाले, सम्मं पडिवज्जिही जम्मि एगंतेण अजोगं, मुणिऊणं अहव नो पडिच्छेइ । तह जह से न वि जायइ, सुहुमं पि अपत्तियं किं पि इयरे य सुयाऽऽईया, आलोयावेंति ते पुण तिखुत्तो । सरिसऽत्थअपलिउंचि, आगाराऽऽईहिं नाऊण आगारेहिं सरेहिं, पुव्वाऽवरवाहयाहिं य गिराहिं । पलिउंचिस्स सरूवं, कुसला पाएण जाणंति जो सम्मं नाऽऽलोए, तस्सऽणुसट्ठि पुणो पजुंजंति । तह वि हु अठायमाणे, कारणओ नवरि पडिसेहो आह न छउमत्थेणं, पडिच्छियव्वे वि वियडणा नेय । दायव्वं पच्छित्तं, नाणस्स अभावओ सम्म परिणामहेउकम्मं, न य नज्जइ कस्स केरिसो सो य। निच्छयओ अण्णाए, तम्मि य कम्मं पितेण समं भण्णइ जह छउमत्थो वि, आगमे कयपरिस्समो वेज्जो । दिट्ठकिरिओ य रोगं, अवणेइ तहेव एसोि इय जह दवावियव्वा, गुरुणा आलोयण त्ति तह भणिया । पच्छित्तदारमेत्तो, समासओ संपवक्खामि दसविहपायच्छित्तं, आलोयणमाऽऽइयं मुणेयव्वं । जो तत्थ जेण सुज्झइ, अइयारो तं तदरिहं तु आलोयणेण सुज्झइ, अइयारो को वि को वि पडिकमणे । मिस्सेण को वि ता जाव को वि पारंचिएणं ति पच्छित्ताइं चरेंतस्स, सुद्धचित्तस्स अप्पमायाओ । जायइ पावविसुद्धी, भुज्जो तद्ऽकरणसत्तस्स तम्हा बज्झऽब्भन्तर-करणसमग्गेण धम्मिएणेह । निच्वं चिय होयव्वं, न अण्णहागाहजुत्तेणं पच्छित्तदारमेवं, कमपत्तं वण्णियं समासेण । फलदारम ओ वोच्छं, चोएइ य चोयगो तत्थ आलोयणाए पुव्वं, जे चेव गुणा पवण्णिया इहई । तयऽणंतरभावाओ, ते चेव फलं किमेएण ? भण्णइ न एत्थ दोसो, ते चेवाऽणंतरं फलं किंतु । इहई परंपरफलं, पडुच्च दारस्सुवण्णासो तं पुण इमए भणियं, जिणेहिं जियरागदोसमोहेहिं । मोक्खो सारीरेयर - दुक्खक्खयओ सयासोक्खो सम्मत्तनाणचरणा, तवो य जं मोक्खहेयवो भणियो । सइ चरणम्मि य नियमा, हवंति सम्मत्तनाणाई तस्स य पमायदोसा, मालिण्णमुवागयस्स संतस्स । भवसयसहस्समहणी, कीरइ सोही इमाए उ सुद्धचरणो य साहू, जयमाणो अप्पमायवं धीरो । खविऊण कम्मसेसं, अचिरा वरकेवलमुवेइ संपत्तकेवलो पुण तेणेव भवेण नीरओ भयवं । असुरसुरमणुयमहिओ, उवेइ मोक्खं सयासोक्खं एवं पच्छित्तफलं, लेसुद्देसेण किं पि उवइटुं । तब्भणणा पुण भणियं, पत्थुयमाऽऽलोयणविहाणं एयं च सम्ममऽवगम्म, खवग! परिचत्तअत्त उक्कोसो। उक्कोसं आराहण-विहाणमऽभिलसिउकामो सो
T
૧૪૫
॥ ५०६१ ॥ ।। ५०६२ ।। ॥ ५०६३ ॥
॥ ५०६४ ॥ ॥ ५०६५ ।।
॥ ५०६६ ॥
॥ ५०६७ ॥ ।। ५०६८ ।।
॥ ५०६९ ॥
॥ ५०७० ॥
॥ ५०७१ ॥
।। ५०७२ ।। ॥ ५०७३ ।। ॥ ५०७४ । ।। ५०७५ ।।
॥ ५०७६ ॥
।। ५०७७ ॥ ।। ५०७८ ॥
।। ५०७९ ।। ।। ५०८० ॥
॥ ५०८१ ॥ ।। ५०८२ ॥ ॥ ५०८३ ॥ ॥ ५०८४ ॥
।। ५०८५ ।।
॥ ५०८६ ॥
॥ ५०८७ ॥
।। ५०८८ ॥
।। ५०८९ ।। ।। ५०९० ॥
॥ ५०९१ ॥
।। ५०९२ ॥ ॥ ५०९३ ॥ ।। ५०९४ ॥ ।। ५०९५ ।। ।। ५०९६ ॥ ।। ५०९७ ॥ ।। ५०९८ ।।
Page #153
--------------------------------------------------------------------------
________________
ठाणाsss अइया, अणुमेत्तं पि हु समुद्धरसु धीर!। अकयप्पडियारो विस-लवो वि मारेइ पियमेण वो वि हु अइयारो, पायं जं होइ बहुअणिट्ठफलो। एत्थं पुण आहरणं, विण्णेयं सूरतेयनिवा तहाहि
पउमावईए पुरीए, विविहऽच्छेरयनिवासभूयाए । राया अहेसि नामेण, विस्सुओ सूरतेओ त्ति निक्कवडपेमधरणी, नामेणं धारणी उ से भज्जा । तीए समं नरवइणो, विसयसुहं भुंजमाणस्स उचियसमयाऽणुरूवं, जणवयकज्जं च चिंतयंतस्स । धम्मऽत्थं पि हु परिभा-विरस्स वच्चंति दियहाई अह एगम्मि अवसरे, सुयसागरपारगो जयपसिद्धो । पुरबहिया उज्जाणे, एगो सूरी समोसरिओ तस्साऽऽगमणं सोडं, राया पुरिपवरलोयपरियरियो । करिकंधराऽधिरूढो, सिरोवरं धरियसियछत्तो पासट्ठियतरुणीयण - करचालियचारुचामरुप्पीलो। सहरिसपुरपरिसप्पिर-मागहगिज्जंतगुणनिवहो अरिहंतधम्मसवणऽत्थ-माऽऽगओ तम्मि य चेव उज्जाणे । नमिउं च सूरिचरणे, उचियपएसम्मि आसीणो अह मुणिवइणा नाऊण, जोग्गयं सजलमेहगहीराए । वाणीए सुद्धसद्धम्म - देसणा काउमाऽऽरद्धा जहा
I
1
परियट्टिऊण जीवा, सुचिरं भवसायरे अपारम्मि । कहकहवि कम्मलहुय तणेण पावेंति मणुयत्तं पत्ते वि तम्मि हीण-तणेण खेत्तस्स होंति निद्धम्मा । पवरे वि तम्मि जाती- कुलवियला किं पकुव्वंति उत्तमजाइकुला वि हु, रूवाऽऽरोग्गाऽऽइगुणगणविउत्ता । न खमंति किं पि काउं, छायापुरिस व्व सुहमऽत्थं रूवाऽऽरोग्गाऽऽईहिं पि, संगया थोवआउयत्तेण । नेवाऽवत्थाणं पाउणंति जलबुब्बुय व्व चिरं सुचिराऽऽउणो वि बुद्धी-सवणोग्गहविरहिया हियऽत्थेसु । विमुहा के वि हु मूढा, अच्वंतं विसमसरविहुरा तत्तोवएसयं सुह-गुरुं पि वेरिं व दुज्जणजणं व । मण्णंता विसएसु, अणवरयं पि हु पयट्टंति
य तह संपयट्टा, विविहाहिं आवयाहिं परियरिया । मरणमुर्वेति अवंति - निवो व्व विहलियमणुस्सभवा अणे पुण कुसलमईए, मुणियविसयत्थसोक्खविगुणत्ता । नरसुंदरी व्व दढधम्म - बद्धलक्खा लहुं होन्ति अह सूरतेयरण्णा, विम्हियहियएण पुच्छियं भंते! । कोऽयमऽवंतीनाहो, को वा नरसुंदरी एसो गुरुणा भणियं नरवर !, कहेमि सम्मं तुमं निसामेसु । धरणियलमंडणाए, नयरीए तामलित्तीए कोवम्मि जमो कित्तीए, अज्जुणो भुयजुयम्मि बलभद्दो । एगो वि अणेगो इव, राया नरसुंदरी आसि अप्पडिमरूवकलिया, रइ व्व लच्छि व्व पवरलायण्णा । भइणी बंधुमई से, अहेसि दढनेहपडिबद्धा साय विसालापुरिनायगेण, रण्णा अवंतिनाहेण । परमेण आयरेणं, परिणीया पत्थणापुव्वं ता सो तीए बाढं, अणुरत्तो मज्जपाणवसणे य । आसत्तो अणवरयं, दिवसाइं गमेउमाऽऽरद्धो तस्स उपमायदोसा, रज्जे रद्वे य सीयमाणम्मि । पयइपहाणजणेहिं, सचिवेहि य मंतिउं सम्म तप्पुत्तो रज्जम्मि, ठविओ सो पुण निसाए पासुत्तो । पउरं पाइय मइरं, देवीए समं नियनरेहिं पल्लंकठिओ संकेइएहि, नेऊण उज्झिओ रण्णे । हरिहरिणकोलसद्दूल- भिल्लभल्लुंकि बहुलम्मि बद्धो य उत्तरिज्जे, लेहोऽ- णाऽऽगमणसूयगो तस्स । अह पच्चूसे उवलद्ध-चेयणो ववयमओ पासाईं जा पलोयइ, राया ता वत्थअंचलनिबद्धं । लेहं दट्टं तं वाइडं च विण्णायपरमत्थो भालयलघडियभिउडी, कोववसाऽऽयंबिरऽच्छिविच्छोहौ । दसणऽग्गदट्ठउट्ठो, इय भज्जं भणिमाऽऽत् ओ ! पेच्छ पेच्छ पावाण, मंतिसामंतभिच्चपमुहाण । निच्चं कओवयाराण, निच्चं दिज्जंतदा निच्चमऽपुव्वाऽपुव्व - प्पसायविप्फारियऽप्पसिद्धीणं । अवराहे वि हु निच्चं, सपणयदिट्ठीए दिट्टाण अविभिण्णरहस्साणं, संसइयऽत्थेसु पुच्छणिज्जाणं । नियकुलकमाऽणुरूवं, एवंविहचेट्ठियं सुयणु ! मण्णे सयमेव मुहम्मि, मच्चुणो पविसिउं समीहंति । ते पावा कहमिहरा, सामिद्दोहे मई होज्जा ता तम्मुंडाई खंडिऊण, महिमंडलं अहं इण्हिं । मंडेमि निसिचरे वि हु, तदीयपिसिएण पोसेमि तल्लोहिएण तण्हं, अवणेमि य पूयणासमूहस्स । कीणासस्स व कुवियस्स, मज्झ किमऽसज्झमिह सुयणु !
१४७
।। ५०९९ ।। ।। ५१०० ॥
॥ ५१०१ ॥
॥ ५१०२ ॥ ॥ ५१०३ ॥ ॥ ५१०४ ॥
।। ५१०५ ।।
॥ ५१०६ ॥ ।। ५१०७ ॥
॥ ५१०८ ॥
॥ ५१०९ ॥
॥ ५११० ॥ ॥ ५१११ ॥ ॥ ५११२ ॥
॥ ५११३ ॥ ॥ ५११४ ॥
॥ ५११५ ॥ ॥ ५११६ ॥ ॥ ५११७ ॥
॥ ५११८ ॥ ॥ ५११९ ॥
॥ ५१२० ॥
॥ ५१२१ ॥
॥ ५१२२ ।।
॥ ५१२३ ॥
।। ५१२४ ।।
।। ५१२५ ॥
॥ ५१२६ ॥
॥ ५१२७ ॥
॥ ५१२८ ॥ ।। ५१२९ ।।
॥ ५१३० ॥
॥ ५१३१ ॥ ॥ ५१३२ ॥
।। ५१३३ ॥
॥ ५१३४ ॥
Page #154
--------------------------------------------------------------------------
________________
एमाऽऽइ जंपमाणो, अविभावियनिययदेव्वपरिणामो । राया बंधुमईए, विण्णत्तो मंजुलगिराए
॥५१३५ ॥ देव ! पसीयसु संपइ, मुंचसु कोवं न एस पत्थावो । समओचियं हि सव्वं, कीरंतं बहुगुणं होइ
॥ ५१३६॥ तुममऽसहाओ पब्भट्ठ-लट्ठरज्जो विरत्तपयई य । कह नाह ! इण्हि सत्तूण, विप्पियं काउमुच्छहसि
॥ ५१३७ ॥ ता ऊसुगत्तमुज्झसु, वच्चामो तामलित्तिनयरीए। पेच्छामो दढपणयं, तत्थ य नरसंदरनरेंदं
॥ ५१३८॥ पडिवण्णमिमं रण्णा, कमेण गंतुंच संपयट्टाई। पत्ताणि य सामंते, नयरीए तामलित्तीए
॥ ५१३९ ॥ अह देवीए भणियं, नरवर ! तुममेत्थ ठाहि उज्जाणे। अहमऽवि कहेमि गंतूण, भाउणो तुज्झ आगमणं ॥ ५१४०॥ जेणं सो हरिकरिजोह-संदणुद्दामनिययरिद्धीए । आगंतूणाऽभिमुहो, तुमं पवेसेइ नयरीए
॥ ५१४१ ॥ एवं होउ त्ति निवेण, जंपिए सा गया नरेंदहरं। सीहासणे निसण्णो, दिवो नरसुंदरो य तहिं
॥ ५१४२ ॥ अवितक्कियमाऽऽगमणं, दटुं तेणाऽवि विम्हियमणेणं। उचियपडिवत्तिपुव्वं, पुट्ठा सव्वं पिवुत्तंतं
॥ ५१४३॥ सिट्ठो य तीए ता जाव, अमुगट्ठाणम्मि चिट्ठइ निवो त्ति । तो सो सव्विड्ढीए, तदऽभिमुहं पट्ठिओ झत्ति ।। ५१४४॥ सो पुण अवंतिनाहो, तव्वेलं दढछुहाए संतत्तो । वालुंकिकच्छयम्मि, चिब्भिडिगाभक्खणनिमित्तं
॥ ५१४५ ॥ चोरो व्व अवदारेण, पविसमाणो उ कच्छगनरेण । मम्मपएसे पहओ, जट्ठीए निरऽणुकंपेण
॥ ५१४६॥ अह घोरघायवसनट्ठ-चेयणो वत्तिणी विईणंऽतो। कट्ठघडिओ व्व पडिओ, निच्चेट्ठो धरणिवट्टम्मि
॥ ५१४७॥ एत्थंऽतरम्मि नरसुंदरो निवो विजयरहवराऽऽरूढो । तस्साऽवलोयणऽत्थं, पत्तो तम्मि पएसम्मि
॥ ५१४८॥ नवरं तरलतुरंगम-खुरप्पहारुक्खएहि रेणूहि । तिमिरभरक्कंतं पिव, तव्वेलं नहयलं जायं
॥५१४९॥ अवलोयणविरहेण य, निवरहतिक्खऽग्गचक्कधाराए। तह निवडियस्स कंठो, दुहाकओ अवंतिनाहस्स ॥ ५१५०॥ अह पुव्वुवदिढे ठाणगम्मि, भइणीवति अपेच्छंतो। राया बंधुमईए, वित्तंतमिमं कहावेइ
॥ ५१५१॥ हा हा दिव्व ! किमेयं? ति, संभमुब्भंततरलतारच्छी। बंधुगिरं बंधुमती, सुणिऊण समागया झत्ति
॥ ५१५२॥ तो अवलोयंतीए, सुनिउणदिट्ठीए नट्ठरयणं व । तमऽवत्थं संपत्तो, कहकहवि हु तीए सो दिट्ठो
॥ ५१५३॥ दटुं च नट्ठजीयं, तं मोग्गरचूरिय व्व दुक्खत्ता । मुच्छानिमीलियऽच्छी, झडत्ति धरणीयले पडिया
॥ ५१५४॥ पासपरिवत्तिपरियण-कयसिसिरुवयारविगयमुच्छा य। पम्मुक्कदीहपोक्कं, विलविउमेवं समारद्धा
॥ ५१५५॥ हा हा अवंतिनरवर!, निरुवमविक्कमनिहाण! पावेण । एवंविहं अवत्थं, केणाऽणज्जेण नीओ सि
॥ ५१५६॥ हा पाणनाह! तुमए, सग्गोवगयम्मि मह अपुण्णाए। अज्ज वि य जीवियव्वे, विज्जइ नाऽऽलंबणं किं पि ॥५१५७ ॥ हयदिव्व! किं न तुट्ठो, रज्जऽवहारेण देसचाएण । सुहिजणविओयणेण य, जमेयमऽवि ववसिओ पाव! ॥५१५८ ॥ हे हियय ! हीण ! निग्घिण !, अणज्ज ! वज्जेण किमऽसि निम्मवियं ? जं न विलिज्जसि अज्ज वि, पियविरहहुयासतवियं पि ॥५१५९ ॥ सा रायसिरी सो भय-नमंतसामंतमंडलो सामी। तमऽणण्णकामिणीजण-कमणीयं तस्स मइ पेम्म
॥५१६०॥ तं आणिस्सरियं सयल-लोयसाहारणं धणं धिद्धी! । नटुं एक्कपए च्चिय, सव्वं गंधव्वनयरं व
॥ ५१६१ ॥ आणंदसंदिसुंदर-मुहेंदुमऽबलोइउंच देवस्स । कहमिहिं पेच्छिस्सं, थुईंकियाइं खलु मुहाई
॥ ५१६२ ॥ कह वा देवपसाएण, विविहकीलाहिं कीलिऊणिण्डिं । रद्धपयारा रिउगेहिणि व्व वेसिहं परगिहम्मि
॥ ५१६३ ॥ एमाऽऽइ विलवमाणी, करताडणदलियपीणथणवट्ठा। विलुलियकुंतलभुयउत्त-रिज्जपरिगलियवलया य ॥५१६४॥ अप्पाणं सुचिरं झूरिऊणं, तं किं पि सोगसंभारं। हिययम्मि उव्वहंती, नरसुंदरराइणा बहुसो
॥ ५१६५ ॥ वारिज्जंती वि बहु-प्पयारवयणेहि भत्तुणा समगं । जालाऽऽउलम्मि जलणम्मि, निवडिया सा पयंगि व्व ॥५१६६॥ अह संवेगोवगओ, राया नरसुंदरो विचितेइ । अविचिंतणीयरूवा, धिद्धी एसा भवस्स ठिई
॥ ५१६७॥ जत्थ सुही विहु दुहिओ, निवो वि रोरो सुमित्तमऽवि सत्तू । संपत्ती वि विवत्ती, परिणमइ निमेसमित्ते वि ॥ ५१६८॥ कहमऽहुण च्चिय तीए, चिरकालाओ समागमो जाओ। कहमिहिं पि विओगो, धिरऽत्थु संसारवासस्स ॥५१६९॥ मण्णे करिकण्णसुरिंदचाव-तडिचावलेण निम्मवियं । वत्थु समत्थं एत्थं, तेणं खणदिट्ठनटुंतं
॥५१७० ॥ एवंविहे य कहमिह, खणमऽवि निवसंति मुणियपरमत्था । वीसत्था सगिहेसं, अहह ! महा घिट्ठिमा तेर्सि ॥ ५१७१ ॥ १. वसिहं = वत्स्यामि,
१४७
Page #155
--------------------------------------------------------------------------
________________
इय संसारविरत्तो, स महासत्तो सुयं निययरज्जे । ठविऊण कयाऽणसणो, सुहम्मि भावम्मि वट्टतो
॥५१७२ ॥ सव्वण्णुसासणम्मि, बहुमाणमऽपुव्वमुव्वहंतो य । मरिऊण बंभलोए, भासुररूवो सुरो जाओ
॥५१७३ ॥ तत्तो य उत्तरोत्तर-विसोहिवसओ स कइ वि भवर्गहणे । नरसुरसिरिमऽणुभविउं, परमसुहं सिवपयं पत्तो ॥ ५१७४ ॥ एवमऽवंतीवइणो, रण्णो नरसुंदरस्स वि य चरियं । जं पुच्छियमाऽऽसि तए, नरवर! तमऽसेसमऽवि सिटुं ॥५१७५ ॥ सोच्चा य इमं पडिवक्ख-पक्खनिक्खित्तअसुहकायव्वो। तह कह वि पयट्टसु सूर-तेय ! जह सूरतेओ सि ॥५१७६ ॥ एवं गुरुणा कहिए राया परमुल्लसन्तसंवेगो। देवीए धारिणीए, सह पव्वइओ गुरुसमीवे
॥ ५१७७॥ अहिगयसुत्तऽत्थाण य, पइदिणवड्ढुंतसुद्धभावाण । अइआरकलंकविमुक्क-साहुकिरिआरइपराण
॥ ५१७८॥ छट्ठट्ठमाऽऽइणिकैर-तवोविहाणेक्कबद्धलक्खाणं । दोण्हं पि तेसि अपमत्त-याए वोलेंति दियहाई
॥ ५१७९ ॥ अह अण्णया कयाई, स महप्पा विविहदूरदेसेसु । विहरित्ता संपत्तो, नयरम्मि हत्थिणागपुरे
॥५१८०॥ थीपसुपंडगरहिए, ठिओ य एगस्स गहवइस्स घरे। ओग्गहमऽणुजाणाविय, वासावासस्स करणत्थं
॥५१८१॥ सा वि हु अज्जा कहमऽवि, विहरंती तत्थ चेव नयरम्मि। वासाकालं काउं, वुत्था उचियप्पएसम्मि
॥५१८२॥ तेसिं च समणधम्मं, पालिताणं विसुद्धचित्ताणं । जो वित्तंतो जाओ, तत्थ पुरेतं णिसामेह
॥ ५१८३॥ नियधणवित्थरनिज्जिय-कुबेरविहवस्स विण्हुनामस्स । इब्भस्स सुओ दत्तो त्ति, विस्सुओ मयणपडिरूवो ॥५१८४॥ नीसेसकलाकुसलो, विविहविलासाऽऽलओ विमलसीलो। विउसवयस्साऽणुगओ, नडपेच्छणयं गओ दुटुं ॥५१८५॥ तत्थ य विसट्टकंदोट्ट-दीहरऽच्छी रइ व्व पच्चक्खा । दिट्ठा नडस्स धूया, तदुवरि रागो य से जाओ। ॥५१८६॥ तव्वेलं चिय अविआरिऊण, आजम्मकालियकलंकं । निययकुलस्स स दूर, उज्झियलज्जो गिहे गंतुं ॥५१८७॥ तं चेव सुमरमाणो, जोगि व्व निरुद्धसेसवावारो। मत्तो व्व मुच्छिओ इव, घरेगदेसे ठिओ विजणे ।
॥५१८८॥ आपुच्छिओ य पिउणा, वच्छ ! किमेवं तुम अयंडे वि। करचरणचंपिओ चंप-गो व्व नज्जसि सिरीमुक्को ।। ५१८९॥ कि रोसवसा किं वाऽ-वमाणओ किंव कहिंवि पडिबंधा। एवं वट्टसि पुत्तय !, कहेसु जा तदुचियं कुणिमो ॥ ५१९०॥ दत्तेण जंपियं ताय !, किं पि न मुणेमि कारणं सम्मं । नवरं अण्णाणं अणु-भवामि पीलिज्जमाणं व ॥५१९१॥ तो आदण्णो सेट्ठी, कया य तप्पसमणे बहुउवाया। न य थेवो वि हु जाओ पडियारो अह वयस्सेहि
॥५१९२॥ पेच्छणयदिट्ठनडधूय-पेहणुप्पण्णरागवुत्तंतो। सिट्ठो सेट्ठिस्स तओ, सो चिंतेउं समाढत्तो
॥५१९३॥ अहह कुलीणत्तम्मि वि, पडिखलणपरम्मि सुंदरविवेगे। पभवंते वि स उल्लसइ, को वि जीवस्स उम्माओ ॥५१९४॥ जेण न गणेइ गुरुणो, न लोयलज्जं न धम्मविद्धंसं । नो कित्तिं नो बंधु, नो दुग्गइपडणपडिघायं
॥५१९५॥ ता किं करेमि एवं, ठियस्स एयस्स मूढहिययस्स । नऽत्थि स को वि उवाओ, जो लोयदुगस्स अविरुद्धो ॥५१९६॥ तह वि हु सुकुलपसूयाउ, कण्णगाउ मणोहरंगीउ। दंसेमि इमस्स मणो, जइ पुण विरमइ कहवि तत्तो ॥५१९७॥ एवं विभाविऊणं, निदंसिओ कण्णगाजणो तस्स । नडधूयाहरियमणो, खिवइ न सो तत्थ चक्टुं पि
॥५१९८॥ तो अचिकिच्छो त्ति विभा-विऊण सो सेट्टिणा कओ सिढिलो। उज्झियलज्जेण तओ, तेणं दाउं नडाण धणं ॥५१९९ ॥ परिणीया सा कण्णा, अहह ! अकज्जं कयं ति नयरे य। सव्वत्थ वि वित्थरिओ, लोयऽववाओ अपडिघाओ ॥५२०० ॥ जणमुहपरंपराए, सोऊण इमं च ईसि रागवसा । जंपेइ सूरतेओ, सविम्हयं नत्थि रागस्स
॥५२०१॥ नृणमऽसझं किंचिवि, कहमिहरा पवस्कूलपसूओ वि। एवंविहं अकज्जं, काउं ववसेज्ज स वरागो ॥५२०२॥ तीए वि साहुणीए, वंदणवडियाए आगयाए तहिं । वित्तंतमिमं सोच्चा, भणियं ईसिं पओसवसा
॥५२०३॥ भो ! होउ हीणजणसंकहाए, नियकज्जसाहणे जयह । मयणवसाणमऽकिच्चं, सुलहं चिय किमिह वयणिज्जं ॥५२०४ ॥ इय संकहाए मुणिणो, सुहुमो रागो तवस्सिणीए वि। सुहुमपओसो जाओ, पमायओ तं च गुरूमूले ॥ ५२०५॥ सम्ममऽणालोइत्ता, तव्वसओ नीयगोयमुवचिणिउं। पज्जंतम्मि मयाई, काऊणं अणसणविहाणं
॥५२०६॥ उववण्णाणि य देवत्तणेण, सोहम्मदेवलोयम्मि। घुसिणघणसारनिब्भर-सोरभपब्भारभरियम्मि
॥५२०७॥ उवभुंजिऊण तत्थ य, पंचपयाराई विसयसोक्खाई। सो सूरतेयजीवो, चविऊणं इन्भवणियगिहे
॥५२०८॥ पुत्तत्तेणुववण्णो, देवी वि हुलंखगस्स गेहम्मि । धूयत्तेणुववण्णा, कयं च दोहि वि कलागहणं
।। ५२०९ ॥
૧૪૮
Page #156
--------------------------------------------------------------------------
________________
पत्ताणि य तारुण्णं, न य कहमऽवि तस्स जुवइवग्गम्मि। उप्पज्जइ रागमई, तीए वि हु पुरिसवग्गम्मि एवं च तेसि वच्चंतयम्मि, कालम्मि एगया कहवि । तुडिजोगा संजोगो, जाओ अच्वंतरागो य दत्तेण व तेण तओ, मयणहुयासणतविज्जमाणेण । वारिज्जंतेण वि जणणि - जणगपमुहेहि सयणेहि नडभूरिदाणपुव्वं, उव्वूढा सा विमुक्कलज्जेण । उज्झियगिहो य अह सो, नडेहिं सह भमिउमाऽऽढत्तो सुचिरं च दूरदेसंऽतरेसु, भमिरस्स कहवि से जायं । मुणिदंसणमीहाऽपोह-भावओ जाइसरणं च अह सुमरियपुव्वभवो, स महप्पा उज्झिउं विसयसंगं । पव्वज्ज पडिवण्णो, पत्तो अंते य देवत्तं इय अकयपडिविहाणं, अइयारं थोयमऽवि मुणेऊण । कुसलपडिखलणपडुयं, परिणतिकडुयं च कुसलमई पुव्वपवंचियविहिणा, तह कहवि हु कुणइ अत्तणो सोहिं। जह सुक्कज्झाणऽग्गीए, दड्डनीसेसकम्मवणो लोयऽग्गमत्थयमणी, सिद्धो बुद्धो निरंजणो। सव्वण्णू सव्वदरिसी य, अणंतसुहवीरिओ अक्खओ निरुजो निच्चो, कल्लाणी मंगलाऽऽलओ। अपुणब्भू सिवं ठाणं, उवेइ अपुणाऽऽगमं एवं पवयणसायर-पारगओ सो चरित्तसोहीए। पायच्छित्तविहण्णू, कुणइ विसुद्धं तयं खवगं एयारिसस्स गणिणो, असइ उवज्झायमाऽऽइपामूले । सोहेज्जा अप्पाणं, खवगो आराहणाकंखी पडिसेवणाऽइयारा, जइ वीसरिया कहिं पि होज्जाहि । सल्लुद्धरणनिमित्तं, तव्विसए इय भणेयव्वं जे मे जाणंति जिणा, अवराहा जेसु जेसु ठाणेसु । ते हं आलोएमि, उवट्ठिओ सव्वभावेणं एवं आलोइंतो, गारवरहिओ विसुद्धपरिणामो। विस्सुमरियाऽवराहु-त्थपावपसरं पि पडिहणइ इय पावकलिलजलविब्भमाए, संवेगरंगसालाए । संविग्गमणोमहुयर-कुसुमियवणराइतुल्लाए आराहणाए पडिदार-नवगमइए ममत्तवोच्छेए । तइए दारे आलो-यणाविहाणं पढमदारं पुव्वुवदंसियविहिणा, कयसोही वि हुन जं विणा खवगो। पावइ समाहिमऽह तं, सेज्जादारं परूवेमि सेज्जा भण्णइ वसही, तं पुण खरकम्मियाण चोराण । वेसाण मच्छबंधाण, लोद्धयाऽऽईण पावाण हिंसग-असब्भभासग-कीवाणं कामुयाऽऽइयाणं च । लोयाण पाडिवेसे, नो पडिगाहेज्ज खवगकए मा असमंजससद्दाऽऽइयाण, सवणाऽऽइणा उ खवगस्स । एवंविहसेज्जाए, होज्ज समाहीए वाघाओ कुच्छियसंसग्गीए, भावियमइणो वि भावपरियत्तो। संपज्जइ एत्तो च्चिय, पडिसिद्धा पावसंसग्गी असुहसुहसंगवसओ, दीसंति य पयडमेव दोसगुणा। तेरिक्खजोणियाण वि, गिरिसुयजुयलं इहं नायं विंझमहागिरिपरिसर-सरंतसरियासहस्सरमणिज्जा। कुलडेव विडवरुद्धा, अडवी कायंबरी अस्थि निबंऽबजंबुजंबीर-सालअंकोल्लवेणुसेलुया। सल्लइमोयइमालुय-बउलपलासा करंजा य । पुंनागनागसीवण्णि-सत्तवण्णप्पमुक्खरुक्खगणा । रेहंति जत्थ मंसल-परिमलकुसुमेहिं संछण्णा तत्थ य दीहरवडविडवि-कोडरे सूइगा सुगे दोण्णि। अविणट्ठलट्ठदेहे, समुचियसमयम्मि उ पसूया पक्खाऽनिलपइदिणचूण्णि-दाणओ वड्डिया य ते तीए। थेवोवलद्धनहगम-सामत्था अवरदियहम्मि चावल्लयाए तत्तो, उड्डित्ता जाव गंतुमाऽऽरद्धा । दुब्बलपक्खत्तणओ, ता पडिया अद्धमग्गम्मि तद्देसमाऽऽगएहि, अह एगो तेसि तावसेहिं सह । नीओ आवासम्मि, इयरो भिल्लेहि पल्लीए 'हण छिंद भिंद मंसं, अससु लहुं लोहियं पिब इमस्स"। इच्चाऽऽइदुट्टवयणाई, भिल्लपल्लीठिओ कीरो पइखणमऽविराम चिय, सुणमाणो तम्मणो दढं जाओ। इयरो य तावसाणं, करुणारसियंऽतकरणाण "मा मा मारह जीवे, कुणह दयं पंथियाऽऽइणो दुहिए। अणुकंपह" इच्चाऽऽइ-वयणेहिं भाविओ बाढं एवं वच्चंतम्मि, काले एगम्मि अवसरे राया। नामेण कणगकेऊ, वसंतपुरनयरवत्थव्वो विवरीयसिक्खतुरगेण, सिग्घवेगेण अवहडो इंतो। भिल्लसुएणं तरुसिहर-संठिएणं कहवि दिट्ठो अह पावभावणाभाविएण, तेणं पयंपियं ररे। भिल्ला ! धावह गेण्हह, सिग्घमिमं नरवई जंतं एयस्स दिव्वमणिकणग-रयणाऽलंकारमऽवहरह तुरियं । इहरा पेच्छंताण वि, तुम्हाण पलायणे लग्गो" देसम्मि जत्थ विहगा वि, एरिसा दूरओ स मोत्तव्वो। इइ चिन्तिऊण राया सिग्धं तत्तो अवकतो
॥ ५२१०॥ ।। ५२११॥ ॥५२१२॥ ॥५२१३॥ ॥ ५२१४॥ ॥५२१५॥ ॥ ५२१६॥ ॥ ५२१७॥ ।। ५२१८॥ ॥ ५२१९॥ ।। ५२२०॥ ॥५२२१॥ ॥ ५२२२॥ ॥५२२३॥ ॥ ५२२४॥ ॥ ५२२५ ॥ ॥५२२६॥ ॥ ५२२७॥ ॥ ५२२८॥ ॥ ५२२९॥ ।। ५२३०॥ ॥ ५२३१॥ ॥ ५२३२॥ ॥ ५२३३॥ ॥ ५२३४॥ ।। ५२३५ ।। ॥ ५२३६॥ ॥ ५२३७॥ ॥ ५२३८॥ ॥५२३९॥ ॥५२४०॥ ॥५२४१॥ ॥ ५२४२॥ ।। ५२४३॥ ॥ ५२४४॥ ॥ ५२४५॥ ॥ ५२४६॥ ॥ ५२४७॥
૧૪૯
Page #157
--------------------------------------------------------------------------
________________
पत्तो य तावसाऽऽसम-समीवदेसम्मि कहवि तुडिजोगा। इयरसुगेणं दट्टण, महुरवाणीए तो भणियं ॥५२४८॥ हंहो तावसमुणिणो !, तुरंगहरिओ नराऽहिवो एसो। एइ चउराऽऽसमगुरू, ता कुणह इमस्स पडिवत्ति ॥५२४९॥ तव्वयणेण य सव्वाऽऽ-यरेण निययाऽऽसमम्मि नरनाहो । नेऊण तावसेहि, उवयरिओ भोयणाऽऽईहिं ॥५२५०॥ अह वीसत्थसरीरो, विम्हइयमणो निवो सुगं भणइ । तुल्लम्मि वि तिरियत्ते, विसरिससीलत्तणं किं भे
॥ ५२५१॥ जेणं स भिल्लपल्ली-सुगो तहा निट्ठरं पयंपेइ । तुममऽवि एवं मंजुल-गिराए उल्लवसि हियमेव
॥५२५२॥ ताहे सुगेण सिटुं, एगा जणणी पिया वि एक्को य । मम तस्स य नवरं सो, नीओ पल्लीए भिल्लेहि
॥५२५३ ॥ अहमऽवि मुणीहि नियनिय-संसग्गसमुब्भवा य गुणदोसा। संजाया अम्हाणं, पयडं तुमए वि दिट्ठमिमं ॥५२५४॥ एवं जइ तिरियाण वि, संसग्गिवसेण दोसगुणसिद्धी। लोयम्मि वि सुपसिद्धा, ता न कहं तवेण किसियस्स दुरऽणुचरमुत्तिमटुं, पसाहिउं उज्जयस्स खवगस्स । दुट्ठजणपाडिवेसेण, होज्ज सज्झाणविग्घाऽऽई
॥५२५६ ॥ सुट्ठ वि समी वि सुट्ठ वि, दमी वि सुट्ठ वि पणट्ठमाणो वि। किं चोज्जं कलुसिज्जइ, कुसीलजणसण्णिहाणेण ॥५२५७ ॥ कलहो बोलो झंझा, वामोहो संकरो ममत्तं च । झाणऽज्झयणविघाओ, नऽस्थि विवित्ताए वसहीए - ।। ५२५८॥ तम्हा मणखोहकरो, पंचिंदियगोयरो जहिं णऽत्थि। चिट्ठउ तत्थ तिगुत्तो, खवगो सुहझाणसंजुत्तो
॥५२५९॥ उग्गमउप्पायणएसणाहिं, सुद्धाए अपरिकम्माए । वसईइ असंसत्ताए, निप्पाहुडियाए सेज्जाए
॥५२६०॥ घणकुड्डे सकवाडे, गामबहिं बालवुड्डाणजोगे। उज्जाणघरे ठायइ, सेलगुहाए य सुण्णघरे
॥ ५२६१॥ दो तिण्णि य वसहीओ, लेज्जा सुहनिग्गमप्पवेसाओ। कडचिलिमिणिजुत्ताओ, धम्मकहामंडवजुयाओ ॥ ५२६२॥ एगत्थ ठवे खवगं, गच्छट्ठियसाहुणो य अण्णत्थ । मा होज्ज भोयणरुई, खवगस्साऽऽहारगंधेण
॥ ५२६३ ॥ पाणाऽऽईणि वि तहियं, ठवेज्ज जम्मि निएज्ज नो खवगो । न य अपरिणया मुणिणो, कम्हा नणु भण्णइ निमित्तं ॥ ५२६४ ॥ असमाहियस्स खवगस्स, कहवि मा पेच्छिऊण दिज्जंतं । असणाऽऽई मुद्धाणं, तदुवरि अप्पच्चओ होज्जा ॥५२६५ ॥ चिरभवपरंपरापरि-चियत्तणेणाऽवि कहवि मा गिद्धी। पाउब्भवेज्ज सहसा, खवगस्स महाऽणुभावस्स ॥५२६६॥ आराहणामहोयहि-तडपत्तस्साऽवि खवगपोयस्स । आवडइ कहवि विग्घो वि, जेण तेणेस जत्तो त्ति ॥५२६७॥ इय धम्मसत्थमत्थयमणीए, संवेगरंगसालाए । संविग्गमणोमहुयर-कुसुमियवणराइतुल्लाए
।। ५२६८॥ आराहणाए पडिदार-नवगमइए ममत्तवोच्छेए । तइए दारे बीयं, भणियं सेज्ज त्ति पडिदारं
॥ ५२६९॥ सेज्जाए जहुत्ताए वि, होज्ज संथारगं विणा न रई। आराहगस्स तम्हा, तद्दारमियाणि कित्तेमि
॥५२७०॥ पुव्वं पवंचियाए, सेज्जाए जत्थ किर पएसम्मि। मूसगरयउक्केरस्स, नत्थि थेवं पि उद्दवणं
॥५२७१॥ ऊसतुसाराऽऽईणं, न विणासो न य पईवविज्जूणं । न य पबलप्पवणाणं, पाईणपडीणपभिईणं
॥ ५२७२॥ न य संघट्टो बीयाण, सालिपमुहाण नेव हरियाण । नोवद्दवणं पि पिपीलि-याऽऽइयाणं तसजियाणं
॥ ५२७३॥ अमणुण्णदव्वगंधा-ऽऽइणो य असमाहिकारिणो न जहिं । तत्थ घसभिलुगरहिए, हियए खवगस्स पयईए ॥५२७४॥ पुढवीसिलामओ वा, फलहमओ तणमओ य संथारो । कीरइ समाहिहेउं उत्तरसिर अहव पुव्वमुहो
॥५२७५ ॥ तत्थ य फासुयदेसे, समे अझुसिरे य भूमिसंथारो । अप्फुडियअसंसत्तो, समपट्ठिसिलामओ होइ
॥ ५२७६ ॥ निच्छिडगनिकंपो, लहुओ एगंऽगिओ य फलहमओ। निस्संधी अप्पोल्लो, तणसंथारो भवति मउओ ॥५२७७॥ एसो पुण संथारो, उभओकालपडिलेहणासुद्धो। जुत्तपमाणविरइओ, आरुहियव्वो तिगुत्तेण
॥ ५२७८॥ निस्संगयाए लिंग, भणिया एए वि दव्वसंथारा । मुणिणो भावसमाहीए, कारणत्तेण अह तत्थ
॥ ५२७९॥ संलीणयाठियऽप्पो, संवेगगुणऽण्णिओ य तक्कालं । संथारम्मि निसण्णो, विहरइ संलेहओ धीरो
॥५२८०॥ अह दढकढिणत्तणओ, तणसंथाराऽऽइएसु खवगस्स। चिट्ठिउमऽपारयंतस्स, होज्ज जइ कह वि असमाही ॥ ५२८१॥ ता तत्थ पत्थरिज्जंति, एगदुगमाऽऽइया वि से (कंथा) कप्पा। अववाएणं ता जा, पावारगतूलिमाऽऽई वि ॥५२८२॥ एवमऽणेगपयारो, वुत्तो दव्वं पडुच्च संथारो । तं चिय अणेगभेयं, जाणसु भावं पुण पडुच्च
॥५२८३॥ रागं दोसं मोहं, कसायजालं च दूरमुझिंतो। संपत्तपरमपसमो, आय च्चिय होइ संथारो
॥ ५२८४॥ १. अप्पोल्लो - शुषिरहितः,
૧૫૦
Page #158
--------------------------------------------------------------------------
________________
सावज्जजोगविरओ, संजमसारो तिगुत्तिगुत्तो य । समियऽप्पा भावजई, आय च्चिय होइ संथारो निम्ममनिरहंकारो, समतणमणिलेट्ठकंचणो धणियं । मुणियपरमऽत्थसारो, आय च्चिय होइ संथा जस्स परे सय वा, मित्ते सत्तुम्मि अप्पपरविसए । परमसमया हु सो च्चिय, आया संथारओ नेओ जस्स पियविप्पियपरे, परे समुक्करिसमऽहव अवकरिसं । न मणो मणयं पि हु भयइ, तस्स आया हु संथारो दव्वे खेत्ते काले, भावे पडिबंधवज्जणुज्जुत्तो । सत्तेसु मेत्तिसारो, आय च्चिय होइ संथारो सम्मत्तनाणचारित्त - लक्खणा मोक्खसाहगगुणा जे । एत्थं खु संथरिज्जंति, तेण आया हु संथारो अनिरुद्धाऽऽसवदारो, अप्पाणं न य धरेइ सारम्मि। आरुहइ य संथारं, अविसुद्धो तस्स संथारो जो गारवेहिं मत्तो, नेच्छ आलोयणं गुरुसगासे । आरुहइ य संथारं, अविसुद्धो तस्स संथारो जो पुण पत्तभूओ, करे आलोयणं गुरुसगासे । आरुहइ य संथारं, सुविसुद्धो तस्स संथारो सव्वविगहाविमुक्को, सत्तभयद्वाणविरहिओ धीमं । आरुहइ य संथारं, सुविसुद्धो तस्स संथारो नवबंभचेरगुत्तो, जुत्तो जो दसविहे समणधम्मे। आरुहइ य संथारं, सुविसुद्धो तस्स संथारो अट्ठमयट्ठाणविसंठुलस्स, निद्धंधसस्स लुद्धस्स । उवसमविउत्तचित्तस्स, काहिइ किमिह संथारो रागी दोसी मोही, कोही माणी य मायवं लोभी। जो सो संथारत्थो वि, नेय संथारफलभागी अनिरुद्ध जोगपसरो, सव्वंऽगं जो असंवुडऽप्पा य । परमत्थसाररहिओ, कह सो संथारफलभागी जता गुणरहिओ विहु, संथारत्थो समीहए मोक्खं । तो पहियदमगसेवग जणाण पढमं हवउ मोक्खो बज्झं तरगुणहीणों, बज्झं तरदोसदूसियऽप्पा य । संथारत्थो न वि थेव - मऽवि फलं लहइ स वराओ बज्झं तरगुणकलिओ, बज्झं तरदोसदूरवत्ती य । संथारगऽणुवविट्ठो वि, इट्ठफलभायणं हो गारवतिगेण रहिओ, तिदंडपरिमोडणे पहियकित्ती । जो य निराऽऽसंसमणो, सफलो खलु तस्स संथारो छक्कायरक्खणऽट्ठा, निविट्ठचेट्ठो पणट्ठअट्ठमओ । विसयसुहनिप्पिवासो, जो सो संथारफलभागी समणो समाहियमणो, संजमतवनियमजोगजुत्तमणो । सपरकसायपसमणो, जो सो संथारफलभागी सुविहियगुणवित्थारं, संथारं जे लहंति सप्पुरिसा । तेहिं जियलोगसारं, रयणाऽऽहरणं कयं होइ सव्वंसहत्तसण्णाह-विहियसव्वंऽगरक्खणो खिप्पं । सम्मण्णाणाऽऽइगुणो, मोहमहापहरणवमालो अइयारमलविवज्जिय-पंचमहव्वयगइंदमाऽऽरूढो । पत्थुयसंथाररणंऽ-गणाऽऽवलीविलसमाणे य उवसग्गपरीसहसुहड- उब्भडं पबलकम्मरिउसेण्णं । निज्जिणिऊणं गेण्हइ, वीरो आराहणपडागं सम्मत्तभूमिगाए, विसुद्धसद्धम्मगुणतणेसुं च । पसमफलगे व सुविसुज्झ-माणलेसासिलाए वा संथा अप्पाणं, काउं संलेहणं परं आया। जम्हा तिगुत्तिगुत्तो, ता सो च्चिय होइ संथारो किंच
न वि कारणं तणमओ, संथारो न वि य फासुया भूमी । अप्पा खलु संथारो, भवति विसुद्धं मरंतस्स अग्गिम्मि वि उदगम्मि वि, पाणेसु य तह य बीयहरिएसु । तस्स भवे संथारो, तिविहेण वि जो असंभंतो अग्गिदगपाणाऽऽइसु, जहाकमेणं भवंति आहरणा। गयसकुमालऽण्णियसुय- चिलाइपुत्ताऽऽइणो धीरा तहाहि
बारवईए नयरीए, अहेसि कण्हो ति पच्छिमो विण्हू । जायवकुलेक्ककेऊ, भरहऽद्धवसुंधरानाहो गयसुकुमालो नामेण तस्स, आसी कणीयसो भाया। सो य अणिच्छंतो वि हु, जणणिजणद्दणपमोक्खेहिं यहिं सोमसम्माऽभिहाणविप्पस्स संतियं धूयं । परिणाविओ वि सोडं, धम्मं जिणनेमिपासम्मि नवजोव्वणो वि कामोवमो वि, खणनस्सरं जयं नाउं । पव्वज्जं पडिवण्णो, चरिमसरीरो महासत्तो विहरइ पुराऽऽगऽऽइसु, जिणेण सद्धि पणट्टभयमोहो । चिरकालाओ पुणरवि, नयरिं बारवइमऽणुपत्तो रेवयगिरिम्मि य जिणो, समोसढो तियसविरइओसरणो । गयसुकुमालमुणी पुण, पडिमाए ठिओ मसाणम्मि अह कहवि तं पएसं, पत्तेणं तेण सोमसम्मेण । सो एस मज्झ धूया, परिणित्ता उज्झिया जेणं
૧૫૧
।। ५२८५ ।। ॥ ५२८६ ॥
।। ५२८७ ।। ।। ५२८८ ।। ।। ५२८९ ।।
।। ५२९० ॥
॥ ५२९१ ॥
॥ ५२९२ ॥
।। ५२९३ ॥
।। ५२९४ ।।
।। ५२९५ ।।
॥ ५२९६ ॥ ।। ५२९७ ।।
।। ५२९८ ।। ।। ५२९९ ।।
॥ ५३०० ॥
॥ ५३०१ ॥ ॥ ५३०२ ॥ ॥ ५३०३ ॥ ॥ ५३०४ ॥
।। ५३०५ ।।
॥ ५३०६ ॥ ॥ ५३०७ ॥
॥ ५३०८ ॥
॥ ५३०९ ॥
॥ ५३१० ॥
॥ ५३११ ॥
।। ५३१२ ॥
॥ ५३१३ ॥
॥ ५३१४ ॥
।। ५३१५ ।।
॥ ५३१६ ॥
॥ ५३१७ ॥
।। ५३१८ ।।
॥ ५३१९ ॥ ॥ ५३२० ॥
Page #159
--------------------------------------------------------------------------
________________
इइ जायतिव्वकोवेण, हणिउकामेण तस्स सीसम्मि । काऊण मट्टियाए, पाली भरिया चियऽग्गीए
॥ ५३२१ ॥ ताहे गयसुकुमालो, डझंतो तेण सीसजलणेण । आपूरियसुहझाणो, अंतगडो केवली जाओ
॥ ५३२२॥ इय अग्गी संथारो, इमस्स एत्तोय सलिलसंथारो। जस्साऽहेसि स सीसइ, अण्णियपत्तो मणिवरिंदो
।। ५३२३ ॥ सिरिपुष्फभद्दनयरे, पयंडरिउपक्खदलणदुल्ललिओ। आसी महानरेंदो, नामेणं पुप्फकेउत्ति
॥ ५३२४ ॥ देवी से पुप्फवई, तीए पुण जमलगत्तणुप्पण्णो। पुत्तोऽत्थि पुष्फचूलो, धूया पुण पुष्फचूल त्ति
॥ ५३२५ ॥ ताणि य परोप्परं गाढ-पणयवंताणि पेच्छिउँ रण्णा । अवियोगकए परिणा-वियाणि अण्णोण्णमेव तओ ॥ ५३२६॥ पुष्फवई तेणं चिय, निव्वेएणं पवज्जिउं दिक्खं । देवत्तं संपत्ता, अह सा करुणाए सुमिणम्मि
॥ ५३२७॥ नरए नेरइए वि य, दरिसइ तह तिक्खदुक्खसंतत्ते । पडिबोहणऽट्ठया सुह-सुत्ताए पुप्फचूलाए
॥ ५३२८॥ अह ते भीसणरूवे, दटुं सा झत्ति जायपडिबोहा । साहेइ नरयवित्तं, नरवइणो सो वि वाहरिलं
॥ ५३२९॥ पासंडिणो असेसे, पुच्छइ देवीए पच्चयनिमित्तं । भो! केरिसया नरया, तह तेसु दुहं? ति साहेह
॥५३३०॥ नियनियमयाऽणुरूवेण, तेहि सिट्ठो य नरयवित्तंतो। नवरं नो पडिवण्णो, देवीए तयऽणु भूवइणा
।। ५३३१॥ अण्णियपुत्ताऽऽयरियो, बहुस्सुओ विस्सुओ य थेरो य। वाहरिऊणं पुट्ठो, जहट्ठिओ तेण सिट्ठो य
॥ ५३३२॥ तो भत्तिनिब्भराए, भणियं देवीए पुप्फचूलाए। किं भयवं! तुमए वि हु, दिट्ठो सुमिणम्मि एसो त्ति
।। ५३३३॥ गुरुणा भणियं भद्दे !, जिणिंदसमयप्पईवसामत्था । तं णऽत्थि जं न नज्जइ, केत्तियमेत्तं नरयवित्तं
॥ ५३३४॥ अवरसमए य तिस्सा, तीए जणणीए दंसियो सग्गो। सुविणम्मि विम्हयाऽऽवह-विभूइरेहंतसुरनियरो
॥ ५३३५ ॥ पुव्वं पिव पुणरवि पत्थिवेण, ता जाव पुच्छिओ सूरी । तेणाऽवि तस्सरूवं, निवेइयं हरिसिया देवी
॥५३३६॥ चलणेसु णिवडिऊणं, भत्तीए जंपिउं समाढत्ता। कह होज्ज नरयदुक्खं, कह वा सुरसोक्खसंपत्ती
॥ ५३३७॥ गुरुणा भणियं भद्दे !, विसयपसत्तिप्पमोक्खपावेहिं । पाविज्जइ नरयदुहं, तच्चागेणं च सग्गसुह
॥५३३८॥ ताहे सा पडिबुद्धा वि, सम्मं मोत्तूण विसयवासंगं । पव्वज्जागहणऽत्थं, आपुच्छइ पत्थिवं तत्तो
॥५३३९ ॥ अण्णत्थ विहरियव्वं, तुमए ण कया वि इइ पइण्णाए। कहकहवि अणुण्णाया, नरवइणा विरहविहुरेण ॥५३४०॥ घेत्तूण य पव्वज्जं, विचित्ततवकम्मनिम्महियपावा। "ओमं" ति दूरदेसे, पेसियनीसेससीसस्स
॥५३४१॥ जंघाबलपरिहीणस्स, तस्स एगागिणो ठियस्स तर्हि । सूरिस्स असणपाणं, निवभवणाओ पणामेइ
॥५३४२॥ एवं वच्चंतम्मि, काले अच्चंतसुद्धपरिणामा। निद्धणियघाइकम्मा, सा पत्ता केवलाऽऽलोयं
॥५३४३ ॥ पुव्वपवत्तं विणयं च, केवली अमुणिओ न लंघेइ । इइ सा पुव्वकमेणं, गुरुणो असणाऽऽइ उवणेइ
॥५३४४॥ एगम्मि य पत्थावे, सिभेणऽब्भाऽऽहयस्स सूरिस्स । जायाए तित्तभोयण-वंछाए उचियसमयम्मि
॥५३४५ ॥ तीए य तहच्चिय पूरियाए, विम्हइयमाणसो सूरी। भणइ कहं नायमिणं, मम माणसियं तए अज्जे!
॥५३४६॥ जं उवणीयं अइदुल्लहं पि, भोज्जं अकालपरिहीणं । तीए भणियं नाणेण, केण? पडिवायरहिएण
॥५३४७॥ धी! धी! मए अणज्जेण, कहमिमो केवली महासत्तो। आसाइओ त्ति सोगं, तो सूरी काउमाऽऽरद्धो ॥५३४८॥ मा मुणिवर! कुण सोगं, अमुणिज्जंतो हु केवली विजओ। पुव्वट्टिइं न भिंदइ, एवं तीए य पडिसिद्धो ॥५३४९ ॥ चिरसचरियसामण्णो वि, किं न निव्वुइमऽहं लहिस्सामि । इइ संसयं कुणंतो य, तीए सूरी पुणो भणिओ ॥ ५३५०॥ संदेहं कीस मुणीस!, कुणसि निव्वुइकएण जेण लहुँ। सुरसरियमुत्तरंतो, काहिसि कम्मक्खयं तुमऽवि ॥ ५३५१॥ एवं निसामिऊणं, सूरी नावाए आरुहिय गंगं । अइलंघिउं पवत्तो, परतीरगमाऽभिलासेण
॥ ५३५२॥ णवरं जत्तो जत्तो, स निसीयइ कम्मदोसओ सो सो। नावादेसो मज्जइ, सुरसरिसलिलम्मि अत्थाहे
॥५३५३॥ सव्वविणासं आसंकिऊण, निज्जामगेहि तो खित्तो। अण्णियपुत्ताऽऽयरियो, नावाहितो सलिलमज्झे ॥ ५३५४॥ अह परमपसमरसपरिणयस्स, सुपसण्णचित्तवित्तिस्स । सव्वप्पणा निरुभिय-नीसेसाऽऽसवदुवारस्स
॥ ५३५५ ॥ दव्वेणं भावेण य, परमं निस्संगयं उवगयस्स । सुविसुज्झमाणदढसुक्क-झाणनिम्महियकम्मस्स
॥ ५३५६ ॥ जलसंथारगयस्स वि, अच्चंतनिरुद्धसव्वजोगस्स। मणवंछियऽत्थसिद्धी, जाया निव्वाणलाभेणं
॥५३५७॥ एवं जलसंथारय-माऽऽसज्जऽण्णियसुओ समऽणुसिट्ठो। तससंथारगविसए य, संसिओ च्चिय चिलाइसुओ ॥५३५८ ॥
૧૫૨
Page #160
--------------------------------------------------------------------------
________________
अत्थवि जो जम्मि समभावा पाउणेज्ज पज्जंते । सुसमाहिं सो सव्वो, नायव्वो तस्स संथारो इय संथारगओ सो, अणुत्तरं तवसमाहिमाऽऽरूढो । पप्फोडंतो विहरइ, बहुभवबाहाकरं कम्मं चक्कीण विनय सुहं तं, न तं सुहं सयलसुरवराणं पि । जं दव्वभावसंथा - रगत्थमुणिणो अरागस्स एवं संथारगतो, गओ व्व चिररूढकम्मदुमगहणं । चूरेंतो चरणेणं, चरेज्ज निरऽवज्जतरजोगो इय मयणभुयगगरुलोवमाए, संवेगरंगसालाए। संविग्गमणोमहुयर - कुसुमियवणराइतुल्लाए आराहणाए पडिदार - नवगमइए ममत्तवोच्छेए। तइए दारे भणियं, तइयं संथारपडिदारं तह संथारगयस्स वि, निज्जामगमंऽतरेण न समाही । संपज्जइ खवगस्सा, ता तद्दारं निदंसेमि अह सो कयसंलेहो, निहयपरीसहकसायसंताणो । छत्तीसगुणोवेए, पच्छित्तविसारए धीरे पंचसमिए तिगुत्ते, अणिस्सिए रागदोसमयरहिए । कडजोगी कालण्णू, नाणचरणदंसणसमिद्धे मरणविहिकालकुसले, इंगियपत्थियसहाववेत्तारे। ववहारविहिविहण्णू, अब्भुज्जयमरणसारहिणो अक्खलियाऽऽइगुणऽण्णिय-दुवालसंगीसुएक्कजलनिहिणो । नियनिज्जामगगुरुणो, मग्गेज्जा निज्जवगमुणिणो ॥ ५३६९ ॥
॥ ५३६५ ॥ ॥ ५३६६ ॥
॥ ५३६७ ॥
।। ५३६८ ।।
।। ५३७० ॥
।। ५३७१ ॥
।। ५३७२ ।।
तो तेसिं सूरीणं, पयमूले पवयणप्पईवाणं । पडिवज्जेज्ज महत्थं, धीरो अब्भुज्जयं मरणं अह तस्स अप्पनिद्दा, संविग्गाऽवज्जभीरुणो धीरा । पासत्थोसण्णकुसील-ठाणपरिवज्जणुज्जमिणो खंतिखमा मद्दविया, असढअलोला य लद्धिसंपण्णा । असदग्गाहविमुक्का, दक्खा सुसरा महासत्ता सुत्तऽत्थअपडिबद्धा, निज्जरपेही जिइंदिया दंता । कोऊहलविप्पमुक्का, पियदढधम्मा सउच्छाहा आगाढमणा गाढे, सद्दहगनिवेयगा य सट्ठाणे । छंदण्णू पच्चइया, पच्चक्खाणम्मि य विहण्णू कप्पाऽकप्पे कुसला, समाहिकरणुज्जया सुयरहस्सा। मुणिणो अडयालीसं, गुरुदिण्णा होंति निज्जवगा तहाहि
॥ ५३७३ ॥
।। ५३५९ ।। ॥ ५३६० ॥ ॥ ५३६१ ॥ ।। ५३६२ ।।
॥ ५३६३ ॥
॥ ५३६४ ॥
॥ ५३७४ ॥
।। ५३७५ ।।
।। ५३७६ ।। ।। ५३७७ ।।
।। ५३७८ ।।
।। ५३७९ ॥
।। ५३८१ ॥
उव्वत्त दार संथार, कहग वाई य अग्गदारम्मि । भत्त पाण उच्चार वियारे, कहग दिसासुं च चउ चउरो उव्वत्तणपरियत्तण-संचारणपमुहमंऽगपरिकम्मं । अच्चंतकोमलकरा, करेंति चत्तारि खवगस्स संचारिज्जति उत्थघिओ हु, अह जइ स नाऽहियासेइ । संथारगट्ठिओ च्चिय, ता संचारिज्जए ि अब्भंतरदारम्मि, चउरो चिट्ठति सम्ममुवउत्ता । चत्तारि य संथारं, रइंति पडिलेहणापुव्वं अव्वाविद्धमऽविच्चा- मिलियमऽक्खलियमऽणहियमऽणूणं । अविलंबियमऽदुयमऽमिलियमऽपुणरुत्तं सुघोसं च।। ५३८० ॥ फुडवण्णमऽणुच्चमऽणीय मऽणलीयं तह य साऽणुणायं च । सुद्धं सपरिच्छेयं, जह होइ तहा असंदिद्धं खवगस्स कहेयव्वा, उ, सा कहा जं सुणित्तु सो सम्मं । चयइ विसोत्तियभावं, वच्चइ संवेगनिव्वेयं चत्तारि वाइमुणिणो खलंति परिवाइणो पयंपंते । अग्गदुवारे चउरो, तवस्सिणो ठंति उवउत्ता मग्गति अणुव्विग्गा, पाउग्गं भोयणं च चत्तारि । छंदियमऽवगयदोसं, अमाइणो लद्धिसंपण्णा चत्तारि जणा पाणग-मुवकप्पेंति अ गिलाणपाउग्गं । उज्झंति अ उच्चारं चउरो खवगस्स मुणिवसभा चउरो चयंति विहिणा, पासवणं खेलमल्लगाऽऽई य । बाहिम्मि धम्मकहिणो, गीयत्था ठंति चत्तारि चउ वि दिसासु चउरो, सहस्समल्ला तवस्सिणो ठंति । इय निज्जवंति खवगं, अडयालीसं तु निज्जवगा जो जारिओ कालो, भरहेरवएसु होइ वासेसु । ते तारिसया तइया, अडयालीसं तु निज्जवगा कालाऽणुसारओ पुण, चउरो चउरो कमेण हावेज्जा । जा चउरो अहवा दो, होंति जहण्णेण निज्जवगा भणियं च
।। ५३८२ ।। ।। ५३८३ ।। ।। ५३८४ ॥ ।। ५३८५ ।। ।। ५३८६ ॥ ।। ५३८७ ।। ।। ५३८८ ।। ।। ५३८९ ।।
१५३
॥ ५३९० ॥
।। ५३९१ ।।
"जो जारिसओ कालो, भरहेरवएसु होइ वासेसु । ते तारिसया तइया, दुवे जहण्णेण निज्जवया" एगो खवगं पडिचरइ, पासवत्ती सया वि अपमत्तो । बीओ तदप्पणोचिय-मऽसणाऽऽई मग्गइ पयओ जइ पुण एगागि च्चिय, कहं पि खवगस्स होज्ज निज्जवओ । ता सो सनिमित्तंपि हु, भिक्खब्भमणाऽऽइ अकुणंतो ५३९२ ॥ अप्पाणं परिवेयइ, तव्विवरीयत्तणेण खवगं वा । तच्चागे य अवस्सं, दूरं चत्तो समणधम्मो
॥ ५३९३ ॥
सेवेज्ज अकप्पं, कुज्जा वा जायणाइ उड्डाहं । तण्हाछुहाऽऽइभग्गो, खवगो निज्जवगविरहम्मि
।। ५३९४ ।।
Page #161
--------------------------------------------------------------------------
________________
असमाहिणा व कालं, करेज्ज वच्चेज्ज दुग्गईए वि । तेण जहण्णेण वि होंति, दुण्णि खवगस्स निज्जवया ॥५३९५॥ किचसंलेहगं सुणेत्ता, जुत्ताऽऽयारेहिं निज्जविज्जंतं । सव्वेहि वि गंतव्वं, जईहिं । इयरत्थ भयणिज्जं
।। ५३९६॥ संलेहगस्स मूलं, जो वच्चइ तिव्वभत्तिराएण। भोत्तूण दिव्वसोक्खं, सो पावइ उत्तमं ठाणं
॥ ५३९७॥ एक्कम्मि वि भवगहणे, समाहिमरणेण जो मओ जीवो। न हु सो हिंडइ बहुसो, सत्तऽट्ठभवे पमोत्तूणं ॥५३९८॥ सोऊण उत्तमऽट्ठस्स, साहगं तिव्वभत्तिसंजुत्तो । जइ नो वच्चइ का उत्तमट्ठमरणम्मि से भत्ती
।। ५३९९ ॥ जस्सुत्तमऽट्टमरणम्मि, नेव भत्ती वि विज्जए तस्स । कह उत्तमट्ठमरणं, संपज्जइ मरणकालम्मि
॥ ५४००॥ न य खमगस्स समीवे, अल्लियणमऽसंवुडाण दायव्वं । तेसिं असंवुडगिराहिं, होज्ज खवगस्स असमाही ॥ ५४०१॥ तेल्लकसायाऽऽईहिं, बहुसो गंडूसया य दायव्वा । इइ जिब्भाकण्णबलं, जायइ वयणं च से विसयं
॥ ५४०२॥ इय धम्मुवएसमणोहराए, संवेगरंगसालाए । संविग्गमणोमहुयर-कुसुमियवणराइतुल्लाए
॥५४०३॥ आराहणाए पडिदार-नवगमइए ममत्तवोच्छेए । तइए दारे तुरियं, भणियं निज्जवगपडिदारं
॥ ५४०४ ॥ एवं सामग्गीसंभवम्मि, आहारचायकामस्स। खवगस्स सव्ववत्थूस, सम्मं नाउं निरीहत्तं
॥ ५४०५॥ दायव्वमऽणसणं तं च. नज्जए भोयणाऽऽइदंसणओ। ता तइंसणदारं, एत्तो लेसेण साहेमि
॥ ५४०६॥ अह स महप्पा पइसमय-पवरवटुंतसुद्धपरिणामो। गिम्हाऽभिहउ व्व मरुम्मि, बहलदलकिण्णतरुणो व्व ।। ५४०७॥ अच्वंतरोगविहुरो व्व, दक्खपडिचारए व्व निज्जवए। लभ्रूण गुरुं पणमित्तु, भत्तीए विण्णवेज्ज इमं
॥ ५४०८॥ भयवं! दुल्लहलंभा, सामग्गी एरिसी मए पत्ता । ता एत्तो नो जुत्तो, कालविलंबो ममं काउं
॥ ५४०९॥ कुणसु पसायं वियरसु, अणसणमेत्तो वि किं ममं इमिणा । असणाऽऽईणुवभोगेण, सुचिरसंलिहियकायस्स ॥५४१०॥ तो तं निरीहभावो-वलंभहेउं गुरू पदंसेज्जा। पयइसुरसाणि पयईए, चित्तसंतोसकारीणि
॥ ५४११॥ पयईए सुरहिगंधु-द्धराणि उक्कोसगाणि दव्वाणि । असणपभिईणि-पयईए, तस्स अक्खेवजणगाणि ॥ ५४१२॥ एएसु दंसिएसु य, हिययगतो तस्स नूण संकप्पो । कुरराऽऽरवं निसामिय, मीणगणो इव भवे पयडो ॥ ५४१३ ॥ दव्वपयासमऽकिच्चा, जइ कीरइ तस्स तिविहवोसिरणं । ता कहिं वि भत्तभेयम्मि, उज्जुगो होज्ज सो खवगो ॥५४१४ ॥ किंचभुत्तभोगी पुरा जो य, गीयत्थो वि सुभाविओ। सत्थो आहारधम्मेसु, सो वि खिप्पं तु खुब्भए
॥ ५४१५॥ तम्हा तिविहाऽऽहारं, पडुच्च संवरणकरणकामस्स । उक्कस्सियाणि सव्वाणि, तस्स दव्वाणि दंसेज्जा ॥ ५४१६॥ इय चउकसायभयभंजणीए, संवेगरंगसालाए। संविग्गमणोमहुयर-कुसुमियवणराइतुल्लाए
॥ ५४१७॥ आराहणाए पडिदार-नवगमइए ममत्तवोच्छेए । तइए दारे पंचम-मुत्तं दंसणपडिदारं
॥५४१८॥ दव्वप्पयासणाऽणंतरं च खवगस्स जो हु परिणामो। कमपत्तहाणिदार-प्परूवणेण तयं वोच्छं
॥५४१९ ॥ अच्चंतपबलसत्तो-ऽणुण्णाओ भोयणऽट्ठया गुरुणा । पुरओ उवणीयाई, दव्वाइं असणमाऽऽईणि
॥५४२०॥ पासित्ता फासित्ता, जिंघित्ता अहव ताई गिण्हेत्ता । ववगयकोऊहल्लो, सम्म एवं विचिंतेज्जा
॥ ५४२१॥ भवगहणम्मि अणाइम्मि, णंतसो इह मए भमंतेणं । किं नो भुत्तं किं नेव, फासियं जिंघियं किं नो
॥ ५४२२॥ किं किं संपण्णं नेव, वंछियं तह वि पावजीवस्स। तित्ती मणागमेत्तं पि, जा पुरा नेव संपण्णा
॥५४२३ ॥ सा कि अहुणा होही, ता तीरगयस्सिमेहिं किं मज्झ । इइ चितंतो कोई, संवेगपरायणो होइ
॥ ५४२४॥ आसाइत्ता कोई, तीरं पत्तस्सिमेहि कि मज्झ । वेग्गमऽणुसरंतो, संवेगपरायणो होइ
॥ ५४२५ ॥ देसं भोच्चा कोई, हा हा ! इण्डिं इमेहि किं मज्झ । वेरग्गमऽणुसरंतो संवेगपरायणो होइ
॥ ५४२६॥ सव्वं भोच्चा कोई, धिद्धि ! इण्हि इमेहि कि मज्झ । वेरग्गमऽणुसरंतो, संवेगपरायणो होइ
॥५४२७॥ कोई तमाऽऽयइत्ता, मणुण्णरसरसियचित्तपरिणामो। पकुणइ अणुबंधं सव्व-देसविसयं तहिं चेव
॥५४२८॥ तस्स य रसाऽणुबंधा-वहारिपल्हायणिज्जवयणेहि। धम्मकहं कहइ गुरू, खवगस्स पुणो वि बोहकए ॥ ५४२९॥ १. विसयं = विशदम् - निर्मलम्,
૧૫૪
Page #162
--------------------------------------------------------------------------
________________
धम्मकहं चिय न कहेइ, केवलं किंतु तस्स भयहेडं। सुहमस्साऽवि अवाए, इय दंसइ गिद्धिसल्लस्स
॥ ५४३०॥ हिमवंतमलयमंदर-दीवोदहिधरणिसरिसरासीतो। अहिययरो आहारो, छुहिएणाऽऽहारिओ होज्जा
॥ ५४३१ ॥ संसारचक्कवाले, सव्वे वि य पोग्गला तुमे बहुसो। आहारिया य परिणा-मिया न तुमं तह वि तित्तो
॥५४३२॥ आहारनिमित्ता गंतुं, मंखु सव्वेसु नरयलोएसु । उववण्णो अइबहुसो, सव्वासु य मेच्छजातीसु
॥ ५४३३॥ आहारनिमित्तागं, मच्छा गच्छंत ऽणुत्तरं नरयं । सव्वं आहारविहि, ता मा मणसा वि चिंतेज्जा
॥ ५४३४॥ तणकटेहिं व अग्गी, लवणजलो वा नईसहस्सेहिं । न इमो जीवो सक्को, तिप्पेउं भोयणविहीहिं
॥ ५४३५ ॥ जं किर जलं पि पीयं, घम्माऽऽयवजगडिएण तं पि इहं । सव्वेसु वि अगडतलाय-नईसमुद्देसु वि न होज्जा ॥५४३६ ॥ पीयं थणयच्छीरं, सागरसलिलाउ होज्ज अहिययरं । संसारम्मि अणंते, माऊणं अण्णमऽण्णाणं
॥ ५४३७॥ घयखीरुच्छुरसेसु य, साऊसु महोयहीसु बहुसो वि। उववण्णो न य तण्हा, छिण्णा ते सीयलजलेण ॥ ५४३८॥ जइ ता न गतो तित्ति, अणंतएण वि अईयकालेण । ता किमियाणि वि एवं, ठियस्स तुह एत्थ गिद्धीए ॥५४३९ ॥ जह जह कीरइ गिद्धी, अवगासो तह तहा अविरईए। जह जह य तदऽवगासो, तप्पच्चइओ तह तहेह
॥ ५४४०॥ जीवाण कम्मबंधो, तओ भवो दुहपरंपरा य तहिं । इय सयलाऽवायाणं, रसगिद्धी कारणं तम्हा
॥ ५४४१ ॥ नीसेसकिलेसाऽऽयास-गरुयमाणाऽवमाणमूलपयं । संसारियसत्ताणं, विद्धि एसा हु रसगिद्धी
॥ ५४४२॥ एवं स महासत्तो, सम्मं आराहणाविहिपसत्तो । नाणाऽऽइगुणगुरुणा, गुरुणा दियदीहदुहतरुणा
॥ ५४४३॥ निउणमुवदंसिएसुं. विविहाऽवाएसु गिद्धिसल्लस्स। भवभमणदुक्खभीओ, संविग्गो चयइ रसगिद्धि
॥ ५४४४॥ अह कोवि कम्मदोसा, न चएज्जा तं भणिज्जमाणो वि । ता तप्पयईए हियं, वियरिज्जइ भोज्जमऽणवज्जं ॥ ५४४५ ॥ तदऽसंपत्तीए पुण, मग्गिज्जइ तह अलब्भमाणं च । कीयाऽऽइपयारेण वि, दावेयव्वं समाहिकए
॥५४४६॥ नवरं गुरुणा मुणिणो, सिक्खवियव्वा रहम्मि एयपुरो । वत्तव्वं तुब्भेहिं, "पाउग्गं एत्थ दुलहं ति"
॥५४४७॥ ते य तहा पण्णविया, तहेव जंपंति खवगमुणिपुरओ। किच्छेण थोयथोयं, अणुदियहं देंति य सखेया ॥५४४८ ॥ उचियसमयम्मि य गुरू, सासइ भो खवग! पेच्छ तुज्झ कए। मुणिणो दुल्लहअसणाऽऽइ-जायणे कह किलिस्संति ५४४९ ।। अह जायपच्छयावो, खवगो एक्केक्ककवलचागेण । पइदियहं हावेंतो, ठवेइ पोराणमाऽऽहारं
॥ ५४५०॥ अणुपुव्वेण य तं पि हु, संवèतो वि सव्वमाऽहारं । पाणगपरिकम्मेणं, खवगो भावेइ अप्पाणं
॥ ५४५१॥ इय कुमयकमलहिमभर-समाए संवेगरंगसालाए । संविग्गमणोमहुयर-कुसुमियवणराइतुल्लाए
॥ ५४५२॥ आराहणाए पडिदार-नवगमइए ममत्तवोच्छेए । तइए दारे भणियं, छटुं हाणि त्ति पडिदारं
॥ ५४५३॥ अह पाणगपरिकम्मण-पुरस्सरं जह स कुणइ संवरणं । तह पच्चखाणदारं, लेसुद्देसेण साहेमि
॥ ५४५४॥ अच्छं बहलं लेवड-मऽलेवडं तह ससित्थयमऽसित्थं । छव्विहपाणगमेयं, भणियं परिकम्मपाओग्गं
॥ ५४५५ ॥ तं पुण तिलजवगोहूम-पमुहधण्णाण धोयणुप्पण्णं । गुडखंडभंडधोयण-संभूयं अंबिलाऽऽईयं
॥ ५४५६॥ एयपयारं अवरं पि, सपरसत्थेहिं जायविद्धंसं । नवकोडिपरिसुद्धं, मुहियाए जणाउ उवलद्धं
॥ ५४५७॥ साहूण होइ जोग्गं, जहोवलद्धेण तेण खवगमुणी। परिकम्मेज्जऽप्पाणं, समाहिहेउं सया णवरं
॥ ५४५८॥ आयंबिलेण सिंभो, खिज्जइ पित्तं च उवसमं जाइ । वायस्स रक्खणट्ठा, पुव्वुवइटुं विहिं कुज्जा
॥ ५४५९॥ तित्ताई पाणयाई, वज्जित्ता उदरमलविसुद्धिकए। महुरं पेज्जेयव्वो, मंदं च विरेयणं खवगो
॥५४६०॥ एलतयनागकेसर-तमालपत्तं ससक्करं दुद्धं । पाऊण कढियसीयल-समाहिपाणं इमं पच्छा
॥ ५४६१ ॥ महुरविरेयणमेसो, कायव्वो फोफलाऽऽइदव्वेहिं । निव्वाविओदरऽग्गी, जेण समाहिं सुहं लहइ
॥ ५४६२॥ आणाइ बत्थिमाऽऽईहिं, वा वि कायव्वमुदरसोहणयं । वेयणमुप्पाएज्जा, करीसमऽच्छंतयं उदरे
।। ५४६३ ॥ तो जाजीवं तिविहं, आहारं वोसिरेहिइ खवगो। इइ निज्जवगाऽऽयरिओ, संघस्स इमं भणावेइ
॥ ५४६३ ॥ एस महप्पा खवगो, जाजीवियमऽणसणं गहेउमणो। सिरि रइयपाणिपउमो, तुब्भं पयवंदणं कुणइ
॥ ५४६५॥ विण्णवइ य तह कहमऽवि, सपसाएणं ममं भवेयव्वं । भयवं! तुमए जह वंछियऽत्थनित्थारगो होमि
॥ ५४६६ ॥ १. दिय = दित - छेदित, २. पज्जेयव्वो - पायितव्यः,
૧૫૫
Page #163
--------------------------------------------------------------------------
________________
ला
आराहणपच्चइयं, खवगस्स य निरुवसग्गपच्चइयं । काउस्सग्गमऽणुविग्ग-माणसो कुणइ तो संघो पच्चक्खावेइ तओ, सूरी खवगं चउव्विहाऽऽहारं । संघसमवायमज्झे, चिइवंदणपुव्वयं विहिणा अहवा समाहिहेउं, साऽऽगारं चयइ तिविहमाऽऽहारं । तो पाणगं पि पच्छा, वोसिरियव्वं सयाकालं जं पाणगपरिकम्मम्मि, छव्विहं पाणगं समक्खायं । तं से ताहे कप्पइ, तिविहाऽऽहारस्स वोसिरणे आरुहियचरित्तभरेण, गुरुसयासे अणूसुगेण सया। दव्वे खेत्ते काले, भावम्मि य अपडिबद्धेण पच्चक्खाणम्मि कए, आसवदाराई होंति पिहियाइं । आसववोच्छेयम्मि उ, तण्हावोच्छेयणं होइ तण्हावोच्छेयम्मि, जीवस्स उ पावपसमणं होइ । पावस्स पसमणेण उ, विसुद्धमाऽऽवासयं लहइ आवासयसोहीए, सणसोहिं तु पावए जीवो। दंसणसोहीए पुणो, चरित्तसोहिं धुवं लहइ लहइ चरित्तविसुद्धो, झाणऽज्झयणस्स सोहणं जीवो। झाणऽज्झयणविसुद्धो, परिणामविसुद्धयं लहइ परिणामविसुद्धीए, कम्मविसुद्धत्तणं लहइ जीवो। कम्मविसोहिविसुद्धो, वच्चइ सिद्धि धुयकिलेसो इय दुग्गइपुरपरिहोवमाए, संवेगरंगसालाए। संविग्गमणोमहुयर-कुसुमियवणराइतुल्लाए आराहणाए पडिदार-नवगमइए ममत्तवुच्छेए । तइए दारे पच्च-क्खाणं सत्तमपडिदारं कयपच्चक्खाणस्स वि, न सोग्गई खामणाए विरहेण । खवगस्स तेण एत्तो, खामणदारं निदंसेमि अह निज्जामगसूरी, खवगं महुरक्खरेहिं वागरइ । हहो देवाणुप्पिय!, पिया व बंधू व मित्तो व्व एसो बहुगुणसंघो, संघो तइलोक्कवंदणिज्जेहिं । तित्थयरेहिं नमिओ, “तित्थस्स नमो" त्ति काऊण तुममऽणुगिहिउमिहई, समागओ वट्टए महाभागो । बहुभवपरंपरुब्भव-दुक्कियतमकंडमायंडो ता भत्तिनिब्भरमणो, एयं भयवंतमाऽऽयरेण तुमं । खामेसु पुव्वकालिय-आसायणनिवहचाएण। अह सो भत्तिभरोणय-सीसोवरि विरइयंऽजली सम्मं । इच्छामो अणुसर्द्वि, लट्ठ अणुसासिओ हं ति गुरुगिरमुव हेंतो, तिकरणसुद्धीए कयपणामो य । खामेइ सव्वसंघ, संवेगं संजणेमाणो । हे भंते ! भट्टारग!, गुणरयणसमुद्द ! सिरिसमणसंघ!। जं किंचि पडुच्च तुमं, पावं पावाऽणुबंधि मए सुहुमं व बायरं वा, एत्थ भवम्मि भवंतरे वा वि । मणसा विचितियं भासियं च वयसा कयं तणुणा अहवा मणवइकाएहिं, जं कयं कारियं अणुमयं वा । तं सव्वं तिविहेणं, संपइ सव्वं खमावेमि तुज्झ नमो तुज्झ नमो, भावेण पुणो वि तुज्झ चेव नमो। पायवडिओ च्चिय तुमं, भुज्जो भुज्जो खमावेमि खमउ य भयवं संघो वि, मज्झ दीणस्स काउमऽणुकंपं । होउ य आसीसपरो, निव्विग्घाऽऽराहणाए कए तुह खामणाए तं नत्थि, एत्थ भुवणे वि खामियं जं नो । जणणिजणगोवमाणो, तुम खु जं जीवलोयस्स आयरियउवज्झाए, सीसे साहम्मिए कुलगणे य । जे मे केई कसाया, सव्वे तिविहेण खामेमि मणवइकाएहिं पुरा, कए य तह कारिए अणुमए य । सव्वे तव्विसए वि हु, अहमऽवराहे खमावेमि समसत्तुमित्तचित्ता, जियाण करुणारसेक्कजलनिहिणो । भगवंतो ते वि महं, खमंतु अणुकंपणीयस्स इय खामंतो संघ, सबालवडू खमावए तत्तो । सम्मं संविग्गमणो. पव्वविरुद्ध विसेसेण जहाजं किंपि पमाएणं, न सुट्ठ भे वट्टियं मए पुब्विं । निस्सल्लनिक्कसाओ, सव्वं खामेमि तमियाणि इय समओयहिअमओ-वमाए संवेगरंगसालाए। संविग्गमणोमहुयर-कुसुमियवणराइतुल्लाए आराहणाए पडिदार-नवगमइए ममत्तवोच्छेए । तइए दारे खामण-पडिदारं भणिअमऽट्ठमयं नो खामणिज्जवग्गम्मि, खामिए वि हु सयं अखमणाए । वंछियसिद्धी होइ त्ति, खवणदारं इओ वोच्छं सब्भावगब्भमिच्छा-दुक्कडदाणाऽऽइणा कसायजओ। जो एत्थं परमत्थेण, सा परं भण्णइ खमणा एईए च्चिय जम्हा, तिव्वऽणुभागाण दीहठिइयाण । कम्माण निबिडबद्धाण, होज्ज विगमो पुरकयाणं एवं सोच्चा सम्मं, निज्जामगसूरिणो सयासाउ। संवेगमुव्वहंतो, पुणरवि खवगो भणेज्ज इमं सव्वे अवराहपए, खामेमि अहं खमेउ मह भयवं । अहमऽवि खमामि सुद्धो, गुणसंघायस्स संघस्स
॥ ५४६७॥ ॥ ५४६८॥ ॥ ५४६९॥ ॥ ५४७०॥ ॥५४७१॥ ॥५४७२॥ ॥ ५४७३ ॥ ।। ५४७४॥ ॥५४७५॥ ॥ ५४७६ ॥ ॥ ५४७७॥ ॥५४७८॥ ॥५४७९॥ ॥५४८०॥ ॥ ५४८१ ॥ ॥ ५४८२॥ ॥ ५४८३॥ ॥५४८४॥ ॥ ५४८५॥ ।। ५४८६॥ ॥ ५४८७॥ ॥ ५४८८॥ ॥५४८९॥ ॥५४९०॥
॥ ५४९२॥ ॥५४९३॥ ॥ ५४९४॥ ॥५४९५॥
॥५४९६॥ ॥५४९७॥ ॥ ५४९८॥ ॥५४९९ ॥ ॥५५००॥ ॥५५०१॥ ॥ ५५०२॥ ॥ ५५०३॥
૧૫૬
Page #164
--------------------------------------------------------------------------
________________
विण्णायमऽविण्णायं, अवराहपयं परस्स निस्सेसं । सुविसुद्धतिगरणऽप्पा, खमामि सम्म खु एस अहं
॥ ५५०४॥ जाणतो अजाणतो व, खमउ मा वा परो खमउ मज्झं। तहवि अहं निस्सल्लो, तिविहेण खमामि चेव सयं
॥५५०५ ॥ जइ ता परो वि खमई, ता लट्ठे होइ उभयवग्गे वि। अह गाढाऽणुसयपरो, परो न खमिउं तरइ तह वि
॥ ५५०६॥ मुक्काऽहंकारपओ, पवियंभियपसमपयरिसाऽऽरूढो। सुविसुद्धतिगरणगणो, सामाइयपरिणयऽप्पा य
॥५५०७॥ अक्खमणपरे वि परे, सम्मं तक्खमणकारणपरो हं। एस खमामि खलु सयं, जमेस मह खामणाकालो ॥ ५५०८॥ खामेमि अहं सव्वे, जीवे ते वि य खमंतु मह सव्वे । उवरयवइरो मेत्ती-परो अहं सव्वजीवेसु
॥५५०९॥ एवं खामेमाणो, सयं पि खमणापरो विसुद्धमणो। सिरिचंडरुद्दसूरि व्व, तक्खणा कुणइ कम्मखयं
॥ ५५१०॥ तहाहिउज्जेणीनयरीए, गीयत्थो अवज्जवज्जणुज्जुत्तो। सूरी अहेसि नामेण, विस्सओ चंडरुद्दो त्ति
॥५५११॥ पयईए च्चिय सो पुण पयंडकोवत्तणेण मुणिमज्झे । ठाउं सयमऽतरतो, साहुविवित्ताए वसहीए
॥५५१२॥ सज्झायज्झाणपरो, जत्तेणं पसमभावणाए दढं। अप्पाणं भावेतो, विहरइ गच्छस्स निस्साए
॥ ५५१३॥ अह एगम्मि अवसरे, केलिप्पियपियवयस्सपरिगरिओ। एगो महिब्भपुत्तो, नवपरिणीओ कयविभूसो
॥ ५५१४ ॥ वियरंतो तियचच्चर-चउप्पहाऽऽईसु तेसि साहूणं । परिहासकयपणामो, आसीणो पायदेसम्मि
॥५५१५॥ तो तस्स वयस्सेहिं, परिहासेणं पयंपियं भंते ! । एसो अम्ह वयस्सो, भववासाओ समुव्विग्गो
॥५५१६॥ इच्छइ घेत्तुं दिक्खं, एतो च्चिय विहियपवरसिंगारो। इहई समागओ ता, पव्वज्जमिमस्स देह त्ति
॥५५१७॥ आगारिंगियकुसला, मुणिणो य मुणित्तु तेसि परिहासं । अमुणेता इव ठिया निय-कज्जाइं काउमाऽऽढत्ता ।। ५५१८॥ भुज्जो भुज्जो सुइर-प्पलाविणो जाव नेव विरमंति । दुस्सिक्खिया हु सिक्खंतु, ताव इइ चिंतयंतेहिं
॥ ५५१९॥ साहूहि विवित्तपएस-संठिओ चंडरुद्दमुणिनाहो । अम्हाण गुरू एसो, दाही दिक्खं ति निद्दिट्ठो
॥ ५५२०॥ केलीकिलत्तणेणं, तत्तो ते सूरिणो गया पासे । पुव्वठिईए य सिट्ठा य, इब्भसुयदिक्खगहणिच्छा
॥ ५५२१ ॥ अहह ! मए वि हु सद्धि, केलि कुव्वंति कह महापावा । इइ चित्तऽब्भंतरजाय-तिव्वकोवेण तो तेणं
॥ ५५२२ ॥ भणियं जइ एवमऽहो, ता मह भूई लहुं समप्पेह । उवणीया य लहुं चिय कत्तो वि य से वयंसेहिं
॥ ५५२३॥ तो इब्भसुयं निबिड-ग्गहेण घेत्तूण तं सहत्थेण । उच्चरियनमोक्कारो, सूरी तुंचेउमाऽऽरद्धो
॥५५२४॥ भवियव्वयावसेण य, जाव वयस्सा न किंपि जपंति। न य इब्भसुओ ता तेण, सीसलोओ विणिम्मविओ ॥५५२५॥ तो भणियमिब्भपुत्तेण, भयवमाऽऽसी य एत्तियं कालं। परिहासो संपइ पुण, सब्भावो ता कुण पसायं ॥ ५५२६॥ वियरेसु भावसारं, संसारसमुद्दतरणतरकंडं। दिण्णसिवनयरसोक्खं, जयगुरुजिणदेसियं दिक्खं
॥५५२७॥ एवं वुत्ते दिण्णा, पव्वज्जा तस्स तेण मुणिवइणा । वेलक्खयं उवगया, गया सठाणेसु य वयंसा
॥ ५५२८॥ तेणं भणियं भंते !, बहुसयणो नो लहिस्समऽहमेत्थ । धम्म काउमऽविग्धं, ता जामो अण्णगामम्मि ॥ ५५२९॥ एवं होउ त्तिऽणुमण्णि-ऊण सो पेसिओ तओ गुरुणा । मग्गपडिलेहणऽत्थं, पडिलेहिय आगए तम्मि ॥ ५५३०॥ सणियं कयपयखेवो, वेवंतो सो जराए मुणिनाहो। तक्खंधनिहियदक्खिण-करो य गंतुं समाऽऽढत्तो
॥ ५५३१ ॥ थेवपयक्खलणे वि हु, पहम्मि रयणीए चक्खुबलवियलो। जायपकोवो बाढं, निब्भच्छइ सिक्खगं भुज्जो ॥ ५५३२॥ ताडेइ दंडएण य, सिरम्मि एवंविहो पहो तुमए। पडिलेहिओ त्ति पुणरुत्त-मेव परुसं पयंपंतो
॥५५३३॥ अह सिक्खगो वि चिंतइ, अहो महापावभायणेण मए । एस महप्पा एरिस-किलेसजलहिम्मि पक्खित्तो ॥५५३४ ॥ अहमेक्को च्चिय एयस्स, धम्मरासिस्स सिस्सछउमेणं । जाओ म्हि पच्चणीओ, धिद्धी ! दुव्विलसियं मज्झ ॥५५३५ ॥ इय अप्पाणं निदंतयस्स, सा का वि भावणा जाया। पाउब्भूओ जीए, से विमलो केवलाऽऽलोओ
॥५५३६ ॥ तो सो निम्मलकेवल-पईवपायडियतिहुयणाऽऽभोगो। गंतुं तहा पयट्टो, पयखलणा जह न से हवइ
॥ ५५३७॥ अह जायम्मि पभाए, दंडपहारुत्थरुहिरउल्लसिरं । दट्टण सिक्खगं चंड-रुद्दसूरी विचितेइ
॥ ५५३८॥ पढमदिणदिक्खियस्स वि, अहो ! खमा सिक्खगस्स एवविहा । एवंविहमाऽऽयरियं, मह पुण चिरदिक्खियस्साऽवि ५५३९ ।। धी! धी! ममं विवेओ, धिद्धी! सुयसंपया ममं विहला। धी! धी! मम सूरितं, खमागुणेणं विहीणस्स ॥५५४०॥
૧૫o.
Page #165
--------------------------------------------------------------------------
________________
॥ ५५४१॥ ॥ ५५४२॥ ॥ ५५४३॥
उ
मई ......
इय संवेगोवगओ, तं खामेंतो पराए भत्तीए । तं झाणं पडिवण्णो, जेणं सो केवली जाओ एवं खामणखमणाहिं, दूरनिम्महियपावसंघाओ। भवइ जिओ तेणेमा, किच्च ति कयं पसंगेणं खमणापरो य खमगो, अणुत्तरं तवसमाहिमाऽऽरूढो । पप्फोडेतो विहरइ, बहुभवबाहाकरं कम्म तहाहिजमऽतुच्छमहामिच्छत्त-वासणापरिगएण चिरकालं। अच्चंतपावपच्चल-पावट्ठाणाऽणुचरणेण जं च पमायमहामय-मत्तेण कसायकलुसिएणं वा । दुग्गइगमेक्कसज्जं, अवज्जमाऽऽवज्जियं किंपि तं सुद्धभावणाऽणिल-संधुक्कियखमणजलणजालाहिं । खमगो खणेण निद्दहइ, सुक्कवडविडविनिवहं व इय सम्मं घाइयविग्घ-संघसंघाऽऽइखामणापरमो। सयमऽवि विरइय-निस्सेस-संघपामोक्खसत्तखमो इहलोए परलोए, अनियाणो जीविए य मरणे य । वासीचंदणकप्पो, समो य माणाऽवमाणेसु निसिरित्ता अप्पाणं, सव्वगुणसमण्णियम्मि निज्जवए । संथारगविनिविट्ठो, अणूसुगो चेव विहरेज्जा इय परिकम्मविहीए. गणंऽतरत्थो ममत्तवोच्छेयं । काऊण मोक्खकंखी, समाहिलाभत्थमुज्जमइ इय सिरिजिणचंदमुणिंद-रइयसंवेगरंगसालाए। संविग्गमणोमहुयर-कुसुमियवणराइतुल्लाए आराहणाए पडिदार-नवगमइए ममत्तवोच्छेए । तइए दारे भणियं, नवमं खमण त्ति पडिदारंतब्भणणाओ य पुणो, ममत्तवोच्छेयनामयं एयं । मूलद्दारचउक्के, भणियं दारं तइज्जं पि संवेगरंगसालाराहणाए, पडिदारनवगनिम्मायं । ममत्तवोच्छेयाऽभिहाणं, तइयं मूलद्दारं समत्तं सद्धम्मोसहदाणा, पसमियकम्माऽऽमयो तयऽणु काउं। सव्वंगनिव्वुई लद्ध-जयपसिद्धी सुवेज्जो व्व तइलोक्कमत्थयमणी, मणीहियत्थाण दाणदुल्ललिओ। सिरिवद्धमाणसामी, समाहिलाभाय भवउ मम परिकम्मउ अप्पाणं, गच्छउ गच्छंऽतरं ममत्तं पि। छिदउ तहवि न साहइ, विणा समाहिं अहिगयऽत्थं जम्हा खवगो तम्हा, ममत्तवोच्छेयमऽक्खिउं वोच्छं। दारं समाहिलाभो त्ति, तत्थ पडिदारनवगमिमं अणुसट्ठी पडिवत्ती य, सारणा कवयमऽह परं समया। झाणं लेसा आराहणाफलं विजयणा चरिमं इह खलु कारणविरहे, न कज्जमुप्पज्जइ त्ति कज्जं च । एत्थं पत्थुयमऽच्चत्थ-मेक्कमाऽऽराहणारूवं तक्कारणं च पडिवण्ण-चउविहाऽऽहारपच्चखाणस्स । परमं समाहिलाभो, सो पुण अणुसट्ठिदाणम्मि होइ त्ति वित्थरेणं, वोच्छं पढममऽणुसट्ठिदारमऽहं । पडिसेहविहिपहाणऽत्थ-सत्थपयडणपईवसमं किर सुप्पसंतचित्तं, सयमऽवि परिचत्तपाववावारं। महुरगिराए खवगं, भणंति निज्जामगा गुरुणो हंहो देवाणुप्पिय !, धण्णो सुहलक्खणो सुकयसीमा। ससहरसरिच्छजसलच्छि-धवलियाऽऽसो तुमं एत्थ माणुस्सजम्मजीविय-फलं तु तुमए परं समणुपत्तं । दोग्गइनिबंधणाण य, कम्माण जलंऽजली दिण्णो जेणं तुमए तणमिव, पुत्तकलत्ताऽऽइपरियणपहाणं । संतं पि गिहाऽऽवासं, मोत्तूण जिणिंदवरदिक्खा अच्चंतभावसारं, पडिवण्णा पालिया य चिरकालं । इण्डिं च सुणिज्जंतं पि, चित्तसंखोभसंजणगं अइदुक्करं च पागय-जणस्स इममुत्तिमट्ठमऽणुसरिय । एवं वट्टसि अपमत्त-चित्तयाए तुमं धीरो एवं ठियस्स य तुहं, सविसेसगुणप्पसाहणसमत्थं । दावियदुग्गइपट्टि, देमि अहं किंपि अणुसर्टि एत्थं पुण परिहरणीय-वत्थुविसयाणि पंच दाराणि । करणीयवत्थुविसयाणि, ताणि तेरस वियाणाहि ताई पुण अट्ठारस-पावट्ठाणाइं अट्ठमयठाणा । कोहाऽऽइणो पमाया, पडिबंधच्चायदारंच तह संमत्तथिरत्तं, अरिहाऽऽईछक्कभत्तिमत्तं च । पंचनमोक्कारपरत्तं, सम्ममाऽऽणोवओगो य । पंचमहव्वयरक्खा, तहाऽवरं खवगचउसरणगमणं । दुक्कडगरिहाकरणं तह सुकडाणुमोयणा अण्णं बारसभावणनामं, तहाऽवरं सीलपालणं जाण । इंदियदमणं तवउज्जु-गत्त निस्सल्लयं चेव एवं अट्ठारसगं, पडिदाराणमऽणुसट्ठिदारम्मि। पडिसेहविहिमुहेणं, निद्दिटुं नाममेत्तेणं नियनियकमपत्ताई, ताई चिय वित्थरेण कित्तिस्सं। सिद्धंतसिद्धदिटुंत-जुत्तिपरमत्थजुत्ताई इण्डिं तु तेसिं पढम, अट्ठारसपावठाणदारमऽहं । अट्ठारसपडिदार-प्पडिबद्धं ताव वण्णेमि
॥५५४४ ॥ ॥ ५५४५ ॥ ॥५५४६॥ ॥ ५५४७॥ ॥५५४८॥ ॥ ५५४९॥ ॥ ५५५०॥ ॥ ५५५१ ॥ ॥ ५५५२ ॥ ॥५५५३॥ ॥ ५५५४ ॥ ॥ ५५५५ ॥ ॥५५५६॥ ॥५५५७॥ ॥ ५५५८॥ ॥ ५५५९॥ ॥ ५५६०॥ ॥ ५५६१॥ ॥५५६२॥ ॥ ५५६३ ॥
॥५५६५॥ ॥५५६६॥ ॥ ५५६७॥ ॥५५६८॥ ।। ५५६९॥ ॥ ५५७०॥ ।। ५५७१॥ ।। ५५७२॥ ॥ ५५७३॥ ॥५५७४ ॥ ॥ ५५७५ ॥ ॥ ५५७६॥ ॥ ५५७७॥
૧૫૮
Page #166
--------------------------------------------------------------------------
________________
1
पंसयइ अवगुंडइ, जीवं जं तेण भण्णइ पावं । ठाणाणि पयाणि भवंति, तस्स अट्ठारस इमाणि पाणिवहाऽलियमद्दत्त - गहण मेहुण परिग्गहो कोहो । माणो माया लोभो, पेज्जं दोसो तहा कलहो अब्भक्खाणं अरईरई य, पेसुण्ण परपरीवाओ। मायामोसं मिच्छा - दंसणसल्लं ति पढममिह पाणा उसासाऽऽई, संति इमेसि ति पाणिणो जीवा । तेसिं वहो विद्धंसो, पाणिवहो सो य नरयपहो धम्मज्झाणसरोरुह-संडाणमऽकंडचंडहिमवुट्ठी । निस्सूगयाऽगणीए, महल्लचुल्लीपरिक्खेवो तह रोद्दऽट्टज्झाणतणंऽकु-रेक्कपारोहपाउसाऽऽरंभो । जलकुल्ला य महल्ला, अकित्तिवल्लीवियाणस्स परचक्काऽऽगमसवणं, पसण्णजणवयणमणजणवयाणं । तह असहणयाअविरई - रइपीईणं कुसुमबाणो पज्जलियदीवपत्तं, महंतपाणिपयंगवग्गस्स । तलमुदहिणो अगाहं, अच्चुक्कडपावपंकस्स अच्वं तदुग्गदुग्गइ-सेलगुहाए महं मुहपवेसं । भवदहणतवियबहुदेहि-लोहघणघाय अहिगरणी खंताऽऽइगुणकणुक्कर- पीसणकरघणघरट्टजंतं व । तह नरयभूमिहरयस्स, पउणअवयरणनिस्सेणी वहबंधरोहधणहरण-जायणामारणाणि इह चेव । पाणिवहम्मि पसत्तो, सत्तो पावेइ पुणरुत्तं दिक्खादेवऽच्चणदाण - झाणतवविणयपमुहकिरियाओ। जीवदयाए विहीणा, सव्वाउ निरत्थिया होंति जइ नाम परमधम्मो, गोबंभणमहिलवहनिवित्तीए । तत्तो वि कहं न परमो, सो सव्वजियाण रक्खा सव्वे चिय संबंधा, पत्ता जीवेण सव्वजीवेहिं । तो मारेंतो जीवे, मारइ संबंधिणो सव्वे
मारेइ एगमऽवि जो, जीवं सो बहूसु जम्मकोडीसु । बहुसो मारिज्जतो, मरइ विहाणेहिं बहु हिं जावइयाइं दुक्खाई, होंति चउगइगयस्स जीवस्स । सव्वाइं ताइं हिंसा-फलाई निउणं निरूवेसु जीववहो अप्पवहो, जीवदया अप्पणो दया होइ। इय सव्वजीवहिंसा, परिचत्ता अत्तकामेहिं नच्चा मच्चुदुहत्ते, नाणाजोणीसमस्सिए जीवे । न हणेज्ज बुहो केवल - मऽप्पोवम्मेण पासेज्जा विद्धस्स कंटगेण वि, जायइ जीवस्स वेयणा तिव्वा । किं पुण पहम्ममाणस्स, सेल्लकुंताऽऽइसि दट्टुमुवट्ठियहत्थत्थसत्थ-वहगे विसायभयविहुरो । कंपइ जीवो ही ! णत्थि, मच्चुतुल्लं भयं लो 'मरसु' इमम्मि वि भणिए, जायइ जीवस्स दारुणं दुक्खं । किं पुण मारिज्जंतस्स, तिक्खसत्थाऽभिघाएहिं जो जत्थेव य जायइ, जीवो सो तत्थ चेव कुणइ रई । दयमेव तेण संतो, निच्वं कुव्वंति जीवेसुं अभयप्पयाणसरिसं, अण्णं दाणं न विज्जइ जए वि । ता तद्दाया जो किर, सच्चं सो चेव दाणवई दिज्जइ धणकोडी जीवियं च, इह जंतुणो मरंतस्स । न य धणकोर्डि गेण्हइ, इच्छंतो जीवियं जीवो या विदेज्ज वसुहं, मरणे समुवट्ठिए इय महग्घं । जो देइ जीवियं अखय- दाणदाई सजिलोए सो धम्मओ विणीओ, सुविऊ दक्खो सुई विवेगी य। जीवेसु सुहदुहं जो, अप्पोवम्मेण परिमिणइ दट्टु समुवट्ठियमरण-मप्पणो जायए महादुक्खं । दट्ठव्वा सव्वे वि हु, जीवा तेणाऽणुमाणेणं
॥ ५६०० ॥ ॥ ५६०१ ॥
॥ ५६०२ ॥
।। ५६०३ ॥
॥ ५६०४ ॥
जँ अप्पणो अणिट्टं, परेसिमऽवि तं न सव्वहा कुज्जा । जारिसयं इह किज्जइ, पेच्चा वि फलं पि तारिसयं ॥ ५६०५ ॥
॥ ५६०६ ॥
पाणेर्हितो वि पियं, न किंचि जीवाण विज्जइ जए वि । ता अप्पोवम्मेणं, तेसु दया चैव कायव्वा जो जह करेइ पावं, जेर्हि निमित्तेर्हि जेण विहिणा य । सो तप्फलं पि पावइ, बहुसो तेहि चिय कमेि जइ दाया छेत्ता वा, एत्थ फलं लहइ तव्विहं चेव । सुहदुहदाई वि तहा, पुण्णं पावं च पाउणइ दुट्ठमणवयणकायाऽऽउहेहिं, जीवे उ जे विहिंसंति । दसगुणियाऽऽइअनंतं, तेहिं चिय ते विहम्मंति भीमभवक्खयदक्खं, दयं न बुज्झंति जे उ हिंसिल्ला । निवडइ तेसु सगज्जा, अवज्जवज्जाऽसणी घोरा ता भो ! भणामि सच्चं, विवज्जियव्वेव सव्वहा हिंसा । हिंसा विवज्जिया जइ, कुगती वि विवज्जिया चेव।। ५६११ ॥ पाणाऽइवायसंजणिय-पावपब्भारभारिया संता । जीवा पडंति नरए, जले जहा लोहमयपिंडो
॥ ५६०७ ॥ ।। ५६०८ ।। ।। ५६०९ ॥
॥ ५६१० ॥
।। ५६१२ ॥
॥ ५६१३ ॥ ॥ ५६१४ ॥
जे पुण इह जीवेसुं, कुणंति सम्मं विसुद्धजीवदयं । ते सग्गे मंगलगीय-तूररवसवणसुहएसु अच्छरगणाऽऽउलेसु य, रयणपयासेसु वरविमाणेसु । जहचितियसंपज्जंत-सयलविसया सुरा होंति
१. दाणवई - दानव्रती,
૧૫૯
।। ५५७८ ।। ।। ५५७९ ।।
।। ५५८० ।। ।। ५५८१ ।। ।। ५५८२ ।।
।। ५५८३ ।। ।। ५५८४ ।।
।। ५५८५ ॥
॥ ५५८६ ॥
।। ५५८७ ।।
।। ५५८८ ।। ।। ५५८९ ।। ।। ५५९० ॥
।। ५५९१ ॥
।। ५५९२ ।। ।। ५५९३ ॥
।। ५५९४ ॥
।। ५५९५ ।। ।। ५५९६ ॥
।। ५५९७ ।।
• १५५९८ ।। ।। ५५९९ ।।
Page #167
--------------------------------------------------------------------------
________________
।। ५६१५॥ ॥ ५६१६॥ ॥ ५६१७॥ ॥ ५६१८॥ ॥ ५६१९ ॥ ॥ ५६२०॥ ॥ ५६२१॥ ।। ५६२२ ॥ ॥ ५६२३ ॥ ॥ ५६२४ ॥ ॥५६२५॥
तत्तो वि चुया असरिच्छ-लच्छिविच्छड़पंडरजसेसु। सुकुलेसु चेव जायंति, सयलजयजीवसुहया य दीहाऽऽउया अरोगा, निच्चमऽणुप्पण्णसोगसंतावा । कायकिलेसविमुक्का, दयाऽणुभावेण होन्ति नरा जायंति न हीणंऽगा, न पंगवो न वडहा न खुज्जा य । नो वामणा न लायण्ण-वज्जिया नो विरूवा य सुंदररूवा, सोहग्ग-संगया बहुधणा गुणगरिहा । अप्पडिमबलपरक्कम-गुणरयणविराइयसरीरा अम्मापिइपीइपरा, अणुरत्तकलत्तपुत्तमित्ता य । हुंति य कुलवुड्डिकरा, नरा दयाधम्मकरणाओ न पिएहिं विप्पओगो, न याऽवि अप्पियसमागमो तेसिं । न भयं न गिलाणत्तं, न दोमणस्सं न हाणी य पुण्णाऽणुबंधिपुण्णाऽणु-भावओ बज्झमंऽतरं सव्वं । एवं अणकूलं चिय, सया वि संपज्जए तेसिं लहिऊण य संपुण्णं, जिणमयमाऽऽराहिउंच तं विहिणा। जीवदयाए फलं पार-मत्थियं पाउणंति नरा एवं कल्लाणपरं-परं परं पाणिणो समज्जिंति । जीए पसाया पुज्जा य, होति सा जयउ जीवदया लोइयसत्थेसु पि हु, परिहरणिज्जत्तणेण वुत्तमिमं । पुव्वं व पाणिवहणं, किं पुण लोगुत्तरे समए एत्थेव भवे पाणिवह-निरयविरयाण होंति दोसगुणा । उभयत्थ वि दिटुंतो, सासुयसुण्हा तहा धूया तहाहिजणबहुले धणबहुले, अदिट्ठपरचक्कचोरमारिभए । संखउरे नयरम्मि, अहेसि राया बलो नाम - - तस्स य रण्णो पडिबंध-भायणं सयलधणियलोयमओ। सेट्ठी सागरदत्तो, आसी सव्वत्थ सुपसिद्धो भज्जा य संपया से, पुत्तो मुणिचंदनामगो ताणं । धूया बंधुमई दास-चेडओ थावरो नाम तस्स पुरस्स अदूरे वडवद्दऽभिहाणगोउले नियगे। सेट्ठी गंतुं चिंतं, करेइ नियगोसमूहस्स पइमासं आणेइ य, तत्तो घयदुद्धभरियसगडाई । वियरइ य बंधुमित्ताण, दीणदुत्थाण य जणाण बंधुमई वि जिणाणं, धम्मं सोऊण साविया जाया। पाणिवहपमुहपाव-ट्ठाणविरत्ता पसंता य अह अण्णया कयाई, हरिधणुचडुलत्तणेण जीयस्स । सागरदत्तो सेट्ठी, कमेण पंचत्तमऽणुपत्तो ठविओ तस्स पयम्मि य, मुणिचंदो पउरसयणलोएण। पुव्वठिईए वट्टइ, सव्वेसु वि सपरकज्जेसु दंसेइ य बहुमाणं, पुव्वपवाहेण थावरो तस्स। घरकज्जाणि य चितइ, सुहि व्व पुत्तो व्व बंधुन्च नवरं इत्थिसहावा, विवेयवियलत्तणेण य विसीला। तं दट्ठणं चितेइ, संपया मयणसरविहुरा केणोवाएण समं, इमेण अणिवारियं विसयसोक्खं । भुंजिस्समऽहं निप्पच्च-वायमेगंतमऽल्लीणा कह वा मुणिचंदमिमं, वावाइत्ता सयस्स भवणस्स । धणकणगसमिद्धस्स वि, नाहमिमं ठावइस्सामि एवं विचिंतयंती, सविसेसं ण्हाणभोयणाऽऽईहिं। उवचरइ थावरं अहह ! दुट्ठया पावमहिलाण अमुणियतदऽभिप्पाओ, वटुंति तं च तह निएऊण। चितेइ थावरो इय, जणणित्तं मह करेइ इमा अह उज्झिऊण लज्जं, दूरे मोत्तुं च सकुलमज्जायं । तीए तस्सेगंते, सव्वाऽऽयरमऽप्पिओ अप्पा भणिओ य भद्द ! वावाइऊण, मुणिचंदमेत्थ गेहम्मि । सामि व्व मए सद्धि, भोगे भुंजाहि वीसत्थो तेणं भणियं एसो, मुणिचंदो कह णु मारियव्वो त्ति । तीए वुत्तं गोउल-पडियरणत्थं तुमं तं च पेसिस्सामि अहं किर, तो तुममऽसिणा वहेज्ज तं मग्गे। पडिवण्णमिमं तेणं, किमऽकिच्चं चत्तलज्जाण बंधुमईअ एसो य, वइयरो निसुणिओ सिणेहेण । सिट्ठो य भाउणो त-क्खणेण गेहम्मि इंतस्स तं तण्हिक्कं काउं, मणिचंदो मंदिरम्मि संपत्तो। कवडेणं जणणी विह, रोविउमऽच्चंतमाऽऽरद्धा पुट्ठा तेणं कि रुयसि, अम्म! तीए पयंपियं वच्छ!। णियकज्जाइं सीयंत-याइं ट्ठण रोएमि जीवंतो तुज्झ पिया, जया तया नूण मासपज्जते । गंतूण गोउलाओ, घयदुद्धाइं पणा तो इण्हिं तु तुमं पुत्तय!, अच्चंतपमायसंगओ संतो। गोउलतत्तिं न करेसि, किंपि भण कस्स साहेमि भणियं च तेण अम्मो !, मा रुयसु अहं सयं पभायम्मि । वच्चामि गोउले था-वरेण सद्धिं चयसु सोगं इय सोउं सा तुट्ठा, ठिया य मोणेण अह बिइज्जदिणे । आरुहिऊण तुरंगं, चलिओ सो थावरेण समं वच्चंतो य विचिंतइ, थावरओ जइ कहं पि मुणिचंदो। पुरओ वच्चइ ता खग्ग-जट्ठिणा लहु हणामि अहं
।। ५६२६॥ ॥ ५६२७॥ ॥ ५६२८॥ ॥ ५६२९ ॥ ॥५६३०॥ ॥५६३१॥ ॥५६३२॥ ॥ ५६३३॥ ॥५६३४॥ ॥ ५६३५ ॥ ॥५६३६॥ ॥५६३७॥ ॥५६३८॥ ॥५६३९॥ ॥५६४०॥ ॥५६४१॥ ॥ ५६४२॥ ॥ ५६४३ ॥ ॥ ५६४४॥ ।। ५६४५ ॥ ॥ ५६४६॥ ।। ५६४७॥ ॥ ५६४८॥ ॥५६४९॥ ॥५६५०॥ ॥५६५१॥
૧૦.
Page #168
--------------------------------------------------------------------------
________________
मुणिचंदो वि हु भइणी-निवेइयं वइयरं विभावेंतो । जमलो से अपमत्तो, मग्गे गंतुं पवत्तो त्ति
॥ ५६५२॥ अह विसमगडदेसे, पत्ते तुरओ कसप्पहारेण । पहओ थावरएणं, पुरओ गंतुं पयट्टो य
॥ ५६५३॥ मुणिचंदो य ससंको, जा गच्छइ ताव तेण करवालो। पट्ठिठिएणाऽऽयड्डिउ-माऽऽरद्धो तव्वहनिमित्तं ॥ ५६५४॥ पेच्छइ य पडिच्छायं, मुणिचंदो तारिसं तओ तुरओ । वेगेण वाहिओ तेण, वंचिओ खग्गघाओ य
॥ ५६५५॥ पत्तो य गोउलं सो, गोउलवइणा कया य पडिवत्ती। अण्णऽण्णसंकहाहिं, ठिया य ता जाव दिवसंऽतं ॥ ५६५६ ॥ घाओवाए पेहइ, तम्मारणकारणेण थावरओ। चिंतेइ य रयणीए, वावाइस्सामि धुवमेयं ।
॥ ५६५७॥ अह मंदिरस्स मज्झे, सयणिज्जे विरइयम्मि रयणीए । मुणिचंदेणं भणियं, चिरकाला आगओऽहमिह ॥५६५८॥ ता गोवाडम्मि इम, रएह जह तत्थ संठिओ सव्वं । गोमहिसीणं जूह, सम्म पेहेमि पत्तेयं
॥५६५९॥ तह चेव तं कयं परि-यणेण तो तत्थ संठिओ संतो। चिंतेइ भिच्चविलसिय-मऽसेसमऽहमऽज्ज पेच्छामि ॥५६६०॥ पइरिक्के य ठियं तं, दुटुं तुट्ठो मणम्मि थावरओ। निव्वयणिज्जं अज्ज, सुहेण वज्झो त्ति काऊण
॥५६६१॥ अह सुत्तम्मि जणम्मि, मुणिचंदो निसियखग्गमाऽऽदाय । पडपाउयं च खोडिं, णियसयणिज्जम्मि ठविऊण ॥५६६२ ।। तदुव्विलसियअवलो-यणट्ठया बाढमऽप्पमत्तमणो। निहुओ मोणेण ठिओ, एगंते अह खणस्संऽते ॥५६६३॥ आगंतुं थावरओ, वीसत्थो जाव पहरए तत्थ । ता मुणिचंदेण हओ, असिणा पत्तो य पंचत्तं
॥ ५६६४॥ वित्तंतस्स य एयस्स, गोवणटुं समग्गगोवग्गं । वाडाओ नीणित्ता, वाहरिउमिमो समाढत्तो
॥ ५६६५॥ हंहो! धावह धावह, गावीओ तक्करहिं हरियाओ। वहिओ य थावरो तो, सव्वत्तो धाविया पुरिसा
।। ५६६६॥ गावीओ वालियाओ, नट्ठा चोर त्ति चितियं तेहिं । मयकिच्चं णिव्वत्तिय-मऽसेसमऽवि थावरस्स तओ ॥५६६७॥ कि होहि त्ति सचिंता, जा तम्मग्गं पलोयए जणणी । ता एगागी गेहे, मुणिचंदो झत्ति संपत्तो
॥ ५६६८॥ दिण्णाऽऽसणो निसण्णो, खग्गं गिहकीलगे विमोत्तूण । पयसोहणं च काउं, पारद्धं तस्स भज्जाए
॥५६६९॥ पुट्ठो य ससोगाए, जणणीए वच्छ! थावरो कत्थ । तेणं वुत्तं अम्मो, मंदगई पिट्ठओ एइ
॥५६७०॥ तो संखुद्धा एसा, असिहुत्तं जा पलोयए ताव । पेच्छइ पिपीलियाओ, इंतीओ रुहिरगंधेणं
॥५६७१ ॥ सम्मं पेहंतीए, दिट्ठो खग्गो वि लोहियविलित्तो । ता पबलकोहहुयवह-पलित्तगत्ताए पावाए
॥५६७२॥ आयड्डिऊण तमऽदिस्स-माणदेहाए झत्ति पुत्तस्स । सीसं छिण्णं तीए, कहं पि वक्खित्तचित्तस्स
॥ ५६७३ ॥ तो सामिमारणुप्पण्ण-तिव्वकोवाए तस्स भज्जाए। मुसलेण मारिया सा, बंधुमईए नियंतीए
।। ५६७४ ॥ सा पुण पाणिवहाओ, विरत्तचित्ता महंतसंतावं। हिययम्मि उव्वहंती, ठिया घरस्सेगदेसम्मि
॥५६७५ ॥ मिलिओ य नयरलोगो, वित्तंतं मुणिय तं च सा भणिया। कीस तए नो हणिया, मायाए विणासिगा एसा ॥५६७६ ॥ पाणिवहविरइरूवो-ऽभिप्पाओ साहिओ य सो तीए। तो सलहिया जणेणं, धिसिक्कियाइं च सेसाई ॥ ५६७७ ॥ गिहसारं नरवइणा, गहियं सुण्हा य चारगे धरिया । इयरी य पूइया इय, पाणिवहोऽणत्थहेउत्ति
॥५६७८॥ पाणवहनामगमिमं पावट्ठाणं निदंसियं पढमं । एत्तो उ अलियवयणाऽ-भिहाणगं बीयमऽक्खेमि
॥५६७९॥ अलियं हि रुद्दकंदो, बाढमऽविस्सासदुमसमूहस्स । वज्जाऽसणीनिवाओ, जणपच्चयसेलसिहरस्स
॥५६८०॥ गरिहापणतरुणीए, गहणगदाणं सुवासणासिहिणो। जलपक्खेवो संकेय-मंदिरं अजसकुलडाए
॥ ५६८१॥ उभयभवभाविआवय-कुमुयपबंधस्स सारयमयंको । सुविसुद्धधम्मगुणसस्स-संपयाए कुवाओ य
॥ ५६८२॥ पुव्वाऽवरवयणविरोह-रूवपडिबिंबणस्स आयरिसो। सत्थाहमत्थयमणी, नीसेसाऽणत्थसत्थस्स
॥ ५६८३ ॥ सप्पुरिसत्तणकाणण-निद्दहणम्मि य सुतिव्वहव्ववहो। ता एयप्परिहारो, कायव्वो सव्वजत्तेण
॥५६८४॥ किंचजह परमऽण्णस्स विसं, विणासयं जह य जोव्वणस्स जरा । तह जाण असच्चं पि हु, विणासयं सव्वधम्मस्स ॥५६८५ ॥ होउ य जडी सिहंडी, मुंडी वा वक्कली व नग्गो वा । लोए असच्चवाई, भण्णइ पासंडिचंडालो
॥ ५६८६॥ अलियं सई पि भणियं, विहणइ बहुयाइं सच्चवयणाई। एवं च सच्चवयणे वि, तम्मि अप्पच्चओ चेव ॥ ५६८७॥ अलियं न भासियव्वं, गरहिज्जइ जंजणे अलियवाई। अप्पच्चयं च अप्पा-णयम्मि संजणइ जणमज्झे ॥५६८८॥
૧૬૧
Page #169
--------------------------------------------------------------------------
________________
कारावेइ य अलिय-प्पयंपणे धिट्ठचेट्ठियं दटुं। जीहाछेदाऽऽईयं, चंडं दंडं नरवई वि इहलोगम्मि अकित्ती, सव्वजहण्णा गई य परलोए। अलियपयंपणपभवेण, होइ पावेण जीवस्स नो कोहमाणमाया-लोभेहिंतो न हासओ न भया। भासेज्ज अलियवयणं, परलोयाराऽऽहणेक्कमणो ईसाकसायकलिओ, अलियगिराहिं परं उवहणंतो। मुणइ वराओ नेवं, जह अप्पाणं चिय हणेमि उक्कोडागहणरओत्ति, कूडसक्खित्ति अलियवाइत्ति । धिक्कारमोग्गरहओ, णिवडइ नरए महाघोरे नो कित्ती नो अत्थो, नयाऽवि मणनेव्वुई न धम्मो त्ति । उक्कोडागहणरयस्स, किंतु कुगईगमो चेव सीलं कुलमऽप्पाणं, लज्जं मज्जायमऽह जसो जाई । नायं सत्थं धम्मं च, कूडसक्खी परिच्चयइ वियलिदिया जडा मूअ-ल्ला य हीणस्सरा य पूइमुहा । मुहरोगिणो गरहिया, जायंति असच्चवाइत्ता सग्गापवग्गमग्गऽग्गलं व, कुगतीए पुण पहो पउणो । अलियप्पयंपणं अप्प-णो य माहप्पलुंपणयं लोए वि मुसावाओ, समत्थसाहुजणगरहिओ गाढं । भूयाणमऽविस्सासो, तम्हा भासेज्ज मा मोसं लोए वि जो ससूगो, अलियं सहसा न भासए किंपि। जइ दिक्खियो वि अलियं, भासइ ता किंच दिक्खाए सच्चं पिन वत्तव्वं, असच्चवयणं कहिपि सच्चं पि। जं जीवदुक्खजणयं, सच्चं पि असच्चतुल्लं तं जं परपीडाजणगं, हासेण व तं न होइ वत्तव्वं । हासेण भक्खियं किं, कडुयविवागं विसं न भवे. ता भो! भणामि सच्चं, वज्जेयव्वं खु सव्वहा अलियं । तं जइ विवज्जियं तो, कुगई वि वज्जिया चेव अलियपयंपणसंपत्त-पावपब्भारभारिया संता। जीवा पडंति नरए, जले जहा लोहमयपिंडो ता चइऊणमऽसच्चं, सच्चं चिय निच्चमेव भासेज्ज । सग्गाऽपवग्गगमणे, मणोहरं तं विमाणं जं कित्तिकरं धम्मकरं, नरयदुवारऽग्गलं सुहनिहाणं । गुणपयडणप्पईवं, इ8 मिटुं च सिट्ठाणं परिहरियसपरपीडं, बुद्धीए पेहियं पयइसोमं । निरवज्जं कज्जखमं, जं वयणं तं मुणसु सच्चं इय सच्चवयणमंताऽ-भिमंतियं नो विसं पि पक्कमइ । धीरेहिं सच्चवयणेण, साविओ डहइ न सिही वि उम्मग्गविलग्गा गिरि-नई वि थंभिज्जइ हु सच्चेण । सच्चेण साविया कीलि-य व्व सप्पा वि चिटुंति पभवइ न सच्चवयणेण, थंभिओ दित्तपहरणगणो वि। दिव्वट्ठाणेसु वि सच्च-सावणा झत्ति सुझंति आकंपिज्जति सुरा वि, सच्चवयणेण धीरपुरिसेहिं । डाइणिपिसायभूया-ऽऽइणो वि न छलंति सच्चहया एत्थ भवे सच्चेणं, निब्भिच्चं संचिऊण पुण्णचयं । होउं महिड्डियसुरो, सुमाणुसत्तं लभइ तत्थ सव्वत्थ गेज्झवक्को, आदेओ दित्तिमं पयइसोमो । दीसंतो दिट्ठिसुहो, चितिज्जतो य मणहारी खीरं व महुं व सुहा-रसं व सुइमाणसं सुनिसिरेइ । इइ वयणगुणो पुरिसो, भासंतो होइ सच्चेणं
जडा न मूयला वा, नयाऽवि होणस्सरो न कागसरो। न य मुहरोगी न य पूइ-गंधवयणो य सच्चेण सुहिओ समाहिपत्तो, पमुइअपक्कीलिओ रइपरो य । सुहसलहणिज्जचेट्ठो, इट्ठो कंतो परियणस्स जे पढमपावठाणग-पडिवक्खगुणा उ वण्णिया पुव्विं । तेहि इमेहि य कलिओ, होइ नरो सच्चभासि त्ति एवं कल्लाणपरं-परं परं पाणिणो समन्जिंति । जीए पसाया पुज्जा य, होति सा जयइ सच्चगिरा सच्चम्मि तवो सच्चम्मि, संजमो तम्मि चेव सव्वगुणा । अइसंजओ वि मोसेण, होइ तिणलवसमो पुरिसो इय सुंदर! जाणित्ता, सच्चाऽसच्चचवियाण दोसगुणे। चेच्चा असच्चवयणं, सच्चगिरं चिय समुल्लवसु बीयगपावट्ठाणे, ठाणब्भंसाऽऽइणो बहू दोसा । वसुणो व्व तण्णियत्ताण, पुण गुणा नारयस्सेव तहाहिजंबुद्दीवे दीवे, सुत्तिमईए पुरीए नरनाहो । अभिचंदनामधेओ, अहेसि पुत्तो य तस्स वसू वेयाऽवगमनिमित्तं, सो पिउणा आयरेण उवणीओ। अज्झावगस्स गुणिणो, खीरकर्यबस्स विप्पस्स पव्वयगेणं उज्झाय-सूणुणा नारएण य समेओ। पढइ वसुरायपुत्तो, वेयरहस्सं अविस्सामं अण्णदियहम्मि तिण्णि वि, एए पासित्तु गयणगामीहिं। अइसयनाणीहिं महा-मुणीहिं अवरोप्परं भणियं वेयमऽहिज्जंति इमे, जे तेसिं दोण्णि अहरगइगामी । एगो य उड्वगामि त्ति, जंपिउं ते तिरोभूया
॥ ५६८९ ॥ ॥ ५६९०॥ ॥ ५६९१ ॥ ॥ ५६९२ ॥ ॥५६९३॥ ॥५६९४ ॥ ॥ ५६९५ ॥ ॥५६९६ ॥ ॥ ५६९७॥ ॥ ५६९८॥ ॥५६९९ ॥ ॥ ५७०० ॥ ॥५७०१ ॥ ॥ ५७०२॥ ॥ ५७०३॥ ॥ ५७०४॥ ॥ ५७०५॥ ॥ ५७०६॥ ॥५७०७॥ ॥ ५७०८॥ ॥ ५७०९॥ ॥ ५७१०॥ ॥५७११॥ ॥ ५७१२॥ ॥५७१३॥ ॥५७१४॥ ।। ५७१५॥ ॥ ५७१६॥ ॥५७१७॥ ॥५७१८॥ ॥ ५७१९॥ ॥५७२०॥
॥ ५७२१॥ ॥ ५७२२ ॥ ॥ ५७२३॥ ॥५७२४॥ ॥ ५७२५ ॥
૧૬૨
Page #170
--------------------------------------------------------------------------
________________
खीरकयंबो य इमं, सोच्चा धी! धी। निरत्थपाढेण । इति संवेगमुवगतो, पव्वइओ मोक्खमऽणुपत्तो अह अहिचंदेण वसू, अहिसित्तो णियपए णिवो जाओ। रज्जं च भुंजमाणस्स, तस्स एगेण पुरिसेण आगंतूणं भणियं, अडवीए गएण देव ! अज्ज मए । हणणट्ठा पामुक्को, बाणो हरिणस्स सो य लहुं पच्छाहुत्तो अब्भिट्टिऊण, पडिओ सविम्हएण मए । तो फलिहसिला विमला, दिट्ठा करफरिसणवसेण जेणंऽतरिओ हरिणो, पयडो दीसइ तमऽब्भुयं रयणं । देवस्स चेव जोग्गं ति, आगओ तुम्ह कहणट्ठा एवं सोच्चा रण्णा, फलिहसिलाऽऽणाविऊण सा रहसि । सिंहासणकरणट्ठा, समप्पिया सिप्पियजणस्स निम्मायम्मि य तम्मि, अत्थाणीमंडवे य ठवियम्मि। आसीणो नरनाहो, नज्जइ गयणंऽगणठिओ व्व विम्हइओ नयरिजणो, गया पसिद्धी य सेसराईसु । सच्चेण वसू राया, जह अच्छइ नहयलाऽऽसीणो एयपवायनिमित्तं च, सिप्पिणो ते विणासिया सव्वे। दूरट्ठिओ य लोगो, लहेइ विण्णत्तियं काउं एवं वच्चति काले, ते पुण पव्वयगनारया सिस्से। वेयरहस्सं पाढंति, नियगनियगेसु गेहेसु अवरम्मि य पत्थावे, पुव्वप्पणएण पव्वयगपासे । बहुसिस्सपरिवुडो नारओ गओ सगुरुपुत्तो त्ति विहिया से पडिवत्ती, पव्वयगेणं ठिया य गोट्ठीए। पत्थावे पव्वयगेण, अद्धवक्खायवेयपयं जण्णाऽहिगारसंतिय-मऽजेहिं जट्ठव्वमिति ससिस्साणं । वक्खाणियं अजेहिं, छयलेहिं इइ विमूढेणं तो नारएण भणियं, भण्णंति अजा तिवरिसपरिवसिया। इह वीहियाऽऽदओ तेहिं, चेव जट्ठव्वमाऽऽह गुरू नो पडिवण्णमिमं पव्वएण जाओ महं विसंवाओ। जिब्भच्छेयपइण्णा, कया य जो जिप्पइ वाए सहपढिओ ति वसुनिवो, एत्थ पमाणं कया इय ववत्था। अह तज्जणणी भीया, सच्चगिरं नारयं नाउं धुवमिण्हेिं मह पुत्तो, जीहच्छेएण पाविही मरणं । ता पण्णवेमि नरवइ-मिइ सा वसुमंदिरम्मि गया अब्भुट्ठिया य रण्णा, गुरुणो भज्ज त्ति तीए तो सिट्ठो । एगंते से सव्वो, नारयपव्वयगवुत्तंतो वसुणा य जंपियं अम्प!, कहसु किं एत्थ मज्झ किच्चं ति । तीए वुत्तं पुत्तो, जह जिणइ तहा करेज्जासु उवरोहसीलयाए, पडिवण्णमिमं पि वसुनरिंदेण । बीयदिवसे य दोण्णि वि, पक्खा तस्संऽतियं पत्ता काऊण सच्चसावण-मऽह भणियं नारएण भो राय ! । तुममिहई धम्मतुला, तं पढमो सच्चवाईणं ता कहसु कहं गुरुणा, अजेहिं जट्ठव्वमिइ पवक्खायं । ताहे रण्णा परिचत्त-सच्चवाइत्तवाएण जंपियमऽजेहिं छगलेहि, भद्द ! जट्ठव्वमिइ पवक्खायं । एवं भणिए कुलदेव-याए अइकूडसक्खि त्ति कुवियाए पाडिऊणं, फालियसीहासणाओ सो निहओ। अण्णे वि भूमिवइणो, तप्पयपरिवत्तिणो अट्ठ पव्वयगो वि जणेणं, धिसिक्किओ दढमऽसच्चवाइ त्ति । मरिऊण य नरयम्मि उववण्णो वसुनरेंदो वि इयरो य सच्चवाइ त्ति, नयरलोएहि विहियसक्कारो। ससिसमदित्ति कित्ति, पत्तो सुरलोयलच्छिंच बीयं पावट्ठाणग-मेवं मोसाऽभिहाणमुवइटुं । एत्तो तइयमऽदत्ता-दाणऽभिहाणं पवक्खामि पंको व्व जलं किट्टो व्व, दप्पणं चित्तभित्तिमिव धूमो। मइलेइ चित्तरयणं, परधणहरणस्स सरणं पि एयपसत्तो सत्तो, अविभावेऊण धम्मविद्धंसं। अवहत्थिऊण सप्पुरिस-सेवियं कुलववत्थं पि कित्तिकलंकं पि अपेहिऊण, अवहीरिऊण जीयं पि। गीयरवं हरिणो इव, पईवकलियं पयंगो व्व बडिसाऽऽमिसं व मीणो, भमरो कमलं व करिवहफरिसं। वणवारणो व्व पावो, परधणहरणं कुणइ सोय तज्जम्मे च्चिय पावइ, करकण्णच्छेयमऽच्छिनासं वा। करवत्तकितणं उत्ति--मंगपमुहंऽगभंगं वा परसंतियं हरित्ता, अत्थं हरिसिज्जइ नियऽत्थे य । हरिए परेण सहसत्ति, सत्तिभिण्णो व्व होइ दुही लोओ वि कुणइ पक्खं, अवरज्झंतस्स अण्णमऽवराहं । नीयल्लया वि पक्खे, न होंति चोरिक्कसीलस्स अण्णं अवरझंतस्स, ति नियए घरम्मि ओगासं । माया वि हु ओगासं, न देइ परदव्वहारिस्स जस्स य घरम्मि सो लहइ, अल्लियावं कहं पितं सहसा । पाडेइ अइमहल्ले, अयसे दुक्खे महावसणे कहकहवि किं पि सुचिरेण, विविहआसाहिं संचिणइ दव्वं । इय जो जीयसमं तं, हरेज्ज तत्तो वि को पावो संसारियसत्ताणं, पाणसमो सव्वहा इमो अत्थो। तेसिं च तं हरंतो, हरेइ तज्जीवियमऽहम्मो
॥ ५७२६॥ ॥ ५७२७॥ ॥ ५७२८॥ ॥ ५७२९ ॥ ।। ५७३०॥ ॥ ५७३१ ॥ ।। ५७३२॥ ॥ ५७३३॥ ॥ ५७३४॥ ।। ५७३५॥ ॥ ५७३६॥ ॥ ५७३७॥ ।। ५७३८॥ ॥५७३९॥ ॥ ५७४०॥ ॥५७४१॥ ॥ ५७४२॥ ॥ ५७४३॥ ॥ ५७४४॥ ॥ ५७४५ ॥ ॥५७४६॥ ॥ ५७४७॥ ॥ ५७४८॥ ॥ ५७४९ ॥ ॥ ५७५०॥ ॥ ५७५१॥ ॥५७५२॥ ॥ ५७५३॥ ॥ ५७५४॥ ॥ ५७५५ ॥ ।। ५७५६॥ ॥ ५७५७॥ ॥ ५७५८॥ ॥५७५९॥ ॥५७६०॥ ॥ ५७६१ ॥ ॥५७६२ ॥ ॥ ५७६३ ॥
१53
Page #171
--------------------------------------------------------------------------
________________
॥५७६४॥ ॥५७६५॥ ॥५७६६॥ ॥ ५७६७॥ ॥५७६८॥ ॥५७६९ ॥ ॥ ५७७०॥ ॥ ५७७१॥ ॥५७७२॥ ॥५७७३ ॥ ॥५७७४॥ ॥५७७५ ॥ ॥ ५७७६ ॥ ॥ ५७७७॥ ॥५७७८॥ ॥५७७९ ॥ ॥५७८०॥ ॥५७८१ ॥
विहवम्मि उ अवहरिए, के वि छुहाए मरंति दीणमुहा। किवणप्पाया तप्पंति, केवि सोयऽग्गिणा अण्णे पढमपसूर्यपि चउ-प्पयाऽऽइयं अवहरंति निक्करुणा । जणणिविउत्ता तव्वच्छ-गा य दुहिया मरंति तओ एवं च हणइ पाणे, भासइ मोसं अदत्तहरणपरो । तो इहभवे वि पावइ, बहुविहवसणाणि मरणं च दारिदं भीरुत्तं, पियपुत्तकलत्तबंधुवोच्छेयं । एमाऽऽइए य दोसे, भवंऽतरे तेण्णपावाओ ता भो! भणामि सच्चं, विवज्जणीयं खु परधणं सव्वं । परधणविवज्जणाओ, कुगई वि विवज्जिया दूरं अद्दत्तगहणसंजणिय-पावपब्भारभारिया संता । नरए पडंति जीवा, जले जहा लोहमयपिंडो अद्दत्ताऽऽदाणफलं, एयं नाऊण दारुणविवागं । तव्विरई कायव्वा, अत्तहियनिहित्तचित्तेण परदव्वहरणबुद्धि पि, जे न कुव्वंति सव्वहा जीवा । पुव्वुत्तदोसजालं, मलंति ते वामपाएणं पावेंति सुदेवत्तं, तत्तो सुकुलेसु माणुसत्तं च । लद्धं च सुद्धधम्म, आयहियम्मि पयट्टंति मणिकणगरयणधणसंचयड्ड-कुललद्धमणुयजम्मस्स । तेण्णवयपत्तपुण्णाऽणु-बंधिपुण्णस्स धण्णस्स गामे वा नगरे वा, खेत्ते व खले व अह अरण्णे वा। गेहे वा पंथे वा, राओ वा दिवसओ वा वि भूमीए निहाणगयं, अहवा जहकहवि गोवियं संतं । पयर्ड चिय मुक्कं वा, एमेव कहिं वि पडियं वा पम्हुटुं वा कत्थवि, वड्डिपउत्तं च उज्झियं जइवि । नो तस्स नस्सइ धणं, धणियं वड्डइ अ किं बहुणा सच्चित्तं अच्चित्तं, मीसं वा किंपि तं पि हू अपयं । दुपयं चउप्पयं वा, तहा जहा कहमऽवि ठियं पि देसनगराऽऽगराणं, गामाण य दारुणोवघाए वि। न कर्हि पि किंपि पलयं, पावेइ तप्परिग्गहियं अकिलेसघडंताणं, जहिच्छियाणं व होइ दव्वाणं । सामी भोई य तहा, तस्स अणत्था खयं जंति भोज्जाऽऽगयहेरियहरिय-थेरिगिहसारललियगोट्टी व । इह तइयपावठाणग-निरया पाविति बंधाऽऽई जे पुण तओ विरत्ता, ते सुद्धसहावओ च्चिय न होति । तम्मज्झवुत्थसावय-पुत्तो व्व कया वि दोसपयं तहाहिनयरम्मि वसंतपुरे, वसंतसेणाऽभिहाणथेरीए। जेमाविओ पुरजणो, एगम्मि महूसवे सव्वो अह तत्थेव पुरम्मि, वत्थव्वा अत्थि दुल्ललियगोट्ठी । तीए य थेरिगेहं, हेरित्ता रयणिसमयम्मि लुटेउं आरद्धं, नवरं सावयसुओ उ वसुदत्तो । तग्गोट्ठिमज्झवत्ती वि, नेव चोरिक्कयमऽकासी तो तं मोत्तुं थेरीए, चोरचरणा पणामववएसा । मा चोरह त्ति भणिरीए, अंकिया मोरपित्तेण मुसिऊण गेहसारं, निक्खंता ते तओ पभायम्मि। थेरीए नरवइणो, तव्वुत्तंतो लहुं कहिओ अह मोरपित्तलंछिय-पयपुरिसपलोयणं कुणंतेहिं । रायनिउत्तनरेहि, दिट्ठा सा दुल्ललियगोट्ठी सच्छंदपाणभोयणविहीए, सव्वाऽऽयरं विलसमाणी। संजायनिच्छएहिं, तो नीया नरवइसमीवे अल्लंछियपयसावय-मेक्कं चेवुज्झिऊण ते सेसा । छिंदणभिंदणबहुजा-यणाहिं निहणं समुवणीया एवमऽदत्तादाण-प्पवित्तिविणिवित्तिमंतजंतूणं । दट्ठणमऽसुहफल-मेत्तो विरमसु तुमं वच्छ! इय तइयपावठाणग-मऽदत्तगहणाऽभिहाणमुवइटुं। भूरिविसयं पि एत्तो, लेसेण चउत्थमऽक्खेमि मेहुण्णं सुचिरकिलेस-पत्तवित्तस्स मूलविद्धंसो। दोसुप्पत्तीणमऽवंझं, कारणं ठाणमऽजसस्स गुणपयरिसकणनियरस्स, दारुणोदूहलो हलग्गं च । सच्चमहीए महिया, विवेयरविकिरणपसरस्स एत्थ पडिबद्धचित्तो, सत्तो विवरम्मुहो भवे गुरुणो । पडिवक्खत्ते वट्टइ, भाउयभइणीसुयाणं पि कुणइ अकज्जं कज्जं पि, चयइ लज्जइ विसिट्ठगोट्ठीए । झाएइ बज्झवावार-विरयचित्तो सया एवं अहह ! रमणीण रेहइ, अरुणाऽरुणनहमऊहविच्छुरियं । चलणजुयं कमलं पिव, नवदिणयरकिरणसंवलियं अणुपुव्ववट्टमणहर-मुरुमणिभिंगारनालरमणीयं । जंघाजुयलं वम्मह-करिकर करणि समुव्वहइ रमणफलयं पिपंच-प्पयाररुइरयणकंतिपडिबद्धं । गयणयलं पिव सोहइ, फुरंतसुररायधणुकलियं उयरम्मि मुट्ठिगेज्झे, मणोहरा वलिपरंपरा सहइ । थणगिरिसिहराऽऽरोहण-कएण सोवाणपंति व्व १. मलंति = मृद्नन्ति = नाशयन्ति, २. करणि = सादृश्यम्
॥ ५७८२॥ ॥ ५७८३ ॥ ॥ ५७८४॥ ॥ ५७८५ ॥ ॥५७८६ ॥ ॥ ५७८७॥ ॥५७८८॥ ॥५७८९ ॥ ॥५७९०॥ ॥५७९१॥ ॥५७९२॥ ॥५७९३ ॥ ॥ ५७९४ ॥ ॥५७९५ ॥ ॥५७९६ ॥ ॥ ५७९७॥ ॥ ५७९८॥ ॥ ५७९९ ॥
१६४
Page #172
--------------------------------------------------------------------------
________________
अंतवियसंतनवकमल-कमलनालोवमं समुव्वहइ । कोमलमंसलकररेह-माणभुयवल्लरीजुयलं आणंदबिंदुसंदिर-सुंदेरुद्दाममिदुबिंबं व । कामिचओराण मणो, उल्लासइ वयणसयवत्तं अलिकुलकज्जलकसिणो, सुसिणिद्धो सहइ केसपब्भारो। चित्तऽब्भन्तरपज्जलिय-मयणसिहिधूमनिवहो व्व एवं विलासिणीजण-सव्वंऽगाऽवयवचिंतणाऽऽसत्तो। तदुवहयमाणसो इव, तदऽट्ठिसंघायघडिओ व्व तदऽहिट्ठिओ व्व सव्वऽप्प-णावि तप्परिणईपरिणओ व्व। जंपइ अहो ! जयम्मि, कुवलयदलसच्छहऽच्छीणं जुवईण विजियहंसं, गइविलसियमऽहह ! मणहरा वाणी। अद्धऽच्छिपेच्छियाणं, अहहो ! छेयत्तणमऽतुच्छं अहह! दरदलियकइरव-सुहयं हसियं फुरंतदंतऽग्गं । उक्कंपिरथोरथण-स्थलं अहो कणगकंडुयणं रंगंतवलीवलयं, पायडियविसट्टनाभिकंदोट्टं। फुटुंतकंचुयमऽहो !, पेहह मोट्टाइयमरलैं एक्केक्कमवि इमेसि, दुलहमिमाणं किमंग समवाओ। अहवा किं वण्णिज्जइ, तासि संसारसाराणं चिंतणमऽवि सयमोल्लं, जासिं अवलोयणं सहसमुल्लं । गोट्ठी य कोडीमुल्ला, अमोल्लओ अंगसंभोगो एवं च सो वराओ, तग्गयचिंताविलावचेट्टाहि । मत्तो व्व मुच्छिओ इव, सव्वग्गहनिहयचेट्ठो व्व दिवसं निसं पिवासं, छुहं अरण्णं परं सुहं दुक्खं । सीयं उण्हं गम्मं, अगम्ममऽवि नो मुणइ किंतु वामकरधरियवयणो, विच्छाओ दीहमुस्ससइ खलइ । वेल्लइ परिदेवइ रुयइ, सुवइ जंभायइ य बहुसो एवं अणंतचिंता-संताणुत्तम्ममाणकामीण । कयदुग्गइप्पयारं, वियारमऽवलोइय बुहेण । सव्वं पि हु मेहुण्णं, दिव्वं माणुस्सयं तिरिच्छं च । उड्डमऽहतिरियखेत्ते, राओ वा दिवसओ वा वि रागाओ दोसाओ वा, दोसाण समुस्सयं महापावं । सव्वाऽवायनिमित्तं ति, चिंतणिज्जं न मणसा वि चिंतिज्जंते य इमम्मि, पायसो पवरबुद्धिणो वि दढं। अविभावियपरनियजुवइ-सेवणादोसगुणपक्खो आरण्णकरिवरो इव, दुव्वारो जायए तदऽभिलासो। जीवाण जमऽइगरुई, मेहुणसण्णा सहावाओ तो पइदिणवडता-ऽभिलासपवणप्पदिप्पमाणसिहो। निरुवसमं सव्वंऽगं, पयंडमयणाऽनलो जलइ तेण य डझंतो असम-साहसं मणसि संपहारित्ता । जीयं पि पणं काउं, गुरुजणलज्जाऽऽइ अवगणिउं सेवेज्ज मेहुणं पि हु, तत्तो इह परभवे बहू दोसा । होति जओ सो निच्चं, ससंकिओ भमइ सव्वत्थ अह तक्कारि त्ति कयाइ, कहवि लोगेण जइ स नज्जेज्जा । तो दीणमुहो जायइ, खणेण मरमाणलिंगो य गिहसामियनगराऽऽरक्खिएहि, वा गहियनिहयबद्धस्स । दुट्ठखराऽऽरोवणपुव्वगं च अह से वरायस्स उग्घोसणा पुरे तिक-चउक्कचच्चरपहेसु परिभमइ । जह हंभो पउरजणा!, अवरज्झइ नेह रायाऽऽई केवलमऽवरझंति, पावाई सयं कडाई कम्माई । ता भो ! इयरूवाई, इमाई अण्णो वि मा कुज्जा करचरणछेयवहबंध-रोहणुल्लंबणाऽऽइमरणंऽता। के के न होंति दोसा, इहभविया ? मेहुणपरस्स परभविए पुण दोसे, केत्तियमेत्ते उ कित्तिमो तस्स । जं मेहुणपाउब्भव-पावाउ अणंतभवभमणं ता भो ! भणामि सच्चं, चयाहि सव्वं पि मेहुणं सम्मं । तप्परिचागा कुगई, चत्त च्चिय होइ दुहपगई अण्णं चपायडियविगियरूवं, आयासकिलेससाहणिज्जं च। सव्वंऽगियगुरुवायाम-जणियसेयाऽहिउव्वेगं सज्झसरुझंतगिरं, विलज्जकज्जं जुगुज्छणिज्जं च । एत्तो चेव निमित्ता, पच्छण्णाऽऽसेवणीयं पि हिययुक्खइखयपामोक्ख-विविहवाहीण हेउभूयं च । अप्पत्थभोयणं पिव, बलवीरियहाणिजणगं च किंपागफलं पिव भुज्ज-माणमऽवसाणविरसमऽइतुच्छं। वामोहकरं नडनच्चि-यं व गंधव्वनयरं व सयलजणजणियनिरसण-सुणगाऽऽइनिहीणजंतुसामण्णं । सव्वाऽभिसंकणीयं, धम्मत्थपरत्तविग्घकरं आवायमेत्तसुहलेस-संभवम्मि विवेगवं को णु । नियणसोक्खं कंखेज्ज, मोक्खसोक्खेक्कपरिकंखी मेहुणपसंगसंजणिय-पावपब्भारभारिया संता। निवडंति नरा नरए, जले जहा लोहमयपिंडो अक्खंडबंभचेरं, चरिउं संपुण्णपुण्णपब्भारा । समुर्विति चिंतियऽत्थं, पावेंति पहाणदेवत्तं तत्तो चुया नरते वि, तियसतुल्लोवभोगभोगजुया । जायंति पुण्णदेहा, विसिट्ठकुलजाइसंपण्णा
॥५८००॥ ॥५८०१॥ ॥५८०२ ।। ॥५८०३॥ ॥५८०४ ॥ ॥५८०५॥ ॥ ५८०६॥ ॥ ५८०७॥ ॥ ५८०८॥ ॥ ५८०९॥ ॥ ५८१०॥ ॥ ५८११॥ ॥५८१२॥ ॥ ५८१३ ॥ ॥५८१४॥ ॥५८१५ ॥ ॥ ५८१६॥ ॥५८१७॥ ॥ ५८१८॥ ॥ ५८१९ ॥ ॥ ५८२० ॥ ॥ ५८२१॥ ॥५८२२॥ ॥ ५८२३॥ ॥५८२४॥ ॥५८२५॥ ॥ ५८२६॥ ॥५८२७॥
॥५८२८॥ ।। ५८२९॥ ॥५८३०॥ ॥ ५८३१॥ ।। ५८३२॥ ।। ५८३३॥ ॥५८३४॥ ॥५८३५ ॥ ॥५८३६ ॥
૧૬૫
Page #173
--------------------------------------------------------------------------
________________
॥ ५८३७॥ ॥५८३८॥ ॥ ५८३९ ॥ ॥ ५८४०॥ ।। ५८४१॥
होंति जणगज्झवयणा, सुभगा पियभासिणो सुसंठाणा । रूवस्सिणो य सोमा, पमुइयपक्कीलिया निच्चं नीरोगा य असोगा, चिराऽऽउसो कित्तिकोमुइमयंका। अकिलेसाऽऽयासपयं, सुहोइया अतुलबलविरिया सव्वंगलक्खणधरा, साऽलंकारा सुकव्वगंथ व्व। सिरिमंता य वियड्डा, विवेइणो सीलकलिया य भरियाऽवत्था थिमिया, दक्खा तेयस्सिणो बहुमया य। परितूलियविण्हुबंभा, बंभव्वयपालगा होति इह तुरियपावठाणग-पवित्तिविणिवित्तिदोसगुणविसए। गिरिनयरनिवासिवयंसि-दारगा होइ दिटुंतो तहाहिरेवययगिरिविराइय-विसिट्टसोरटुदेसतिलयम्मि। गिरिनयरे तिण्णि वयंसियाओ इब्माण धूयाओ परिणीयाओ तत्थेव, पवरसुंदेरमणहरंऽगीओ। ताओ य पसूयाओ, कालेणे-क्केक्कगं तणयं अह अण्णया कयाई, पुरपरिसरकाणणम्मि मिलियाओ। किलंतीओ ताओ, तिण्णि वि चोरेहिं घेत्तूणं पारसकूले वेसंगणाण, दिण्णाओ भूरिदव्वेण । सिक्खवियाओ ताहि, वेसाचरियं निरवसेसं दूरदिसाऽऽगयउत्तम-वणिपुत्ताऽऽईण तयऽणु ठवियाओ। उवभोगत्तेण जणा, लद्धपसिद्धी य जायाओ अह तासिं पुव्वसुया, तिण्णि वि तारुण्णभावमऽणुपत्ता । जणणीनाएणं चिय, वटुंतऽण्णोण्णपीईए णवरं एगो तेसि, सावयपुत्तो अणुव्वयधरो य। नियदारुवभोगी चिय, अवरे पुण मिच्छदिट्ठित्ति - एगम्मि य पत्थावे, विचित्तभंडं गहाय नावाहि । दव्वोवज्जणहेडं, पारसकूलम्मि ते य गया भवियव्वयावसेणं, वुत्था तासि गिहेसु वेसाणं । णवरमऽणुव्वयधारिण-मऽवलोइय निव्वियारमणं भणियं एगाए भद्द !, कहसु कत्तो समागओ तं सि । किं होंति तुज्झ एए, तो तेण पयंपियं भद्दे ! गिरिनयराओ अम्हे, तिण्णि वि होमो परोप्परं मित्ता। अम्हं पुण जणणीओ, तिण्हं पि हडाओ चोरेहि तीए पयंपियं संपयं पि कि भद्द ! तत्थ जिणदत्तो। पियमित्तो धणदत्तो य, तिण्णि वणिणो परिवसंति तेणं भणियं कि तेहि, तुज्झ तीए पयंपियं पइणो। ते अम्हाणं तिण्हं पि, आसि पुत्तो य एकेक्को एमाऽई सव्वो वि हु, वुत्तंतो साहिओ तओ तेण । भणियं जिणदत्तसुओ, अहं ति एए य इयरसुया एवं वुत्ते पुत्तो त्ति, कंठमाऽऽलंबिऊण सा बाढं । रोविउमाऽऽढत्ता मुक्क-कंठमियरो वि तह चेव सुहदुक्खं खणमेत्तं च, पुच्छिउं सो जवेण मित्ताण । अक्कज्जकरणवारण-बुद्धीए गओ समीवम्मि सिट्ठो एगंतम्मि, सव्वो तव्वइयरो तओ ते य । तव्वेलकयाऽकज्ज त्ति, सोगविहुरा दढं जाया अह सव्वाओ वि पभूय-दव्वदाणेण वेसहत्थाओ। मोयावित्ता वलिया, ताहि समं नियपुराऽभिमुहं इंताणमुयहिमज्झे, तेसि चिंता इमा समुप्पण्णा । सयणाण कयाऽकज्जा, दंसिस्सामो कहं वयणं इय संखोभवसेणं, लज्जाए गया दुवे विदेसम्मि। तम्मायरो य जलहिम्मि, चेव पडिउं विवण्णाओ सो उ अणुव्वयधारी, जणणि घेत्तुं गओ सनयरम्मि। विण्णायवइयरेणं, पसंसियो पउरलोएण इय सोऊणं सुंदर!, दरजणणं मुणियपरमतत्ताणं । चय अब्बभं बंभं च, भयसु आराहणेक्कमणो एवं मेहुणनामग-पावट्ठाणं चउत्थमऽक्खायं । पंचमपावट्ठाणं, परिग्गहमऽओ निदंसेमि एसो य सयलपाव-ट्ठाणगपासायनिच्चलपइट्ठा । भूरिसिरासंपवहो, गभीरसंसारकूवस्स महुसमओ बुहनिंदिय-कुवियप्पअणप्पपल्लवुब्भेए । एगग्गचित्तयादीहि-याए गिम्हुम्हसंभारो पाउससमओ नाणाऽऽइ-विमलगुणरायहंसवग्गस्स । सरयाऽऽगमो य गरुयाऽऽ-रंभमहासस्ससिद्धीए साऽऽयत्ताऽऽणंदविसिट्ठ-सोक्खकमलिणिवणस्स हेमंतो। सिसिराऽवसरो सुविसुद्ध-धम्मतरुपत्तसाडस्स मुच्छावल्लीए अखंड-मंडवो काणणं दुहतरुणं । संतोससरयससिणो, दाढुग्गाढं विडप्पमुहं अच्चतमऽविस्सासस्स, भायणं मंदिरं कसायाणं । दुण्णिग्गहो गहो इव, परिग्गहो कं न विनडेइ धणधण्णखेत्तवत्थूसु, रुप्पसुवण्णे चउप्पए दुपए। कुविए य करेज्ज बुहो, एत्तो च्चिय निच्चपरिमाणं इहरा उ इमा इच्छा, दिण्णजहिच्छा अईव दुचिगिच्छा । सपरजणरुद्धदिच्छा, पूरिज्जइ कहवि जइ किच्छा जीवस्स जमिह तोसो, न सया न सहस्सओ न लक्खाओ । न य कोडिओ न रज्जा, न य देवत्ता न इंदत्ता
॥५८४२॥ ॥५८४३॥ ॥५८४४॥ ॥ ५८४५ ॥ ॥ ५८४६॥ ॥५८४७॥ ॥५८४८॥ ॥ ५८४९॥ ॥ ५८५०॥ ॥५८५१॥ ॥ ५८५२॥ ॥ ५८५३॥ ॥ ५८५४ ॥ ॥ ५८५५॥ ॥ ५८५६॥ ॥५८५७॥ ॥५८५८॥ ॥ ५८५९॥ ॥५८६०॥ ॥ ५८६१॥ ॥५८६२॥ ॥ ५८६३ ॥ ॥५८६४॥ ॥ ५८६५ ॥ । ५८६६॥ ॥५८६७॥ ॥५८६८॥ ॥५८६९॥ ॥ ५८७०॥ ॥५८७१॥ ॥५८७२॥ ॥५८७३॥
१७
Page #174
--------------------------------------------------------------------------
________________
जओअवराडगो वराडग-मऽह पत्तवराडगो पुण वराओ। अहिलसइ रूवगं तंपि, पाविउं ईहए दम्म
॥५८७४॥ पत्तो वि तं तदेगु-त्तराए वुड्डीए जाव दम्मसयं । तं पत्तो य सहस्सं, सहस्सवं कंखए लक्खं
।। ५८७५ ।। लक्खवई पुण कोडिं, कोडिवई पुण समीहए रज्जं । रज्जवई चक्कित्तं, चक्की पुण महइ देवत्तं
॥५८७६ ॥ तं पि कहंपि हु पत्तो, पावो ईहइ पुरंदरत्तं पि। तम्मि वि पत्ते इच्छा, दीहट्या वट्टए चेव
॥५८७७॥ उवरि पवित्थरइ दढं, अणुक्कम मल्लगस्स घडणव्व । इच्छा जस्स स सुगई, अवहत्थिय पत्थइ कुगई ।। ५८७८॥ बहुसो वि मिज्जमाणो, न आढओ कहवि मूडओ होइ । इय जो धणलवभागी, सो कि कोडीसरो होइ ॥५८७९ ॥ जं पुव्वकम्मनिम्मिय-मऽजत्तओ लभइ तत्तियं चेव । दोणघणे वि य वुद्धे, चिट्ठइ न जलं गिरिसिरम्मि ॥५८८०॥ जो किर जहण्णपुण्णो, समऽहियमीहइ धणं धणियचेट्ठो । गयणंऽगणं गहेडं, सो नियहत्थेण पत्थेइ
।। ५८८१॥ जइ लब्भइ निब्भग्गेहिं, भूयले एत्य पत्थियपयत्यो । रज्जाऽऽई ता न दुही, दीसेज्ज कयावि कोवि कहिं ॥५८८२ ॥ मणिकणगरयणपुण्णं, लोयं पि हु पाउणेज्ज जइ कह वि । तह वि य अछिण्णवंछो, ही ! अकयत्थो च्चिय वराओ।। ५८८३ ।। पुण्णेहिं सुण्णो वि हु, अत्थे पत्थेइ जो विमूढऽप्पा । एमेव सो विणस्सइ, असमत्तमणोरहो चेव
॥५८८४॥ पवणेणं पूरेउं, न सक्कणिज्जो जहेत्थ कोत्थलओ। इय अत्थेण न सक्को, कहिं पि अप्पा वि पूरेउं
।। ५८८५॥ इच्छावोच्छेयकए, संतोसो चेव ता वरं विहिओ। संतोसिणो हि सोक्खं, दुक्खमऽसंतोसिणो धणियं ।। ५८८६॥ पंचमपावट्ठाणग-पसत्तविणियत्तयाण दोसगुणा । जह लोहनंदजिणदास-सावगाणं तहा णेया
॥ ५८८७॥ तहाहिपाडलिपुत्ते नगरे, बहुसमरविढत्तविजयजसपसरो। आसि जयसेणनामो, नरनाहो भूरिगुणकलिओ
।। ५८८८॥ तत्थ य पुरम्मि अधरिय-कुबेरधणवित्थरा परिवसति । नंदपमोक्खा वणिणो, जिणदासाऽऽई सुसड्ढा य
॥५८८९॥ अह एगम्मि अवसरे, समुद्ददत्ताऽभिहाणवणिएण। चिरकालियं सरोवर-माऽऽरद्धं खाणिउं एक्कं
।। ५८९०॥ तत्थ खणिज्जतम्मि, उड्डेहिं पुव्वपुरिसपक्खित्ता । लद्धा सुवण्णकुसया, चिरकालियकिट्टचयमलिणा ॥ ५८९१॥ तो लोहमय त्ति वियाणिऊण, वणियाण तेहिं उवणीया । जिणदासेणं गहिया य, दोण्णि नाऊण लोहमया ॥५८९२ ॥ अह तेण नियंतेणं, सम्मं नाउं सुवण्णमइय त्ति । परिमाणाऽइक्कमभया, दिण्णा तित्थयरभवणम्मि
॥५८९३॥ अवरे पुणो न गहिया, नवरं नंदेण जाणमाणेण । आढत्ता ते घेत्तुं समहियअत्थव्वएणाऽवि
।। ५८९४ ॥ उड्डा य इमं भणिया, लोहकुसे मा परस्स देज्जाह । अहमिच्छियं दलिस्सामि, तुम्ह तेहिं च पडिवणं ॥ ५८९५॥ अवरम्मि दिणे मित्तेण, सो बला भोयणऽट्ठया नीओ। तेण य पुत्तो भणिओ, जह तह गिण्हेज्जसु कुस त्ति ॥ ५८९६॥ पडिसुयमिमं सुएणं, भोत्तुं मित्तग्गिहे गओ ताहे। अच्चंतवाउलमणो, भोत्तुं च गिहंमुहो चलिओ
॥ ५८९७॥ अमुणियपरमत्थेण य, समऽहियमोल्ल त्ति नो कुसा गहिया । तेण सुएणं उड्डा य, जायकोवा परत्थ गया ॥५८९८॥ जत्तो तत्तो य खिवंतयाण, अह कहवि ववगए किट्टे। एगस्स उ कुसयस्सा, पयडंचामीयरं जायं
॥ ५८९९ ॥ रायपुरिसेहिं तत्तो, उड्डा गहिउं समप्पिया रण्णो। पुट्ठा य कत्थ अण्णे, विक्कीया कहह कुसग त्ति
॥५९००॥ तेहिं कहियं नराहिव!, दिण्णा जिणदाससेट्ठिणो दोण्णि । अवसेसा नीसेसा, उवणीया नंदवणियस्स ॥ ५९०१॥ एवं भणिए रण्णा, वाहरिउं पुच्छिओ हु जिणदासो। सिट्ठो य तेण सव्वो, जहट्ठिओ नियगवुत्तंतो
॥ ५९०२॥ ताहे रण्णा सम्माणिऊण, सो पेसिओ नियगिहम्मि। नंदो य नियगहट्ट, समागओ पुच्छए पुत्तं
॥ ५९०३ ॥ कि रे! कुसया गहिया, न व त्ति तेणं पयंपियं ताय ! । बहुमुल्ल त्ति न गहिया, तो ताडितो उरं नंदो
॥५९०४॥ हा ! हा ! मुट्ठो त्ति पयंपिरो य, जंघाउ भंजइ कुसेण । एयाणमेस दोसो, जेण गओ हं परगिहे त्ति
॥५९०५ ॥ तो वज्झो आणत्तो, सो रण्णा अवहडं च सव्वस्सं । एमाऽऽई बहू दोसा, इच्छाविणिवित्तिरहियाणं
॥५९०६ ॥ इय खमग ! मणागं पि हु, परिग्गहे मा मणो धरिज्जासि । खणदिट्ठनट्ठरूवे, का वंछा तत्थ धीराण
॥५९०७॥ एवं परिग्गहविसयं, पंचमगं पावठाणगं वुत्तं । कोवसरूवाऽऽवेयण-परमेत्तो भण्णइ छटुं
॥ ५९०८॥ कोहो विगंधिदव्वु-ब्भवो व्व कोहो न कस्स उव्वेयं । उवजणयइ एत्तो च्चिय, चत्तो दूरेण विबुहेहि
॥ ५९०९।।
૧કo
Page #175
--------------------------------------------------------------------------
________________
किञ्च
गुरुकोवजलणजाला - कलावसविसेसकवलियविवेगो । न वियाणइ अप्पाणं, परं च परमत्थओ पुरिसो उप्पज्जमाणओ च्चिय, कोहो पुरिसं डहेइ ता पढमं । जत्थुप्पण्णो तं चेव, इंधणं धूमकेउव्व नियकत्तारं कोवो, डहइ अवस्सं परे अणेगंतो । नियपयडहणे सिहिणो वि, अहव नियमो न अण्णत्थ अस्स, पेसिओ खीणसत्तिसंजोगो । जो निययमाऽऽसयं नि-द्दहेइ कोवो महापावो जस्स किर कोवकलिणा, कलुसीकयमाणसस्स जंति दिणा । इह परलोगे वि नरस्स, तस्स कह सोक्खसंपत्ती अवयारी किर वेरीवि, होइ एक्कम्मि चेव जम्मम्मि । कोहो पुण होइ दढं, दोसु वि जम्मेसु अवयारी जं कज्जमुवसमपरो, साहइ न हु तं कया वि कोवपरो । जं कज्जकरणदक्खा, बुद्धी कुद्धस्स सा कत्तो अण्णं च
सो
कोहो उव्वेवणओ, पियबंधुविणासओ महापावो । कोहो संतावयरो, सोग्गइपहबंधणो कोहो बुहयणसहस्सपरिनिंदियस्स, पयईए पावसीलस्स । कोहस्स न जंति वसं, विवेइणो तेण कइया वि कोहा हण पाणे, कोहाओ भासइ मुसावायं । कोहा अदत्तगहणं, कोहाओ बंभवयभंगो कोहाउ महाऽऽरंभो, परिग्गहो वि हु पयट्टए कोहा । किं बहुणा सव्वाणि वि, पावाणाणि ता तिक्खखंतिखग्गेण, खंडिउं दक्खयाए निरवेक्खो । कोहमहापडिमल्लं, पडिवज्जसु पसमजयलच्छिं कोहो दुक्खणिमित्तं, तप्पसमो पुण सुहेक्कहेउ त्ति । उभए वि हु अप्पवसे, तप्पसमो च्चिय वरं जुत्तो को मसावि कओ, नरगाय भवे सिवाय तदुवसमो। उभयत्थ वि रायरिसी, पसण्णचंदो इहं नायं तहाहि
उग्गविसविसहराऽऽउल-घरं व पोयणपुराऽहिवो रज्जं । मोत्तुं वीरजिणंऽते, पसण्णचंदो विणिक्खंतो विहरंतो जयगुरुणा, समं च रायग्गिहम्मि संपत्तो । ओलंबियभुयपरिहो, उस्सग्गेण य ठिओ सम्म जिणवंदणऽट्ठपट्ठिय-सेणियनिव अग्गसेण्णगामीहिं । दिट्ठो दुम्मुहसुमुहाऽ-भिहाणपुरिसेहिं दोहिं तओ सुमुहेण जंपियं जयइ, एसो सहलं च जीवियमिमस्स । जो रज्जं तह वज्जिय, पव्वज्जं इय पवण्णोति तो म्हेण भणियं भद्द ! अलं संकहाए एयस्स । जो असमत्थं पुत्तं, रज्जे ठविउं सयं कीबो पासंडं पडिवण्णो, वेरिभया एवमेत्थ संवसइ । रज्जं सुओ पया वि य, तह पीडिज्जंति सत्तूर्हि एवं सोचा तक्खण-विस्सुमरियधम्मझाणपडिबंधो। साहू पसण्णचंदो, कुवियो चितेउमाऽऽढत्तो को मइ जीवंतम्मि वि, मज्झ सुयं रज्जमऽवि य विद्दवइ । मण्णे सीमालमही-वईण दुव्विलसियं एयं ता ते विद्धंसित्ता, करेमि सुत्थं ति पुव्वनाएण। उस्सग्गठियो वि रणेण, तेहि सद्धि समाssवडिओ धम्मज्झाणठियं पिव, अह तं दट्ठण सेणिओ राया । अहह ! महप्पा कह वट्टइ त्ति, विम्हयरसाऽऽउलिओ भत्तिभरमुव्वहन्तो, सव्वाऽऽयरविहियतप्पयपणामो । चितइ एरिससुहझाण-संगओ जइ जियं चयइ एसो महाणुभावो, उप्पज्जइ ता कहिं ति जिणनाहं । पुच्छिस्सं ति विभाविय, जयगुरुपासं समल्लीणो पुट्ठो य जएक्कपहू, पसण्णचंदो तहाविहे भावे । वट्टंतो मरिऊणं, उप्पज्जइ कत्थ मे कहसु
पहुणा सत्-नए उप्पज्जइ त्ति तो राया । नूणं मए न सम्मं, सुयं ति चिंताऽऽउरो जाओ एत्थंतरम्मि मणसा, जुज्झतेणं पसण्णचंदेणं । निट्ठियपहरणनिवहेण, सीसताणेण वि रिउस्स घायं काउमणेणं, सीसे हत्थो निवेसिओ सहसा । लुंचियचिहुरचयम्मि य, तम्मि छिक्कम्मि उवत्तो सोहं ति विसायं कुणमाणो किं पि तं सुहं झाणं । पडिवण्णो स महप्पा, जेण लहुं केवली जाओ केवलमहिमा कया, संनिहियसुरेहिं दुंदुही पहया । पुटुं च सेणिएणं, किं तूररवो इमो भयवं ! भणियं जक्कपहुणा, केवलिमहिमं पसण्णचंदस्स । देवा कुणंति एए, विम्हइओ सेणिओ ताहे पुव्वाऽवरवयणाणं, विरोहमुब्भाविऊण पुच्छेइ । को नाह! इहं हेऊ, कहियं च जहट्ठियं पहुणा इय मुणिय खवग ! तं कोह-विगमसंपत्तपसमरससिद्धी । सुपसण्णमाणसो तं, विसुद्धमाऽऽराहणं लहसु
૧૬૮
॥ ५९१० ॥
॥ ५९११ ॥
॥ ५९१२ ॥
।। ५९१३ ॥ ।। ५९१४ ।।
॥ ५९१५ ॥
॥ ५९१६ ॥
॥ ५९१७ ॥ ।। ५९१८ ।। ॥ ५९१९ ॥
।। ५९२० ।।
॥ ५९२१ ॥ ।। ५९२२ ॥
॥ ५९२३ ॥
।। ५९२४ ॥ ।। ५९२५ ।। ।। ५९२६ ॥
॥ ५९२७ ॥
।। ५९२८ ।।
।। ५९२९ ॥
।। ५९३० ।।
॥ ५९३१ ॥ ।। ५९३२ ॥
॥ ५९३३ ॥ ।। ५९३४ ॥
।। ५९३५ ।। ।। ५९३६ ॥ ।। ५९३७ ॥ ॥। ५९३८ ॥
।। ५९३९ ॥
॥ ५९४० ॥
॥ ५९४१ ॥
॥ ५९४२ ॥
॥ ५९४३ ॥ ।। ५९४४ ।।
Page #176
--------------------------------------------------------------------------
________________
।। ५९४५ ।। ॥ ५९४६ ॥ ।। ५९४७ ।।
।। ५९४८ ।।
छ्टुं पावट्ठाणं, परूवियं कोहनामधेयमिमं । माणाऽभिहाणमेत्तो य, सत्तमं किंपि जंपेमि माणो संतावयरो, माणो पंथो अणत्थसत्थाण | माणो परिभवमूलं, पियबंधुविणासगो माणो माणमहागहगहिओ, जसं च किति च अत्तणो हणइ । थद्धत्तणदोसाओ, जायइ अवहीरणाठाणं लहुयत्तणस्स मूलं, सोग्गइपहनासणो कुगइमग्गो। सीलसिलोच्चयवज्जं, एसो माणो महापावो माणेण थद्धकाओ, अयाणमाणो हियाऽहियं अत्थं । अहमऽवि किमेत्थ कस्स वि, हीणो किं वा वि गुणवियलो ।। ५९४९ ॥ इय कलुसबुद्धिवसगो, संजममूलं न कुव्वए विणयं । विणयरहिए ण नाणं, नाणाऽभावे य नो चरणं चरणगुणविप्पीणो, पावेइ न निज्जरं जए विउलं । तयऽभावाउ न मोक्खो, मोक्खाऽभावे य किं सोक्खं किंच
।। ५९५० ।।
।। ५९५१ ।।
माणतमभरऽक्कतो, कज्जा कज्जेसु मुज्झिउं मूढो । बहुमण्णिउं अगुणिणो, गुणिणो अवमण्णिउं बहुसो गयबुद्धी गोट्ठामाहिलो व्व पावो असेससुहमूलं । सम्मत्तकप्पतरुमऽवि, उम्मूलइ मूलओ चेव एवं नीयागोयं, माणंऽधो कम्ममऽसुहमुवचिणिउं । नीएसु वि नीयतमो, परियडइ अनंतसंसारं
तहा
चइऊण वि किर संगं, संपावित्ता वि चरणकरणगुणे । चरिऊणं पि तवाऽऽई, कट्ठाऽणुट्ठाणमऽच्चुग्गं वयमेव चत्तसंगा, वयमेव बहुस्सुया वयं गुणिणो । वयमेव उग्गकिरिया, लिंगुवजीवी किमऽण्णे उ इय विलसमाणमाणाऽ-णलेण हद्धी ! दहंति संतं पि । पुव्वपवण्णियनियगुण-वणसंडं अहह ! कट्ठमऽहो ! अण्णं च
विवरीयवित्तिधम्मा, आरंभपरिग्गहाउ अनियत्ता । पावा सयं विमूढा, सेसं पि जणं विमोहित्ता हिंसंति जीवनिवहं, करेंति कम्मं सयाऽऽगमविरुद्धं । तहवि य वहंति गव्वं, धम्मनिमित्तं इहं अम्हे सायरसरिद्धिगरुया, दव्वक्खेत्ताऽऽइकयममत्ता य। निययकिरियाऽणुरूवं, परूवयंता जिणमयं पि दव्वक्खेत्ताऽऽईण अणु-रूवम्मि बलवीरियपमुहे । संते वि जहासत्ति, अजयंता चरणकरणेसु अववायपयपसत्ता, पूइज्जता तहाविहजणेणं । अम्हे चेव इह त्ति, अत्तुक्करिसाऽभिमाणाओ काला रूवकिरिया - रए य संविग्गगीयवरमुणिणो । माइट्ठाणाऽऽइपरायण त्ति खिसंति जणपुरओ निययकिरिया ऽणुरुवेणं, वट्टमाणं ममत्तपडिबद्धं । निक्कुडिलं ति वयंता, पासत्थजणं च सलहंति एवं च असुहचेट्ठा, कम्मं बंधंति किंपि तं बहुसो । जेण बहुतिक्खदुक्खे, भमंति संसारकंतारे जह जह करे माणं, पुरिसो तह तह गुणा परिगलंति । गुणपरिगलणेण पुणो, कमेण गुणविरहियत्तं से गुणसंजोगेण विवज्जिओ य, पुरिसो जयम्मि धणुहं व । साहइ न इच्छियऽत्थं, उत्तमभवत् सपरोभयकज्जहरो, इह परलोए य तिक्खदुक्खकरो। जत्तेण परिच्चत्तो, माणो दूरं विवेईहिं
ता सुंदर! चयसु तुमं पि, माणमऽणवज्जयं गवेसेंतो। खविए पडिवक्खम्मि, सपक्खसिद्धी जओ भणिया एयम्मि अवगयम्मि, जरेव्व परमं सरीरसुत्थत्तं । जायइ तह एवं चिय, गुणकरमाऽऽराहणापत्थं सत्तमपावद्वाणग-दोसेण किलेसिओ हु बाहुबली । सो च्चिय तओ नियत्तो, सहस च्चिय केवली जाओ तहाहि
तक्खसिलानयरीए, इक्खागकुलुब्भवो जयक्खातो । बाहुबलि त्ति जहत्थो, उसभसुओ पथिवो आि भरण चक्कणा, अट्ठाणवइकणिट्ठभाऊसुं । पव्वइएसुं सेवं, अपडिच्छंतो स इय भणिओ परिचयसु लहुं रज्जं, अहवा आणापरायणो होसु । अज्जेव समरसज्जो, वट्टसु सवडम्हो अहवा एवं सोच्चा निप्पडिम - भुयबलोहामियऽण्णसुहडेणं । संगामो पारद्धो, तेणं चक्काऽहिवेण समं अवि य
पडंतमत्तकुंजरं, हम्मन्तजोहनिब्भरं । पलायमाणकायरं, निभिण्णसंदणुक्करं मिलंतजोगिणीकुलं, वहंतलोहियाऽऽकुलं । कयंतगेहदारुणं, महाभएक्ककारणं
१७७
॥ ५९५२ ॥
।। ५९५३ ॥ ।। ५९५४ ॥
॥ ५९५५ ।।
।। ५९५६ ।। ।। ५९५७ ॥
।। ५९५८ ।। ।। ५९५९ ।। ॥ ५९६० ॥
॥ ५९६१ ॥
।। ५९६२ ॥ ॥। ५९६३ ॥ ॥। ५९६४ ॥
।। ५९६५ ॥
॥ ५९६६ ॥ ।। ५९६७ ॥
।। ५९६८ ॥ ॥। ५९६९ ॥ ।। ५९७० ।।
॥ ५९७१ ॥
।। ५९७२ ।।
॥ ५९७३ ॥
।। ५९७४ ॥ ।। ५९७५ ।।
।। ५९७६ ॥ ।। ५९७७ ।।
Page #177
--------------------------------------------------------------------------
________________
सराऽवरुद्धभूयलं, गइंददाणवद्दलं । पयट्टसूरमग्गणं, भमंततुट्ठमग्गणं
पलोइउं रणंऽगणं, अणेगलोगमारणं । दयारसेक्कमाणसो, भणेइ सो महायसो
हे भरह ! किं जणेणं, निरवराहेण मारिएणिमिणा । जुज्झामो तुममऽहयं च, जेसिमऽवरोप्परं वेरं पडवण्णमिमं भरण, जुज्झिउं ते तओ समाढत्ता । ता जाव बाहुबलिणा, सव्वत्थ विणिज्जिओ भरहो तो सोचित चक्की, किमऽहं न भवामि एस चक्कहरो । जं भुयबलेण सव्वत्थ, णेण जिप्पामि इयरो व्व इय चितिरस्स भरहस्स, दंडरयणं फुरंततडितरलं । करकमलम्मि निलीणं, पयंडजमदंडदुपेच्छं अह बाहुबली तं तह, पलोइउं विलसमाणकोहऽग्गी। दंडेण समं पि इमं किं चूरेमि त्ति चिंतंतो खणमेगं अच्छित्ता, मणागमुवलद्धसुद्धबुद्धीए । परिभाविडं पयत्तो, धिद्धी ! विसयाऽणुसंगस्स
भभूया सत्ता, मित्तं सयणं पि बंधवजणं पि । न गणंति तिणसमं पि हु, काउमऽकिच्चं पि ववसंति ता विसयवासणा, निवडउ वज्जाऽसणि त्ति चिंतंतो । सयमेव विहियलोओ, निस्संगो सो महासत्तो पव्वज्जं घेणं, कह लहुभाऊण वंदणं काहं । सामिसमीवम्मि गओ त्ति, माणदोसेण तत्थेव काउस्सग्गेण ठिओ, उप्पण्णे केवलम्मि वच्चिस्सं । एत्तो त्ति कयपइण्णो, आवरिसं निरऽसणो किसिओ वरिसंऽते जिणपेसिय-बंभीसुंदरीतवस्सिणीहिं च । भणिओ भाउग ! ताओ, आणवइ न हत्थिचडियाण उप्पज्जइ किर नाणं ति, तयणु सो जा विभावए सम्मं । ता माणमेव हथिं, मुणिऊणं जायसुहाव उज्झमाण जिणपाय- मूलगमणाय उक्खिवियचलणो । तिण्णपइण्णो जाओ, वरकेवलनाणलाभेणं इय माणपवित्तिनिवित्तिभाव - संपज्जमाणदोसगुणे । खमग ! महासत्त ! विहाविऊण सुद्धाए बुद्धीए तुममाऽऽराहणमेयं, आराहिय चरणवरगुणोवेयं । दंसणनाणसमेयं, पावसु सिवसोक्खमऽपमेयं सत्तमयपावठाणं, उवइटुं माणगोयरं एयं । एत्तो मायाविसयं, अट्ठमयं किंपि साहेमि माया उव्वेकरी, धम्मियसत्थेसु निंदिया माया । माया पावुप्पत्ती, धम्मक्खयकारिणी माया माया गुणहाणिकरी, दोसाण विवड्ढणी फुडं माया । माया विवेयहरिणंऽक - बिबगसणेक्कराहुगहो पढियं नाणं चरियं च दंसणं पावियं च चारितं । तवियं सुचिरं पि तवं, जइ माया ता हयं सव्वं अच्छउ ता परलोए, इहलोए च्चिय नरो उ माइल्लो । जइ वि अकयाऽवराहो, तहा वि सप्पो व्व भयहेऊ जह जह करेइ मायं, तह तह अप्पच्चयं जणे जणइ । अप्पच्चयाओ पुरिसो, अक्कयतूला लहू होइ ता भाविऊण एयं, सुंदर ! परिहरसु सव्वहा मायं । तव्वज्जणेण अणवज्जं, अज्जवं जायए जेण अजवगुणेण पुरिसो, संचरई जत्थ जत्थ तत्थ तहिं । सुयणो सरलसहावो, इमो त्ति सलहिज्जइ जणेणं आरूढजणपसंसस्स, पुण्णगुणा संकमंति सयराहं । गुणगणगवेसिणो ता, जुत्तो जत्तो तर्हि काउं महुरत्तं दंसित्ता, माई पच्छा वि दरिसियवियारो । तक्कं व जयम्मि नरो, न रोयए चत्तमहुरत्तो अट्ठमयपावठाणग-दोसे नायमिह पंडरज्जाए। अहवा दोसगुणेसु वि, अहक्कमं दो वणियपुत्ता तथाहि
एगम्मि पुरे धणवंत-गरुयकुलसंभवा भवुव्विग्गा । पव्वज्जं पडिवण्णा, एगा सुस्सावगाण सुया सुस्समणीणं मज्झे, वसमाणी सा य गिम्हसमयम्मि । अच्वंतमलपरीसह - पराजिया देहसक्कारं अंसुयसक्कारं पि हु, कुणमाणी चोयणं च समणीहिं । दिज्जति असहंती, भिण्णम्मि पडिस्सयम्मि ठिया पंडरपडदेहत्तेण, सा पसिद्धा य पंडरज्ज त्ति । कुणइ य पूयाहेडं, विज्जाए नयरजणखोभं
।। ५९७८ ।। ।। ५९७९ ।। ।। ५९८० ।।
।। ५९८१ ॥ ।। ५९८२ ।। ।। ५९८३ ॥ ।। ५९८४ ।।
।। ५९८५ ।। ।। ५९८६ ।। ।। ५९८७ ।।
।। ५९८८ ।। ।। ५९५९ ।। ।। ५९९० ।।
।। ५९९१ ।।
।। ५९९२ ।।
॥ ५९९३ ॥
॥ ५९९४ ॥
।। ५९९५ ।।
१७०
॥ ५९९६ ॥ ।। ५९९७ ।। ।। ५९९८ ।। ॥ ५९९९ ॥ ॥ ६००० ॥
॥ ६००१ ॥ ॥ ६००२ ॥
॥ ६००३ ॥
॥ ६००४ ॥
॥ ६००५ ॥
॥ ६००६ ॥
।। ६००७ ।।
॥ ६००८ ॥
॥ ६००९ ॥
॥ ६०१० ॥
अह पच्छिमम्मि काले, कहं पि संजायपरमवेरग्गा । सुगुरुसमीवे पडिवण्ण-पुव्वदुच्चरियपच्छित्ता संघसमक्खं घेत्तूण-मऽणसणं सा ठिया सुहज्झाणे । णवरं पूयाहेडं, मंतेणाऽऽयड्डइ लोयं
॥ ६०११ ॥
॥ ६०१२ ॥
ती समीवे पुरलोय - मितमणिसं पलोइडं गुरुणा । भणिया महाऽणुभावे !, मंतऽभिओगो न ते जुत्तो “मिच्छा मि दुक्कडं” “नो, पुणो वि काहामि चोइया सुट्टु" । पडिभणियमिणं तीए, नवरं अवरम्मि पुण दियहे॥ ६०१३ | १. अप्पच्चयं अप्रत्ययम् अविश्वासम्,
Page #178
--------------------------------------------------------------------------
________________
विजणे ठाउं अतरंतियाए, आयड्डिओ पुणो लोगो । पडिसिद्धा य गुरूहिं, ता जाव चउत्थवेलाए मायासीलत्तेणं, तीए भणियं न किंपि भंते! हं । विज्जाबलं पजुंजेमि, किंतु सयमेइ एस जणो एवं सा मायावस-विहुणियआराहणाफला मरिउं । सोहम्मे एरावण- सुररमणीभावमऽणुपत्ता इय दोसे दिट्ठतो, निद्दिट्ठो ताव पंडरज्जाए। दोसगुणेसु य पुव्वो- वइट्ठवणिए निदंसेमि अवरविदेहे दो वणियवयंसा माइउज्जुगत्तेण । ववहरिडं चिरकालं, दो वि मया भरहवासम्मि उज्जुगभावो मिहुणत्तणेण, अवरो य हत्थिभावेण । उप्पण्णा कालेणं, परोप्परं दंसणं जायं मायावसविढवियआभि- योगकम्मोदएण अह करिणा । खंधम्मि विलइयं तं, मिहुणगमऽव्वत्तपीईए इमाइणो अणत्थं तव्विवरीयस्स पेच्छिउं च गुणं । खमग! तुमं निम्माओ, सम्मं आराहणं लहसु पावट्ठाणगमऽट्ठम-मेवं लेसेण संसियं एत्तो । लोभसरूवाऽऽवेयण- परमं नवमं पि कित्ते म जायइ जाओ वड्डइ, जह पाउसजलहरो अहुंतो वि । तह पुरिसस्स वि लोभो, जायइ पसरइ य पइसमयं लोभे य पसरमाणे, कज्जाऽकज्जं अचिन्तयन्तो य । मरणं पि हु अगणेंतो, कुणइ महासाहसं पुरिसो अडइ गिरिरिसमुद्दे, पविसइ दारुणरणंऽगणम्मि तहा। पियबंधवे नियं जीवियं पि लोभा परिच्चयइ किंच
अच्चतमुत्तरोत्तर - समीहियऽत्थाऽऽगमे वि लोभवओ । तण्ह च्चिय परिवड्डइ, सुमिणे वि न जायए तित्ती लोभो अक्खयवाही, सयंभूरमणोदहि व्व दुप्पूरो । लाभिधणेण जलगो व्व, वुड्डिमऽच्चतमऽणुसरइ लोभो सव्वविणासी, लोभो परिवारचित्तभेयकरो । सव्वाऽऽवइकु गईणं, लोभो संचारराय हो एयद्दारेण नरो, घोरं पावं पवंचिउं सुचिरं । अविहियतप्पडियारो, परियड भवकडिल्लम्म जो पुण लोभविवागं, नाऊण विवेगओ महासत्तो । तव्विवरीयं चिट्ठइ, उभयभवसुहाऽऽवहो स भवे एत्थ य पावट्ठाणे, दिट्ठतो होइ माहणो कविलो । जो चडिओ कोडीए, कणगस्स दुमासगऽत्थी वि विक्खे विखविय-सयलपरिथूलसुहुमलोभंऽसो । सो च्चिय दिट्टंतपयं, संपावियकेवलाऽऽलोगो
तहाहि
कोसंबीनयरीए, जसोयनामाए माहणीए सुओ । कविलो नामेणाऽऽसी, लहुयस्स वि तस्स किर जणगो पंचत्तं संपत्तो, पियसमवयसं विभूतिसंपण्णं । माहणमऽवरं दट्टु, से जणणी संभरियनाहा
विमाSSत्ता पुच्छिया य कविलेण रुयसि किं अम्मो ! । तीए पयंपियं पुत्त !, पउरमिह रोवियव्वं मे तेण भणियं किमत्थं ?, तीए वुत्तं तुमम्मि जायम्मि । वच्छ ! विभूई निहणं, गया तहा जह य एस दिओ तह तुझ पिया वि पुरा, विभूइमं आसि तेण वज्जरियं । केण गुणेणं तीए, पयंपियं वेयकुसलत्ता साऽमरिसेणं कविलेण, भासियं तं अहं पि सिक्खामि । तीए भणियं एवं, करेसु गंतूण सावथिं पिइमित्तइंददत्ताऽ-भिहाणअज्झावगस्स पासम्मि । इह अत्थि वच्छ ! सम्मं, न तुज्झ सिक्खावगो को वि एवं ति सो पवज्जिय, सावत्थिपुरीए इंददत्तस्स । पासम्मि गओ पुट्ठो य, तेण कहिए य वृत्तंते पियमित्तसुओ त्तिवियाणिऊण, अज्झावगेण अवगूढो । भणिओ य वच्छ ! गिण्हसु, संऽगोवंगं पि चडवेयं किंतु समिद्धं धणसेट्ठि मेत्थ भोयणकएण पत्थेसु । अब्भत्थिओ य कविलेण, साऽऽयरं तेण वि य भणिया एगा नियगा चेडी, भुंजावेज्जासि पाढगमिमं ति । एवं भोयणसुत्थो, वेए सो पढिउमाऽऽढत्तो नवरं साऽऽयरपइदिण-भोयणदाणेण संथवेणं च । चेडीए उवरि जाओ, अच्वंतं तस्स पडिबंधो
॥ ६०१४ ॥ ॥ ६०१५ ॥
॥ ६०१६ ॥
॥ ६०१७ ॥
૧૧
॥ ६०१८ ॥
॥ ६०१९ ॥
॥ ६०२० ॥ ।। ६०२१ ।।
॥ ६०२२ ।। ॥ ६०२३ ॥
।। ६०२४ ॥ ।। ६०२५ ।।
॥ ६०२६ ॥ ।। ६०२७ ।। ।। ६०२८ ।।
।। ६०२९ ॥ ।। ६०३० ॥
॥ ६०३१ ॥
।। ६०३२ ॥
।। ६०३३ ॥ ॥। ६०३४ ॥ ।। ६०३५ ।।
।। ६०३६ ॥
॥ ६०४७ ॥ ।। ६०३८ ॥ ।। ६०३९ ॥
॥ ६०४० ॥
॥ ६०४१ ॥
॥ ६०४२ ॥ ।। ६०४३ ॥ ॥ ६०४४ ॥
॥। ६०४५ ॥
अह तीए सो भणिओ, छणो त्ति कयविविहचारुसिंगारा। नियनियकामुयवियरिय-विसिट्ठवत्थाऽऽइरमणिज्जा पुरवेसाओ नीहिंति, कल्लदियहम्मि अच्चिरं मयणं । तासि च अहं मज्झे, जंती बीभच्छनेवत्था सहियाहिं हसिज्जिस्सं, ता पिययम ! तं सि पत्थणिज्जो मे । तह कुणसु कह वि जह नो- वहासपर्याव पवज्जामि एवं सोउं कविलो, कयत्थिओ अद्धिईए पारद्धो । नट्ठा निसिम्मि निद्दा, पुणो वि चेडीए सो भणिओ पिय! परिहर संतावं, वच्चसु तं राइणो समीवम्मि । सो किर पइदियहं चिय, पढमपबुद्धो पढमदिट्ठ
॥ ६०४६ ॥
॥ ६०४७ ॥
।। ६०४८ ।। ॥ ६०४९ ॥
Page #179
--------------------------------------------------------------------------
________________
॥६०५०॥ ॥६०५१॥ ॥६०५२॥ ॥६०५३॥ ॥६०५४ ॥ । ६०५५॥ ॥६०५६॥ ॥६०५७॥ ॥ ६०५८॥ ॥६०५९ ॥ ॥६०६०॥ ॥६०६१॥ ॥६०६२॥ ॥६०६३॥ ॥६०६४ ॥ ॥६०६५॥ ॥६०६६॥ ॥६०६७॥ ॥६०६८॥
विप्पं सुवण्णमासग-दुगदाणेणाऽभिनंदइ इमं च । आयण्णिऊण कविलो, अवियाणियरयणिपरिमाणो नीहरिओ गेहाओ वच्चंतो दंडवासिएहिं तओ। चोरो त्ति गहिय बद्धो, पच्चूसे दंसिओ रण्णो आगारिंगियकुसलत्तणेण, साहु त्ति जाणिउं रण्णा । आपुच्छिओ तगो भद्द!, को तुमं? तेण वि य सव्वो मूलाओ च्चिय सिट्ठो, नियवुत्तंतो तओ सकरुणेण । रण्णा भणियं भद्दय ! जं मग्गसि तं पयच्छामि कविलेण जंपियं देव!, रहसि आलोचिऊण मग्गामि । पडिवण्णमिमं रण्णा, एगते सो तओ ठाउं आलोचिउं पयत्तो न किंपि कणगस्स मासगदुगेण । पत्थेमि दम्मदसगं, तेण वि वत्थं भवे एक्कं ता पत्थिज्जइ वीसा, अहवा तीए वि हवइ नाऽऽभरणं । ता जाएमि सयमऽहं, तेण वि किं तीए कि मझं मग्गेमि सहसमेक्वं, नवरं तेणाऽवि थोवनिव्वाहो। एवं दससाहस्सिं, चडिओ ता जाव कोडिं पि एवं च उत्तरोत्तर-वातुद्दामदव्ववंछेण । मूलाऽभिलासमऽणुसरिय, तेण संचिंतियं एवं "जहा लाभो तहा लोभो, लाभा लोभो पवड्डइ । दोमासकयं कज्जं, कोडीए वि न निट्ठियं" "हा दुटु दुटु लोभस्स, चेट्ठियं" इइ विचिंतयंतो सो। सरिऊण पुव्वभवकय-पव्वज्जं जायसंवेगो संबुद्धो पव्वइओ, गओ य भूमीवइस्स पासम्मि । तेणाऽऽवि पुच्छिओ भद्द !, किमिह आलोचियं तुमए कोडीपज्जवसाणो, सिट्ठो नियवइयरो य कविलेण । रण्णा भणियं कोडिं पि, देमि मा कुणसु संदेहं अलमेत्तो मज्झ परिग्गहेण, इइ संसिउंच निक्खंतो। कविलो रायगिहाओ, संपत्तो केवलाऽऽलोयं इय एयं लोभरिउं, सुंदर! संतोसतिक्खखग्गेणं । जिणिऊण दुज्जयं पि हु, तमऽप्पणो नेव्वुई कुणसु नवमं पावट्ठाणग-मेवं लोभाऽभिहाणमुवइटुं। पेज्जाऽहिहाणमेत्तो, दसमं पि हु संपवक्खामि अच्चन्तलोभमाया-रूवमऽभिस्संगमेत्तमिह पेज्जं । आयप्परिणामं चिय, तिलोयपुज्जा परूवंति पेज्जं हि नाम पुरिसस्स, देहे दाहो निरऽग्गिओ घोरो। अविसुब्भवा य मुच्छा, अमंततंतो गहाऽऽवेसो अणुवयमऽच्छिसवणा-णमऽबलत्तं तहेव बहिरत्तं । परवसगत्तं च अणप्प-विक्कयं अहह धी! पेज्जं अवि यअंगुव्वत्त-किसत्तण-परितावुक्कंपियाणि अवणिद्दो । असई वियंभियाओ, दिट्ठीए अप्पसण्णत्तं मुच्छापलावकरतउ-व्वेवुण्हुण्हदीहनीससणं । इय पेज्जस्स जरस्स व, मणयं पि न लिंगभेओ त्थि चिंतइ अचिंतणीयं पि, तह य निच्चं असच्चमऽवि वयइ । पेच्छइ अपेच्छणीयं पि, फुसइ अफरिसणिज्जं पि भक्खइ अभक्खणीयं पि, पिबइ अपेयं अगम्ममऽवि जाइ । कुणइ अकज्ज पि नरो, पेज्जपसंगा कुलीणो वि अण्णं चजइ पेज्जं चिय न भवे, जीवाण विडंबणाकरं इह ता । असुइकलमलभरिए, रमेज्ज को माणुसीदेहे जं असुइं दुग्गंधं, बीभच्छं बुहजणेण परिहरियं । जो रमइ तेण मूढो, अव्वो! विरमेज्ज सो केण लज्जाकरं ति जं किर, मंगुलरूवं ठइज्जए लोए । तं चेव जस्स रम्मं, अहो ! विसं महुरयं तस्स ऊससइ ससइ महिला, मउलइ नयणाइं नीसहा होइ । तं चिय कुणइ मरंती, रागिस्स तहा वि रमणिज्जा असुइ अदंसणिज्जं, मलाऽऽविलं पूइगंधि दुप्पेच्छं। अच्चंतलज्जणिज्जं, सुगोवणिज्ज अओ चेव तह असुइपवहमऽणिसं, बुहर्निदियमंऽगदेसमित्थीणं । जं सोंडीरा वि नरा, रमंति ही ! रागचरियं तं एवं सरीररागा, अब्भंगुव्वट्टणाऽऽइणा तस्स। खिज्जइ न य चिंतइ जमिम-मऽसुइमेवोवचरियं पि एवं धणधण्णेसुं, सुवण्णरुप्पेसु खेत्तवत्थूसुं । दुपयचउप्पयविसए य, बद्धरागो कए ताण हिंडइ देसा देसं, पवणुद्धयसुक्कपत्तसमचित्तो। सारीरमाणसाऽसंख-तिक्खदुक्खाई अणुहवइ किं बहुणा भणिएणं?, जं जं जीवाण जायइ जयम्मि। दुक्खं सुतिक्खवियणं, तं तं रागप्फलं सव्वं . जं देसचायवट्टण-निप्पीसणयं च कुंकुमस्साऽवि। जं वा मंजिट्ठाए, कंडुप्पाडाऽऽइकढणंऽतं जवणकंडणपायाऽऽइ-मद्दणं जंच किर कुसुंभस्स । तं दव्वओ वि रागस्स, चेव दुव्विलसियं जाण एवं तद्दारेणं, दुक्खं दुक्खेण अट्टरोद्दाई । तेहिं च होइ देही, इहपरलोगे य दुहभागी
॥६०६९ ॥ ॥६०७०॥ ॥६०७१ ॥ ॥६०७२ ॥
॥६०७३॥ ॥६०७४ ॥ । ६०७५ ॥ ॥६०७६ ॥ ॥६०७७॥ ॥६०७८॥ ॥६०७९ ॥ ॥६०८०॥ ॥६०८१॥ ॥६०८२॥ ॥६०८३॥ ॥६०८४॥ । ६०८५ ॥
૧૦૨
Page #180
--------------------------------------------------------------------------
________________
सयलाऽसमंजसकरो, रागो च्चिय अस्थि जइ जियाणेक्को । ता पज्जत्तं संसार-हेउजालेण अवरेण
॥ ६०८६ ॥ रागाऽऽईहि य वत्थु, इओ तओ साहिऊण य किलेसा । जह जह तमऽणुभवेइ, तह तह परिवड्डइ रागो ॥६०८७॥ जइ बिंदुहि भरिज्जइ, उदही तिप्पेज्ज विधणेहिं सिही। तो रागतिसापरिगय-पुरिसो वि लभेज्ज इह तित्ति ॥६०८८॥ न य पुण केणाऽवि इमं, दिटुं व सुयं व एत्थ लोगम्मि। ता तव्वजए जत्तो, जुत्तो काउंसइ विवेगे
॥६०८९ ॥ जं जं जीवाण जयम्मि, जायए सुहमुयारमऽणुबंधि । तं तं दुज्जयरागाऽरि-विजयविफुरियमक्खंडं
॥६०९०॥ एयस्स पुरो रेहइ, न य दिव्वं माणुसं व वरसोक्खं । लेसेण वि उत्तमरयण-रासिणो कायमणिउ व्व
॥६०९१॥ इह पेज्जपावठाणग-दोसे अरिहण्णयस्स किर भज्जा। नायं तप्पडिवक्खे, तद्दियरो चिय अरिहमित्तो
॥६०९२॥ तहाहिसिरिखिइपइट्ठियपुरे, अरहण्णयअरिहमित्तनामाणो । अवरोप्परदढपणया, निवसंति भाउणो दोण्णि
॥६०९३ ॥ जेट्ठस्स गेहिणीए, तिव्वऽणुरागाए एगसमयम्मि। अब्भत्थिओ कणिट्ठो, पडिसिद्धा तेण सा बहुसो
॥६०९४ ॥ तह वि हु उवसग्गंती, भणिया कि नियसि भाउगं न हु मे । तो तीए भत्तारो, विणासिओ अणत्थसीलाए ॥६०९५॥ पच्छा भणिओ एवं पि, कीस नो इच्छसि त्ति तो तेणं । तत्तो भाइविणासं, विणिच्छिउं गिहविरत्तेण
॥६०९६॥ गहिया जिणपव्वज्जा, साहूहिं समं च विहरिओ बहिया । इयरी अट्टवसट्टा, सुणिगा मरिऊण उप्पण्णा ॥६०९७॥ गामम्मि जत्थ सुणिगा, सा वट्टइ तत्थ चेव विहरंतो । समणगणेण समेओ, समागओ अरिहमित्तो वि ॥६०९८॥ तो पुव्वपेमवसगा, सा सुणिगा तस्स न मुयइ समीवं । उवसग्गो त्ति निसाए, ताहे नट्ठो अरिहमित्तो
॥६०९९ ॥ इयरी वितविओगेण, मरिय अडवीए मक्कडी जाया। सो वि महप्पा कहमऽवि, तमेव अडवि समऽणुपत्तो ॥६१०० ॥ दिट्ठो य मक्कडीए, लग्गा कंठम्मि पुव्वपेमेण । मोयाविओ य हुमऽवि, सेसमुणीहिं पलाणो सो
॥६१०१॥ सा पुण तविरहम्मि, मरिऊणं जक्खिणी समुप्पण्णा । तच्छिड्डाई विमग्गइ, विहरंतं तं च नीरागं
॥६१०२॥ हसिऊण तरुणसमणा, भणंति धण्णोऽसि अरिहमित्त ! तुमं । जंच पिओ सुणियाणं, वयंस ! गिरिमक्कडीणं च ॥६१०३ ।। एवं कयपरिहासो वि, निक्कसाओ स अवरसमयम्मि। जलपवहमऽइक्कमिडं, पसारिउंदीहरं जंघ
॥६१०४ ॥ जा गंतुं आरद्धो, ता गतिभेएण लद्धछिडाए । पुव्वपरुट्ठाए जक्खिणीए से ऊरुओ छिण्णो
॥ ६१०५ ॥ हा दुट्ठ दुटु मा आउ-कायजीवा विराहिया होज्जा। एवं परिभातो, अधिई जा कुणइ सो झत्ति
॥६१०६॥ ता सम्मदिट्ठिगाए उ, देवयाए पराजिणित्ता तं । सपएसो से ऊरू, संघडिय पुणण्णवो विहिओ
॥ ६१०७॥ एवं पेज्जविवक्खे, वर्सेतो सो हु सुगतिमऽणुपत्तो । इयरी य पेज्जनडिया, विडंबणाभायणं जाया
॥६१०८॥ इय भो देवाणुप्पिय ! तुमं पि जिणवयणविमलसलिलेण। निव्वावसु पेज्जऽग्गिं, समीहियऽत्थस्स सिद्धिकए ॥६१०९ ।। दसमं पावट्ठाणग-मेवं संखेवओ पवक्खायं । दोसाऽभिहाणमेत्तो, एक्कारसमं परिकहेमि
॥६११०॥ अच्चंतकोहमाणु-ब्भवो इहं असुहआयपरिणामो। दोसो भण्णइ जम्हा, दूसिज्जइ तेण सपरजणो
॥६१११ ॥ दोसो अणत्थभवणं, दोसो भयकलहदुक्खभंडारो। दोसो कज्जविणासी, दोसो असमंजसाण निही
॥६११२॥ दोसो अनिव्वइकरो, दोसो पियमित्तदोहकारी य। सपरोभयतावकरो, दोसो दोसो गुणविणासो
॥ ६११३॥ दोसेण चेव कलिओ परगुणदोसे विकत्थइ पुरिसो। दोसकलुसियमणो च्चिय, आवहइ ऊणहिययत्तं
॥६११४ ॥ ऊणहिययस्स उ परो, जं जं चे?इ उ अप्पगयमेव । अप्पविसयं खुतं तं, मण्णइ मूढो किलिस्सइ य
॥ ६११५ ॥ धम्मोवएसरूवं, रइठाणं पि हु परेण सीसंतं । महु संभियपायसमिव, दूसइ पित्तऽद्दिओ व जडो
॥ ६११६॥ ता जइ रइठाणं पि हु, अरइपयं होइ जस्स दोसेण । ता दोसस्स न जुत्तो, दाउमऽणज्जस्स अवयासो
॥६११७॥ जे जेत्तिया य पुदि, भणिया दोसा हयाऽऽसदोसस्स । ते तेत्तिय च्चिय गुणा, भवंति सुविसुद्धपसमस्स ॥ ६११८॥ दोसदवाऽनलजोगा, दहूं दड़े समंऽबुवरिसेण । चित्तसमाहाणवणं, नियमेण पुणण्णवीहोइ
॥६११९॥ इह दोसपावठाणा, चरणमऽसुद्धं अकासि धम्मरुई । पच्छाऽऽगयसंवेगो, सोच्चिय सुद्धं तयमऽकासि ॥६१२०॥ तथाहि१.विधणेहि = वा इंधणेहि, २. संभिव - समभृत - मिश्रित,
१७३
Page #181
--------------------------------------------------------------------------
________________
गंगामहानईए, नंदो नावाऽहिवो बहुं लोग । मोल्लेणं उत्तारइ, एगम्मि य अवसरे साहू
॥६१२१॥ बहुलद्धिसंपउत्तो, धम्मरुई नाम गंगमुत्तिण्णो । नावाए मोल्लकए, धरिओ नंदेण नइपुलिणे
॥ ६१२२॥ फिडिया भिक्खावेला, रविकरसंतत्तवेलुयाए दढं। गिम्हेण य अभिभूओ, तह वि हु तेणं अमुच्चंतो ॥६१२३॥ रुट्ठो दिट्ठियासेणं, भासरासिं तयं करित्ता सो। अण्णत्थ गओ इयरो, सभाए घरकोइलो जाओ
॥६१२४ ॥ साहू वि विहरमाणो, भत्तं पाणं गहाय गामाओ। भोयणकरणनिमित्तं, तं चेव सभं अणुपविट्ठो
॥६१२५॥ दट्टण तं च दढपुव्व-वेरओ जायतिव्वकोवो सो। भोत्तुं आरद्धस्स उ, मुणिणो उवरि ठिओ संतो
॥६१२६ ॥ पाडिउमाऽऽरद्धो कयवरं ति, तो उज्झिऊण तं ठाणं । साहू अण्णत्थ ठिओ, तत्थ वि सो खिविउमाऽऽढत्तो ॥६१२७॥ अण्णत्थ वि एवं चिय, कयवरकरणम्मि जायकोवेण । को एस नंदकप्पो त्ति, जंपिओ धम्मरुइणा वि ॥६१२८॥ निद्दड्रो सो ताहे. उप्पण्णो मयंगगंगतीरम्मि। हंसो मुणी वि तत्तो, विहरियगामाऽणुगामेण
॥६१२९॥ तेणेव पएसेणं, वच्चंतो कहवि दिव्वजोएणं । दिट्ठो तेणं कुविएण, तयऽणु जलभरियपक्खाहिं
॥६१३०॥ सिंचिउमाऽऽरद्धो अह, पयंडकोवेण साहुणा दड्डो । मरिऊणं उववण्णो सीहो अंजणगिरिंदम्मि
॥६१३१॥ साहू वि सत्थसहिओ, तेण पएसेण कहऽवि वच्चंतो। दिवो सीहेण तओ, उज्झियसत्थो मुणि हंतुं
॥ ६१३२॥ सो इंतो निद्दड्डो, मुणिणा वाणारसीए णयरीए । ताहे बडुगो जाओ, साहू वि य कहऽवि तुडिजोगा
॥६१३३॥ तं चेव पुरि पत्तो, तो से भिक्खऽट्ठया पविट्ठस्स। बडुगेणं आरद्धा, धूलिक्खेवाऽऽइउवसग्गा
॥ ६१३४॥ तत्थ वि पुव्वठिईए, दड्डो जाओ य तीए नयरीए । राया मुणी वि सुचिरं, विहरिउमऽण्णत्थ आरद्धो
॥६१३५ ॥ इयरो पुण रज्जसिरिं, अणुभुंजंतो सरित्तु नियजाई । भयभीओ संचिंतइ, जइ सो मारेइ एत्ताहे
॥६१३६॥ ता होइ महाऽणत्थो, यलिज्जामि य विसिट्ठसोक्खाओ । जाणामि जइ तमऽहं, कहं पि ता लहु खमावेमि ॥६१३७॥ तो तण्णाणनिमित्तं, तेण नरेंदेण पुव्वभववित्तं । रइउं सङ्कसिलोगेण, गेहबाहिम्मि उब्भवियं
॥६१३८॥ जहा"गंगाए नाविओ नंदो, सभाए घरकोइलो । हंसो मयंगतीराए, सीहो अंजणपव्वए
॥६१३९ ॥ वाणारसीए बडुओ, राया तत्थेव आगओ त्ति" जो किर एवं पूरइ, राया रज्जस्स देइ से अद्धं । आघोसियं च एवं, पुरीए तो सव्वपुरिलोगो
॥६१४०॥ निअमइविहवऽणुरूवेण, विरइऊणुत्तरद्धमऽणुसरइ । रायाणं नवरं नेव, तेण से पच्चओ होइ
॥६१४१॥ अह धम्मरुई सुचिरं, हिंडिय अण्णत्थ आगओ तत्थ । वुत्थो आरामम्मि, सुओ य आरामिओ तम्मि ॥ ६१४२॥ पुणरुत्तमुच्चरंतो, "गंगाए नाविगाऽऽइयपयाई" । भणिओ कीस इमाई, पुणो पुणो वाहरसि भद्द !
॥६१४३॥ कहिओ सव्वो वि हु तेण वइयरो जाणिऊण परमऽत्थं । ताहे मुणिणा तस्संऽति-मऽद्धमाऽऽपूरियं एवं ॥६१४४॥ "एएसिं घायगो जो उ, सो एत्थेव समागतो त्ति' । अह पडिपुण्णसमस्सं, घेत्तूणाऽऽरामिओ गओ रण्णो । पासम्मि तयऽणु सिटुं, तओ नरेंदो भयवसट्टो ॥६१४५॥ मुच्छानिमीलियऽच्छो, झडत्ति वियलत्तणं समऽणुपत्तो । पहुणो अणि?कारि त्ति, जायकोवेण लोगेण ॥ ६१४६ ॥ सो भणइ हम्ममाणो, कव्वं काउं अहं न याणामि । लोयस्स कलिकरंडो, एसो समणेण मह कहिओ ॥६१४७॥ खणलद्धचेयणेणं, पडिसिद्धो राइणा स हम्मंतो। पुट्ठो य केण रइयं ति, तेण सिटुं च मुणिण त्ति
॥ ६१४८॥ ताहे पहाणपुरिसे, पेसिय पुच्छाविओ नरिंदेण । साहू जइ अणुजाणह, ता वंदिउमऽहमुवेमि त्ति
॥६१४९॥ पडिवण्णम्मि मुणिणा, समागओ सावगो य संवुत्तो । धम्मरुई वि महप्पा, सरिऊणं पुव्वदुच्चरियं
॥६१५०॥ आलोइयपडिकंतो, दूरं निम्महिअसव्वकम्मंऽसो। उम्मूलियदोसतरू, सिवमऽयलमऽणुत्तरं पत्तो
॥६१५१॥ एयं नाउंतप्पसम-वारिवरिसेण पडिहयप्पसरं। पसरंतदोसदावाऽ-नलं तुमं कुणसु सप्पुरिस!
॥६१५२॥ एवं कए य सुंदर!, तुमं पि तिव्वयरजायसंवेगो। अंगीकयकज्जसमुद्द-पारगामी लहुं होसु
॥६१५३॥ एक्कारसमं एवं, निदंसियं पावठाणगं एत्तो। कलहाऽभिहाणपाव-ट्ठाणगमऽक्खेमि बारसगं
॥६१५४॥ कोहाऽहिट्ठियजणवयण-जुज्झसरूवो भणिज्जए कलहो । सो य तणुमाणसुब्भव-असंखसोक्खाण पडिवक्खो ॥६१५५ ॥
१७४
Page #182
--------------------------------------------------------------------------
________________
कलहो कालुस्सकरो, कलहो वेराऽणुबंधफुडहेऊ । कलहो मित्तत्तासी, कलहो कित्तीए खयकालो कलहो अत्थखयकरो, कलहो दालिद्दपढमपाओ य । कलहो अविवेयफलं, कलहो असमाहिसमवायो राउलगहो य कलहो, नासइ कलहाउ गिहगया वि सिरी । कलहाउ कुलप्फेडो, कलहाउ अणत्थपत्थारी कलहाओ दोहग्गं, संपज्जइ पइभवं पि दुव्विसहं । कलहाउ गलइ धम्मो, पावप्पसरो य कलहाओ कलहो सुगइगमहरो, कलहो कुगतीगमे पउणपयवी । कलहाउ हिययसोसो, पच्छा परितप्पणं कलहा कलहो वेयालो इव, लद्धप्पसरो सरीरमऽवि हणइ । कलहाओ गुणहाणी, समत्थदोसाऽऽगमो कलहा आयपरोभयहियउरु-पिढरपरिसंठियं सिणेहरसं । आवट्टिऊण तिव्वाऽ - णलोव्व कलहो खयं नेइ कलहो हि कीरमाणो, धम्मकलं हणइ तेण तण्णाम। "कलहं " ति सद्दलक्खण-वियक्खणा भिक्खुणो बिंति अच्छउ ता किर अण्णो, निययंऽगसमुब्भवों वि कलहपिओ । फोडो व्व दुव्विसहणं, तिक्खं दुक्खं जणे जणइ जावया कर दोसा, सत्थे कलहुब्भवा भणिज्जंति । तावइया चेव गुणा, तप्परिहारेण जायंति पसमवणभंगकलहं, कलहं परिभाविऊण ता धीर ! । तव्विजए निव्वत्तिय-परमसुहे रम सुहे निच्चं तह अप्पणो परस्स य, न होइ कलहो जहा तहा किच्चं । अह कहऽवि उट्ठओ तहऽवि, कुणसु तह जह न वड्डइ
सो
हो गयपोओवि हु, पवड्ढमाणो उ होइ दुव्वारो । नाणाविहवहबंधण- निबंधणं जाय तत्तो इह कलहपावठाणग-दोसेणं दूसिओ उ हरिएसो । नियजणणीजणगाण वि, उव्वियणिज्जो दढं जाओ सो च्चिय अहिदुगवइयर - दंसणदारेण नायपरमत्थो । साहुत्तं पडिवण्णो जाओ पुज्जो सुराणं पि तहाहि
॥ ६१७१ ॥ ॥ ६१७२ ॥
॥ ६१७३ ॥
महुराए नगरीए, संखो भूमिवई महाभागो । परिचत्तसव्वसंगो, सुगुरुसमीवम्मि पव्वइओ कालक्कमेण अहिगय-सुत्तऽत्थो सो महिं परियडंतो। तियचच्चराऽभिरामे, गजउरनगरम्मि संपत्तो भिक्खपविद्वेण यतेण, गूढसिहिकलियपहसमीवत्थो । पुट्ठो पुरोहिओ सोम- देवनामो पहेणिमिणा किमऽहं वच्चामि ततो, हुयवहमग्गेण वच्चमाणमिमं । डज्झतं पेच्छिस्सं ति, चितिउं तेण भणियमिमं वच्चसु भयवं ! ति मुणी, इरिउवउत्तो य गंतुमाऽऽरुद्धो । ओलोयणट्ठिओ अह, पुरोहिओ सणियसणियं तं वोलेंतं पेच्छित्ता, तेण पहेणं गओ तओ सिसिरं । तं उवलंभिय विम्हइय-माणसो इय विचितेइ धिद्धी ! पाविट्ठो हं, जेणाऽणुट्ठियमिमं महापावं । दट्ठव्वो य महप्पा, सो जस्स तवप्पभावेण जलणाऽऽउलो वि मग्गो, झडत्ति हिमसलिलसीयलो जाओ। विम्हयकरचरियाणं, महाऽणुभावाण किमऽसज्झं ॥ ६१७८ ॥
॥ ६१७४ ॥ ॥ ६१७५ ॥
॥ ६१७६ ॥
॥ ६१७७ ॥
॥ ६१७९ ॥
।। ६१८० ॥ ॥ ६१८१ ॥
॥ ६१८२ ॥
एवं परिभावेंतो, गओ समीवे तवस्सिणो तस्स । नमिउं च भावसारं, णियदुच्चरियं निवेदेइ मुणिणा विय जिणधम्मो, परूवियो वित्थरेण से महया । तं सोच्चा पडिबुद्धो, पव्वइओ सो समणधम्मं पालेइ जहाविहिणा, नवरं नो कहवि जाइमयमेसो । उज्झइ निसुणंतो वि हु, तस्स विवागं महाभीमं पज्जंते मरिऊणं, उववण्णो भासुरो सुरो सग्गे । तत्तो चुओ समाणो, तीरम्मि तियससरियाए जाइमयाऽवलेवा, मायंगकुले सुओ समुप्पण्णो । बलनामो गयरूवो, नियबंधूणं पि हसणिज्जो अच्चंतकलहकारी, उव्वियणिज्जो महापिसाउ व्व । दोसेहि य देहेण य, कमेण वुड्ढि समऽणुपत्तो पत्ते य वसंतमहे, पाणपणच्चणपराण सयणाणं । मज्झाओ निच्छूढो, कुणमाणो भंडणं सोय परमविसाओवगओ, पासठिओ पवरविविहकीलाहिं । अभिरममाणो सयणे, पेच्छंतो अच्छए जाव ताव मसिहसामो, समागओ गयकरोवमो सप्पो । तत्थ पएसे वावा - इओ य लोगेण मिलिऊण अह खणमेत्तम्मि गए, तहेव अवरो समागओ सप्पो । नवरमऽविसो त्ति काउं, केणऽवि वावाइओ नेव एयं च पेच्छिऊणं, बलेण परिचितियं धुवं सव्वो । असुहसुहं लभइ फलं, नियदोसगुणोचियं तम्हा 'भद्दगेणेव होयव्वं, पावइ भद्दाणि भद्दओ । सविसो हम्मइ सप्पो, निव्विसो तत्थ मुच्चइ" किं चोज्जं दोसपरा, पराभविज्जंति जं निएहिं पि । ता उज्झिऊण दोसे, इण्हिं पि गुणे पयासेमि
૧૫
॥ ६१५६ ॥ ॥ ६१५७ ॥ ॥ ६१५८ ॥ ॥ ६१५९ ॥
॥ ६१६० ॥ ॥ ६१६१ ॥
॥ ६१६२ ॥ ॥ ६१६३ ॥
॥ ६१६४ ॥
॥ ६१६५ ॥
॥ ६१६६ ॥
॥ ६१६७ ॥
॥ ६१६८ ॥ ॥ ६१६९ ॥ ॥ ६१७० ॥
॥ ६१८३ ॥
॥ ६१८४ ॥
।। ६१८५ ।।
॥ ६१८६ ॥
।। ६१८७ ।। ।। ६१८८ ।। ।। ६१८९ ।।
॥ ६१९० ॥ ।। ६१९१ ।।
Page #183
--------------------------------------------------------------------------
________________
I
एवं भावेमाणो, धम्मं सोऊण साहुमूलम्मि । भववासादुव्विग्गो, मायंगमहामुणी जाओ छट्ठऽट्ठमदसमदुवालसऽद्ध - मासाऽऽइविविहतवनिरओ । विहरंतो स महप्पा, पत्तो वाणारसिपुरीए गंडीतदुगजक्खस्स, मंदिरे तिंदुगम्मि उज्जाणे । वुत्थो य तं च जक्खो, भत्तीओ पज्जुवासेइ अण्णम्मि य पत्थावे, उज्जाणंऽतरनिवासिजक्खेण । आगंतूणं गंडी-तिंदुगजक्खो इमं त् हे भाय ! किण्ण दीससि, तेणं भणियं इमं मुणिवद्धिं । नीसेसगुणाऽऽहारं, निच्चं चिट्ठामि थुणमाणो दट्टु मुणिस्स चेट्टं, परितुट्ठो सो वि तिदुगं भणइ । तं चिय मित्त ! कयत्थो, जस्स वणे वसइ एस मुणी मज्झवि वसंति मुणिणो, उज्जाणे ता खणं तुमं एहि । गंतुं समगं ते वि हु, वंदामो तो गया दो वि दिट्ठा य तेहिं मुणिणो, कहवि पमायाउ विकहकरणरया । ताहे गाढयरागं, अणुरत्ता तम्मि ते जक्खा अह निच्चं पि य भावेण वंदमाणस्स पूयपावस्स । तं मुणिवसहं जक्खस्स, परमसोक्खेण जंति दिणा एगम्मि य पत्थावे, कोसलियमहीवइस्स भद्द त्ति । धूया बहुविहफलफुल्ल - पडलकरकिंकराऽणुगया आगंतूणं जक्खस्स, पडिममऽच्चेइ परमभत्तीए । तं अच्चिऊण देंती, पयाहिणं मलविलित्ततणुं कालविगरालरूवं, लायण्णविवज्जियं तवक्किसियं । मायंगमुणिं पेच्छइ, काउस्सग्गेण वट्टतं तो निच्छूढमणा, मूढत्तणओ लहुं च कुद्धेण । मुणिनिंदाकरणाओ, जक्खेण अहिट्ठिया सा-य असमंजसाई बहुसो, पलवंती कहवि रायभवणम्मि । नीया नरवइणाऽवि हु, अच्चंतविसण्णचित्तेण बहुमंततंतपरमत्थ-वेइणो वाहराविया पुरिसा । विज्जा वि य तेहिं कया, चउप्पयारा वि से किरिया अयप्पडियारेसु य, वेज्जाsssसु उवरएसु सो जक्खो । जंपइ पत्तम्मि ठिओ, एयाए निंदिओ साहू ता जइ एयं तस्सेव, देह मुंचामि नऽण्णहा मोक्खो । जह तह जियउ वराइ त्ति, राइणा पडिसुयमिमं पि अह सा पगुणसरीरा, सव्वाऽलंकारभूसिया घेत्तुं । वीवाहजोग्गमुवगरण - माऽऽगया भूरिरिद्धीए चलणेसु निवडिऊणं, भणइ मुणि कुण पसायमिह भगवं ! । मज्झं सयंवराए, गिण्हेसु करं करेणं ति मुणा वृत्तं इत्थीहिं, जे समं जंपिउं पि नेच्छंति । ते कह निययकरेहिं, रमणीण करे गहिस्संति सिद्धिवहुबद्धरागा, दुग्गइमूलासु कह णु जुवईसु । रज्जंति महामुणिणो, गेवेज्जनिवासितियस व्व अह तिव्वाऽमरिसेणं, जक्खेणऽच्छाइऊण मुणिरूवं । उव्वूढा वैलविया य, सव्वरयणि पिसा तेण सुमिणं व मण्णमाणी, पभायसमयम्मि सोगविहुरंगी । पिउणो गया समीवं, सिट्ठो सव्वो य वुत्तंतो आण्णो नरनाहो, मुणियसरूवेण रुद्ददेवेण । उवरोहिएण भणियं, देव ! इमा साहुणो पत्ती
विमुक्का कप्पर, पणामिउं तुम्ह बंभणाणं ति । पडिवण्णमिमं रण्णा, दिण्णा तस्सेव सा तत्तो अह सो तीए सद्धि, विसयनिसेवणपरो गमइ. कालं । अण्णम्मि य पत्थावे, जण्णो तेणं समारद्धो तत्थाऽऽगया य बहवे, वेयऽत्थवियक्खणा उवज्झाया। बहुभट्टचट्टचडयर - सहिया देसंतरेहितो अह सो मायंगमुणी, भिक्खकए तत्थ जण्णवाडम्मि । सिद्धबहुभेयभत्ते, समागओ मासपारणए तं च तवकिसियकायं, पंतोवहियं मलीमसं लुक्खं । दट्ठण धम्मदुट्ठा, बहुप्पयारं पहाणा जंपेन्ति भट्टवट्टा !, कीस तुमं एत्थ आगओ पाव ! । इण्हेिं चिय एयाओ, थामाओ लहुं विणिस्सर एत्थंतरम्मि जक्खो, रिसिणो देहम्मि पविसिउं भणइ । भिक्खऽत्थमागतो हं, तत्तो विप्पेहिं पडिभणियं जाव दिएहिं न भुत्तो, पढमं जलणम्मि जाव न वि छूढो । ताव न दिज्जइ एसो, सुद्दाणं वच्च तं समण ! कालम्मि सुखेत्ते, विहिणा बीयं सुवावियं फलयं । जायइ तह पिइबंभण-जलणम्मि णिवेसियं दाणं अह मुणिणा ते भणिया, जाइमित्तेण होंति नो विप्पा । तुम्हारिस व्व पावा, हिंसाऽलियमेहुणाऽऽसत्ता जलणो वि पावहेऊ, कह तम्मि निवेसियं सुहं कुणउ । पिउणो वि परभवगया, इह दिण्णं कह णु गिण्हंतु नच्चा य पडिकुद्धो त्ति, जायकोवा तओ मुणिं हन्तुं । दंडकसालेट्टुकरा, सव्वत्तो धाविया विप्पा छिण्णतरुणो व्व तापं, निवाडिया केवि तत्थ जक्खेण । अण्णे पहरेहिं हया, अण्णे पुण वामिया रुहिरं १. वेलविया - वञ्चिता - विडम्बिता इत्यर्थः, २. आदण्णो व्याकुलीभूतः,
૧૬
॥ ६१९२ ॥ ॥ ६१९३ ॥ ॥ ६१९४ ॥ ॥ ६१९५ ॥
॥ ६१९६ ॥ ।। ६१९७ ॥ ॥ ६१९८ ॥
॥ ६१९९ ॥
॥ ६२०० ॥
॥ ६२०१ ॥
॥ ६२०२ ॥
॥ ६२०३ ॥ ॥ ६२०४ ॥ ।। ६२०५ ।। ॥ ६२०६ ॥ ।। ६२०७ ।। ॥ ६२०८ ॥
।। ६२०९ ॥ ।। ६२१० ॥
॥ ६२११ ॥
॥ ६२१२ ॥
॥ ६२१३ ॥ ॥ ६२१४ ॥
॥ ६२१५ ॥ ॥ ६२१६ ॥ ॥ ६२१७ ॥
॥ ६२१८ ॥ ॥ ६२१९ ॥ ॥ ६२२० ॥
॥ ६२२१ ॥ ॥ ६२२२ ॥ ॥ ६२२३ ॥ ॥ ६२२४ ॥
।। ६२२५ ।। ॥ ६२२६ ॥ ।। ६२२७ ॥ ॥ ६२२८ ॥
Page #184
--------------------------------------------------------------------------
________________
एवंविहं अवत्थं, संपत्ते पेच्छिऊण ते सव्वे । भयवेवमाणहियया, भट्टा भणिउं समाढत्ता
॥६२२९॥ एसो सो जेण तया, सयंवरा उवणया अहं चत्ता । जो सिद्धिवहूरत्तो, नेच्छइ सुरसुंदरीओ वि
॥६२३०॥ अइघोरतवपरक्कम-वसीकयाऽसेसतिरियनरदेवो । तेलोक्कपणयचलणो, नाणाविहलद्धिसंपण्णो
॥६२३१॥ जियकोहमाणमाओ, जियलोहपरीसहो महासत्तो । सूरो व्व दूरपसरंत-पावतमनियरनिद्दलणो
॥६२३२॥ जलणो व्व दहइ भुवणं, कुविओ तं चेव रक्खए तुट्ठो । ता एयं तज्जिंता वच्चिस्सह मच्चुवयणम्मि
॥६२३३॥ चलणेसु निवडिऊणं, एयं तोसेह महरिसिं तम्हा । इय सुणिय रुद्ददेवो, सभारिओ भणिउमाऽऽढत्तो
॥६२३४॥ रागाऽऽइएहि जं भे अवरद्धं तं खमाहि णे भयवं । पणिवइयवच्छल च्चिय, भवंति लोगम्मि वरमुणिणो ॥६२३५ ॥ अह ते मुणिणा भणिया, संसारनिबंधणस्स कोवस्स । को अवगासं देज्जा, विसेसओ मुणियजिणवयणो ॥६२३६॥ नवरं मम भत्तिपरायणस्स, जक्खस्स विलसियं एयं । ता तं चेव पसायह, कुसलत्तं पाउणह जेण
॥६२३७॥ ताहे बहुप्पयारेहि, जक्खमुवसामिऊण भत्तीए । साहुं हरिसवसुग्गय-रोमंचा माहणा सव्वे
।। ६२३८॥ पडिलाभिति तेहिं, सनिमित्तोवक्खडेहिं भत्तेहिं । जक्खेण य तुटेणं, खित्ता गयणाउ वसुहारा
॥६२३९॥ गंधोदयं च वुटुं, भमराऽऽउलपुष्फनियरसंवलियं । कलहच्चागेणेवं, सो जाओ देवपुज्जो त्ति
॥६२४०॥ कलहे तच्चागम्मि य, इय दोसगुणे विभाविउं सम्मं । तह कहवि खमग! वट्टसु, जह सिज्झइ पत्थुयऽत्थो ते ॥६२४१ ॥ पावट्ठाणगमेवं, बारसमं पि हु पवण्णियं किंपि । अब्भक्खाणऽभिहाणं, एत्तो कित्तेमि तेरसमं
॥ ६२४२॥ पाएणं पच्चक्खं, उद्दिस्स परं असंतदोसाणं । आरोवणं जमेत्थं, अब्भक्खाणं तयं बेंति
॥६२४३ ॥ एयं अब्भक्खाणं, सपरोभयदुट्ठचित्तसंजणगं । तप्परिणओ य पुरिसो, किं किं पावं न अज्जेइ
॥ ६२४४॥ तज्जंपणे य जे कोह-कलहप्पमुहेसु वण्णिया केवि । इहपरभवुब्भवा ते, दोसा सव्वे वि जायंति
॥ ६२४५॥ जइवि किर परमथोयं, पावमऽभक्खाणदाणयं तहवि । देइ दसगुणविवागं, सव्वण्णूहिं जओ भणियं ।। ६२४६॥ "वहबंधणअब्भक्खाण-दाणपरधणविलोवणाऽऽईणं । सव्वजहण्णो उदओ, दसगुणिओ एक्कसि कयाणं" ॥६२४७ ॥ "तिव्वयरे उपओसे, सयगुणितो सयसहस्सकोडिगुणो। कोडाकोडिगुणो वा, होज्ज विवागो बहुतरो वा ॥६२४८ ॥ तहासव्वेसिं सोक्खाणं, निरासकरणम्मि सुपडिवक्खाणं । गणणाए असंखाणं, कुओ वि नो भाविरक्खाणं ॥ ६२४९॥ अच्वंतं तिक्खाणं, हिययदरीदारणेक्कदक्खाणं । एयं अब्भक्खाणं, निबंधणं सव्वदुक्खाणं
॥ ६२५० ॥ एयविरत्ताणं पुण, इहपरभवभाविभल्लिमा सव्वा । अप्पवस च्चिय निच्चं, जहिच्छिया जायइ जयम्मि ॥ ६२५१॥ रुद्दो व्व अजसमऽसमं, पावइ तेरसमपावठाणाओ। अंगरिसी विव तव्विरय-माणसो लभइ कल्लाणं
॥ ६२५२॥ तहाहिचंपाए नगरीए, अज्झावगकोसियज्जपासम्मि। अंगरिसी रुद्दो वि य, धम्मेण पढंति दो सीसा
॥ ६२५३ ॥ आणत्ताऽणज्झाए, ते पुण तेणं अरे उवणमेह । एक्केक कट्ठहारग-मऽडवीहितो लहुं अज्ज
॥ ६२५४॥ पयईए च्चिय सरलो, तहत्ति पडिवज्जिऊण अंगरिसी। अडवीए कट्ठाणं, आणयणट्ठा गओ तुरियं
।। ६२५५॥ रुद्दो य दुट्ठसीलो, गेहाउ नीहरित्तु डिंभेहिं । सह कीलिउमाऽऽरद्धो, जाए य विगालसमयम्मि
॥ ६२५६॥ चलिओ अडवीहुत्तं, दूरे दिट्ठो य गहियकट्ठभरो। इंतो सो अंगरिसी, अविहियकज्जो त्ति तो भीओ
॥६२५७॥ तद्देसगामिणि कट्ठ-हारिणि मारिऊण जोइजसं । थेरं तक्कट्ठभरं, घेत्तूणं तं च गत्ताए
॥६२५८॥ पक्खिविऊणं सिग्धं, समागओ भणइ कवडसीलो सो। उज्झाय! सज्झसकरं, चरियं तुह धम्मसीसस्स ॥ ६२५९॥ अज्ज समत्थं पि दिणं, रमिउं इण्डिं च मारिउं थेरिं। तक्कट्ठभरं घेत्तुं, जवेण सो एइ अंगरिसी
॥६२६०॥ जइ पत्तियह न तुब्भे, आगच्छह ता जहा निदंसेमि । जमऽवत्थं उवणीया, जहिं च खित्ता य सा थेरी ॥ ६२६१॥ एवं भणमाणम्मि, कट्ठभरं घेत्तुमाऽऽगओ झत्ति । अंगरिसी कुद्धणं, भणितो अज्झावगेण तओ
।। ६२६२॥ आ पाव! अकिच्चमिमं, काउं अज्ज वि तुमं गिहे एसि । अवसर दिट्ठिपहाओ, पज्जत्तं तुज्झ पाढेण
॥६२६३॥ वज्जवडणं व दुस्सह-मऽब्भक्खाणं इमं च सुणिऊण । परमविसायमुवगतो, संचिंतिउमेवमाऽऽढत्तो ॥६२६४॥
१७७
Page #185
--------------------------------------------------------------------------
________________
आ पावजीव! पुव्वब्भवम्मि, एवंविहं कयं कम्मं । किंपि तए तेणेमं, दुव्विसहं वसणमाऽऽवडियं
॥ ६२६५॥ इय संवेगोवगतो, सरिउं चिरभवसुचिण्णसामण्णं । सुहझाणहणियकम्मो, सो केवललच्छिमऽणुपत्तो
॥ ६२६६॥ महिओ देवनरेहि य, रुद्दो पुण तेहिं चेव सव्वत्थ । पावो त्ति खिसिओ बहु, तह अब्भक्खाणदाइ त्ति
॥ ६२६७॥ इय सोऊणं तुममऽवि, अब्भक्खाणाउ विरम भो खमग ! जेणीहियगुणसाहण-हेउसमाहि लहुं लहसि ॥ ६२६८॥ तेरसमपावठाणग-मुवइ8 लेसओ इमं ताव । अरइरइनामधेयं, एत्तो दंसेमि चोद्दसमं
॥ ६२६९॥ अरइरईहिं दोहिं वि, एक्कं चिय बिति पावठाणं जं। विसओवयारवसओ, अरई वि रई रई वरई
। ६२७०॥ जह निप्पम्हदिसाए, पावारे पाउयम्मि जा अरई । स च्चिय पम्हदिसाए, तप्पाउरणे रई होइ
॥ ६२७१ ॥ तह पम्हिल्लदिसाए, पावारे पाउयम्मि जा य रई। स च्चिय इयरदिसाए, तप्पाउरणे भवे अरई
॥ ६२७२॥ जह य असंपत्तीए, पत्थियवत्थुस्स होइ जा अरई। सच्चिय रइत्तणेणं, तस्संपत्तीए परिणमइ.
॥६२७३॥ तह जा संपत्तीए, पत्थुयवत्थुस्स होइ एत्थ रती। अरइत्तणेण स च्चिय, तस्स विवत्तीए परिणमइ
॥६२७४ ॥ अहवा बज्झनिमित्तं, विणा वि किर अरतिमोहकम्मुदया। देहे च्चिय जा जायइ, अणागयाऽणिट्ठसूयणिया ॥६२७५ ।। सा अरई तव्वसओ, अलसो विहलंघलो विगयसण्णो। इहपरलोयपओयण-पसाहणेसुंपमायतो
॥६२७६ ॥ उच्छाहिओ वि उच्छहइ, नेय किच्चम्मि कम्मि वि कयाइ। छगलगलत्थणसरिसंस, तारिसो जियइ जियलोए ॥६२७७ ॥ तह रइपसत्तचित्तो, कहिं वि तत्तो नियत्तिउमऽसत्तो। चिक्खल्लखुत्तजरगोण-उव्व रतिमोहकम्मवसा ॥६२७८॥ कज्जमिहलोइयं पि हु, न कुणइ पारत्तियं पुण कहं व। अच्चंतपयत्तपउत्त-चित्तनिव्वत्तणिज्जं जं
॥६२७९ ॥ एवं अरइरईऊ, भवभावनिबंधणं वियाणित्ता । मा तासिं अवगासं, खणं पि दाहिसि तुमं अहवा
॥६२८०॥ अरई पि कुणसु अस्सं-जमम्मि संजमगुणेसु य रई पि। एवं च पकुव्वंतो, लहिहिसि आराहणं पि धुवं ॥ ६२८१॥ किं बहुणा भणिएणं, अरइरइं भवनिबंधणं धुणिउं । काउमऽधम्मे अरई, धम्माऽऽरामे रति कुणसु
॥६२८२॥ समभावपरिणईए, इट्ठाऽणिट्ठविसएसु जइ तुज्झ । धीर! न रई न अरई, ता तुममाऽऽराहणं लहसि
॥ ६२८३॥ धम्माऽहम्मे अरई-रईओ, पुरिसं करंति जणसोच्वं । खुड्डगकुमारमुणिमिव, संजमभरधरणपरितंतं
॥ ६२८४ ॥ सम्मं असंजमे गंज-मे य अरईरईहिं पुण होज्जा । सो च्चिय पच्चागयचेयणो य जह तह जणे पुज्जो ॥६२८५॥ तहाहिसाकेयम्मि पुरवरे, पुंडरीओ नाम भूवई तस्स । कंडरीओ लहुभाया, जसभद्दा नाम से भज्जा
॥६२८६॥ अच्चतमणहरंगी, चंकम्मंती घरंऽगणे सा य। दिट्ठा पुंडरीएणं, अज्झुववण्णेण अह तेणं
॥ ६२८७॥ दुई विसज्जिया लज्जि-रीए तीए य सा पडिनिसिद्धा। अच्वंतं निब्बंधे य, राइणो तीए पडिभणियं
॥ ६२८८॥ किं न लहभाइणो विह, तं लज्जसि जेण उल्लवसि एवं । पच्छण्णो कंडरीओ, तयणु विणासाविओ रण्णा ॥६२८९॥ अब्भत्थिया पुणो वि हु, ताहे सा सीलखंडणभएण। नियगाऽऽभरणाणि लहुं, गहाय गेहाओ नीहरिया ॥ ६२९० ॥ सत्थेण समं एगागिणी वि, पडिवण्णजणगभावस्स। थेरवणियस्स निस्साए नयरिं सावत्थिमऽणुपत्ता ॥६२९१ ॥ जियसेणसरिसिस्सिणि-कित्तिमईमयहरीसमीवे य। वंदणवडियाए गया, कहिओ सव्वो य वुत्तंतो
॥६२९२ ॥ संबुद्धा पव्वइया, हुतो वि न साहिओ तीए गब्भो। मयहरियाए मज्झं, मा पव्वज्जं न दाहि त्ति
॥ ६२९३ ॥ कालक्कमेण वुर्खि, गयम्मि गब्भम्मि मयहरीए सा। पुट्ठा एगंतम्मि कारणमऽवि तीए परिकहियं
॥६२९४॥ पच्छा पच्छण्ण च्चिय, ता धरिया जा सुयं पसूया सा। सड्ढकुलम्मि संवडिओ य सो जाव पव्वइओ
॥ ६२९५ ॥ सूरिस्स समीवम्मि, कयं च से नाम खुड्डगकुमारो । सिक्खविओ य समग्गं, जईण जोग्गं समायारं
॥६२९६॥ अह जोव्वणमऽणुपत्तो, संजममऽणुपालिउं अचाइंतो। पडिभग्गो जणणि सो, पुच्छइ उण्णिक्खमणहेडं ॥६२९७॥ पडिसिद्धो जणणीए, बहुप्पयारेहिं तहवि नो ठाइ । पच्छा तीए भणिओ, पुत्तय ! मज्झोवरोहेण
॥६२९८॥ पडिवालसु बारस वच्छराई, एवं ति तेण पडिवण्णं । तेसु य अइक्वंतेसु, पट्ठिओ तीए पुण भणिओ
॥ ६२९९ ॥ मह गुरुणि आपुच्छसु, आपुट्ठाए य तीए वि य धरिओ। तेत्तियमेत्तं कालं, आयरिएणाऽवि एमेव
॥ ६३००॥ एवं उज्झाएण वि, अडयालीसंगयाणि वरिसाणि । तह विहु अठायमाणो, उवेहिओ णवरि जणणीए ॥६३०१॥
૧૦૮
Page #186
--------------------------------------------------------------------------
________________
पिउनामंऽका मुद्दा, कंबलरयणं च पुव्वसंठवियं । तस्सऽप्पिऊण सिटुं, मा पुत्तय ! तत्थ तत्थेव
॥ ६३०२॥ वञ्चिहिसि किंतु पुंडरीय-भूवइ होइ ते महल्लपिया। पिउणामंऽकं मुई, दरिसेज्जासि य तस्स इमं
॥ ६३०३ ॥ जेणं स तुज्झ रज्जं, परियाणित्ता पणामइ अवस्सं । एवं ति पवज्जित्ता, विणिग्गओ खुड्डुगकुमारो
। ६३०४ ॥ कालक्कमेण पत्तो, साकेयपुरम्मि राइणो गेहे। तव्वेलं पुण वट्टइ, पेच्छणयं अच्छरियभूयं
॥ ६३०५ ॥ कल्ले पेच्छिस्सं भूवई ति संचिंतिऊण तत्थेव । आसीणो नट्टविहि, एगग्गो दट्ठमाऽऽरद्धो
॥ ६३०६॥ तत्थ य सव्वंपि निसं, पणच्चिउं नट्टिया परिस्संता । ईसिं निद्दायंती, जणणीए पभायसमयम्मि
॥६३०७॥ विविहकरणप्पओगाऽ-भिरामसंजायरंगभंगभया । गीईगाणमिसेणं, सहस च्चिय बोहिया एवं
।। ६३०८॥ "सुटु गाइयं सुटु वाइयं, सुटु नच्चियं सामसुंदरि! । अणुपालिय दीहराइयाउ, सुमिणंऽते मा पमायए" ॥ ६३०९ ॥ सोच्चमं चेल्लेणं, कंबलरयणं पणामियं तीए । कुंडलरयणं नरवइ-सुएण तह सत्थवाहीए .
॥ ६३१०॥ सिरिकंताए हारो, कडगो जयसंधिणा अमच्चेण । रयणंऽकुसो य मिठेण, लक्खमुल्लाइं सव्वाइं
॥६३११॥ अह भावजाणणट्ठा, रण्णा पढमं पि खुड्डगो भणिओ। कीस तए दिण्णमिमं ति, तेण तो सव्ववुत्तंतो ॥ ६३१२ ॥ मूलाउ च्चिय कहिओ ता जाव समागओ म्हि रज्जकए । गीइं इमं निसामिय, संबुद्धो विगयविसइच्छो ॥६३१३॥ पव्वज्जाथिरचित्तो, जाओ म्हि अओ इमीए गुरुणो त्ति । कंबलरयणं दिण्णं, पच्चभिजाणित्तु तं च निवो ॥ ६३१४ ॥ जंपेइ वच्छ! गेण्हसु, रज्जमिमं चेल्लएण पडिभणियं । आउयसेसम्मि किं, चिरसंजमविहलणेणिण्डिं ॥६३१५॥ अह नियपुत्तप्पमुहा, भणिया रण्णा कहेह तुम्हाणं । दाणम्मि कारणं किं, तो वुत्तं रायपुत्तेण
॥ ६३१६ ॥ ताय ! तुमं वावाइय, रज्जमऽहं गिहिउं समीहंतो। गीइयमेयं च निसा-मिऊण रज्जाउ विणियत्तो ।। ६३१७॥ तह सत्थाहीए वि हु, भणियं पइणो ममं पउत्थस्स । वोकंताई बारस, वरिसाइं अहं च चितेमि
॥ ६३१८॥ अवरं पई करेमि त्ति, तस्स आसाए कि किलिस्सामि । सिट्ठमऽमच्चेण तओ, देव अहं अण्णराईहि
॥६३१९ ॥ संधि घडामि किं वा, न व त्ति पुव्वं इमं विचितंतो। मिठेणाऽवि य भणियं, अहं पि सीमालराईहिं
॥ ६३२० ॥ आणेहि पट्टहत्थिं, अहवा मारेहि इइ बहं वुत्तो। संसयदोलाचलचित्त-वित्तिओ संठिओ य चिरं
॥ ६३२१॥ अह तेसिमऽभिप्पाय, जाणिय तुटेण पुंडरीयरण्णा । दिण्णाऽणुण्णा जंभे, पडिहासइ तं करेह त्ति
॥६३२२ ॥ एवंविहं अकिच्चं, काउं केवच्चिरं वयं कालं । जीविस्सामो त्ति पयं-पिऊण संजायवेरग्गा
॥६३२३॥ खुड्डगकुमारमूले, सव्वे वि य तक्खणेण पव्वइया । तेहिं च सह महप्पा, विहरइ सो सयलजणपुज्जो ॥ ६३२४ ॥ इय एयनिदंसणओ, अस्संजमसंजमे पडुच्च तुमं । अरइरईओ वि करेसु, खमग! मणवंछियऽत्थकए ॥ ६३२५॥ चोद्दसमपावठाणग-मेवं लेसेण साहिउं एत्तो। पेसुण्णनामधेयं, पण्णरसमं पि हु परिकहेमि
॥ ६३२६ ॥ पच्छण्णं चिय जमऽसंत-संतपरदोसपयडणसरूवं । पिसुणस्स कम्ममिह तं, भण्णइ लोगम्मि पेसुण्णं ॥ ६३२७ ॥ एयं च मोहमूढो, कुणमाणो सुकुलसंपसूओ वि। चाई वि मुणी वि जणे, कित्तिज्जइ एस पिसणो त्ति ॥ ६३२८ ॥ तहाता मित्तं सुहचित्तं, ताव च्चिय इह नराण मेत्ती वि। थेवं पि अंतराले, जाव न संचरइ हयपिसुणो
॥ ६३२९ ॥ मेसुण्णतिक्खतरपरसु-हत्थओ अहह पिसुणलोहारो। दारेइ च्चिय निच्चं, पुरिसाणं पेमदारूणि
॥६३३०॥ बाढं बीहावणओ, लोयाणं दारुणो पिसुणसुणओ। जो पट्ठीए भसंतो, खणेइ कण्णे अनिविण्णो
॥६३३१॥ अहवुज्जलवेसे पाडि-वेसिए सामिए परिचिए य। दाणपरे य न सुणओ, भसइ वराओ जहा पिसुणो ॥६३३२॥ सज्जणसंजोगम्मि वि, गुणो न पिसुणस्स जायए अहवा । ससिमंडलमज्झपरि-ठिओ वि कलुसो च्चिय कुरंगो ॥६३३३ ॥ जइ इह पेसुण्णं चिय, ता कि अण्णेण दोसजालेण । एयं चिय एकं उभय-लोगविहलत्तणं काही
॥६३३४॥ कीरइ पडुच्च जमिम, तदऽणत्थुप्पायणे अणेगंतो। पेसुण्णकारिणो पुण, पओसभावा धुवोऽणत्थो
॥६३३५॥ माइत्तमऽसच्चत्तं, निस्सूगत्तं च दुज्जणत्तं च । निद्धम्मत्ताऽऽई वि य, दोसा पेसुण्णओ विविहा
॥६३३६॥ वरमुत्तमंगछेओ, परस्स विहिओ न चेव पेसुण्णं । जं न तह दुही पढमे, मणऽग्गिदाणं तु सइ इयरे
॥६३३७॥ न य पेसुण्णाउ परं, पावं विहिएण जेण आजम्मं । विसदिद्धसेल्लभल्ली-सल्लियदेहो व्व जियइ परो
॥६३३८॥
૧૦૯
Page #187
--------------------------------------------------------------------------
________________
॥६३३९॥ ॥६३४०॥
किं सामिघायगो गुरु-विणासगो हीणचिटिओ अहवा। पेसुण्णकरो न हि न हि, इमाण अण्णो अहम्मयरो पेसण्णगदोसेणं, सुबंधुसचिवो विडंबणं पत्तो। तदऽकरणेणं तदुवरि, चाणक्को पुण गतो सुगति तहाहिपाडलिपुत्ते नयरे, मोरियकुलसंभवो अहेसि निवो। नामेण बिंदुसारो, तस्स सुमंती य चाणक्को जिणधम्मनिरयचित्तो, उप्पत्तियपमुहबुद्धिसंपण्णो । सासणपभावणऽब्भु-ज्जओ य सो गमइ दियहाई पुबुच्छाइयनिवनंद-मंतिणा एगया य तच्छिदं । पावित्ता नरवइणो, सुबंधुनामेण भणियमिणं देव! न जइ वि हु तुब्भे, पसायसवियासचक्खुणा वि ममं । पेच्छह तहा वि तुब्भं, हियमेवऽम्हेहिं वत्तव्वं तुब्भं जणणी चाणक्क-मंतिणा फालिऊण फुडमुयरं । पंचत्तं उवणीया, ता भे एत्तो वि को वेरी एवं सोच्चा कुविएण, राइणा पुच्छिया नियगधावी । तीए वि तहा कहियं, मूलाउ न कारणं सिटुं पत्थावे चाणक्को, समागओ भूवई वि तं दटुं। भालयलरइयभिउडी, झडित्ति विपरंमुहो जाओ अहह ! कहं गयजीओ त्ति, परिभवं मह करेइ एस निवो। परिभाविऊण एवं, चाणक्को नियगिहम्मि गओ दाऊण गेहसारं, पुत्तपोत्ताऽऽइसयणवग्गस्स। निउणमईए विभावइ, मह पयसंपत्तिवंछाए .. केण वि पिसुणेण इमो, मण्णे राया पकोविओ एवं । ता तह करेमि जह सो, दुक्खाऽभिहओ चिरंजियइ ता पवरगंधबंधुर-जुत्तिपओगेण साहिया वासा । खित्ता समुग्गयम्मि, लिहियं भुज्जम्मि तह एयं जो एए वरवासे, जिंघित्ता इंदियाण अणुकूले । विसए निसेवइस्सइ, सो वच्चिस्सइ जमघरम्मि वरवत्थाऽऽभरणविलेवणाई तूलीउ दिव्वमल्लाई । पहाणं सिंगारे वि हु, जो काही सो वि लहु मरिही इय वाससरूवपरूवणापरं भुज्जयं पि वासंतो। पक्खिविऊण समुग्गो, ठविओ मंजूसमज्झम्मि सा वि हु पवरोवरए, जडिउं पउराहि किलियाहिं दढं। पम्मुक्को तालित्ता, तस्स कवाडाइं निबिडाई खामित्ता सयणजणं, जिणिदधम्मे नियोजिऊणं च । रण्णेऽणाउलठाणे, इंगिणीमरणं पवण्णो सो जाणियपरमत्थाए, अह धावीए नराऽहिवो वुत्तो । पिउणो वि हु अब्भहिओ, चाणक्को कीस परिभूओ रण्णा भणियं जणणी-विणासगो एस तीए तो भणियं । जइ तं न विणासंतो, एसो ता तुमऽवि नो हुँतो जम्हा तुह पिउविसभावियऽण्ण-कवलं गहाय भुंजंती। पइ गब्भठिए देवी, विसविहुरा मरणमऽणुपत्ता तम्मरणं च पलोइय, चाणक्केणं महाऽणुभावेणं । उयरं वियारिऊणं, छुरियाए तुमं विणिच्छूढो तह तुह नीहरियस्स वि, विसबिंदू जो सिरम्मि संलग्गो। मसिवण्णो तेण तुमं, निव! वुच्चसि बिंदुसारो त्ति एवं सोच्चा राया, परमं संतावमुवगओ संतो। सव्वविभूईए गतो, सहसा चाणक्कपासम्मि दिट्ठो य सो महप्पा, करीसमज्झट्ठिओ विगयसंगो। सव्वाऽऽयरेण रण्णा, पणमित्ता खामिओ बहुसो भणिओ य एहि नगरं, रज्जं चितेहि तेण तो वुत्तं । पडिवण्णाऽणसणो हं, विमुक्कसंगो य वट्टामि न य नाऊण वि सिटुं, सुबंधुदुव्विलसियं तया रण्णो। चाणक्केणं पेसुण्ण-कडुविवागं मुणंतेण अह भालयलाऽऽरोविय-करेण राया सुबंधुणा भणिओ। अणुजाणह देव ! ममं, जह भत्तिमिमस्स पकरेमि अणुजाणिएण य तओ, सुबंधुणा खुद्दबुद्धिणा य धुवं । दहिऊण तदंऽगारो, करीसमज्झम्मि पक्खित्तो सट्ठाणगए य नराऽ-हिवाऽऽइलोगम्मि सुद्धलेसाए । वढ्तो चाणक्को, तेण करीसऽग्गिणा दड्डो उववण्णो सुरलोए, भासुरबोंदी महिड्डिओ देवो । सो पुण सुबंधुसचिवो, तम्मरणाऽऽणंदिओ संतो अवसरपत्थियपत्थिव-विदिण्णचाणक्कमंदिरम्मि गओ। पेच्छइ गंधोवरयं, घट्टियनिबिडुब्भडकवाडं इह सव्वमऽत्थसारं, लहिहं ति कवाडविहडणं काउं। निच्छूढा मंजूसा, ता जावऽग्घाइया वासा दिटुं च भुज्जलिहियं, तस्सऽत्थो वि य वियाणिओ सम्मं । तो पच्चयत्थमेक्को, वासे अग्घाविओ पुरिसो भुंजाविओ य विसए, गओ य सो तक्खणेण पंचत्तं । एवं विसिट्ठवत्थूसु, सेसेसु वि पच्चओ विहिओ हा! तेण मएण वि मारि-ओ म्हि इइ परमदुक्खसंतत्तो । जीयऽट्ठी स वरागो, सुमुणी इव ठाउमाऽऽरद्धो इयदोसं पेसुण्णं, तप्परिहारं च इयगुणं नाउं। तुममाऽऽराहणचित्तो, चित्ते विहु मा तयं धरसु
॥६३४१॥ ॥ ६३४२॥ ॥ ६३४३॥ ॥ ६३४४॥ ॥ ६३४५॥ ॥ ६३४६॥ ॥ ६३४७॥ ॥६३४८॥ ॥६३४९ ॥ ॥ ६३५०॥ ॥६३५१॥ । ६३५२॥ ॥६३५३॥ ॥६३५४ ॥ ॥ ६३५५ ॥ ॥६३५६ ॥ ॥६३५७ ॥ ॥६३५८॥ ॥६३५९॥ ॥६३६०॥ ॥६३६१॥ ॥६३६२॥ ॥६३६३॥ ॥६३६४॥ ॥ ६३६५॥ ॥६३६६॥ ॥६३६७॥ ॥६३६८॥ ॥ ६३६९॥ ॥६३७० ॥ ॥६३७१॥ ॥६३७२ ।। ॥६३७३॥ ॥६३७४॥ ॥ ६३७५ ॥
१८०
Page #188
--------------------------------------------------------------------------
________________
पण्णरसमिमं भणियं, पावट्ठाणं इयाणि वण्णेमि। परपरिवायऽभिहाणं, संखेवेणेव सोलसमं
॥ ६३७६ ॥ लोयाण समक्खं चिय, परदोसविकत्थणं जमिह सो उ। परपरिवाओ मच्छर-अत्तुक्करिसेहिं संभवइ
॥६३७७॥ जम्हा मच्छरगहिओ, न गणइ पणयं न चेव पडिवण्णं । न य कयमुवयारं पि य, न परिचयं नेय दक्खिण्णं ॥६३७८ ॥ न गणेइ य सुयणत्तं, न यऽप्पपरभूमिगाविसेसं पि । न कुलक्कम न धम्म-ट्ठिइंच नवरं स निच्चं पि
॥६३७९ ॥ चलइ ववहरइ कह सो, किं चिंतइ भासइ कुणइ किं वा । इय परछिद्दनिरिक्खण-वक्खित्तमणो मुणइ न सुहं ॥६३८०॥ एवं कमेण एक्को वि, मच्छरो जायए परो हेऊ। परपरिवायविहीए, किं पुण अत्तुक्करिससहिओ
॥ ६३८१॥ सुरगिरिगरुयं पि परं, परमाऽणुं मुणइ अत्तउक्करिसी। अप्पाणं पुण तिणतुल्ल-मऽवि गुरुं अमरगिरिणो वि ॥ ६३८२ ॥ एवं परपरिवायं, अकयं कह पोढकारणत्तणओ। धरिउं सक्को सक्को वि, नामरहिओ वि वेगेण
॥६३८३॥ जह जह परपरिवायं, करेइ तह तह लहुत्तणमुवेइ । जह जह तमुवेइ जणे, तह तह जायइ दढमऽपुज्जो ।। ६३८४ ।। जह जह परपरिवाओ, किज्जइ तह तह गुणा पणस्संति । जह जह ताण पणासो, तह तह दोसाण संकमणं ॥ ६३८५ ॥ जह जह तस्संकमणं, तह तह वयणिज्जभायणं हवइ । एवमऽकल्लाणाणं, परपरिवाओ पढमठाणं
। ६३८६॥ परपरिवाएणं सं-घडंति दोसा अहुंतया वि नरे। हुंता पुण बहुबहुतर-बहुतमघणनिबिडया होंति
॥६३८७॥ परपरिवायं मच्छर-अत्तुक्करिसेहिं जो नरो कुणइ । जम्मंऽतरेसु वि चिरं, सो भमइ निहीणजोणीसु
॥६३८८॥ गुणरयणहारणं दोस-कारणं जाणिऊण न करेंति । धण्णा परपरिवायं, परमगुरूहि वि जओ भणियं
॥ ६३८९॥ परपरिवायं गिण्हइ, अट्ठमयविरिल्लणे सया रमइ । डज्झइ य परसिरीए, सकसाओ दुक्खिओ निच्चं
॥६३९०॥ विग्गहविवायरुइणों, कुलगणसंघेण बाहिरकयस्स । नऽत्थि किर देवलोए वि, देवसमिईसु अवगासो ॥६३९१ ॥ जइ ता जणसंववहार-वज्जियमऽकज्जमाऽऽयरइ अण्णो । जो तं पुणो विकत्थइ, परस्स वसणेण सो दुहिओ ॥६३९२ ॥ सुट्ठ वि उज्जममाणं, पंचेव करेंति रित्तयं समणं । अप्पथुई परनिंदा, जिब्भोवत्था कसाया य
॥ ६३९३॥ परपरिवायमई उ, दूसइ वयणेहि जेहिं जेहि परं। ते ते पावइ दोसे, परपरिवाई इय अपेच्छो
॥ ६३९४॥ परपरिवायपसत्तो, सत्तो दोसे परस्स जंपंतो। ते च्चिय भवंऽतरगओ-ऽणंताणते सयं लहइ
॥ ६३९५॥ एवं परपरिवाओ, किज्जंतो परमदारुणविवाओ। वसणसयसण्णिवाओ, समत्थगुणकरिसणकुवाओ ॥ ६३९६॥ सुहगिरिवज्जनिवाओ, न देइ गंतुं कहिं पि हु भवाओ। इह सव्वदुहसमवाओ, भवंतरे दोग्गइनिवाओ
॥६३९७॥ परपरिवायपसत्तो, उवरि सुभद्दाए ससुरवग्गो व्व । अजसप्पवायपहओ, जणमज्झे पावए खिसं
॥ ६३९८॥ परपरिवायपरम्मिवि, तम्मि सा पुण तयं अकुव्वंती। देवकयपाडिहेरा, कित्ति पत्ता महासत्ता
॥ ६३९९॥ तहाहिचंपाए नयरीए. तच्चण्णियभत्तवणियपत्तेण । दिट्ठा कहमऽवि जिणदत्त-सधूया सुभद्द त्ति
॥६४००॥ उप्पण्णतिव्वरागेण, मग्गिया सा य तेण परिणेउं । जणगेण य नो दिण्णा, मिच्छद्दिट्ठि त्ति काऊण
॥६४०१॥ तप्परिणयणनिमित्तं च, तेण कवडेण साहुमूलम्मि। पडिवण्णो जिणधम्मो, भावेण य परिणओ पच्छा ॥ ६४०२॥ निच्छउमधम्मनिरओ त्ति, निच्छिउं सावगेण वि सुभद्दा । दिण्णा कओ विवाहो, भणितो य विभिण्णगेहम्मि ॥६४०३ ॥ धारेज्जसु मह धूयं, विसरिसधम्मम्मि ससुरगेहम्मि। कत्तो इमीए इहरा, होही नियधम्मवावारो
।। ६४०४॥ पडिवण्णमिमं तेण वि, तहेव ठविया विभिण्णगेहम्मि। जिणपूयणमुणिदाणाऽऽइ-धम्ममऽणिसं च सा कुणइ ॥६४०५ ॥ जिणधम्मपच्चणीय-त्तणेण तीए परं ससुरवग्गो। छिद्दाइं पेहमाणो, निदं काउं समाढत्तो
॥ ६४०६ ॥ तब्भत्ता वि पउट्ठ त्ति, तग्गिरं धरइ नेव चित्तम्मि। एवं वच्चइ कालो, तेसिं सद्धम्मनिरयाणं
॥६४०७॥ अह एगम्मि दिणम्मि, निप्पडिकम्मो महामुणी एगो। भिक्खट्ठाए पविट्ठो, ताण गिहे तो सुभद्दाए
॥६४०८॥ मिक्खं देंतीए नयण-निवडियं कणुगमऽग्गजीहाए। अवणीयं मुणिणो छेय-याए पीडाकरं नाउं
॥६४०९॥ नवरं तीसे तयऽवणय-णेण भालयलविरइओ तिलओ। लग्गो मुणिणो भाले, नणंदपमुहाहि दिट्ठो य ॥६४१०॥ चिरकाललद्धछिद्दाहिं, ताहि तप्पिययमो ततो भणिओ। पेच्छसु नियभज्जाए, एवंविहसीलमऽकलंक ॥ ६४११ ॥ १. चण्णियभत्त - बौद्धभक्त.,
१८१
Page #189
--------------------------------------------------------------------------
________________
इण्हिं चिय एस मुणी, भोए भोत्तुं विसज्जिओ तीए । पत्तियसि जइ न ता नियसु, समणभालम्मि तत्तिलयं ॥६४१२ ॥ तह चेव तं पलोइय, विलिओ अविभाविऊण परमत्थं । सिढिलियपुव्वप्पणओ, तदुवरि मंदाऽऽदरो जाओ ॥६४१३ ॥ पायडियं ससुरकुले, सव्वत्थ वि ताहिं तं च वयणिज्जं । अच्चंतपरंमुहपइ-पलोयणाओ जणाओ य
॥ ६४१४॥ सासणखिसासम्मिस्स-मऽप्पणो सीलमलिणमालिण्णं । नाऊण सुभद्दाए, बाढं सोगं वहंतीए
॥ ६४१५॥ जिणपूयं काऊणं, भणियं जइ को वि देवयविसेसो । सांणिज्झं मज्झ काही, ता एत्तो हं चलिस्सामि ॥ ६४१६॥ तो उस्सग्गेण ठिया, सुनिच्चला परमसत्तसंजुत्ता। तब्भावरंजिओ अह, सम्मद्दिट्ठी सुरो पत्तो
॥६४१७॥ भणियं च तेण भद्दे !, कहेहि जंभे करेमि करणिज्जं । उस्सग्गं पारित्ता, वुत्तं च इमं सुभद्दाए
॥ ६४१८॥ हंहो! तह कुण जह सासणस्स, जायइ पभावणा धणियं । हणिऊण दुट्ठजणजणिय-वयणमालिण्णमऽचिरेण ॥६४१९ ।। एवं काहं ति पवज्जिऊण, देवेण सा इमं भणिया। कल्लम्मि तह पुरीए, दारकवाडाणि सव्वाणि
॥६४२०॥ गाढाणि ठइस्से हं, उग्घाडेउं न को विजह तरइ । गयणट्ठिओ भणिस्संच, सुद्धसीला परं नारी
॥६४२१॥ तिक्खुत्तखित्तचालणि-निहित्तजलचुलुयताडियकवाडा। उग्घाडिस्सइ एयाई, न उण अण्णा ततोऽणेगा. ॥६४२२॥ नारीओ अकयपओयणाओ, विरमंति जाव ताव तुमं । पुव्वुत्तविहिसणाहा, उग्घाडेज्जासि लीलाए
॥ ६४२३॥ एवं सिक्खविऊणं, झडत्ति सो सुरवरो तिरोभूओ। इयरी वि सिद्धकज्ज त्ति, उवगया परमसंतोसं
।। ६४२४॥ अह जायम्मि पभाए, अणुग्घडंतेसु पुरीकवाडेसु । आदण्णो नगरिजणो, जाया गयणे य सा वाणी
॥६४२५ ॥ ताहे निवसेणावइ-सुकुलपसूयाओ सीलकलियाओ। दारुग्घाडणहेडं, नारीओ उवट्ठियाओ लहुं
॥६४२६ ॥ नवरमऽठायंते चालणीए, सलिलम्मि विगयगव्वाओ। अकयप्पओयणाओ, विणियत्तंतीओ दट्टण
॥६४२७॥ अच्चंतं आदण्णो, सव्वो लोगो पुणो वि नयरीए । सव्वत्थ वि सविसेसं, सीलवईमग्गणा विहिया
॥६४२८॥ एत्थंऽतरे सुभद्दा, सासुयपमुहाण सविणयं पणया। भणइ अहं पि हु नयरी-दुवारमुग्घाडिउं जामि
॥६४२९॥ जइ अणुजाणह तुब्भे, निहुयं हसियं परोप्परं ताहिं । तो भणियं साऽसूर्य, तुममेव महासई पुत्ति !
॥ ६४३०॥ सुपसिद्धा सुमिणम्मि वि, अजायमलिणा य ता लहुं वच्च । अप्पाणमऽप्पण च्चिय, विगोवसु एत्थ किमऽजुत्तं ॥ ६४३१ ॥ एवं च ताहि भणिया, विहियण्हाणा नियत्थसियवसणा। चालणिनिहित्तसलिला, लोगेणं अग्घविज्जंती ॥ ६४३२॥ कित्तिज्जंती बंदिण-जणेण सा तिण्णि नयरिदाराई । उग्घाडिऊण जंपइ, चउत्थगं दारमिममिण्हेिं
॥६४३३॥ सीलेण मह सरिच्छा, जा उग्घाडेज्ज सा परं नारी । इय तीए तं विमुकं, ताहे रायाऽऽइलोगेण
॥६४३४॥ सा पूइया समाणी, गेहम्मि गया तओ ससुरवग्गो । लोगेण खिसिओ बहु, असच्चपरिवायकारि त्ति ॥ ६४३५ ॥ इय नाऊणं तुममऽवि, खमग! वराऽऽराहणेक्कतल्लिच्छो । मा मणसा वि हु काहिसि, परपरिवायं बहुअवायं ॥६४३६ ।। सोलसमपावठाणग-मुवदंसियमिय समासओ इण्डिं। मायामोसऽभिहाणं, सतरसमं पि हु पवक्खामि ॥६४३७ ॥ मायाए कुडिलयाए, संवलियं मोसमऽलियमिह वयणं । मायामोसं भण्णइ, अच्वंतकिलिट्ठयापभवं
॥६४३८॥ एयं च बीय-अट्ठम-पावट्ठाणेसु जइवि उवइटुं। पत्तेयदोसवण्णण-दारेण तहावि दोहि पि
॥ ६४३९ ॥ सविसेसपरपयारण-पहाणनेवत्थछेयभणिईहिं । जेण पयट्टइ पावे, तेण पुढो भण्णइ इमं च
॥ ६४४०॥ मुद्धजणमणकुरंगाण, वागुरा सीलवंसियालीए । फलसंभवो य पच्छिम-गिरिगमणं नाणसूरस्स
॥६४४१ ॥ मेत्तीए नासगं विणय-भंसगं कारणं अकित्तीए । जंता दुग्गइविमुहो, समायरेज्जा न कहवि बुहो
॥६४४२॥ अवि यहम्मउ गिरी सिरेणं, चाविज्जउ तिक्खखग्गधारऽग्गं । पिज्जउ जलियऽग्गिसिहा, छिज्जउ अप्पा करकएणं ॥६४४३ ॥ निवडिज्जउ जलहिजले, पविसिज्जउ जममुहम्मि कि बहुणा । एक चिय मा किज्जउ, मायामोसं निमेसं पि ॥६४४४ ॥ सिरगिरिहणणाऽऽईणि हि, कया वि साहसधणाण धीराण । अवगारीणि न होंति वि, अदिट्ठसाणिज्झसामत्था ॥६४४५॥ अह अवगारीणि वि होंति, तह वि एक्कम्मि चेव जम्मम्मि । मायामोसविही पुण, अणंतभवदारुणविवागो ॥६४४६ ॥ जह अंबिलेण दुद्धं,सुरालवेण जह पंचगव्वं वा। जाइ विहलं समाया-मोसं तह धम्मकरणं पि
॥६४४७॥ तवउ तवं पढउ सुयं, धरउ वयं तह चिरं चरउ चरणं । जइ ता मायामोसी, गुणाय न तयं तहवि होही
॥६४४८॥
૧૮૨
Page #190
--------------------------------------------------------------------------
________________
॥६४४९॥ ॥ ६४५०॥ ॥ ६४५१॥ ॥६४५२॥ ॥६४५३॥
मायामोसी अइधम्मिओ य, एवं विरुद्धनामदुगं । एक्कम्मि चेव पुरिसे, मुद्धाण वि धुवमऽसद्धेयं को नाम किर सकण्णो, करेज्ज ता अप्पणो हियगवेसी। मायामोसं पोसं, भवस्स सुव्वंतबहुदोसं अह दोग्गइगमणमणो, ताव य सेसाणि पावठाणाणि । मायामोसं एक पि, चेव तण्णयणविहिपड्यं जइ ता मायामोसं, एगंतेणं न होज्ज बहुदोसं । ता न कहिंसु सुघोसं, चिरमुणिणो एवमऽपओसं जो वि य पाडेऊणं, मायामोसेहि खाइ मुद्धजणं । तिग्गाममज्झवासी, सोयइ सो कूडखवगो व्व तहाहिउज्जेणीनयरीए, अच्चंतं कूडकवडपडिबद्धो। नामेण अघोरसिवो, अहेसि विप्पो महाखुद्दो माइंदजालिओ इव, वटैंतो लोयवंचणम्मि य सो। निद्धाडिओ जणेणं, पुरीओ देसंऽतरम्मि गओ तत्थ वि विडाण मिलिओ, भणइ य तो संकिलिट्ठपरिणामो । जइ संवाहेह ममं, तुब्भे ता हं मुणी होउं सब्भावविहवछिद्दाणि, जाणिउं निच्छएण लोगाण । साहेमि तुम्ह तत्तो, सुहेण तुब्भे वि ते मुसह पडिवण्णं सव्वमिमं, विडेहिं सो वि हु तिदंडिणो वेसं । घेत्तूण गामतिगमज्झ-उववणम्मि ठिओ गंतुं तेहि य कओ पवाओ, एसो नाणी महातवस्सी य । मासाओ मासाओ, आहारं गिण्हइ महप्पा तं च बहुवसणखिण्णं, सभावओ च्चिय किसं पलोइत्ता । लोगो महातवस्सि त्ति, पूयए परमभत्तीए निययगिहेसु निमंतइ, सब्भावं कहइ पुच्छइ निमित्तं । दंसेइ विभववित्थर-मऽणुदियहं कुणइ से सेवं सो पुण बगचेट्टाए, लोगाऽणुग्गहपरं निदंसेइ । अत्ताणं चोराण य, तच्छिद्दाइं परिकहेइ रयणीए चोराणं, मिलिओ गेहाणि मुसइ य अणज्जो । कालंऽतरेण य जणो, न स को विन जो तर्हि मुट्ठो एगम्मि य पत्थावे, तेहिं खत्तं खणेउमाऽऽरद्धं । एगम्मि घरे घरनायगेण नायं च तो तेण । खत्तमुहम्मि ठवेऊण, पासियं विसहरो व्व पविसंतो। गहिओ एगो चोरो, सेसा सव्वे वि य पलाणा जाए पभायसमए, चोरो भूमिवइस्स उवणीओ। तेणं भणियं मुंचह, एयं जइ कहइ सब्भावं मुक्को तहऽवि न साहइ, पच्छा कसदंडले?मुट्ठीहि । हम्मंतेण तेणं, कहिओ सव्वो वि वुत्तंतो बंधेऊण य सिग्धं, सो वि तिदंडी तओ समाणीओ। ता पहओ जा तेण वि, पडिवण्णं निययदुच्चरियं पच्छा सोत्तियपुत्तो त्ति, चक्खुजुयलं समुक्खयं तस्स । निब्भच्छिऊण हत्थं, पुराउ निव्वासिओ तत्तो भिक्खं परिब्भमंतो, खिसिज्जंतो जणेण य दुहट्टो । हा! कीस मए एयं, कयं ति सोएइ अप्पाण एवमऽविणयपहाणं, मायामोसमऽसमंजसनिहाणं । मोत्तुं परमपहाणं, सुंदर ! कुण मणसमाहाणं सत्तरसमपावठाणं, निदंसियं संपयं च दंसेमि । अट्ठारसमं मिच्छा-दंसणसल्लाऽभिहाणं पि मिच्छा विवरीयं दंस-णं ति दिट्ठीविवज्जयसरूवं । ससहरदुगदरिसणमिव, जं मिच्छादंसणं तमिह एयं च दुरुद्धरणत्तणेण, दाइत्तणेण य दुहाणं । सल्लं व तेण मिच्छा-दसणसल्लं ववइसंति नवरं सल्लं दुविहं, नायव्वं दव्वभावभेएहिं । दव्वम्मि तोमराऽऽइ, अह मिच्छादसणं भावे मिच्छादंसणसल्लं, सल्लं व पइट्टियं हिययमज्झे। सव्वेसि पि अवायाण, कारणं दारुणविवागं पढममऽवायनिमित्तं पि, नूणमेक्कस्स चेव विण्णेयं । भावे जं पुण सल्लं, तं उभयस्साऽवि दुहहेडं जह राहुपहापडलं, हणइ पयासं न केवलं रविणो । तामिस्सयाए पहणइ, नूण पयासं जयस्साऽवि एवं खु भावसल्लं पि, विलसमाणं न चेव एक्कस्स । हणइ पयासं किं पुण हणइ पयासं जगस्साऽवि जह राहुपहापडलं, किर मिच्छादंसणं तहा नेयं । जह य रवी तह पुरिसो, पयासतुल्लं च सम्मत्तं एव च ठिए मिच्छा-दसणराहुप्पहाकडप्पेणं । हयसम्मत्तपयासो, तहाविहो को वि पुरिसरवी भावतमनियरकारण-मिच्छादसणविमोहिओ संतो। तं चेव परे तह अप्प-यम्मि वद्धारइ मूढो तेण य परंपरापसर-माणमाणाऽइरित्तएण दढं । गुविलगिरिकंदरे इव, विगयाऽलोयम्मिलोयम्मि भववासुव्विग्गाण वि, सम्मं पेच्छिउमणाण वि पयत्थे। कह सम्मत्तपयासो, सुहेण संपज्जइ जियाण किच
॥६४५४॥ ॥६४५५ ॥ ॥६४५६॥ ।। ६४५७ ॥ ॥ ६४५८॥ ॥ ६४५९॥ ॥६४६०॥ ॥६४६१॥ ॥६४६२॥ ॥६४६३॥ ॥६४६४॥ ॥ ६४६५ ॥ ॥ ६४६६॥ ।। ६४६७॥ ॥६४६८॥ ॥ ६४६९॥ ॥ ६४७०॥ ॥६४७१॥ ॥६४७२॥ ॥६४७३॥ ॥ ६४७४ ॥ ॥६४७५ ॥ ॥ ६४७६ ॥ ॥ ६४७७॥ ॥ ६४७८॥ ॥६४७९॥ ॥६४८०॥ ॥ ६४८१ ॥ ॥६४८२॥ ॥६४८३॥ ॥६४८४॥
१८3
Page #191
--------------------------------------------------------------------------
________________
॥६४८५॥ ॥६४८६॥ ॥६४८७॥ ॥६४८८॥ ॥६४८९॥ ॥६४९०॥
॥६४९१॥ ॥६४९२॥ ॥ ६४९३ ॥
एयं सो दिसिमोहो, एयं सो अच्छिपट्टबंधो उ। तमिमं जच्चंऽधत्तं, नेत्तुद्धारो स एवं ति आसुपरिभमणभममाण-भुवणपडिहासमाणमऽहव इमं । हिमवंतगमणमिमम हव-सायरं गंतुकामस्स केसंडगनाणमिमं, अहवा मइविब्भमो स एसो त्ति। सुत्तीए रययविसयं, विण्णाणं वा तमेयं ति। उज्जलजलविसओ वा. एस स मायण्हियासु पडिहासो। तं च इमं जं सुव्वइ, जणम्मि विवरीयधाउत्तं तमऽकंडविड्डरमिमं, तह तमिमं पंसुवुट्ठिउव्वहणं । घोरंऽधकूवकुहरम्मि, निवडणं नणु तमेयं ति जमिम मिच्छादसण-सल्लं सम्मत्तखलणपडिमल्लं। (वासा) सम्मग्गम्मि महलं, पयट्टमाणस्स चिक्खल्लं अण्णं चजमऽदेवो वि हु देवो, अगुरू वि गुरू अतत्तमऽवि तत्तं । जमऽधम्मो वि हु धम्म-त्तणेण मण्णिज्जइ जिएहि जं पि जहुत्तगुणम्मि वि, देवम्मि गुरुम्मि तत्तवग्गे य। धम्मे य परमपयसा-हगम्मि अरई पओसो वा जमुदासीणत्तं पिहु, परमपयत्थेसु देवपमुहेसु । मिच्छादंसणसल्लस्स, तमिह दुव्विलसियं सव्वं तहाअविवेयमूलबीयं, अणुवहयं सव्वहा इमं जम्हा । मिच्छत्ता होइ नरो, मढमणो जइ वि बद्धिधणो मयतण्हियाउ उदयं, मग्गंति मिगा जहा गरुयतिण्हा । सब्भूयमऽसब्भूयं, तहेव मिच्छत्तमूढमणा -- पेच्छइ असंतमऽत्थं, भक्खियधत्तूरओ जहा पुरिसो। मिच्छत्तमोहियमणो, तह धम्माऽहम्मविसयं पि मिच्छत्तभावणाए, अणाऽऽइकालेण मोहिओ जीवो। लद्धे वि खओवसमा, सम्मत्ते दुक्करं रमइ न वितं करेइ अग्गी, नेव विसं नेय किण्हसप्पो य । जं कुणइ महादोसं, तिव्वं जीवस्स मिच्छत्तं कडुयम्मि अनिव्वलियम्मि, दोद्धीए जह विणस्सए खीरं । तह मिच्छत्तकलुसिए, जीवे तवनाणचरणाणि संसारमहातरुणो, मिच्छत्तमऽतुच्छबीयमेयं ति । तम्हा तं मोत्तव्वं, सिवसोक्खं कंखमाणेहिं मिच्छत्तमोहियमणा, मुणंति जीवा न अतत्ततत्तं पि। कुसमयसवणसमुब्भव-कुवासणावासिया संता न हु मिच्छत्तंऽधत्तण-संछण्णविवेयचक्खुणो जीवा । सद्धम्मदेसगरविं, पेच्छंति वि तामसखग व्व जइ एयं चिय एकं, नरेस मिच्छत्तसल्लमऽल्लीणं । ता सयलदुहाण कए, तं चिय होही किमऽण्णेण मिच्छत्तसल्लविद्धा, तिव्वाउ वेयणाउ पावेंति । विसलित्तकंडविद्धा,जह पुरिसा निप्पडीयारा ता पयडिय दच्छत्तं, हत्थं उच्छादिऊण मिच्छत्तं । सुंदर ! कुणसु ममत्तं, पडुच्च निच्चं पि सम्मत्तं मिच्छादसणसलं, वत्थुविवज्जासबोहजणगमिणं । सद्धम्मदूसगं कारगं च भवगहणभमणस्स ताव च्चिय मणभवणे, सम्मत्तपईवओ पहं देइ । जाव न मिच्छादंसण-पयंडपवणो पणोल्लेइ पत्तं पि पुण्णपब्भार-लब्भसम्मत्तरयणमुत्तरइ । मिच्छाऽभिमाणमइरा-मत्तस्स जहा जमालिस्स तथाहिजयगुरुणो वीरजिणेसरस्स, पासम्मि गहियपव्वज्जो। पंचसयरायपुत्तेहिं, परिगओ चत्तरज्जसुहो भयवंतभइणिपुत्तो, जमालिनामा सुधम्मसद्धाए । संवेगसारमऽणगा-रियाए किरियाए वÉतो एगम्मि अवसरे पबल-पित्तजरविहुरयाए पडिभग्गो। सयणत्थं णियथेरे, संथारं संथरावेइ अह वयणाऽणंतरतूर-माणमुणिदीयमाणसंथारे। कालविलम्बं थेवं पि, असहमाणेण तेण पुणो संथरिओ किं व न व त्ति, पुच्छिया साहुणो तओ तेहिं । थेवमऽसंथरिए वि हु, "संथरिओ" इइ पवुत्तम्मि तं देसमाऽऽगओ संथरिज्जमाणं पलोइउं तं च । सहस त्ति जमाली जाय-विब्भमो भणिउमाऽऽढत्तो मुणिणो! कीस असच्चं, जंपह जं संथरिज्जमाणम्मि। संथरियं संथारं ति, वयह थेरेहिं तो भणियं जह कज्जमाणयं कड-माऽऽह पहू भुवणदिणयरो वीरो। तह संथरिज्जमाणो, संथरिओ एस किमऽजुत्तं एवं पि तेहिं भणिओ, मिच्छाऽभिनिवेसनिहयसम्मत्तो। कडमेव कडं ति कुपक्ख-तरलिओ सो चिरं कालं विप्पडिवण्णो तइलोक्क-बंधुणो विहियदुक्करतवो वि। विहरित्था वसुहाए, वुग्गाहिंतो जणं मुद्धं किंच
॥६४९४॥ ॥६४९५ ॥ ॥ ६४९६ ॥ ॥ ६४९७॥ ॥६४९८॥ ॥ ६४९९॥ ॥६५००॥ ॥ ६५०१॥ ।। ६५०२॥ । ६५०३॥ ॥ ६५०४॥ । ६५०५॥ ॥ ६५०६॥ ॥६५०७॥ ॥६५०८॥
॥६५०९॥ ॥ ६५१०॥ ॥ ६५११॥ ॥६५१२॥ ॥६५१३॥ ॥६५१४॥ ॥ ६५१५॥ ॥६५१६॥ ॥६५१७॥ ॥ ६५१८॥
૧૮૪
Page #192
--------------------------------------------------------------------------
________________
नियदुहिया नियहत्थेण, दिक्खिया सइ सयं च सिक्खविया । पियदंसणा वि अज्जा, जमालिपक्खं अणुसरंती विप्पडिवण्णा मिच्छत्त-दोसओ अहह ! सा वि जयगुरुणो । पच्चक्खभुवणभक्खर-भूयस्स वि वद्धमाणस कयमिण्हिं पसंगेणं, विहलीकयसंजमो अह जमाली । मरिडं लंतयकप्पे, किब्बिसियसुरो सप्पो
ते
चरणगुणा सो नाण- पयरिसो तं च तस्स सच्चरियं । एक्कपए च्चिय णट्टं, धिरऽत्थु मिच्छाऽभिमाणस्स दे ! पेच्छ पेच्छ मिच्छत्त-पडलपच्छाइयाण जंतूण । वत्युं पि अवत्थुत्तेण, तक्खणे चैव परिणम सम्मत्ताऽऽइगुणसिरी, सा तस्स तहाविहा जइ न हुंता । मिच्छत्ततमंऽतरिया, न याणिमो ता किमऽवि हुतं इय मुणिय विवेयाऽमय - पाणपयोगेण मणसरीरगयं । मिच्छत्तगरलमेयं, वमसु तुमं सव्वहा वच्छ! मिच्छत्तगरलमुक्को, ववगयनिस्सेसतव्वियारो य । सुत्थीभूओ सम्मं, पत्थुयमाऽऽराहणं लहसु एवं मिच्छादंसण-सल्लमिमं कहियमेयकहणाओ । कहियाणि असेसाणि वि, अट्ठारस पावठाणाणि एक्केक्कमऽवि इमेसिं, पावट्ठाणाण इय विवागकरं। जो उ विवागो तेसिं, समवाए तत्थ किं भणिमो अवि य
इहलोयसुहपसत्ता, सत्ता सत्ताण हिंसभावेण । फरुसाऽऽइअलियवयणेणऽ - ण्णदव्वहरणेण य परेसिं विसयव्वासंगेणं, नरसुरतिरिजुवइगोयरेण दढं । निच्चविचित्ताऽपरिमिय-परिग्गहाऽऽरंभकरणेण कोण कयविरोहेण, तह य माणेण दुहविहाणेण । मायाए फुडअवायाए, निहयसोहेण लोहेण पेज्जेण सुमुणिजणवज्जिएण, दोसेण कुगइपोसेण । कलहेण पणयरिउणा, अब्भक्खाणेण य खलेण अरइरईहिं कयभवगईहिं, अवजसमहापवाहेणं । परपरिवारणं नीय- लोयकयहिययतोसेणं मायामोसेणं तह, अच्वंतं संकिलेसपभवेणं । मिच्छादंसणसल्लेण, सुद्धपहसुहडमल्लेण मणसा वयसा वसा, मूढमणा अप्पणो सुहनिमित्तं । अकयपरलोयचिंता, समज्जिउं पबलपावभरं चुलसीइजोणिलक्खाऽऽ - उलम्मि भवसायरे अणाऽऽइम्मि | पुणरुत्तजम्ममरणे, अणुभवमाणा चिरमऽडंति एयाणि य जो मूढो, उदीरए अप्पणो परस्साऽवि । सो तण्णिमित्तबद्धेण, लिप्पए पावकम्मेण ता भो देवाणुप्पिय !, पयत्तजुत्तो इमं वियाणेत्ता । लहु तेर्हितो विरमिय, तप्पडिवक्खे समुज्जमसु भणियमऽणुसट्ठिदारे, अट्ठारसपावठाणदारमिणं । एत्तो बीयं भण्णइ, अट्ठमयट्ठाणपडिदारं अट्ठारसपावट्ठाण - विरयचित्तं पलक्खिऊण गुरू । सविसेसगुणाऽऽवज्जण कएण खवगं इमं भणइ धो तुमं गुणार!, गुरुयाऽऽराहणधुराधरणधवल ! । एत्थ ठिओ सव्वे वि हु, मणोवियारे निरुंभित्ता जाइमयं कुलमयं, रूवमयं बलमयं सुयमयं च । तवमयमऽह लाभमयं इस्सरियमयं च अट्ठमयं परिहर परिहरणीयं, धम्मऽत्थीणं सया अकरणीयं । नीयजणाऽऽयरणीयं, गुणधणलुंटणपराऽणीयं जिणवयणभावियमई, तत्थ तुमं ताव तिव्वतावकरं । मा काहिसि जाइमयं, पढमं पढमं अणत्थपयं जंस कीरमाण, माणधणाणं पि माणमालिण्णं । कालेण कुणइ णियमा, पावित्तु तहाविहाऽवत्थं किंच
अड्डवियड्डुं हिंडिय, निहीणजोणीसु कहवि संपत्ते । एक्कसि उच्चागोए, बुहाण किर को मयाऽवसरो कीरेज्ज व जाइमओ, अवट्ठिओ जइ स होज्ज जाइगुणो । इहरा पुण पवणुप्फुण्ण-बत्थिपाएण किं तेण कम्मवसा जाईओ, उत्तममज्झिमजहण्णियाउ भवे । दट्टं सुदिट्ठपरमत्थओ वि को तम्मयं कुज्जा इंदियनिव्वत्तणपुव्वगाओ पावेंति पाणिणो बहुहा । जाईउ संसारे, अवट्ठियत्तं न ताण ततो
या वि बंभणो इह, होउं जइ ता भवंऽतरे सो वि। कम्मवसा सोवागो, जायइ ता तम्मएणाऽलं सव्वुत्तमजाइस्स वि, कल्ाणनिबंधणं गुणा चेव । जाइरहिओ वि गुणवं, पूइज्जइ जेण जणमज्झे वेयाण पाढगो बंभ-सुत्तधारि त्ति लोयगउरविओ । भूदेवो हं सव्वु-त्तिमो त्ति जाइम ओम्मत्तो जइ बंभणो वि सुद्दाऽहमाण, गेहेसु होज्ज कम्मकरो । ता जुत्तं काउं से, सरणं मरणं न जाइमओ कुणमाणो जाइमयं, बंधइ जाईए चेव नीयत्तं । सावत्थीवत्थव्वो, विप्पसुओ एत्थ दिट्ठतो
૧૮૫
।। ६५१९ ॥ ।। ६५२० ।। ।। ६५२१ ।। ।। ६५२२ ।।
।। ६५२३ ॥ ।। ६५२४ ।। ।। ६५२५ ।।
।। ६५२६ ।।
।। ६५२७ ।।
॥ ६५२८ ॥
॥ ६५२९ ॥
॥ ६५३० ॥
॥ ६५३१ ॥ ॥ ६५३२ ॥
॥ ६५३३ ॥
॥ ६५३४ ॥
।। ६५३५ ।।
॥ ६५३६ ॥
।। ६५३७ ।।
।। ६५३८ ।।
॥ ६५३९ ॥
॥ ६५४० ॥
॥ ६५४१ ॥ ।। ६५४२ ॥
॥ ६५४३ ॥ ॥ ६५४४ ॥ ।। ६५४५ ।।
॥ ६५४६ ॥ ॥ ६५४७ ॥ ॥ ६५४८ ॥
।। ६५४९ ।।
।। ६५५० ।। ।। ६५५१ ॥
॥ ६५५२ ॥
॥ ६५५३ ॥ ॥ ६५५४ ॥
Page #193
--------------------------------------------------------------------------
________________
तहाहिसुरभवणवाविदीहिय-पोक्खरणिकाणणोलिरम्माए। सावत्थीए पुरीए, बहुपत्थिवपणयपयपउमो आसी नरेंदसीहो, नामेण महीवई जयपसिद्धो। वेयऽत्थवियारविऊ, पुरोहिओ अमरदत्तो से पुत्तो य तस्स सुलसो, तारुण्णेणं सुएण विभवेण । नरवइसक्कारेण य, सो परमं गव्वमुव्वहइ समवयवयस्सजणपरि-गओ य तियचच्चराऽऽइसु पुरीए। सच्छंदं विहरइ वारणो व्व अवगणियजणसंको एगम्मि य पत्थावे, सुहाऽऽसणत्थस्स तस्स उवणीया । सहयारमंजरी मालिएण रणझणिरभमरउला तो वम्महलिहियसहत्थ-पत्तलं पिव पलोइऊणं तं । पत्तो वसंतमासो त्ति, जायहरिसो सहत्थेण वियरेऊण य से पारि-ओसियं छेयपरियणाऽणुगओ। नंदणवणाऽभिहाणे, उज्जाणे सो गओ झत्ति तो कयअब्भुट्ठाणेण, नंदणुज्जाणपालगेण सयं । भणिओ कुमार! चक्, खिवसु खणं इहपएसम्मि पसरंतबहलपरिमल-मिलंतअलिवलयकलियसाहऽग्गा । रुद्दक्खमालहत्था, बउला जोगि व्व रेहंति कंकेल्लिणो वि उम्मिल्ल-पल्लवुल्लिहियनहयलाऽऽभोगा। पज्जलियजलणपुंज व्व, दिति विरहीण संतावं कमलमुही किंसुयकुसुम-अंसुया मल्लियामउलदसणा। पाडलनयणा कोरइय-कुरवयत्थवयथोरथणी फुरियसुसिणिद्धतिलया, वणलच्छी, तारपरहुयरवेण । उग्गायइ व्व वम्मह-महिवइणो तिजयविजयजसं इय नंदणवणवालय-पिसुणियतरुसोहदुगुणिउच्छाहो । सो उज्जाणस्सऽब्भं-तरम्मि परिभमिउमाऽऽरद्धो परिभममाणेण य तेण, कहवि एगत्थ वणनिउंजम्मि । वèतो सज्झाए, एगो दिवो मुणिवरिखो तो पाविट्ठत्तणओ, जाइमयं परममुव्वहन्तेण । परिहासं काउमणेणं, वंदिओ भत्तिसारंच भणितो य भदंत ! ममं, भवभयभीरुस्स कहसु नियधम्मं । तुज्झ पयपउममूले, जा पडिवज्जामि पव्वज्जं उज्जुयभावत्तणओ, भणिओ मुणिणा वि जीवदयामूलो। अलियपरदव्वमेहण-परिग्गहच्चायपडिबद्धो पिंडविसुद्धिप्पमुह-प्पहाणगुणनिवहबंधुरो सम्मं । सिवगइपज्जवसाणो, जयगुरुजिणदेसियो धम्मो अह तं सोऊणं सो, सहासमुल्लविउमेवमाऽऽरद्धो। हे समण ! केण एवं, वेलविओ तं सि धुत्तेण पच्चक्खदिस्समाणं पि, जेण मोत्तूण दिव्वविसयसुहं । परमऽप्पाणं च किलेस-कप्पणाए निवाडेसि जीवदयाइविहीए, धम्मो तस्स प्फलं च मोक्खो त्ति । दट्टणं केण सिटुं, कटुंजं एवमाऽऽयरसि ता एहि मए सद्धि, वणलच्छिं पेच्छ मुंच पासंडं। विलससु पासायगओ, समं मयच्छीहि य जहिच्छं इय असमंजसभासिय-हासियनियपरियणेण तेण मुणी । घेत्तूण करे तत्तो, गिहहुत्तं नेउमाऽऽरद्धो एत्थंतरम्मि वणदेवयाए, मुणिहसणजायकोवाए । कटुं व नट्ठचेट्ठो, निवाडिओ सो महीवडे साहू वि मणागं पि हु, अपउस्सन्तो ठिओ सकिच्चम्मि। सुलसो वि तहाऽवत्थो, गेहे नीओ वयस्सेहिं सिट्ठो तव्वुत्तंतो, कया य तप्पसमणऽट्ठया पिउणा । देवयपूयापमुहा, विविहोवाया दुहट्टेण न मणागं पि हु जाओ, तदुवसमो तो मुणिस्स सो पासे । नेऊणं पम्मुक्को, जाओ पउणो मणागं च भणितो य मुणी पिउणा, भयवं! तुह हीलणाफलं एयं । ता कुणसु पसायं अव-हरेसु दोसं सुयस्स ममं एमाऽऽइ जा पयंपइ, पुरोहिओ देवयाए ता वुत्तं । किं रे मिलेच्छसच्छह !, सच्छंदं बहु समुल्लवसि जइ दुट्ठसुओ एसो, मुणिणो दासो व्व वट्टइ सया वि । ता पउणत्तं पाउणइ, इयरहा नऽस्थि जीयं पि तो जहतह जीवंतं, पेहिस्समऽहं ति चिंतयंतेण। पिउणा समप्पिओ सो. मणिस्स तेणाऽवि भणियमिणं अस्संजए गिहत्थे, कुव्वन्ति परिग्गहम्मि नो समणा । पडिवज्जइ जइ दिक्खं, ता ठाउ इमो मह समीवे एवं भणिए मुणिणा, पुरोहिएणं पयंपिओ पुत्तो। वच्छ! न जइ विहु जुत्तं, तुहहुत्तं एवमुल्लविउं तहवि हु परो उवाओ, न विज्जए तुज्झ जीवियव्वम्मि। ता एयस्स समीवे, जइस्स गिण्हाहि पव्वज्जं न य वच्छ! अकल्लाणं, होही तुह धम्ममाऽऽयरंतस्स । मणवंछियसंपाडण-पडुओ धम्मो परं जेण अह निरुवममरणभयु-ब्भवन्तसन्तावदीणवयणेण । सुलसेण अकामेण वि, वयणं जणगस्स पडिवण्णं पव्वाविओ य मुणिणा, कायव्वविही य दंसिओ सव्वो। जाणाविओ य समयऽत्थ-वित्थरं उचियसमयम्मि
॥६५५५॥ ॥ ६५५६॥ ॥६५५७॥ ॥६५५८॥ ॥ ६५५९॥ ॥६५६०॥ ॥६५६१॥ ॥६५६२॥ ॥६५६३॥ ॥६५६४॥ ॥६५६५॥ ॥६५६६॥ ॥६५६७॥ ॥६५६८॥ ॥६५६९॥ ॥६५७०॥ ॥ ६५७१ ॥ ॥६५७२ ॥ ॥६५७३ ॥ ॥६५७४ ॥ ॥६५७५ ॥ ॥६५७६॥ ॥६५७७॥ ॥६५७८॥ ॥६५७९॥ ॥६५८०॥ ॥ ६५८१॥ ॥६५८२॥ ॥६५८३॥ ॥ ६५८४॥ ।। ६५८५॥ ॥६५८६॥ ॥६५८७॥ ॥ ६५८८॥ ॥ ६५८९॥ ॥ ६५९०॥ ॥६५९१ ॥
૧૮
Page #194
--------------------------------------------------------------------------
________________
मच्चुभयगहियदिक्खो, विचित्तपरिवत्तमाणसुत्तऽत्थो। जाओ जिणिदधम्मम्मि, सो थिरो विणयनिरओ य ॥६५९२ ॥ नवरं नो जाइमयं, मुयइ मुणंतो वि तस्स फलमऽसुहं । तमऽणाऽऽलोइत्तु मओ, जाओ देवो य सोहम्मे ॥ ६५९३॥ आउक्खयम्मि तत्तो, चविऊणं नंदीवद्धणपुरम्मि। जाईमयदोसेणं, मायंगसुओ समुप्पण्णो
॥६५९४॥ ईसिचिरसुकयवसओ, रूवी सोहग्गवं च संवुत्तो। जणमणनयणाऽऽणंदं, कमेण पत्तो य तरुण
॥६५९५॥ ट्ठण य विलसंते, नायरए सो विचिंतए एवं। सिट्ठजणनिंदणिज्जं, धिद्धी! हु जीवियं मज्झ
॥६५९६॥ तारुण्णसिरी जस्सेरिसी वि, मायंगसंगगयसोहा । रणनलिणि व्व निव्वुइ-मुवजणयइ नो विसिट्ठाणं
॥६५९७॥ हयविहि ! विहिओ जम्मो, कुलम्मि जइ निंदियम्मि मह तुमए । रूवाऽऽइणो गुणा किं, विहल च्चिय ता समुवणीया ६५९८ अहवा किमऽणेणाऽणत्थएण परिदेविएण वच्चामि । देसम्मि तम्मि जम्मि, जाइं नो मुणइ मज्झ जणो ॥ ६५९९ ॥ एवं परिभावित्ता, अकहित्ता निययसयणमित्ताण । केणाऽवि अणज्जंतो अवकंतो सो सनयरीओ
॥६६००॥ पत्तो य दूरतरदेस-संठिए कुंडिणम्मि नयरम्मि। ओलग्गिउं पवत्तो, तहिं च रण्णो दियाऽमच्चं
॥६६०१॥ जाओ य नियगुणेहिं, पसायठाणं परं अमच्चस्स । निस्संकं विसयसुहं, भुंजइ पंचप्पयारं पि
॥६६०२॥ एगम्मि य पत्थावे, सावत्थीउ वयंसया तस्स। अच्चंतगीयकुसला, भममाणा तत्थ संपत्ता
॥६६०३ ॥ गायंतेहिं तेहि य, अमच्चपुरओ पलोइओ एसो। तो हरिसुक्करिसवसा, अविभावियभाविदोसेहि
॥६६०४॥ भणिओ वयंस! इहइं, उवेहि चिरदसणोचियं जेण । आलिंगणाऽऽइ कुणिमो, पियाऽऽइवत्तं च साहेमो ॥६६०५॥ अह सो ते दृट्टणं, वयणं पच्छाइउं अवक्कंतो। तो विम्हिएण पुट्ठा, ते वुत्तंतं अमच्चेणं
।। ६६०६॥ मुद्धत्तणेण सिट्ठो, जहट्ठिओ तेहि तो अमच्चेण । कुविएणं आणत्तो, वज्झो सूलापओगेण
॥६६०७॥ तो रासहम्मि आरोविऊण, पुरिसेहिं नयरिमज्झम्मि। सनिकारं हिंडाविय, नीओ सूलापएसम्मि
॥६६०८॥ एत्थंतरम्मि अंजण-सिद्धेण अदिस्समाणरूवेण । जोगेसरनामेणं, उप्पण्णाऽपुव्वकरुणेण
॥६६०९ ॥ कह वच्चिही वराओ, अपत्तकाले वि एस पंचत्तं। थोयवओ इण्हेिं चिय, एवं परिभावयंतेणं
॥६६१०॥ अंजणसलाइयाए, झडत्ति से अंजियाइं नयणाइं । भणिओ य वच्च एत्तो, अबीहमाणो जमाओ वि
॥६६११॥ तो सो तओ पलाणो, अंजणसिद्धं नमित्तु विणएण । मरिऊण य उववण्णो, कइ वि भवे हीणजाणीसु ॥६६१२॥ तो पाविय माणुस्सं, केवलिकहणाउ मुणियपुव्वभवो। घेत्तूणं पव्वज्जं, महिंदकप्पे सुरो जाओ
॥६६१३॥ इय जाइमयसमुब्भव-दोसं दुटुं अणिट्ठफलजणगं । मा काहिसि जाइमयं, तुमं मणागं पि हे खमग ! ॥६६१४॥ एवं पढमं वुत्तं, मयठाणं संपर्य च वोच्छामि । कुलविसयं बीयमऽहं, मयठाणं किंचि लेसेणं
।। ६६१५॥ एमेव कुलमयं पि हु, कुणमाणा माणवा गुणविहीणा । परमत्थमऽजाणंता, अप्पाणं चिय विडंबंति
॥ ६६१६॥ जओगुणसंकुलं कुलं किं, काहीह दुरउप्पणो सयमऽगुणिणो.कि किमिणो कुसुमेसं. गंधड्डेसं न जायंति
॥ ६६१७॥ हीणकुलुप्पण्णा वि हु, गुणवंतो सव्वहा जणऽग्घविया । पंकुब्भवं पि पउमं, सिरोवरिं वुब्भइ जणेण ॥६६१८॥ सीलबलरूवमइसुय-विहवप्पमुहऽण्णपुण्णगुणसुण्णो। जइ जायइ सुकुलीणो वि, ता अलं कुलमएणाऽवि ॥६६१९ ।। होउ कुलं सुविसालं, साऽलंकारो वि कीरउ कुसीलो। चोराऽऽइदुट्ठसंभावणस्स-किं कुलमओ कुणउ ॥६६२०॥ हीणकुलस्स वि सुकुलु-ग्गया वि जइ इह मुहं पलोयंति । ता सेउ मरणं चिय, न कुलमओ ताण अण्णं च ॥६६२१ ॥ जइ नऽत्थि गुणा ता किं, कुलेण गुणिणो कुलेण न हु कजं । कुलमऽकलंकं गुणव-ज्जियाण गस्यं चिय कलंक।। ६६२२ ।। जइ ता न कुणंतो च्चिय, मिरिई कुलगोयरं मयं तइया । ता नाऽणुभवंतो च्चिय, चरमभवे कुलपरावत्तं ॥ ६६२३ ॥ तहाहिनाहिसुयरज्जकज्जुज्जमंत-नरविणयतुट्ठहियएणं । सक्केण विनिम्मविया, आसि विणीया पुरी पवरा
॥ ६६२४॥ तिहुयणपहुउसभजिणिंद-चलणतामरसफरिसपूयाए। अमरावई वि जीए, न पुरो परभागमुवलभइ
॥६६२५ ॥ सुंदेरमुदारं जीए, अणिमिसऽच्छीहिं पेच्छमाणेहिं । तियसेहिं अणिमिसत्तं, तयाऽऽइ पत्तं अहं मण्णे
॥६६२६॥ तं पालित्था पत्थिव-मत्थयमणिकिरणविच्छुरियचरणो। लल्लक्कचक्कनिक्क-त्तियाऽरिचक्को भरहराया ॥६६२७॥
૧૮૦
Page #195
--------------------------------------------------------------------------
________________
थणवीढलुढंतंऽसुय-मुरुपहरयणासियंऽगरुइपसरं। मुत्ताहारपरिग्गह-मुव/जियसिरिफलसमूह हरिपीलुकलियमंदिर-मऽल्लीणं पयडवालवियणं च । जस्साऽरिवहूविंदं, होत्था दुत्थं पि सुत्थं व तस्स पियपणइणीए, वम्मानामाए उचियसमयम्मि। सूरो व्व सुओ जाओ, मिरीइजालं विमुंचंतो पत्ते य बारसाऽहे, परमविभूईए तस्स नरवइणा । जम्मसमयाऽणुरूवं, मिरिइ-त्ति पइट्ठियं नामं वोक्तबालभावो, स महप्पा एगया जिर्णिदस्स । उसभस्स समीवम्मि, धम्मं सोऊण पडिबुद्धो नलिणिदलऽग्गविलग्गंऽबु-बिंदुलोलं पलोइउंजीयं । विसरारुभवुत्थसमत्थ-वत्थुसत्थं च नाऊण परिचत्तविसयसोक्खो, अणवेक्खियबंधवाऽऽइपडिबंधो। भुवणगुरुणो समीवे, पडिवण्णो संजमुज्जोगं विहरित्था य जिणेणं, समं पढंतो पराए सद्धाए । थेराण अंतियम्मि, सामाइयमाऽऽइ अंगसुयं अह अण्णया कयाई, पयंडमायंडकरकरालम्मि । जायम्मि गिम्हयाले, संतत्ते मेइणितलम्मि वायंतेसु य पवणेसुं, सक्करुक्केरफरुसफरिसेसु । अण्हाणवसकिलंतो, इमं कुलिंगं विचितेइ समणा तिदंडविरया, भगवंतो निहुयसंकुचियगत्ता । अजिइंदियदंडस्स य, होउ तिदंडं महं चिंधं लोइंदियमुंडा संजया उ, अहयं खुरेण ससिहागो। थूलगपाणिवहाओ, वेरमणं मे सया होउ निक्किचणा य समणा, ममं पुणो होउ किंचणं किंचि । सीलसुयंधा समणा, अहयं सीलेण दुग्गंधो ववगयमोहा समणा, मोर्हेच्छण्णस्स छत्तयं होउ। अणुवाहणा य समणा, मझं तु उवाहणा होंतु सुक्कंऽबरा य समणा, निरंऽबरा मज्झ धाउरत्ताई । वत्थाइं होंतु जमऽहं, अरिहामि कसायकलुसमई वज्जेंति वज्जभीरू, बहुजीवसमाऽऽउलं जलाऽऽरंभं । होउ मम परिमिएणं, जलेण पहाणं च पियणं च इय सच्छंदविगप्पिय-विचित्तबहुजुत्तिनिवहसंजुत्तं । समणविलक्खणरूवं, पारिव्वजं पवत्तेइ विहरइ य जिणेण सम, भव्वे पडिबोहिउं समप्पइ य। सीसत्तेणं भुवणेक्क-भाणुणो उसभसामिस्स अह भरहेणोसरणे, निप्पडिमिस्सरियमऽरहओ दटुं । होहिन्ति केत्तिया ताय!, तुज्झ सरिस त्ति पुढेण सिट्ठा अजियाऽऽइजिणा, जयगुरुणा चक्किणो य पुढेण । अप्पुढेण वि सिट्ठा, हरिहलिणो पुण भणइ भरहो भयवं! किमेत्तियाए, सदेवमणुयाऽसुराए परिसाए । तुह संतियाइ होही, इह भरहे कोई तित्थयरो तो एगंतनिलीणं, सिरोवरिं धरियछत्तयं मिरिइं । दंसेइ जिणो भरहस्स, एस चरिमोऽरिहा होही एसो च्चिय विण्हूणं, पढमो पोयणपुरम्मि आयाही । मूयाए विदेहे चक्क-वट्टिलच्छिं लहिस्सइ य एवं सोउं भरहो, हरिसवसविसप्पिबहलरोमंचो। सामि आपुच्छित्ता, मिरिइं अभिवंदिउं जाइ तो तिक्खुत्तो दाउं, पयाहिणं परमभत्तिसंजुत्तो । सम्ममऽभिवंदिऊणं, महुरगिरा भणिउमाऽऽढत्तो धण्णो तुमं महायस!, तुमए च्चिय पावणिज्जमिह पत्तं । जं होहिसि तित्थयरो, अपच्छिमो वीरनामो त्ति पढमो य वासुदेवाण, भरहवासद्धमहिवइनाहो । छक्खंडखोणीमंडल-सामी मूयाए चक्की य पारिव्वजं जम्मं च, तुज्झ नो मणहरं ति वंदामि। किंतु जिणो होहिसि जं, अपच्छिमो तेण पणमामि एमाऽऽइ संथुणित्ता, गयम्मि भरहे जहाऽऽगयं मिरिई । उप्पण्णगाढहरिसो, विसट्टकंदोट्टदलनयणो रंगगओ मल्लो इव, तिवई अप्फोडिऊण तिक्खुत्तो। तं नियविवेयमऽवहाय, जंपिउं एवमाऽऽढत्तो "जइ वासुदेवपढमो, मूयविदेहाए चक्कवट्टी वि । चरिमो तित्थयराणं, अहो ! अलं एत्तियं मज्झ पढमो हं विण्हूणं, पिया य मे चक्कवट्टिवंसस्स । अज्जो तित्थयराणं, अहो ! कुलं उत्तम मज्झ" एवं नियकुलचंगिम-संकित्तणकलुसभाववसगेणं । नीयागोयं कम्मं, बद्धं तप्पच्चयं च तओ स महप्पा उप्पण्णो, छ भवग्गहणाई माहणकुलेसु । नीएसुं अण्णेसुंय, हरिचक्किसिरिं च अणुभविउं अरिहंताऽऽइवीसं, ठाणाई फासिऊण चरिमभवे । चिरबद्धनीयकम्मस्स, दोसओ माहणकुलम्मि देवाणंदाए माहणीए, गब्भे अरिहा वि उप्पण्णो । बायासीइदिणंऽते, नवरं सक्केण नाऊण अणुचियमेयं ति विभाविउंच, हरिणेगमेसिमाऽऽइसिउं। सिद्धत्थरायगेहिणि-तिसिलाए ठाविओ गब्भे उचियसमए पसूओ, अहिसित्तो मंदरम्मि तियसेहिं । तित्थं पवत्तिऊणं, संपत्तो सो य परमपयं
॥६६२८॥ ॥६६२९ ॥ ॥ ६६३०॥ ॥६६३१॥ ॥६६३२॥ ।। ६६३३ ।। ॥ ६६३४ ॥ ॥ ६६३५ ॥ ॥६६३६॥ ॥६६३७॥ ॥६६३८॥ ॥६६३९॥ ॥६६४०॥ ॥६६४१॥ ॥६६४२॥ ॥६६४३॥ ॥६६४४॥ ॥६६४५ ॥ ॥६६४६॥ ॥६६४७ ॥ ॥६६४८॥ ॥६६४९॥ ॥ ६६५०॥ ॥६६५१॥ ॥ ६६५२॥ ॥ ६६५३ ॥ ॥ ६६५४॥ ॥ ६६५५॥ ॥ ६६५६॥ ॥६६५७॥ ॥ ६६५८॥ ॥ ६६५९॥ ॥ ६६६०॥ ॥६६६१॥ ॥६६६२॥ ॥६६६३॥ ॥६६६४॥ ॥६६६५॥
૧૮૮
Page #196
--------------------------------------------------------------------------
________________
इय जइ सकुलपसंसण-समुवज्जियनीयकम्मदोसेण । एवंविहं अवत्थं, उवेंति सिरितित्थनाहा वि. ॥ ६६६६॥ ता कह मुणियभवाणं, कुलमयविसया भवेज्ज बुद्धी वि । एवं च खमग ! तुममिम-मित्तो मा काहिसि कहं पि ॥ ६६६७॥ इय कुलमयपडिदारं, बीयं पण्णत्तमिहि तइयं पि। रूवमयगोयरमऽहं, लेसुद्देसेण कित्तेमि
॥६६६८॥ पढम पि सुक्कसोणिय-संजोयवसेण जस्स उप्पत्ती । रूवस्स तं पि आसज्ज, न हुमओ होइ कायव्वो। ॥६६६९॥ रोगा पोग्गलगलणं, जरा य मरणं च जस्स नासम्मि । कारणगणो सहचरो, तम्मि वि रूवे मओ न मओ ॥६६७०॥ वत्थाऽऽहरणाऽऽईणं, संजोगा चेव किंचि रमणीए। निच्चं परिसंठप्पे, निच्चं च चयाऽवचयधम्मे
॥६६७१ ॥ अंतो कलुसाऽऽउण्णे, बाहिं तु तयाए वेढिए अथिरे । रूवे मयाऽवगासो वि, नऽत्थि चिंतिज्जमाणम्मि ॥६६७२॥ होइ विरूवो रूवी, कम्मवसा रूववं पि गयरूवो। कायंदीवत्थव्वा, इह नायं भायरो दोण्णि
॥६६७३॥ तहाहिबहुदेसपसिद्धाए, विविहऽच्छेरयनिवासभूयाए । कायंदीए पुरीए, आसी इब्भो जसो नाम
॥६६७४॥ कणगवई से भज्जा, पुत्तो पढमो य ताण वसुदेवो । देवकुमारोवमरूव-लच्छिविम्हइयजियलोगो
॥६६७५ ॥ बीओ य खंदओ नाम, कायरच्छो अईव मडहंगो। किं बहुणा सव्वेसि, निदसणं सो विरूवाणं
। ६६७६ ॥ लोगुत्तरं च तेसिं, रूविविरूवित्तणं णिसामेत्ता । दूराओ एइ जणो, दुटुं कोऊहलाऽऽउलिओ
॥६६७७॥ एवं वच्चंतेसुं, दिणेसु एगम्मि अवसरे सूरी। विमलजसो नाम तर्हि, समोसढो ओहिनाणधरो
॥६६७८॥ तस्साऽऽगमणं नाउं, वंदणवडियाए भूवईपमुहो। नयरिजणो संपत्तो, ते वि य इब्भस्स दो वि सुया
॥६६७९ ॥ तिक्खुत्तो विहियपया-हिणा य उव्वूढगाढभत्तिभरा । कयसूरिचलणनमणा, समुचियठाणेसु आसीणा ॥६६८०॥ अह धम्मकहं कुणमाणयस्स, दिट्ठी कहिं पि मुणिवइणो। इब्भसुएसु य तेसुं, पडिया पीऊसवुट्ठि व्व ॥६६८१॥ तो ताण चक्खुपेक्खिय, तप्पुव्वभवेण ईसि हसिरेण । संलत्तं गुरुणा अहह !, कम्मदुव्विलसियं भीमं ॥६६८२॥ जं निरुवमरूवो वि हु, होइ विरूवो दढं विरूवो य। विसमसरोवमरूव-त्तणेण परिणमइ सो चेव
॥६६८३॥ अह विम्हिएण परिसाजणेण, भणियं कयप्पणामेण । परमत्थमेत्थ साहसु, अम्ह कोऊहलं भंते !
॥६६८४॥ तो गुरुणा संलत्तं, होऊणं अवहिया निसामेह । एए हि इब्भपुत्ता, नयरीए तामलित्तीए
॥ ६६८५ ॥ आसी दो वि वयंसा, धणरक्खियधम्मदेवनामाणो । एसिं रूवी पढमो, परमविरूवो बिइज्जो य
॥६६८६॥ कीलंति य अण्णोण्णं, नवरं धणरक्खिओ बहुपयारं । रूवमएणं परिहसइ, धम्मदेवं जणसमक्खं
॥६६८७ ॥ अह एगम्मि अवसरे, भणिओ धणरक्खिएण सो भद्द ! | भज्जाए विणा विहलो, सयलो गिहवासवासंगो ॥६६८८॥ दारपरिग्गहविमुहो, ता किं दिणगमणियं करेसि मुहा । एवं पि जइ समीहसि, ठाउंता होसु पव्वइओ ॥ ६६८९ ॥ उज्जुसभावत्तणओ य, जंपियं तेण मित्त ! सच्चमिणं । णवरं इत्थीलाभे, दो चेव भवंति इह हेऊ
॥६६९०॥ जणमणहरणं रूवं, लच्छी वा दूरपत्तवित्थारा । एयमुभयं पि हयविहि-वसेण नो मज्झ संपण्णं
॥६६९१ ॥ अह एवं पि तहाविह-बुद्धिवसा संभवेज्ज थीलाभो । ता साहेसु तुमं चिय, कओ पणामंजली तुज्झ
॥६६९२ ॥ एवं तेण पवुत्ते, वुत्तं धणरक्खिएण हे मित्त ! । निच्चिंतो अच्छ तुमे, एत्थऽत्थे हं भलिस्सामि
॥६६९३॥ अत्थेणं बुद्धीए, परक्कमेणं नएण अनएण । किं बहुणा जह तह तुज्झ, वंछियऽत्थं करिस्सामि
॥ ६६९४ ॥ तेणं पयंपियं कुणसु, कि पि निक्कवडपेम्मनिम्माए। तइ उवणीयसदुक्खो, संवुत्तो हं सुही एत्तो
।। ६६९५॥ धणरक्खिएण तत्तो, कुबेरसेट्ठिस्स संतिया धूया। तत्तुल्लरूवविहवा, भणाविया दूइवयणेण
॥६६९६ ॥ कुसुमाऽऽउहसमरूवं, तुज्झ अहं पिययम पणामेमि । जमऽहं भणेमि तं जइ, पडिवज्जसि मुक्ककुवियप्पा ॥ ६६९७ ॥ तीए भणावियं निव्वि-संकमाऽऽइससु तेण तो वुत्तं । अज्ज निसाए केणइ, अमुणिज्जंती मुगुंदगिहे
॥ ६६९८॥ एज्जासि जेण सम्मं, तेण समं तुह घडेमि वीवाहं । पडिवण्णं तीए तओ, अत्थमिए कमलबंधुम्मि
॥ ६६९९ ॥ पसरतेसुंकलकंठ-कंठकलुसेसु तिमिरनियरेसु । होंतीसु य पइवेलं, निस्संचारासु रत्थासु
॥ ६७००॥ परिणयणोचियउवगरण-धारिणा परमहरिसियमणेण । सो तत्थ मुगुंदगिहे, गओ समं धम्मदेवेण
॥ ६७०१॥ तक्कालोचियनेवत्थ-धारिणी सा वि तत्थ संपत्ता। विहियं संखेवेणं, पाणिग्गहणं तओ तेसि
।। ६७०२॥
૧૮૯
Page #197
--------------------------------------------------------------------------
________________
उवणेऊण पईवं, तत्तो धणरक्खिएण हसिरेणं । भणिया भद्दे ! पइणो, तारामेलं करेसु त्ति तो दीवुज्जोएणं, लज्जावसथिमियलोयणा जाव। ईसुण्णमंतवयणा, पलोयणं काउमाऽऽरद्धा ताव अहरऽग्गलग्गोरु-दसणमऽच्चंतचिबिडनासग्गं । चिबुगेगदेसनिग्गय-कइवयबीभच्छखररोमं घूयाऽणुरूवनयणं, वयणऽब्भंतरपविट्ठगंडयलं। तिरियट्ठियधूमलयाऽ-णुरूवभुमयं मसिच्छायं पडियं चक्खुपहम्मि, तस्स मुहं तीए वयणमऽवि तस्स । तत्तुल्लगुणं नवरं, तत्तो भेओ अरोमत्ते अह झत्ति वलियकंठं, तीए परियत्तिऊण नियवयणं । भणियं धणरक्खिय! विप्पयारिया हं धुवं तुमए मयणोवमं पयंपिय, पिसल्लतुल्लं पई कुणंतेणं । मह तुमए आचंदं, अप्पा अजसेण उवलित्तो धणरक्खिएण भणियं, मा मे कुप्पसु जओ विही चेव । सरिसं सरिसेण समं, संघडइ क एव मह दोसो अह तिव्वकोवदंतऽग्ग-दृट्ठउट्ठा सभावकसिणं पि। सविसेसं कसिणंती, वयणं अफुडक्खरं कि पि मंदं समुल्लवंती, पल्हत्थियहत्थकंकणा झत्ति । अप्परिणीय व्व तओ, मुगुदगेहाउ निक्खंता हिययवियंभियहासेण, तयऽणु धणरक्खिएण सो वुत्तो । हंभो वयंस! एत्तो वि, उत्तरं किं पि ण करेसि. तो उज्जुयभावेणं, संतावं परममुव्वहंतेणं । भणियमियरेण भाउय!, एत्तो वि हु किं भणेयव्वं वच्चसु सगिहम्मि तुमं, ममं तु किं जीविएण एत्ताहे । जो रक्खसितुल्लाए, एवं तीए वि परिभूओ धणरक्खिएण वुत्तं, पज्जत्तमिमेण अलियसोगेण । इत्थीसु पुरिसगुणदोस-विसयविण्णाणविमुहासु नीओ य कहवि गेहे, नवरं रयणीए नीहरेऊण । पडिवण्णो सो दिक्खं, तावसमुणिणो समीवम्मि काऊणं बालतवं, देवत्तं पाविओ मओ रूवी। एसो सो इब्भसुओ, जाओ वसुदेवनामो त्ति धणरक्खिओ वि बाढं, रूवमउम्मत्तमाणसो मरिठं। अकयपरलोयकिच्चो, तिरियाऽऽइगईसु चिरकालं आहिंडिय रूवमउत्थ-दोसओ एस खंदनामो त्ति । उववण्णो एवंविह-विहीणसव्वंगलायण्णो ता जो तुब्भेहिं पुरा, परमत्थो पुच्छिओ स एसो त्ति । आयण्णिऊण य इमं, जं उचियं तं समायरह एवं निसामिऊणं, पडिबुद्धा पाणिणो तहिं बहवे । इब्भसुया पुण घेत्तुं, पव्वजं सिवपयं पत्ता इय रूवमयसमुत्थं, दोसं तच्चागसंभवं च गुणं । मुणिऊणं खवग ! तुमं, मा तं थेवं पि हु करेज्ज रुवमयट्ठाणमिमं, तइयं उवदंसियं मए कि पि। एत्तो बलमयठाणं, चउत्थमऽक्खेमि संखेवा खणउवचियम्मि खण-अवचियम्मि जंतूण सइ सरीरबले । अणिययरूवत्तणओ, को णु बुहो तम्मयं कुणइ तहाहोऊण पुरा बलवं, पुरिसो संपुण्णगलकवोलो य । भयरोगसोगवसओ, खणेण विबलो जया होइ . विबलत्तमुवगतो तह, होउं परिसुसियगलकवोलो वि। उवयारवसेण पुणो, सो वि य जायइ जया बलवं तह पबलबलो वि नरो, जया कयंतं पडुच्च निच्चं पि। अच्चंतं अबलो च्चिय, कह णु तया बलमओ जुत्तो । सामण्णभूवईणं, बलेण भद्दा भवंति बलभद्दा । तत्तो य भद्दया चक्क-वट्टिणो होंति तत्तो वि तत्तो वि अणंतबला, तित्थयरा उत्तरोत्तरपहाणे । एवं बलम्मि नूणं, अबुहा कुव्वंति बलगव्वं खओवसमवसोवज्जिय-बललेसेणं पि जो उ मज्जेज्ज । सो तब्भवे वि निहणं, लभेज्ज निवमल्लदेवो व्व तहाहिसिरिपुरनगरे राया, अहेसि निप्पडिमलच्छिविच्छड्डो। नामेण विजयसेणो, सरयनिसायरसमजसोही सो एगया सभाए, जावऽच्छइ आसणे सुहनिसण्णो। दाहिणदिसिपेसियसेण्ण-नायगो ताव संपत्तो कयपंचंगपणामो, तयऽणु निविट्ठो समीवदेसम्मि। सुसिणिद्धचक्खुणा पेखि-ऊण भणितो य नरवइणा अइकुसलं तुह तेणं, पयंपियं देवपयपसाएणं । कुसलं न केवलं चिय, विजिओ दाहिणनरेंदो वि तो गाढहरिसपयरिस-विष्फारियलोयणेण नरवइणा। संलत्तं कहसु कहं, तेणं भणियं णिसामेह देवाऽऽएसेण अहं, हयगयरहजोहजूहसंजुत्तो । गंतूण ठिओ दाहिण-दिसिभूवइदेससंधीए दूयवयणेण तत्तो, भणाविओ सो मए जहा सिग्छ । सेवं मे पडिवज्जसु, संगरसज्जोऽहवा होसु
॥६७०३॥ ॥६७०४॥ ॥ ६७०५॥ ॥६७०६॥ ॥६७०७॥ ॥६७०८॥ ॥६७०९॥ ॥६७१०॥ ॥६७११॥ ॥६७१२॥ ॥६७१३ ॥ ॥ ६७१४॥ ॥६७१५॥ ॥६७१६ ॥ ॥६७१७॥ ॥६७१८॥ ॥६७१९॥ ॥ ६७२०॥ ॥६७२१॥ ॥६७२२ ॥ ॥६७२३॥ ॥६७२४॥ ॥६७२५ ॥
॥६७२६॥ ॥६७२७॥ ॥६७२८॥ ॥ ६७२९॥ ॥६७३०॥ ॥६७३१॥
॥६७३२॥ ॥६७३३॥ ॥६७३४॥ ॥६७३५ ॥ ॥६७३६॥ ॥६७३७॥ ॥६७३८॥
૧૯૦
Page #198
--------------------------------------------------------------------------
________________
आयण्णिऊण एवं, तेणं रण्णा पयंडकोवेणं । निद्धाडिऊण यं, आइट्टा नियपहाणनरा रे! रे! सिग्घं सण्णाह-सूइगं भेरिमिहि ताडेह । पगुणीकरेह चउरंग-सेण्णमाऽऽणेह जयहत्थिं उवणेह पहरणं मे, सिग्धं च पयाणगं दवावेह । तक्खणमेव नरेहि, तहत्ति संपाडियं सव्वं तो मगरगरुलसद्दूल-पमुहधयभीसणाए सेणाए । कवलिउमणो व्व तइलोक्क-मेक्कहेलाए संचलिओ अहमऽवि चारनिवेइय-तदाऽऽगमो विहियसेण्णसंवाहो । अणवरयपयाणेहिं, गंतुं तदऽभिमुहमाऽऽरद्धो नवरं चारेहिन्तो, तस्स समीवं गएण तस्सेणं । नाउं अपरिमियं कइ-यवेण जुज्झिउमणेण मए दरिसावं से दाउं, अइजविणतुरंगमेहिं नियसेण्णं । पच्छाहुत्तं सिग्घं, नियत्तियं ताव जा दूरं भीयं ति मं वयंतं, नाउं अच्चंतवड्डिउच्छाहो । सो राया मुद्धमई, लग्गो सेण्णस्स पट्ठीए अह पइदिणगमणवसा, दढसुढियं संकडे य आवडियं । अभयं पमत्तचित्तं च, पेच्छिउं तस्स सेण्णमऽहं सव्वऽप्पणा पयट्टो, जुज्झेउं देव! तुह पभावेण । अइरेण निज्जियं पर-बलं च बहुसुहडकलियं पि एत्थंतरम्मि सेणाऽहिवुत्त-पुरिसेहिं तस्स भंडारो । पुत्तो य अट्ठवरिसो, उवणीओ भूमिनाहस्स भणियं सेणावइणा, देव ! इमो दाहिणेसभंडारो । पुत्तो य इमो तस्सेव, जमुचियं कुणसु तं इण्हेिं तो रण्णो तं सुयमऽणि-मिसाए दिट्ठीए पेहमाणस्स । केवलमऽणुभवगम्मो, जाओ पुत्ते व्व पडिबंधो पयपीढम्मि उववेसिऊण, चुंबिय सिरम्मि भणितो य। अच्छाहि वच्छ! नियमंदिरे व्व, इहई अणुव्विग्गो सण्णिहिमाऽऽसीणाए, सव्वाऽऽयरसमप्पिओ य देवीए । एसो सुओ मए तुह, दिण्णो त्ति पयंपियं रण्णा अब्भुवगओ य तीए, कलाकलावो य अहिगओ तेण । निज्जियसुरसुंदेरं, कमेण तारुण्णमऽणुपत्तो अच्चंतभुयबलेणं, महल्लमल्ला विणिज्जिया तेण । तत्तो रण्णा ठवियं, नाम से मल्लदेवो त्ति अह जोगो त्ति नियपए, निवेसिऊणं तयं महीनाहो । घेत्तूण तावसाणं, दिक्खं वणवासमऽल्लीणो इयरो य पबलभुयबल-निज्जियसीमालसयलमहीवालो । उव्वहमाणो बलमय-मऽसमं पालेइ नियरज्जं घोसावियं च तेणं, जो मम पडिमल्लमुवइसइ कोई । दीणारलक्खमेक्कं, नूणमऽहं तस्स देमि त्ति सोऊण इमं एक्को, पाइयजरकप्पडो किसियकाओ। देसंतरिओ पुरिसो, रायाणमुवट्ठिओ भणइ देव! निसामेसु मए, परिब्भमंतेण सयलदिसिचक्कं । पुव्वदिसाए दिट्ठो, राया नामेण वज्जहरो अप्पडिमपगिट्ठबलेण, तेणं निज्जियविपक्खचक्केण । गायाविज्जइ अप्पा, पयडं तेलोक्कवीरो त्ति न य संभवइ न एवं, जं लीलाए वि तेण भूवइणा । करडी चवेडपहओ, उम्मिंठो वि हु पहे ठाइ एवं निसामिऊणं, दाऊणं तस्स देयमाऽऽइट्ठा । नियपुरिसा रे! गंतुं, तं भूवं एवमुल्लवह जइ कहवि मागहेहिं, तिलोगवीरो त्ति कित्तिओ तं सि । दाणऽत्थीहिं ता किं, तुमए ते नेव पडिसिद्धा? अहवा किं एएणं, इण्डिं पि विसेसणं चयसु एयं । इहराऽहमाऽऽगओ एस, जुज्झसज्जो भवेज्जासि पुरिसेहिं तओ गंतुं, तहत्ति सव्वं निवेइयं तस्स । तो बद्धभिउडिभीमाऽऽ-णणेण तेणेवमुल्लवियं को सो रे तुम्ह निवो?, नाम पि हु इण्डिं से मए नायं । को वा इय वत्तव्वे, तस्सऽहिगारोऽहवा होज्ज जइ मह समरहुयासण-सिहाए पावइ पयंगपयविं नो । स वरागो दुण्णयवाय-वलियअसमत्थपक्खबलो ता रे! वच्चह सिग्घं, पेसह तं जेण तम्मयं कुणिमो। सोऊणेवं विणिय-त्तिऊण पुरिसेहिं से सिटुं अह सव्वसेण्णसहिओ, वारिज्जंतो वि मंतिवग्गेण । सो गंतुं आरद्धो, कमेण पत्तो य तद्देसं सोउं तस्साऽऽगमणं, वज्जहरो वि हु समागओ तुरियं । बहुसुहडक्खयजणणं, जायं च परोप्परं जुज्झं दुट्ठणं लोयखयं, वज्जहरेणं भणाविओ इयरो । जइ वहसि बलमयं ता, तुममऽहमऽवि दो वि जुज्झामो कि निरवराहलोयक्खएण, एएण उभयपक्खे वि। पडिवण्णं तेणेयं, लग्गा अण्णोण्णजुद्धण मल्लाणं पिव उट्ठाण-पडणपरियत्तणुव्वलणभीमो। विम्हइयदेवमणुओ, जाओ सिं समरसंमद्दो अह पबलभुयबलेणं, वज्जहरेणं स निज्जिओ झत्ति । बलमयकयंतवसगो, इय सो पंचत्तमऽणुपत्तो एवंविहदोसविसेस-कारयं बलमयं वियाणित्ता । आराहणाठिओ खमग!, मा तुमं तं करेज्जासि
॥६७३९ ॥ ॥ ६७४०॥ ॥६७४१ ॥ ॥६७४२॥ ।। ६७४३॥ ॥६७४४॥ ॥६७४५॥ ॥ ६७४६॥ ॥६७४७॥ ॥६७४८॥ ॥६७४९॥ ॥६७५०॥ ॥६७५१ ॥ ॥ ६७५२॥ ॥६७५३॥ ॥६७५४॥ ॥ ६७५५ ॥ ॥ ६७५६॥ ॥६७५७॥ ॥ ६७५८॥ ॥६७५९॥ ॥ ६७६०॥ ॥ ६७६१॥ ॥ ६७६२॥ ॥६७६३॥ ॥६७६४॥ ॥ ६७६५॥ ॥६७६६॥ ॥६७६७॥ ॥६७६८॥ ॥६७६९॥ ॥६७७०॥ ॥ ६७७१॥ ॥६७७२॥ ॥६७७३॥ ॥ ६७७४ ॥ ॥ ६७७५ ॥ ।। ६७७६ ॥
૧૯૧
Page #199
--------------------------------------------------------------------------
________________
बलमयनामगमेयं, चउत्थयं कित्तियं मयट्ठाणं । सुयगोयरं पि एत्तो, पंचमगं कि पि साहेमि
॥६७७७॥ संपइ पसरंतनिरंतरोरु-मिच्छत्ततिमिरपब्भारे। पभवंतपबलपरमय-जोइसचक्कप्पयारम्मि
॥६७७८॥ परमप्पमायनिब्भर-विलसंतसुदुव्वियड्घूयम्मि। दंसणपयत्तपरपाणि-निवहहयदिट्ठिपसरम्मि
॥६७७९॥ भुवणगयणंऽगणम्मि, सण्णाणदिवायरो अहं चेव । एवं तुमं सुयमयं, मणयं पि करेज्ज मा धीर!
॥६७८०॥ किचसुत्तत्थतदुभएहिम्वि, चोद्दसपुव्वाणि जाण होताणि । छट्ठाणाऽऽवडियत्तं, सुव्वइ ताणं पि अण्णोण्णं
॥६७८१॥ जइ ता को णु सुयमओ, विसेसओ अज्जकालियजईणं । जेसि मइतुच्छत्ता, न तहाविहसुयसमिद्धी वि ॥६७८२॥ तथाहिनो ता अंगाऽणंगप्पविट्ठ-सुयसुद्धपरिचयो अज्ज । नो तह निज्जुत्तीसु वि, न भासचुण्णिसु न वित्तीसु ॥ ६७८३॥ संविग्गगीयसक्किरिय-पुव्वमुणिकयपइण्णगाऽऽइसु वि । जइ न तह परिचओ ता, न हु कायव्वो सुयमओ वि ॥६७८४ ॥ संते वि सयलसुत्तऽत्थ-पारगत्ते न सुयमओ जुत्तो। काउं किमंग! तदऽपार-गत्तणम्मि जओ भणियं ॥६७८५ ॥ मा वहउ को वि गव्वं, एत्थ जए पंडिओ अहं चेव । आसव्वण्णुमयाओ, तरतमजोगेण मइविहवो
॥६७८६॥ दुस्सिक्खियकइरइए, समयविरुद्ध य अहिगए वि दढं। पगरणकहापबंधे, अवगासो च्चिय न हु मयस्स ॥६७८७॥ सामाइयमेत्तसुया वि, केवलाऽऽलोयमऽमलमऽणुपत्ता । सुयसिंधुपारगा पुण, वुत्थाऽणंतेसु चिरकालं ॥६७८८॥ ता मा सव्वमयहरं, सुयं पि संपाविऊण तव्विसयं । थेवं पि मयं काहिसि, तुममऽणसणिओ विसेसेण ॥६७८९॥ किं न सुयं सुयरासी, सुयमयदोसेण थूलभद्दो वि। अंतिमचउपुव्वाणं, छिण्णाऽणुण्णो कओ गुरुणा ॥६७९०॥ तहाहि. पाडलिपुत्ते नगरे, रण्णो नंदस्स विस्सुयजसस्स । मंती सयडालो आसि, सयलनिरवज्जकज्जकरो
॥ ६७९१॥ पुत्तो य थूलभद्दो, पढमो से बीयओ सिरिओ त्ति । रूववईओ धूयाओ, सत्त जक्खापमोक्खाओ
॥६७९२॥ सेणा वेणा रेणत्ति, ताण पज्जंतिमाउ तिण्णेव । गेण्हंति एक्क-दो-तीहि, वायणेहिं अपुव्वसुयं
॥ ६७९३॥ जिणपयपूयणवंदण-समयऽत्थविभावणप्पमुहधम्मं । सम्मं कुणमाणाणं, तेसि वोलेंति दियहाई
॥६७९४ ॥ अह वत्थव्वो तत्थेव, भूवई वररुई कई विप्पो। अप्पुव्वट्ठसएणं, वित्ताणं थुणइ पइदियहं
॥ ६७९५ ॥ तक्कव्वसत्तितुट्ठो, राया दाणं समीहए दाउं। नवरं सयडालम्मि, अपसंसंते न देइ त्ति
॥६७९६॥ तो वररुइणा सयडाल-भारिया कुसुमदाणमाऽऽईहिं । उवचरिया तो तीए, भणिओ सो कहसु कज्जं ति ॥६७९७॥ वज्जरियं तेण तए, भणियव्वो तह कहं पि हु अमच्चो । जह रायपुरो कव्वं, पढंतयं मं पसंसेइ
॥६७९८॥ पडिसुयमिमीए वुत्तो, मंती किं वररुई न सलहेसि । तेणं पयंपियं कह, मिच्छदि४ि पसंसामि
॥६७९९॥ अह पुणरुत्तं तीए, भणिरीए पडिस्सुयं अमच्चेणं । रायपुरो पढमाणो, पसंसिओ सो सुपढियं ति
॥६८००॥ तो अट्ठसयं रण्णा, दीणाराणं दवावियं तस्स । जाया पइदिवसं चिय, एत्तियमेत्ता य से वित्ती
॥६८०१॥ अत्थखयं च पलोइय, भणियमऽमच्चेण देव! किमिमस्स । देहि त्ति तेण वुत्तं, सलाहिओ जं तए एस ॥६८०२॥ भणियमऽमच्चेण मए, अविणटुं पढइ लोयकव्वं ति । सलहियमेयस्स ततो, रण्णा पुट्ठो कहं एवं
॥६८०३॥ तेणं भणियं मज्झं, धूयाओ वि हु पढंति जेणेवं । उचियसमए य पत्तो, पढणत्थं वररुई तत्तो
॥६८०४॥ जवणियअंतरियाओ, धरियाओ मंतिणा सधूयाओ। सेणाए पढमवाराए, अहिगयं से पढंतस्स
॥६८०५॥ ता तीए नरवइणो, पुरओ अविणट्ठमुच्चरंतीए । वाराहिं दोहिं पढियं, वेणाए तीए वुत्तम्मि
॥ ६८०६॥ तइयाए वाराए, रेणाए अहिगयं च वुत्तं च । चिरपढियं पिव सयमेव, विरइयं पिव नरिंदपुरो
॥६८०७॥ तो कुविएणं रण्णा, दुवारमऽवि वारियं वररुइस्स। पच्छा सो गंगाए, जंतपयोगेण दीणारे
॥ ६८०८॥ ठविऊणं रयणीए, पभायसमयम्मि संथवं काउं। पाएण हणइ जंतं, तत्तो गिण्हेइ दीणारे
॥ ६८०९॥ भणइ य लोयाण पुरो, थुइतुट्ठा मज्झ देइ गंग त्ति । कालंतरेण रण्णा, सोउं सिटुं अमच्चस्स
॥ ६८१०॥ तेणं भणियं जइ मह, पुरो इमा देइ देइ ता देव!। वच्चामो य पभाए, गंगाए पडिस्सुयं रण्णा
॥६८११॥
૧૨
Page #200
--------------------------------------------------------------------------
________________
अह मंतिणा वियाले, पच्चइओ नियनरो समाइट्ठो । गंगाए पच्छण्णो, अच्छसु जं वररुई सलिले कि पि ह ठवेइ तं गिव्हि-ऊण मह भद्द ! उवणमेज्जासि । गंतूण नरेण तओ, आणीया दम्मपोलिया गोसम्मि गओ नंदो, मंती य पलोइओ थुणंतो सो। गंगं जलनिब्बुड्डो, थुइअवसाणे य तं जंतं । करचरणेहिं सुचिरं पि, घट्टियं जाव वियरइ न कि पि। अच्चंतविलक्खत्तण-मऽणुपत्तो वररुई ताव पायडिया सयडालेण, राइणो सा य दम्मपोट्टलिया। हसिओ य राइणा सो, कुविओ मंतिस्स उवरि तओ आरद्धो छिड्डाई, पलोइडं अण्णया य सयडालो। वीवाहं काउमणो, सिरियस्स नरिंदजोग्गाई विविहाई आउहाई, पच्छण्णं कारवेइ एयं च । उवयरियाए कहियं, वररुइणो मंतिदासीए पावियछिड्डेण तओ, तेणं डिभाई मोयगे दाउं। सिंघाडगतियचच्चर-ठाणेसुं पाढियाणि इमं "एउ लोओ नवि जाणइ, जं सगडालु करेस्सइ । नंदु राउ मारेविणु, सिरियउ रजिं ठवेस्सई" सुणियं च इमं रण्णा, चरेहि पेहावियं च मंतिगिहं । टुण कीरमाणं, पच्छण्णं आउहाऽऽइबहुं सिटुं रण्णो तेहि, कुविओ राया ठिओ पराहुत्तो। सेवाऽऽगयस्स चलणेसु, निवडमाणस्स मंतिस्स कुविय त्ति निवं नाउं, सयडालो मंदिरम्मि गंतूण । कहइ सिरियस्स पुत्तय !, राया मारेइ सव्वाई जइ न मरिस्सामि अहं, ता रण्णो पायनिवडियं वच्छ! । मं मारेज्जासि तुमं, ठइया सिरिएण तो सवणा सयडालेणं भणियं, तालउडे भक्खियम्मि मयपुव्वं । निवपायपडणकाले, मारेज्जसु तं गयाऽऽसंको सव्वविणासाऽऽसंकिय-मणेण पडिसुयमिमं च सिरिएण । तह चेव पायपडियस्स, सीसमेयस्स छिण्णं ति हा! हा! अहो ! अकज्जं ति, जंपिरो उट्ठिओ य नंदनिवो। भणिओ सिरिएण तओ, देव! अलं वाउलत्तेण जो तुम्हं पडिकूलो, तेणं पिउणा वि नत्थि मे कज्जं । तो सो रण्णा वुत्तो, पडिवज्जसु मंतिपयवि ति तेणं भणियं भाया, जेट्ठो मे थूलभद्दनामोऽस्थि। बारसमं से वरिसं, वेसाए गिहे वसंतस्स सद्दाविओस रण्णा, वुत्तो य भयाहि मंतिपयवि ति । तेणं भणियं चिंतेमि, राइणा पेसियो ताहे सण्णिहियअसोगवणे, तत्थ य सो चिंतिउं समारद्धो । परकज्जवावडाणं, के भोगा किं च सोक्खं ति सोक्खे वि हु गंतव्वं, नरए अवस्सं अलं तदेतेहिं । इय चितिऊण वेरग्ग-मुवगओ भवविरत्तमणो काऊण पंचमुट्ठिय-लोयं सयमेव गहियमुणिवेसो। गंतूणं भणइ निवं, इमं मए चिन्तियं राय ! उववूहिओ निवेणं, नीहरिओ मंदिराओ स महप्पा । गणियाए घरे जाहि त्ति, पेहिओ राइणा जंतो ट्ठण मयकलेवर-दुग्गंधपहेण वच्चमाणं तं । रण्णा नायं निविण्ण-कामभोगो धुवमिमो त्ति ठविओ पयम्मि सिरिओ, इयरो संभूयविजयपामूले। पव्वइओ अच्चुग्गं, करेइ विविहं तवच्चरणं एत्थाऽवसरे वररुइ-विणासणाऽऽइ सुयाउ वत्तव्वं । ता जाव भद्दबाहुस्स, थूलभद्दो गओ पासे पढियाई पुव्वाई, देसूणाई च तेण दस तत्तो। सुयगुरुणा सह पत्तो, पाडलिपुत्तम्मि विहरतो जक्खापामोक्खाओ, सत्त वि भइणीओ गहियदिक्खाओ। भाउयवंदणहेडं, समागयाओ तओ सूरि वंदित्ता पुच्छंति, जेट्ठज्जो कत्थ सूरिणा भणियं । सुत्तं परियत्तंतो, अच्छइ इह देवउलियाए तो पत्थियाउ तहियं, दटुं इंतीउ थूलभद्दमुणी। नियरिद्धिदसणत्थं, केसरिरूवं विउव्वेइ तं दृटुं नट्ठाओ, अज्जाओ सूरिणो निवेइंति । भयवं! कुरंगराएण, भक्खिओ नूण जेट्टज्जो उवउत्ता आयरिया, भणंति सीहो न थूलभद्दो सो । वच्चह इण्हेिं ताओ, गयाओ वंदंति तं तत्तो पुच्छिय विहारवत्तं, ठाऊण खणं गयाओ सट्ठाणं । बीयदिणे उद्देसण-कालम्मि उवढिओ संतो पडिसिद्धो सूरीहिं, तुम अजोगो त्ति थूलभद्दमुणी। सीहविउव्वणरूवं, तेण य मुणिऊण नियदोसं भणिओ सूरी भंते !, न पुणो काहामि खमह मह एयं । पडिवण्णं मुणिवइणा, कहं पि महया किलेसेण नवरं गुरुणा वुत्तो, अंतिमपुव्वाणि पढसु चत्तारि। अण्णेसि मा देज्जसु, वोच्छिण्णाई तओ ताई एवं विहियाऽणत्थो, न सम्मओ सुयमओ वरमुणीणं । ता खमग ! तं विवज्जिय, पत्थुयकज्जे समुज्जमसु इय पंचममऽक्खायं, सुयमयठाणं इओ पवक्खामि । तवविसयमयनिसेहण-परमं छटुं समासेण
॥६८१२॥ ॥६८१३॥ ॥६८१४॥ ॥६८१५॥ ॥६८१६॥ ॥ ६८१७॥ ॥ ६८१८॥ ॥६८१९॥ ॥६८२०॥ ॥६८२१ ॥ ॥६८२२॥ ॥६८२३॥ ॥ ६८२४॥ ॥ ६८२५ ॥ ॥६८२६ ॥ ॥ ६८२७॥ ॥६८२८॥ ॥६८२९ ॥ ॥ ६८३०॥ ॥ ६८३१ ॥ ॥ ६८३२॥ ॥६८३३॥ ॥ ६८३४॥ ॥ ६८३५ ॥ ॥ ६८३६॥ ॥६८३७॥ ॥६८३८॥ ॥६८३९॥ ॥६८४०॥ ॥ ६८४१॥ ॥६८४२॥ ॥६८४३ ॥ ॥ ६८४४॥ ॥६८४५॥ ॥६८४६॥ ॥६८४७॥ ॥ ६८४८॥ ॥ ६८४९॥
१०३
Page #201
--------------------------------------------------------------------------
________________
उग्गं पि तवो तवियं, चिरकालं बालिसो कुणइ विहलं । अहमेव दुक्करतवो-कारित्ति मयं परिवहतो वंसाउ व्व तवाउ, मओ हुयासो व्व अहह ! संभूओ। सट्ठाणं डहइ न किं नु, सेसगुणतरुसमूहं पि सेसाऽणुट्ठाणाणं, सुदुक्करं वागरेंति तवमेव । तं पि मएणं हारिति, ही! महं मोहमाहप्पं किं च जिणिदाऽऽईणं, अगिलाए अणुवजीवणेणं च । अणिगृहियबलवीरिय-त्तणेण निरवेक्खवित्तीए तिहुयणदिण्णऽच्छेरं, तवकम्ममऽणुत्तरं निसामेत्ता । मज्जेज्ज को अणज्जो, थेवेणाऽवि हु नियतवेण अच्छंतु पुव्वपुरिसा, असरिसबलबुद्धिबंधुरा धणियं । जो न तहाविहअहिगय-सुओ वि सामण्णरूवो वि साहू दढप्पहारी, तस्स वि नाऊण घोरतवचरणं । तवविसए थेवं पि हु, को णु सयण्णो मयं कुज्जा
॥ ६८५०॥ ॥ ६८५१॥ ॥६८५२॥ ॥६८५३॥ ॥६८५४॥ ॥६८५५॥ ॥६८५६॥
तहाहि
एगम्मि महानगरे, नयवंतो माहणो वसइ एक्को । पुत्तो दुइँतो से, अविणयमाऽऽयरइ अविरामं संताविएण पिउणा, स नीणिओ अण्णया नियगिहाओ। हिंडंतो य कहं पि हु, तक्करपल्लिं समल्लीणो दिवो सेणावइणा, अपुत्तएणं च पुत्तबुद्धीए । संगहिओ सिक्खविओ य, खग्गधणुपहरणाऽऽइकलं . अच्चंतं पत्तट्ठो, जाओ सो निययबुद्धिविभवेण । पाणप्पिओ य सेणा-वइस्स सेसस्स य जणस्स निद्दयदढप्पहारित्तणेण, नामं दढप्पहारि त्ति । गोण्णं पइट्ठियं से, सेणावइणा पहिढेण -- अह हयलालाहरिधणु-विणस्सरत्तेण सव्वभावाणं । सेणावई तहाविह-रोगवसा मरणमऽणुपत्तो तम्मयकिच्चं काउं, जणेण सेणावइत्तणे ठविओ। उचिओ विभाविऊणं, दढप्पहारी पणमिओय पुवठिईए पालइ, सो य महाविक्कमो नियं लोयं । लुटेइ य विगयभओ, गामाऽऽगरनगरनिगमाणि अह अण्णया कयाई, हंतुं गामं कुसत्थलं स गओ। तहियं च देवसम्मो, अइरोरो माहणो वसइ तम्मि य दिणम्मि पायसकएण सो पत्थिओ अवच्चेहि। अच्चंतपयत्तेणं, घराघरि मग्गिउं दुद्धं सह तंदुलेहि अप्पइ, महिलाए तयणु तम्मि सिज्झते । सरियातीरे वच्चइ, काउं देवऽच्चणाऽऽइविहिं चोरा य तस्स भवणे, पत्ता दिट्ठो य पायसो सिद्धो । गहिओ य तक्करेणं, एक्केण छुहाकिलंतेण तं हीरंतं दटुं, हा ! हा ! मुट्ठ त्ति जंपिराइं जवा। गंतूण चेडरूवाइं, देवसम्मस्स साहिति अह सो कौववसुग्गय-भालयलकरालभिउडिभीममुहो। पुणरुत्तचंडतंडविय-तारनयणो विमुक्कसिहो अइवेगगमणविगलिय-कडिल्लसंठवणवावडकरग्गो। करहसिसुपुच्छसच्छह-मंसूणि परामुसंतो य रे! रे! कहिं गमिस्सह, पाव! मिलेच्छ! त्ति वाहरेमाणो। परिहं घेत्तुं लग्गो, जुज्झेउं तक्करहिं समं गुरुगब्भभरक्कन्ता, जुझंतं तं च वारए महिला । तहवि न सो पहरन्तो, विरमइ कुविओ कयंतो व्व तो तेणं हम्मंते, दुटुं सेणावई निययचोरे। अच्चंतजायकोवो, आयड्डिय तिक्खकरवालं छिदेइ माहणं माहणि च तस्संऽतरम्मि वस॒ति । मा पहरसु त्ति पुणरुत्त-जंपिरि अड्डदिण्णकरं दुटुंच फुरुफुरंतं, असिघाएणं दुहाकयं गब्भं । संजायपच्छयावो, दढप्पहारी विचितेइ हा! हा! अहो ! अकज्जं, कयं मए कहमिमाउ पावाओ । मुंचिस्समऽहं एत्तो, ता किं तित्थेसु वच्चामि किं वा भेरवपडणे, पडामि जलणम्मि अहव पविसामि । किं वा खिवामि भागी-रहीए सलिलम्मि अप्पाणं एमाऽऽइ विसुद्धिकए, उव्विग्गमणो विचिंतयंतो सो। पेच्छइ मुणिणो एगत्थ, संठिए धम्मझाणपरे तप्पायपंकयं वंदि-ऊण परमाऽऽयरेण सो भणइ । एवंविहस्स पावस्स, कहह भंते ! मह विसुद्धि नीसेसपावपव्वय-निद्दलणुद्दामकुलिसपडितल्लो । कहिओ तस्स मुणीहिं, कयसिवसम्मो समणधम्मो उवलद्धकम्मविवरतणेण, अमयं व तस्स अभिरुइओ। तो संवेगोवगतो, ताण समीवम्मि निक्वंतो सुमरिस्सं जत्थ दिणे, तं दुच्चरियं न तत्थ भुंजिस्सं । इयऽभिग्गहं च घेत्तुं, विहरइ तत्थेव गामम्मि सो एस तहाविहगरुय-पावकारि त्ति जंपमाणेण । निदिज्जइ लोगेणं, हम्मइ य पहम्मि हिंडंतो अहियासइ सो सम्मं, अत्ताणं निदइ य पुणरुत्तं । न य गिण्हइ आहारं, धम्मज्झाणम्मि वट्टइ य १. गोण्णं - गुणवाचकम्,
॥ ६८५७॥ ॥ ६८५८॥ ॥६८५९॥ ॥ ६८६०॥ ॥ ६८६१॥ ॥ ६८६२॥ ॥६८६३॥ ॥ ६८६४॥ ॥ ६८६५॥ ॥ ६८६६॥ ॥ ६८६७॥ ॥ ६८६८॥ ॥६८६९॥ ॥६८७०॥ ॥६८७१ ॥ ॥६८७२॥ ॥ ६८७३ ॥ ॥६८७४ ॥ ॥६८७५ ॥ ॥ ६८७६॥ ॥६८७७ ॥ ॥६८७८ ॥ ॥६८७९ ॥ ॥ ६८८०॥ ॥ ६८८१॥ ॥ ६८८२ ॥ ॥६८८३॥ ॥६८८४॥ ॥६८८५॥
૧૯૪
Page #202
--------------------------------------------------------------------------
________________
एवं च तेण धीरेण, एक्कसि पि हु कयाइ न हु भुत्तं । उप्पाडियं च नाणं, विहुणियनीसेसकम्मरयं सुरअसुरवाणमंतर-थुव्वंतमयंकनिम्मलगुणोहो । अकलियसुहप्पमाणं, कमेण पत्तो य निव्वाणं एयं णिसामिऊणं, सुट्ठ विगिटुं तवं करेंतो वि । मा तम्मयं करेज्जासि, खवग! थेवं पि सिवकामी छट्ठमयट्ठाणमिमं, निद्दिष्टुं लेसओ सदिटुंतं । एत्तो य लाभविसयं, सत्तमयं तं पसाहेमि खउवसमाउ लाभंतराय-नामस्स कम्मुणो लाभो । तस्सेव उदयओ पुण होइ अलाभो नराण तओ लाभे विलद्धिमंतो-ऽहमेव एवं न अत्तउक्करिसो। न विसाओ य अलाभे, विवेयवंतेण कायव्वो जो लाभवं इहभवे, भिक्खं पि भवंतरे न सो लभइ । कम्मवसा दिटुंतो, इहं मुणी ढंढणकुमारो
॥६८८६॥ ॥६८८७॥ ॥ ६८८८॥ ॥ ६८८९॥ ॥ ६८९०॥ ॥६८९१॥ ॥ ६८९२॥
तहाहि
मगहाविसए नामेण, धण्णपूरो त्ति अस्थि वरगामो। किसिपरो पारासरनामो, तत्थ धणड्डो वसइ विप्पो ॥६८९३॥ कुणइ य जं जमुवायं, दव्वकए करिसणाऽऽइयं कि पि । लाभाय भवइ सो सो, तस्स चिरज्जियसुकयवसओ ॥६८९४ ।। विलसइ य पवरभूसण-दिव्वंऽसुयकुसुममणहरसरीरो । बंधूहि समं एयं, लच्छीए फलं ति मण्णंतो
॥ ६८९५॥ मगहाऽहिवनरवइणो, आएसा सो य गामपुरिसेहिं । करिसावेइ चरीओ, हलाण पंचहिं सएहिं सथा
॥ ६८९६ ॥ अह अण्णया नराहिव-चरीउ करिसित्तु उवरया एए। भोयणसमयम्मि छुहा-किलामिया करिसगा सेढिया ॥६८९७॥ वसहा य चंभमेक्केक्क-मऽप्पणो तेण दाविया छेत्ते । हत्थमऽणिच्छंता वि हु, बलाऽभियोगा अकरुणेण ॥६८९८॥ तप्पच्चइयं च दढं, निव्वत्तियमंऽतराइयं कम्मं । मरिऊण समुप्पण्णो, नेरइओ नरयपुढवीए
॥६८९९ ॥ तत्तो उव्वट्टित्ता, विचित्तभेयासु तिरियजोणीसु । देवेसु मणुस्सेसु य, संसरिओ कहवि सुकयवसा
॥ ६९०० ॥ जलनिहिसंगेण व पत्त-पुण्णलावण्णमणहरंगीहि । रामाहिं रायमाणे, विसिट्ठसोटुदेसम्मि
॥ ६९०१॥ धणधण्णसमिद्धाए, पच्चक्खं देवलोगभूयाए । पयइगुणरागिसद्धाण-सूरधम्मिट्ठलोयाए
॥६९०२॥ बारवईए पुरीए, मुसुमूरियकेसिकंसदप्पस्स। तिक्खंडभरहभूवइ-सिरमणिरुइरुइरचरणस्स
॥६९०३॥ जायवकुलनहयलदिणयरस्स, सिरिकण्हवासुदेवस्स। पुत्तत्तेणुववण्णो, नामेणं ढंढणकुमारो
॥६९०४॥ अहिगयकलाकलावो, कमेण सो तरुणभावमऽणुपत्तो । जुवईणं मज्झगओ, विलसइ दोगुंदुगसुरो व्व ॥ ६९०५॥ अह अण्णया कयाइ, पसमियसव्वंऽगिवग्गसंतावो। देहप्पहाहिं दिसि दिसि, कुवलयपयरंव विकिरतो ॥ ६९०६॥ अट्ठारससहसेहिं, सीलंगाणं व पवरसाहूणं । सहिओ सहिओ इव धम्म-गारिजूइयरवग्गस्स
॥६९०७॥ भयवं अद्धिनेमी, गामाऽऽईसुं कमेण विहरंतो । संपत्तो बारवई, समोसढो रेवउज्जाणे
॥६९०८॥ तो जिणपउत्तिविणिउत्त-माणवेहिं कयप्पणामेहि। आगमणेणं तित्थाऽ-हिवस्स वद्धाविओ कण्हो
॥६९०९॥ तेसिं च पारिओसिय-मुचियं दावाविऊण महुमहणो। जायववग्गेण समं, निक्खमिओ वंदिउं नेमि
॥ ६९१०॥ तो परमहरिसपगरिस-विष्फारियलोयणो जिणं नमिउं । गणहरपमुहे य मुणी, समुचियठाणे समासीणो ॥६९११॥ सुरमणुयतिरियसाहारणाए, वाणीए भुवणनाहेण । पारद्धा धम्मकहा, पडिबुद्धा पाणिणो बहवे
॥६९१२॥ अच्चंततहाविहकुसल-कम्मसंभारभाविकल्लाणो। पडिबुद्धो धम्मकहं, सुणिउं ढंढणकुमारो वि
॥६९१३ ॥ मुणियऽवयारं मित्तं, भयंगभीमं गिहं व विसयसुहं । उज्झित्ता सो धण्णो, पव्वइओ जयगुरुसयासे
॥६९१४ ॥ संसाराऽसारत्तं, भावेंतो सइ सुयं अहिज्जेइ । कुव्वंतो विविहतवं, विहरइ सव्वण्णुणा सद्धि
॥६९१५॥ विहरंतस्स य तं पुव्व-जम्मनिव्वत्तियं अणिट्ठफलं । समुदिण्णमंऽतराइय-कम्मं ढंढणकुमारस्स
॥ ६९१६॥ तो तद्दोसेणं जेण, साहुणा सह भमेइ सो भिक्खं । उवहणइ तस्स लद्धि पि, अहह ! भीमाई कम्माई ॥ ६९१७॥ एगम्मि अवसरम्मि, मुणीहिं तदऽलाभवइयरे सिटे । मूलाओ च्चिय सिट्ठो, तव्वुत्तंतो जिणिंदेण
॥६९१८॥ तं सोउंसो धीमं, अभिग्गहं गिण्हइ जिणसगासे । एत्तो परलद्धीए. भंजिस्समऽहं न कइया वि
॥ ६९१९॥ एवमऽविसण्णचित्तो, सुहडोव्व रणाऽवणि समल्लीणो। दुक्कम्मवेरिविहियं, दुक्खं थेवं पि अगणेतो
॥ ६९२०॥ निव्वाणविजयलच्छिं, उवलद्धं विहियविविहवावारो। उवभुत्ताऽमयवरभो-यणो व्व दिवसाइं वोलेइ
॥६९२१ ॥ १. सुढिया = श्रान्ताः,
૧૯૫
Page #203
--------------------------------------------------------------------------
________________
अह अण्णया जिणिदो, पुट्ठो कंसाऽरिणा भयवमेसि । साहूणं मझे को, दुक्करकारि त्ति वागरसु तो भणियं जयगुरुणा, नणु दुक्करकारया इमे सव्वे। नवरं दुक्करकारी, एत्तो वि हु ढंढणकुमारो बहुकालो वोलीणो, जम्हा एयस्स धीरहिययस्स । दुसहमऽलाभपरीसह-मऽसमं सम्मं सहंतस्रः धण्णो कयपुण्णो सो, जं कित्तइ इय सयं जएक्कपहू। एवं परिभावंतो, जहाऽऽगयं पट्ठिओ कण्हो पविसंतेण पुरीए, तेण य दिट्ठो कहिं पि दिव्ववसा । भिक्खं भममाणो उच्च-नीयगेहेसु स महप्पा तो दूराओ च्चिय करिवराओ, ओयरिय परमभत्तीए। धरपीढलुलंतसिरेण, वंदिओ सो सिरिहरेण तं महुमहेण वंदिज्ज-माणमऽवलोइऊण इब्भेण । गेहट्ठिएण एक्केण, चिंतियं विम्हियमणेण धण्णो एस महप्पा, जो एवं माहवेण भत्तीए । वंदिज्जइ सविसेसं, देवाण वि वंदणिज्जेण अह वंदिउं नियत्ते, हरिम्मि भिक्खं कमेण भममाणो । इब्भस्स तस्स भवणे, संपत्तो ढंढणकुमारो तो तेण सिंहकेसर-मोयगथालेण गरुयभत्तीए । पडिलाभिओ महप्पा, गओ य सव्वण्णुपामूले नमिऊण भणइ भगवं!, किमंऽतरायं ममेण्हि खीणं ति । जयगुरुणा वागरियं, विज्जइ अज्ज वि य तस्सेसं एसा उ कण्हलद्धी, परमत्थेणं जओ नमंतं तं । तुह पेच्छिऊण इन्भेण, वियरिया मोयगा एए एवं जिणेण भणिए, स महप्पा ते परस्स लद्धि त्ति । गंतूण थंडिलम्मि, सम्म परिठविउमाऽऽरद्धो परिठवमाणस्स य कम्म-कडुयविवागं विचिंतयंतस्स। सुद्धज्झाणवसेणं, उप्पण्णं केवलं नाणं तो केवलिपज्जायं, पालित्ता बोहिउंच भव्वजणं । जस्सऽट्ठा पव्वइओ, तं मोक्खपयं समणुपत्तो एवं कम्माऽऽयत्तं, लाभाऽलाभं विभाविउं धीर!। मा लाभवं पि काहिसि, तम्मयमऽच्चंतपडिसिद्धं इय लाभमयट्ठाणं, सत्तममुवइट्ठमऽट्ठमं इण्डिं । इस्सरियमयनिवारण-परमं अक्खामि संखेवा गणिमं धरिमं मेज्जं, पारिच्छेज्जं धणं पभूयं मे । कोट्ठागारा खेत्तं, वत्थु च अणेगहा मज्झ रुप्पसुवण्णाण चया, आणासंपाडगा विविहभिच्चा। दासीदासजणा विय, रहा य तुरगा करिवरा य गोमहिसिकरहपभिइय-विचित्तभेया पभूयभंडारा । गामनगराऽऽगराऽऽई, अणुरत्तकलत्तपुत्ताऽऽई एवं पसत्थसव्वत्थ-वित्थराऽवत्थमीसरत्तं मे । मण्णेऽहमेव ता इह, सक्खा जक्खो स वेसमणो इय इस्सरियं पि पडुच्च, न हुमओ सव्वहा वि कायव्वो। संसारुत्थपयत्था, सव्वे वि विणस्सरा जम्हा रायऽग्गिचोरदाइय-परिकुवियसुराऽऽइकारणगणम्मि। सइ सण्णिहिए विहव-क्खयस्सन हु तम्मओ जुत्तो किंचन कुणंति दक्खिणुत्तर-महुरावणियाण सोउमऽक्खाणं । समयपसिद्धं धण्णा, इस्सरियत्ते मयलवं पि तहाहिसुपसत्थतित्थजयपहु-सुपासमणिथूभसोभिया नयरी । नामेण अस्थि महुरा, मणोहरा चमरचंच व्व तुलिएलविलमहाधण-संभारो तीए लोयविक्खाओ। इब्भो परमविलासी, अहेसि नामेण धणसारो सो अण्णया तहाविह-कज्जवसा भूरिपुरिसपरियरिओ। दाहिणमहुराए गओ, तहिं च समविभवकलिएण धणमित्तेणं वणिएण, विहियपाहुण्णयाऽऽइकिच्चस्स । अच्चंतपणयसारा, जाया निक्कित्तिमा मेत्ती अण्णम्मि वासरम्मि, पसण्णचित्ताण सुहनिसण्णाण । उल्लावो संवुत्तो, तेसि अण्णोण्णमियरूवो पुहवीए भमंताणं, केसिं समं नेव होंति उल्लावा । के वा पणयपहाणं, न मित्तभावं पवजंति संबंधमंऽतरेणं, किं तु सरंतेसु भूरिदिवसेसु। सो पल्हत्थइ वेलुय-निम्माओ पालिबंधो व्व संबंधो य दुरूवो, मूलभवो होइ उत्तरभवो य। पिइमाइभाइविसओ, मूलो सो इण्हि नेवऽस्थि उत्तरसंबन्धो पुण, वीवाहित्तेण संभवइ सो य। जइ णो धूया जायइ, सुओ व काउं तओ जुत्तो एवं च जावजीवं, विहडइ मेत्ती न वज्जजडिय व्व। पडिवण्णमिमं दोहि वि, जुत्तं ति विमुक्ककुवियप्पं अह धणमित्तस्स सुओ, जाओ धणसारसेट्ठिणो धूया। अण्णोण्णं ताण कयं, बालाण वि तेहिं दिज्जं ति नियनगरीए य गओ, धणसारो साहिऊण नियकज्ज । इयरो य संपउत्तो, वट्टिउमऽभिरुइयकिच्चेसु
॥६९२२॥ ॥६९२३॥ ।। ६९२४॥ ॥६९२५॥ ॥६९२६॥ ॥६९२७॥ ॥६९२८॥ ॥६९२९॥ ॥ ६९३०॥ ॥ ६९३१॥ ॥६९३२॥ ॥६९३३॥ ॥६९३४॥ ॥६९३५ ॥ ॥६९३६॥ ॥६९३७॥ ॥६९३८॥ ।। ६९३९ ॥ ॥६९४०॥ ॥६९४१ ॥ ॥ ६९४२॥ ॥ ६९४३ ॥ ॥६९४४ ।।
॥ ६९४५॥
॥६९४६॥ ॥६९४७॥ ॥६९४८॥ ॥६९४९॥ ॥६९५०॥ ॥ ६९५१॥ ॥६९५२॥ ॥६९५३ ॥ ॥ ६९५४॥ ॥६९५५॥ ॥६९५६ ॥ ॥६९५७॥
૧૯૬
Page #204
--------------------------------------------------------------------------
________________
एगम्मि य पत्थावे, सरयऽब्भचलत्तणेण जीयस्स। सो पत्तो पंचत्तं, तस्स पयम्मि य ठिओ पुत्तो सो एगया निसण्णो, मज्जणपीढम्मि ण्हाणकरणत्थं । तइया चउसु दिसासुं, चउरो कलहोयवरकलसा तत्तो दुव्वण्णमया, तंबमया तयणु मिउमया तत्तो । तेहिं च कीरमाणे, हाणे महया पबंधेण इस्सरियत्तस्स सुरेंद-चावचवलत्तणेण कणयमओ। पुव्वदिसाए कलसो, नट्ठो गयणेण खयरो व्व एवं चिय सव्वे वि हु, नट्ठा तो उट्ठियस्स ण्हाणाओ। नटुं मज्जणपीढं पि, विविहमणिकणयचिचइयं तो जायगाढसोगो, सो तव्विहवइयरं पलोइत्ता । गेयट्ठमुवट्ठियनाड-इज्जपुरिसे विसज्जेइ जाओ भोयणसमओ, भिच्चेहि रसवई उवट्ठविया। कयदेवऽच्चणकिच्चो, भोयणकरणथमाऽऽसीणो विहियं पुरिसेहिं पुरो, तस्सिंदुसमुज्जलं स्ययथालं। अच्चंतजच्चकंचण-कच्चोलयरुप्पसिप्पिजुयं भुंजंतस्स य एक्केक्क-भायणं नासिउं समारद्धं । ता जाव मूलथालं पि, पत्थियं नासणकएण तो तेण विम्हिएणं, गहियं हत्थेण तं पणस्तं । गहियं च जेत्तियं मोत्तुं, तत्ति सेसयं नटुं तो सिरिहरं पलोयइ, तं पि हु पेहेइ विगयसव्वधणं । नट्ठाई निहाणाई, वड्डिपउत्तं पि नो लहइ आभरणसमहं पिह, नो पावइ निययहत्थठवियं पि। तह उवयरिओ लहु दास-दासीवग्गो वि हु पलीणो सयणगणो वि समग्गो, कओवयारो वि णेगवाराओ। बाद अपरिचिओ इव, कत्थइ किच्चे ण चट्टेइ एवं च तं समग्गं, गंधव्वपुरं व सुमिणदिटुं व। परिभाविऊण सो सोग-विहुरहियओ विचितेइ धी! मज्झ जीविएणं, जस्सेवं मंदभग्गसिरमणिणो । जम्मंतरं व पल्लट्ट-मेक्कदिवसस्स चिय अंते सयखंडं विहडियसंपयं पुणो संघडंति सप्पुरिसा । हारिति विज्जमाणं पि, मारिसा अहह! काउरिसा मण्णे पुव्वभवम्मि, धुवं मए कि पि नो कयं सुकयं । पडिओ इण्डिं चिय तेण, एस विसमो दसापागो ता संपयं पि सुकयऽज्जणाय, वट्टामि होउ सोगेण । इइ चिन्तिऊण सिरिधम्म-घोसमूलम्मि पव्वइओ संवेगाऽऽवडियमई, विणयपरो परमधम्मसद्धाए । सुत्तेणं अत्थेण य, पढेइ एक्कारसंऽगाई पव्वगहियं च तं थाल-खंडमज्झइ न कोउहल्लेण । जइ पुण विहरंतो कहवि, पुव्वथालं निएमित्ति अनिययविहारचरियाए, विहरमाणो य सो कहिं पि गओ। उत्तरमहुरपुरीए, भिक्खट्ठाए य भममाणो तस्स धणसारइब्भस्स, मंदिरे सुंदरे कहवि पत्तो । मज्जित्ता तव्वेलं, इब्भो य उवट्ठिओ भोत्तुं दिण्णं पुरओ तं चेव, रययत्थालं सुया वि से पुरओ। नवजोव्वणाऽभिरामा, ठिया गहेऊण वीयणगं साह वि अणिमिसऽच्छो, खंडं थालं पलोयए जाव । इब्भेण ताव भिक्खा, दवाविया तहवि नो जाइ तो इब्भेणं भणियं, भयवं! कि पेच्छसे ममं धूयं । वागरियं मुणिणा भद्द !, नत्थि धूयाए मे कज्जं किं तु कहेसु कहं ते, थालमिणं तेण जंपियं भंते!। अज्जयपज्जयपडिपज्ज-याऽऽगयं साहुणा भणियं साहेसु अवितहं तो, इन्भेणं पयंपिअंमहं भयवं!। हायंतस्स उवट्ठिय-मऽखिलं ण्हाणोवगरणमिणं भोयणसमए य इमं, भोयणभंडगपमोक्खमुवगरणं । सिरिघरमवि पउरेहिं, निहीहिं आऊरियं गाढं मुणिणा भणियं सव्वं, एयं मह आसि तेण तो वुत्तो । कहमेयं? तो मुणिणा, पच्चयहेउं तओ थालं आणावेत्ता तं थाल-खंडगं पुव्वकालसंगहियं । ढोइयमऽह तत्तं पिव, झडत्ति लग्गं सठाणम्मि सिट्ठो य धामपिउनाम-विभवविद्धंसवइयरो सव्वो। सो एस मज्झ जामा-उओ त्ति नाऊण तो इब्भो अंतोपसरंतमहंत-सोगवसनीहरंतबाहजलो। साहुमुवगहिऊणं, बाढं रोवेउमाऽऽरद्धो विम्हइयमणेण य परि-यणेण कहकहवि वारिओ संतो। गाढपडिबंधबंधुर-मेवं साहुं समुल्लवइ धणवित्थारो सव्वो, तदऽवत्थो एस अच्छइ तुज्झ । एसा य पुव्वदिण्णा, धूया मे तुज्झ साहीणा आणानिद्देसकरो, किंकरवग्गो य एस नीसेसो। ता पव्वजं मोत्तुं, विलससु सगिहे व्व सच्छंद मुणिणा भणियं पुव्वं, पुरिसो परिचयइ कामभोगगुणे । ते वा पुव्वं पुरिसं, चयंति सुकयाऽवसाणम्मि जे उज्झिऊण वच्चंति, तेसिं गहणं न माणिणो जुत्तं । सरयऽब्भविब्भमेहि, ता मज्झं तेहिं पज्जत्तं एवं निसामिऊणं, इब्भो पाउब्भवंतसंवेगो। चितेइ ममं पि इमे, पावा निययं चइस्संति ,
॥६९५८॥ ॥६९५९॥ ॥६९६०॥ ॥६९६१॥ ॥६९६२॥ ॥६९६३॥ ॥६९६४॥ ॥ ६९६५॥ ॥ ६९६६ ॥ ॥६९६७॥ ॥६९६८॥ ॥ ६९६९॥ ॥६९७०॥ ॥६९७१॥ ॥ ६९७२॥ ॥६९७३॥ ॥ ६९७४ ॥ ॥६९७५ ॥ ॥ ६९७६ ॥ ॥ ६९७७॥ ॥ ६९७८॥ ।। ६९७९ ॥ ॥ ६९८०॥ ॥६९८१॥ ॥६९८२॥ ॥६९८३॥ ॥६९८४॥ ॥६९८५ ॥ ॥ ६९८६॥ ॥ ६९८७॥ ॥६९८८॥ ॥६९८९॥ ॥६९९०॥ ॥ ६९९१॥ ॥ ६९९२॥ ॥६९९३॥ ॥६९९४॥ ॥६९९५ ॥
૧૯૦
Page #205
--------------------------------------------------------------------------
________________
॥६९९६॥ ॥६९९७॥ ॥६९९८॥ ॥६९९९ ॥
ता किं इमेहि नियमा, विणाससीलेहिं कडुविवागेहिं । दुग्गइनिबंधणेहिं, भूवइचोराऽऽइगज्झेहिं हिययाऽऽयासकरेहिं, दुस्संठप्पेहिं दुक्खदेएहिं । सव्वासु अवत्थासुं, बाढं सम्मोहजणएहिं एवं विभाविऊणं, इब्भो मोत्तूण सव्वमऽवि संगं । सुगुरुसमीवे सम्मं, पडिवण्णो सुमुणिपव्वज्जं इय इस्सरियं नाउं, विणस्सरं तम्मयं कहं कुसलो। कुज्जा तहाविहे वि हु, विहवे पत्तम्मि कम्मवसा तहासीसा सीसिणियाओ, आणापरसव्वसंघपरिसा मे। मह सपरसमयसंतिय-महत्थपोत्थयपवित्थारे मह पउरवस्थपायाऽऽ-सणाई अहमेव पउरजणनेयो। एवंपमुहो वि दढं, इस्सरियमओ अणिट्ठफलो एवं अट्ठपयारं, मयं निरुद्धंऽगिसोग्गइपयारं । कयघणतमंऽधयारं, मा काहिसि बहुदुहवियारं अहवा तवइस्सरिय-ट्ठाणेसुं बुद्धिवल्लहत्ताई। वत्तव्वाई तेसिं, सरूवमेयं समवसेयं गहणुग्गाहणनवकिइ-वियारणट्ठाऽवधारणाऽऽईसु। बुद्धीए वियप्पेसु, अणंतपज्जायवुड्डेसुं पुव्वपुरिससीहाणं, विण्णाणाऽइसयगुणअणंतत्तं । सोउं संपयपुरिसा, कह नियबुद्धीए जंति मयं चाडुसएहि काऊण, वल्लहं अप्पयं परजणस्स । सुणहो व्व ही ! वराओ, गरुयमढें पयट्टेइ तह तेणेव स मण्णइ, इमस्स अहमेव वल्लहो एक्को। कत्ता हत्ता च अहं, एयगिहे सव्वकज्जेसु. न उण वियाणइ मूढो, पुराकडेहिं सुनिउणपुण्णेहिं । एयस्स पुण्णनिहिणो, विहिओ सव्वंगकम्मयरो अह अवगण्णिय कइया वि, जइ तहाभूयवल्लहत्तं से। दंसेइ विप्पियत्तं, ता तं डहइ विसायऽग्गी तम्हा एवंविहवल्लहत्तणे पाविए वि को णु गुणो। मयकरणेणं सुंदर!, दरिसियपच्छावियारम्मि चाणक्कयसगडालाऽ-भिहाणमंतीण पुव्वकहियाई । सोउं कहाणयाई, मा काहिसि वल्लहत्तमयं ता एयवल्लहो हं ति, वायमऽवहाय भीमभुयगं व । संपत्तवल्लहत्तो वि, तुममिमं चेव भावेज्जा अणवेक्खियनियकज्जो, वट्टामि इमस्स सयलकज्जेसु । तेण पणयप्पहाणं, पयडइ मइ वल्लहत्तमिमो जइ पुण निरवेक्खो हं, भवामि ता नूण निरुवयारि त्ति । चक्खुपहम्मि वि ठाउं, न लहामि कयाऽवराहो व्व अट्ठ मयट्ठाणाई, उवलक्खणवयणमेव जाणाहि । इहरा वाई वत्ता, पोरुसिओ नीइमंतो हं इच्चाऽऽइगुणुक्करिसा, मयठाणाइं अणेगभेयाई। सव्वगुणगोयरं पि हु, ता मा काहिसि मयं वच्छ! जाइकुलाऽऽइमयपरे, पुरिसे न गुणोऽस्थि किंतु मयकरणे । जाइकुलाऽऽईणं चिय, भवंऽतरे लहइ हीणत्तं अण्णं निययगुणेहिं, खिसंतो तेहिं चेव अप्पाणं । उक्करिसंतो बंधइ, नीयागोयं घणं कम्म तप्पच्चयं च सुचिरं, सरइ अपारम्मि भवसमुद्दम्मि। अच्चंताऽहमजोणी-कल्लोलुप्पीलहीरंतो इहभवियसव्वगुणगण-गोयरगव्वं अकुव्वमाणो य । जम्मंऽतरम्मि निम्मल-समत्थगुणभायणं भवइ इय बीयं पडिदारं, अट्ठमयट्ठाणनामगं भणियं । कोहाऽऽइनिग्गहमिओ, तइयं दारं पवक्खामि कोहाऽऽईण विवागो, अट्ठारसपावठाणगे वुत्तो। पत्तेयं पत्तेयं, जइ वि हु दिटुंतदारेण तह वि हु तव्विणिवित्ती, अच्चंतं दुक्कर त्ति एत्थं पि । भुज्जो ठाणाऽसुण्णत्थ-माऽऽह खवगं पडुच्च गुरू कोहाऽऽईण विवागं, नाऊणं ताण निग्गहे य गुणं । निग्गिण्हसु तं सुपुरिस!, कसायरिउणो पयत्तेणं जं अइतिक्खं दुक्खं, जं च सुहं उत्तमं तिलोईए । तं जाण कसायाणं, वुड्डिक्खयहेउयं सव्वं न वितं करेंति रिउणो, न वाहिणो न य मयारिणो कुविया। कुव्वंति जमऽवयारं, मुणिणो कुविया कसायरिऊ रागद्दोसवसगया, कसायवामोहिया नरा बहवे । संसारुच्छेयकरं, जिणेदवयणं पि सिढिलेति । धण्णाणं खु कसाया, होऊणं जलहरा व्व साऽऽडोवा । परकोवपवणपहया, दूरुल्लसिया वि विहडंति धण्णाणं खु कसाया, मयणवियार व्व कुलपसूयाणं । अंतो च्चिय जंति खयं, अकयाऽकज्जा सयाकालं धण्णाणं खुकसाया, गिम्हाऽऽयवसेयसलिलबिंदु व्व । जत्थुप्पण्णा निहणं पि, नूण तत्थेव वच्चंति धण्णाणं खु कसाया, परमुहकोद्दालगरुयघाएहिं । अंतो च्चिय जंति खयं, सुरंगधूलि व्व खम्मंता धण्णाणं खु कसाया, परवयणाऽनिलवसेण संभूया। होन्ति असारफल च्चिय, तुंगा वि हु सरयमेह व्व
॥ ७०००॥ ॥७००१॥ ॥ ७००२॥ ।। ७००३ ॥ ॥ ७००४॥ ।। ७००५॥ ॥ ७००६॥ ॥७००७॥ ॥ ७००८॥ ॥७००९॥ ॥७०१०॥ ॥ ७०११॥ ॥ ७०१२॥ ॥७०१३॥ ॥ ७०१४॥ ॥ ७०१५ ॥ ॥७०१६॥ ॥७०१७॥ ॥ ७०१८॥ ॥ ७०१९ ॥ ॥७०२०॥ ॥ ७०२१ ॥ ॥७०२२॥ ॥७०२३॥ ॥७०२४॥ ॥७०२५ ॥ ॥७०२६ ॥ ॥ ७०२७॥ ॥७०२८॥ ॥७०२९ ॥ ॥ ७०३०॥ ॥ ७०३१ ॥ ॥ ७०३२॥
૧૯૮
Page #206
--------------------------------------------------------------------------
________________
धण्णाणं खु कसाया, अमरिसवसवड्ढिया सुभीसणया । गरुया वि जंति विलयं, जलकल्लोल व्व तडपत्ता धण्णाण वि ते धण्णा, कसायगोधूमजवकणे जे उ । निप्पिट्ठपेसणे सह-करेंति अंतोघरट्ट व्व ता भो देवाणुपिया !, तुमं पि कोहाऽऽइनिग्गहपहाणो । होऊण तहा जय जह, सम्मं आराहणं लहसि इय कोहाइविणिग्गह- दारं तइयं समासओ कहियं । तुरियमिओ सवियप्पं, पमायदारं पयंपेमि धम्मे जेण पमायइ, स पमाओ सो य होइ पंचविहो । मज्जं विसय कसाए, निद्दं विगहं पि य पडुच्च तत्थ य मज्जइ जीवो, जेणं मज्जं ति भण्णई तेण । सव्वेसि पि वियाराण- मऽविकलं कारणं पयडं अबुहअविसिट्ठपेयं, एयं हेयं तु बुहविसिट्ठाण । जम्हा पेयमऽपेयं, विबुहविसिट्ठ च्चिय मुणंति इहपरलोयवियारे, जमऽदुद्वं दिट्ठमिह विसिहि । तं उत्तमं जसकरं, पयडं पेयं पवित्तं च
जं वाऽऽगमपडिकुटुं, विसिट्ठजणनिंदियं वियारकरं । इहलोगे च्चिय पच्चक्ख-मेव दीसन्तबहुदो सं जं पीयं पच्छायइ, विमलं पि मई मणं च उवहणइ । सर्व्विदियाण जणयइ, वत्थुविबोहे विवज्जासं अप्पा विजओ समभाव-पत्तसव्वेंदियो वि सुत्थो वि। पोढमई वि हु फुडचेय-णो वि छेयाण वि नराण आसाइयमेत्ताओ, सहस च्चिय अण्णहा विपरिणमइ । तं किर मज्जमऽणज्जं, को णु सयण्णो पिबेज्ज फुडं इहपरभवदुहजणगा, दोसा पइसमयमेव मज्जाओ । पाउब्भवंति विविहा, बीयंऽकूरा इव जलाओ
तहा
मज्जा रागुक्करिसो, रागुक्करिसाउ वड्ढइ कामो । कामाऽऽसत्तो य दढं, गम्माऽगम्मं न चितेइ विगलत्तमऽविगलाणं, मज्जं जइ जणइ इहभवे चेव । ता वहउ विसं समसीसि यं पि सह तेण किं भणिमो अह मज्जं चिय जम्मंतरेवि, विगलिंदियत्तणं देइ । एक्कभवियं विसं ता, कह मज्जेणं समं तुलइ नय चिंतणीयमेयं, जह संधाणत्तओ विसिट्ठाण । पेज्जं चिय मज्जम हो !, जहाऽऽरनालं हि जेणेह पेयाऽपेयववत्था, सव्वा वि विसिट्ठलोयसत्थकया। संधाणसमत्ते वि हु, पेयं एक्कं परं न ता सिहं संधियदक्खाऽऽइ-पाणगं सव्वहा जहा पेयं । संधाणत्ते तुल्ले वि, न तह अत्थियकरीरजलं ता एसा लोयकया, पेयववत्था इमा उ सत्थकया। लोइयलोउत्तरियं तं च दुहा तत्थिमं पढमं गौडी पैष्टी तथा माध्वी, विज्ञेया त्रिविधा सुरा । यथा चैका तथा सर्वा, न पातव्या द्विजोत्तमैः यस्य कायगतं ब्रह्म, मद्येन प्लाव्यते सकृत् । तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च नियच्छति नारीपुरुषयोर्हन्ता, कन्यादूषकमद्यपौ । एते पातकिनः प्रोक्ताः, पञ्चमस्तैः सहाऽऽवसन् वर्षाणि द्वादश वने, ब्रह्महा व्रतमाऽऽचरेत् । गुरुतल्पः सुरापो वा, नाऽमृतौ शुद्धिमऽर्हतः मद्येन मद्यगंधेन, स्पृष्टं भाण्डमऽपि द्विजः । न संस्पृशेदऽथ स्पृष्टं, तदा स्नानेन शुध्यति मज्जप्पमायविरओ, अमज्जमंसाऽसि एवमाऽऽइ पुण। लोउत्तरियं सत्थं, उभयनिसिद्धं तओ मज्जं जेट्टं कारणमेयं, मण्णे पावस्स तेण किर मज्जं । विणिवेसियं विऊहिं, सव्वपमायाणमाऽऽईए अप्पीए साऽऽकंखा, पीए विहलंघला य होंति जओ । सव्वऽत्थेसुं तम्हा, निच्चमऽजोग्गा तदाऽऽसत्ता विज्जन्ती वि हु न फुरइ, मत्तस्स मइ ति निच्छओ मज्झ । कहमऽण्णहा उ अत्थे, गमइ अणत्थे उ आणेइ रिउगम्मत्तप्पमुहा, इहलोगे चेव ताव बहुदोसा । परलोगे पुण दुग्गइ-गमाऽऽइणो मज्जपाणस्स मत्तस्स वयणखलणं, जं तं आउक्खउव्वुवट्ठियओ । नरगं व पत्थिओ तह, अहो लुठंतो सयं जाइ नयणाऽरुणत्तमऽवि किर, आसण्णीभूयनरयतावकयं । अनिबद्धहत्थखिवणा, मण्णे जाओ निरालंबो रिसिणो य बंभणा विय, अण्णे वि हु धम्मकंखिणो जे य । मज्जम्मि जइ न विज्जइ, दोसो तो कीस न पिबंति पढमम्मि पमायंगे, सुहचित्तविदूसगम्मि मज्जम्मि। दोसा पच्चक्खं चिय, भंडणपमुहा अणेगविहा सुव्वइ य लोइयरिसी, होऊण महातवो वि मज्जाओ। देवीहिं खित्तचित्तो, मूढो व्व विडंबणं पत्तो कोइ रिसी तवइ तवं, भीओ इंदो उ तस्स खोभकए । पेसेइ देवीओ ताहे आगम्म ताउ तयं आराहिऊण विणया, वरदाणोवट्ठियं च अभर्णसु । मज्जं हिंसं अम्हे, पडिमाभंगं च सेवेसु
૧૯૯
॥ ७०३३ ॥ ।। ७०३४ ।।
॥ ७०३५ ॥ ।। ७०३६ ॥
।। ७०३७ ॥ ॥ ७०३८ ॥
॥ ७०३९ ॥
॥ ७०४० ॥ ।। ७०४१ ॥ ।। ७०४२ ।।
॥ ७०४३ ॥ ॥ ७०४४ ॥ ।। ७०४५ ।।
॥ ७०४६ ॥ ।। ७०४७ ॥ ।। ७०४८ ।। ।। ७०४९ ॥ ।। ७०५० ॥ ।। ७०५१ ॥ ।। ७०५२ ।।
॥ ७०५३ ॥ ।। ७०५४ ।। ।। ७०५५ ।।
॥ ७०५६ ॥
॥ ७०५७ ॥ ।। ७०५८ ।। ।। ७०५९ ।। ॥ ७०६० ॥ ।। ७०६१ ॥ ।। ७०६२ ॥ ।। ७०६३ ।।
॥ ७०६४ ॥
॥ ७०६५ ॥ ॥ ७०६६ ॥
।। ७०६७ ।।
।। ७०६८ ।।
॥ ७०६९ ।।
Page #207
--------------------------------------------------------------------------
________________
॥ ७०७०॥ ॥ ७०७१ ॥ ॥ ७०७२॥ ॥७०७३॥ ।। ७०७४ ॥ ॥ ७०७५ ॥ ॥ ७०७६॥ ॥ ७०७७॥
एयाइं जइ न चउरो, ता एकं कि पि आयरसु भंते ! । एवं स ताहि भणिओ, सेसाणं नरयहेउत्तं परिभाविऊण समईए सुहहेउत्तणं च मज्जस्स । मज्जं पिविसु मत्तो य, निब्भरं मंसपरिभोगं तप्पागकए दारुप्पडिमाभंगं च तासि भोगं च । नूणमऽकासी उज्झिय-लज्जो पम्मुक्कमज्जाओ तो भग्गतवोसत्ती, मरिऊणं दोग्गइं गओ सो उ। एवं बहुसावज्जं, मज्जं पुंजं च दोसाणं मज्जाउ जायवाणं पि, दोसमऽइदारुणं निसामेत्ता । मज्जपमायं सुंदर!, सुदूरमुज्झसु य सुयतत्तो तस्स निरंतरधम्मो, तस्सेव य सव्वदाणफलमऽउलं। सोसव्वतित्थण्हाओ, मज्जनिवत्ती कया जेण जह संधाणुप्पज्जंत-जंतुसंभारकारणत्तेण । मज्जं च बहुसावज्ज, तह मंसं मक्खणमहुं पि अणवरयजंतुसंभूइ-भावओ सिटुनिदियत्तेण । संपाइमसत्तविणासओ य एएसि दुटुत्तं तहासारो धम्मस्स दया, सा पुण भण मंसभक्खिणो कत्तो। ता सम्मं धम्ममई, वज्जेज्जा मंसमाऽऽजम्म संतेसं अण्णेस वि, अपाणिपीडाकरेसु पुरिसाणं । सुस्साऊसु सिणिद्धेस, महरपयइपवित्तेस। वण्णरसगंधफासेहि, पयइसव्विंदियाऽभिरामेसु । अरिहेसु विसिट्ठाणं, विसिट्ठवत्थूसु लोगम्मि किं गरहिएण मंसेण, असिएणं हा ! धिरत्थु मंसस्स । सुविसत्थथिराऽतक्किय-परपाणविणासणं जत्थ जेण न रुक्खाहितो, जायइ मंसं न पुष्फफलओ वा । न य भूमीओ न गयणा, नवरं घोराउ पाणिवहा ता को णु निक्किवो किर, दारुणपरिणामजीववहजायं । मंसमऽसेज्जा सज्जो, जं भुंजिय पडइ पयवीओ अण्णं च पयारंतर-जायं ताऽवस्सजढरभरणस्स । एगस्स वि दड्डसरी-रगस्स एयस्स भरणत्थं जं मुद्धो कुणइ जणो, जीववहं तुच्छसुहकए तमिह । किं तस्स पयइकरिकण्ण-पालिचलमऽवि थिरं जीयं न य चिंतणीयमेयं, जीवंऽगत्तेण नणु विसिट्ठाणं । असणीयमेव मंसं, सेसाऽऽहारो व्व इह जेण भक्खाऽभक्खववत्था, सव्वा वि विसिट्ठलोयसत्थकया। जीवंऽगसमत्ते वि य, एगं भक्खं परं न तहा सुपसिद्धमिणं गावीए, जह पयं पिज्जए न तह रुहिरं। जीवंऽगत्ते तुल्ले वि, एवमऽण्णत्थ वि य नेयं गोसाणमंसपडिसेह-णं पिन कहि पि जुज्जए एवं । हड्डाऽइ वि असणीयं, होज्जा जीवंगतुल्लत्ता किंचजइ जीवंऽगत्तसमत्त-मेत्तओ किज्जए इह पवित्ती। जणणीगिहिणीसु थीभाव-ओ य ता सा भवे तुल्ला तो एसा लोगकया, भक्खववत्था इमा उ सत्थकया। लोइयलोउत्तरियं, तं च दुहा तत्थिमं पढमं हिंसाप्रवर्तकं मांसं, अधर्मस्य च वर्द्धनं । दुःखस्योत्पादकं मांस, तस्मान्मांसं न भक्षयेत् स्वमांसं परमांसेन, यो वर्द्धयितुमिच्छति । उद्विग्नं लभते वासं, यत्र यत्रोपजायते दीक्षितो ब्रह्मचारी वा, यो हि मांसं प्रभक्षयेत् । व्यक्तं स नरकं याति, अधर्मः पापपूरुषः आकाशगामिनो विप्राः, पतिता मांसभक्षणात् । विप्राणां पतनं दृष्ट्वा, तस्मान्मांसं न भक्षयेत् गच्छन्ति नरकं घोरं, तिर्यग्योनि कुमानुषं । येऽत्र खादन्ति मांसानि, जन्तूनां मृत्युभीमतां योऽत्ति यस्य च तन्मांसं, अनयोः पश्यताऽन्तरम् । एकस्य क्षणिका तृप्ति-रन्यः प्राणैवियुज्यते श्रूयन्ते यानि तीर्थानि, त्रिषु लोकेषु भारत ! । तेषु प्राप्नोति स स्नानं, यो मांसं नैव भक्षयेत् निर्वाणं देवलोकं वा, प्रार्थयन्ति हि ये नराः । न वर्जयन्ति मांसानि, हेतुरेषां न विद्यते किं लिङ्गवेषग्रहणैः, कि शिरस्तुण्डमुण्डनैः । यदि खादन्ति मांसानि, सर्वमेव निरर्थकं यो दद्यात् काञ्चनं मेलं, कृत्स्नां चैव वसुन्धरां । अभक्षणं च मांसस्य, न च तुल्यं युधिष्ठिर! नाऽकृत्वा प्राणिनां हिंसां, मांसमुत्पद्यते क्वचित् । न च प्राणिवधे स्वर्ग-स्तस्मान्मांसं न भक्षयेत् शुक्रशोणितसंभूतं, यो मांसं खादते नरः । जलेन कुरुते शौचं, हसन्ते तत्र देवताः यथा वनगजः स्नातो, निर्मले सलिलाऽर्णवे। रजसा गुण्डयेद् गात्रं, तद्वन्मांसस्य भक्षणम् कपिलानां सहस्रं तु, यो द्विजेभ्यः प्रयच्छति । एकस्य जीवितं दद्यात, कलां नाऽर्घति षोडशीम्
॥ ७०७८॥ ॥ ७०७९॥ ॥७०८०॥ ॥७०८१॥ ॥ ७०८२॥ ॥७०८३॥ ॥७०८४॥ ॥७०८५॥ ॥७०८६॥ ॥ ७०८७॥ ॥ ७०८८॥ ॥ ७०८९॥
॥ ७०९०॥ ॥७०९१॥ ॥७०९२॥ ॥ ७०९३॥ ॥ ७०९४॥ ॥ ७०९५॥ ॥ ७०९६॥ ॥७०९७॥ ॥ ७०९८॥ ॥७०९९ ॥ ॥७१००॥ ॥७१०१॥ ॥ ७१०२॥ ॥ ७१०३॥ ॥ ७१०४॥ ॥७१०५॥
२००
Page #208
--------------------------------------------------------------------------
________________
॥ ७१०६॥ ॥ ७१०७॥ ॥७१०८॥ ॥ ७१०९॥ ॥ ७११०॥ ॥ ७१११॥ ॥ ७११२ ॥ ॥ ७११३ ॥
७११४॥
॥ ७११५॥ ॥ ७११६ ॥ ॥७११७॥ ॥७११८॥
अनुमन्ता विशसिता, निहन्ता क्रयविक्रयी। संस्कर्ता चाऽन्यदाता च, खादकश्चाऽष्ट घातकाः अल्पायुषो दरिद्राश्च, परकर्मोपजीविनः । दु:कुलेषु प्रजायन्ते, नरा ये मांसभक्षकाः इच्चाऽऽइबहुपयारं, लोइयसत्थमऽवि अत्थि एत्थऽत्थे। लोउत्तरियं च पुणो, 'अमज्जमंसाऽसि' इच्चाइ अहवा जं चिय लोइय-सत्थं इह हेटुओ विणिद्दिटुं । लोउत्तरियं तं पि हु, इहाऽवयारित्तु भणणाओ मिच्छादिट्ठीसुयं पि हु, किर सम्मद्दिट्ठिणा परिग्गहियं । सम्मसुयं होइ रसोव-विद्धलोहं पिव सुवण्णं आह किर जइ बुहेहिं, जीवंऽगत्ता विवज्जियं मंसं । मुग्गाऽऽइणो वि किं नो, जीवंऽगं दूसिया जं नो भण्णइ जेसि तदंऽगं, न ते जिया तुल्लरूविणो जम्हा । जह पंचेंदियजीवा, माणसविण्णाणपडिबद्धा तणुदेसछिज्जमाणासु, मंसपेसीसु निसियसत्थेहिं । अच्वंतदुक्खिया होंति, पइखणुम्मुक्कसिक्कारा जीवत्तम्मि तुल्ले वि, नो तहा एगइंदियत्तेण । मुग्गाऽऽइणो भवंती, ता कहमेसि मिहो समया ॥ तहाहिरे! रे! मारेह लहुँ, भक्खामो एयमेवमाऽऽईयं । अच्चंतकक्कसगिरं, सोत्तंऽता सुणइ फुडमेव उक्खयसुतिक्खखग्गाऽऽइ-वग्गकरपुरिसओ पहारं पि। भयभमिरतरलतारा-उ हत्थमऽच्छीओ पेच्छंति चित्तं च वेयइ भयं, जायभओ पुण पकंपिरसरीरो। कप्पेइ इय वराओ, अहह! ममोवट्टियं मरणं एवं च जियत्तम्मि, तुल्ले वि पणिदियो जहा तिक्खं । दुक्खं अणुहवइ फुडं, न तहा मुग्गाऽऽइएगिदी किंचमणवइकायतिगेण वि, साऽवेक्खेणं परोप्परमऽवस्सं। अच्वंतं वत्तं चिय, दुक्खं अणुहवइ पंचिदी मुग्गाऽऽइणो य एगिदिया उ, संपज्जमाणमऽवि दुक्खं । काएणं चिय तं पि हु, अव्वत्तं किंचि वेयंति अण्णं च मरणभीओ, दट्टणमुवट्ठियं कहवि वहगं । नियजीयरक्खणकए, इओ तओ जह जह वराओ चलवलइ तसइ नासइ, लुक्कइ अवलोक्कई य पंचेंदी। तह तह वहगो वि दढं, जायाऽऽवेसो पिसियगिद्धो तव्विस्सासणवंचण-संगिण्हणमारणाऽऽइओवाए । जह चिंतइ एगिदिय-हणणम्मि नो तहा नियमा ता जत्थ जत्थ बहुदुक्ख-संभवो घायणिज्जविसयम्मि। घायगविसयम्मि य जत्थ, जत्थ दुट्ठाऽभिसंधित्तं तत्थेव य बहुदोसो, तं पुण संभवति तसजिएसु फुडं। तेणं तदंऽगमेव हि, मंसं तं चेव य निसिद्धं तव्विवरीयत्तणओ, जीवबहुत्ते वि मुग्गमाऽऽईया । नो मंसं न य दुट्ठा, लोगम्मि वि तह पसिद्धीउ न य जीवंऽगत्तादेव, केवलमेयमऽभक्खणीयमिमं । किं तु तदुब्भवबहुअण्ण-जीवभावा जओ भणियं "आमासु य पक्कासु य, विपच्चमाणासु मंसपेसीसु। आयंतियमुववाओ, भणिओ य निओयजीवाणं" अण्णे उ पंचमुग्गाण, भक्खणे भक्खणं पणिदिस्स । जंपंति मूढमइणो, तण्ण जओ मोहवयणं तं अवरोप्परसाऽवेक्खत्त-संगया तंतवो जह पडत्तं । पावेंति न उण निरवेक्ख-याए मिलिया सुबहवो वि इय साऽवेक्खाण मिहो, समवायो इंदियाण एगत्थ । पावइ पणिदियत्तं, सगोयरग्गहणपवणाणं विण्णाणपयरिसो वि हु, सुहदुहसंवेयगो तहिं चेव। पडिभिण्णइंदिएसुं, मुग्गाऽऽइसु बहुसु वि न सो उ इय अच्चतमऽवत्तं, फासिदियनाणमेक्कमाऽऽसज्ज । मुग्गाऽऽइसु बहुएसु वि, पणिदियत्तं अजुत्तं ति लोइयसत्थे मंसं, भणियकमा वारिउं पऽणुण्णायं । आवइसद्धाऽऽईसं, तत्थेव य जेण भणियमिणं प्रोक्षितं भक्षयेन्मांसं, ब्राह्मणानां च काम्यया । यथाविधिनियुक्तस्तु, प्राणानामेव वाऽत्यये यथाविधिनियुक्तस्तु, यो मांसं नात्ति वै द्विजः । स प्रेत्य पशुतां याति, संभवाण्णेकविंशतिम् एवमऽणुण्णायस्स वि, इमस्स परिवज्जणं चिय पहाणं । जम्हा तस्सत्थेसु वि, पुणो वि एवं समक्खायं आपद्यपि च श्राद्धे च, यो मांसं नाऽत्ति वै द्विजः । सदायादः सगोत्रोऽसौ, सूर्यलोके महीयते ता लोइयलोउत्तर-सत्थनिरत्थं अउ च्चिय अवत्थु । परिवज्जणिज्जमेव हि, मंसं दूरेण धीरेहि सव्वजणाउ अवण्णा, भवंतरे दारुणं दरिदत्तं । जाइकुलाणमऽलाभो, सुनीयकम्मोवजीवित्तं देहे असत्तिमत्तं, भयाऽऽउरतं सुदीहरोगित्तं । सव्वत्थाऽणिद्वत्तं, जायइ मंसाऽसिणो नियमा
॥ ७११९॥ ॥ ७१२०॥ ॥ ७१२१॥ ॥७१२२ ॥ ॥ ७१२३॥ ॥७१२४ ॥ ॥ ७१२५॥ ॥ ७१२६॥ ॥ ७१२७॥ ॥ ७१२८॥ ॥ ७१२९ ॥ ॥७१३०॥ ॥ ७१३१॥ ॥७१३२॥ ॥ ७१३३॥ ॥ ७१३४॥ ॥ ७१३५॥ ॥ ७१३६॥ ।। ७१३७॥ ।। ७१३८॥ ॥ ७१३९॥ ॥ ७१४०॥ ॥ ७१४१॥
૨૦૧
Page #209
--------------------------------------------------------------------------
________________
॥ ७१४२॥ ॥ ७१४३॥ ॥ ७१४४॥ ॥७१४५॥ ।। ७१४६॥ ॥ ७१४७॥
॥ ७१४८॥ ॥७१४९॥
विक्किणगो धणलोभा, उवभोगविहाणओ य भक्खागो। बंधणवहेहिं हंता, तिण्ह वि मंसाउ वहगत्तं जो किर मंसं नाऽसइ, नासइ सो अप्पणो अजसवायं । जो पुण तयमाऽऽसेवइ, सेवइ सो नीयठाणाणि एवं अच्चंतदुरंत-दुक्खनरएक्ककारणं मंसं । अपवित्तमऽणुचियं सव्व-हा वि हेयं ति नाऽऽदेयं जंदुटुं ववहारे, लोए सत्थे य दूसियं जं च । तं मंसमऽभक्खं चिय, चक्खूहि वि नो निरिक्खेज्जा करगहियमंसपेसी, चंडालाऽऽई वि कहवि ग्रग्गम्मि। पुरओ आगच्छंतं, लज्जइ दटुं विसिट्ठजणं गोहेममहीदाणाणि, तेण दिण्णाणि लक्खसंखाणि । जो बहुदोससमुस्सय-मऽसेज्ज मंसं न मणसा वि तहाजह परमंसं तह जइ, समंसमेवाऽऽयरेज्ज तब्भोई। ता न तहा दोसं पिह, परपीडाऽभावओ मण्णे संभवइ न उण एयं, अट्ठारसकणयकोडिओ इहरा । मंसजवतिगकए कह, मिलिया सुव्वंति अभयस्स तथाहिरायग्गिहम्मि नयरे, अत्थाणीमंडवे निसण्णस्स। अभयकुमारप्पमुह-प्पहाणमंतीहिं सहियस्स सेणियरण्णो पुरओ, विविहकहासुं पयट्टमाणीसुं। पत्थाववसा भणियं, एक्केण पहाणपुरिसेणं देव! महग्घमऽसुलहं, धणधण्णाऽऽइ इह तुम्ह नयरम्मि। नवरमऽमहग्घमेकं, मंसं सुलभं च सव्वत्थ इय तव्वयणं सामंत-मंतिजुत्तेण राइणा सम्मं । पडिवण्णं केवलमऽमल-बुद्धिणा भणियमऽभएण ताय ! किमेवं मुज्झह, मंसाओ वि हु महग्घमिह नत्थि। जह तह सुलहाई कंस-दूसपमुहाणि वत्थूणि मंतीहिं जंपियं थेव-मुल्लदाणे वि भूरिलाभाओ। कहमऽच्चंतमहग्घत्त-मेवमुल्लवसि मंसस्स। पच्चक्खं चिय सेसाणि, पेच्छ वत्थूणि पउरदव्वेण । लब्भंति एव भणिए, मोणं काउंठिओ अभओ नवरमिममेव वयणं, पइट्ठिउं तेण सेणियनरेंदो। वुत्तो पंच दिणाई, ताय ! महं देहि रज्जं ति वाहरिठं सयलजणं, अभओ रज्जे पइट्ठिओ रण्णा । बाहइ सिरं ति सयमऽवि, वुत्थो अंतेउरस्संऽतो अभएण वि उस्सुको, अकरो लोगो को समत्थो वि। घोसाविया अमारी, नियरज्जे वट्टमाणम्मि पत्ते य पंचमदिणे, रयणीए विहियवेसपरियत्तो। सामंतमंतिगेहेसु, सो गतो सोगविहुरो व्व वुत्तो सामंताऽऽईहिं, नाह! कि एवमाऽऽगमणकज्जं । भणियमऽभएण राया, अइविहुरो सीसवियणाए विज्जेहि य कालेज्जय-मोसहमाऽऽइट्ठमुत्तमनराण । नियगस्स तस्स तुब्भे, ता सिग्घं जवतिगं देह खुद्दो एसो त्ति विचिंतिऊण, तेहिं पि अप्परक्खट्ठा । रयणीए दिण्णाओ, अट्ठारस कणयकोडीओ। जाए पभायसमए. पण्णो अवहि त्ति रज्जमवणीयं । अभएणं नियपिउणो, अह सो तं कणयगुरुरासि दुट्टण आउलमणो, विचिंतए निद्धणो धुवमऽणेण। लोगो कओ कहऽण्णह, एत्तियमेत्तऽत्थसंपत्ती अह नयरवासिलोय-प्पवायमुवलंभिउं नरिंदेण। गूढनरा तियचच्चर-चउप्पहाऽऽईसु आइट्ठा आचंदसूरियं रज्ज-लच्छिमऽणुहवउ निग्गयपयावो। सुचिरं अभयकुमारो, मणहारी अमयमुत्ति व्व इय पइगेहं चिय जण-मुहाउ सोउं पुरम्मि जसवायं । गूढनरा नरवइणो, जहट्ठियं सव्वमऽकहिंसु ताहे विम्हइयमणेण, राइणा पुच्छिओऽभयकुमारो। कत्तो एत्तियमेत्ता, धणरिद्धी पुत्त ! पत्त त्ति तेणाऽवि मंसजवतिग-मग्गणपमुहो उ सव्ववुत्तंतो। सिट्ठो जहट्ठिओ सेणि-यस्स विम्हइयहिययस्स अच्चंतमहग्घत्तं, सुदुल्लहत्तं च तयऽणु मंसस्स । रण्णा निव्वभिचारं, पडिवण्णं सेसएहिं ति (पि) इय सोऊणं सम्म, मंसस्साऽऽसेवणं पुरा वि कयं । आराहणाकयमणो, मुणिवर! मा संभरेज्ज तुम एवं पसंगपाविय-मंसाऽऽइसरूवकहणसंबद्धं । भणिऊण मज्जदारं, विसयद्दारं पवक्खामि पुव्वं अणंतरं चिय, जे दोसा मज्जगोयरा भणिया। पाएणं विसएस वि, ते चेव भवंति सविसेसा जम्हा उ विसेसेणं, सीयंति इमेसु कयमणा मणुया। एएण कारणेणं, विसयत्ति निरुत्तमेएसिं एए उ महासल्लं, इमे महासत्तुणो परे लोए । एए उ महावाही, एए उ परमदारिद सल्लं हिययनिहित्तं, न सुहेल्लिं देइ देहिणो उ जहा। अंतो विचिंतिया तह, विसया वि दुहाऽऽवहा चेव
॥ ७१५०॥ ॥ ७१५१॥ ॥ ७१५२॥ ॥ ७१५३॥ ॥ ७१५४॥ ॥ ७१५५ ॥ ॥७१५६॥ ॥ ७१५७॥ ॥७१५८॥ ॥७१५९॥ ॥ ७१६०॥ ।।७१६१॥ ॥ ७१६२॥ ॥ ७१६३॥ ॥ ७१६४॥ ॥७१६५॥ ॥ ७१६६॥ ॥७१६७॥ ॥ ७१६८॥ ॥७१६९॥ ॥७१७०॥ ॥ ७१७१॥ ॥ ७१७२॥ ॥७१७३॥ ॥ ७१७४॥ ॥७१७५॥ ॥७१७६॥ ॥७१७७॥
૨૦૨
Page #210
--------------------------------------------------------------------------
________________
जह नाम महासत्तू, दावेइ कयत्थणाओ विविहाओ। एमेव य विसया वि हु, अहवा एए परभवे वि
॥ ७१७८॥ जह नाम महावाही विहुरत्तं कुणइ इहभवम्मि तहा। विसया वि नवरमेए, भवंतरेसु वि अणंतगुणं
॥ ७१७९॥ ठाणं पराभवाणं, सव्वाण जहेह परमदारिदं । विसया वि किर तह च्चिय, पराभवाणं परं ठाणं
॥ ७१८० ॥ पत्ताई पावेंति, पाविस्संति य बहूणि बहवो वि। परिभवपयाई पुरिसा, ते जे विसयाऽऽमिसपसत्ता
॥ ७१८१॥ मण्णइ तणं पिव जगं, संदेहपए वि पविसइ विसइ । मरणस्स वि देइ उरं, अपत्थणिज्जं पि पत्थेइ
॥ ७१८२ ॥ लंघंति समुदं भीसणं पि, साहेति घोरवेयालं । किं बहुणा विसयकए, पविसंति जमाऽऽणणे वि नरा ॥ ७१८३॥ गरुयं पि हु परिवज्जिय, कज्जं विसयाऽऽउरो मुहत्तेण । तं कुणइ जेण हासो, जावज्जीवं जए होइ
॥ ७१८४॥ ववसइ पिउणो वि वह, बंधुं सत्तुं व मण्णइ मूढो । होइ अणिबद्धकज्जो, विसयग्गहपरिगओ परिसो
॥ ७१८५ ॥ विसया अणत्थपंथो, विसया माहप्पोपगा पावा। विसया लहुत्तपयवी, अकंडविड्डरकरा विसया
॥७१८६॥ विसया अवमाणपयं, विसया मालिण्णकारणमऽवंझं। विसया दुहेक्कहेऊ, इहपरभवबाहगा विसया ॥ ७१८७॥ खलइ मणो गलइ मई, परिहायइ पोरिसं पि पुरिसस्स। विसयाऽऽसत्तस्स गुरू-वइट्ठमिटुं पि वीसरइ ॥ ७१८८॥ सा जाइ तं च कुलं, सा कित्ती भुवणभूसणपयंडा । जइ ता विसयपसत्ती, ता फुसिया वामपाएणं
॥ ७१८९ ॥ जिणवयणदक्खचक्खू वि, पेक्खए पेक्खणिज्जभावे ता । जावऽज्जवि विसयपसत्ति-लक्खणा नीलिमा न भवे ॥ ७१९० ॥ धम्माऽभिप्पायपई-वओ मणोमंदिरम्मि ता फुरइ । जावऽज्जवि विसयपसत्ति-लक्खणा नेइ वाओली ॥७१९१ ॥ सव्वण्णुवयणपोओ, ता भवजलहीउ तारणसमत्थो। विसयप्पसंगपवणो, जावऽज्जवि नाऽवकूलेइ
॥ ७१९२॥ विमलं विवेयरयणं, तावऽज्जवि दिप्पए पयासइ वा। विसयप्पसंगपंसू, जावऽज्जवि नाऽवगुंडेइ
॥ ७१९३॥ विमलं पिजीवसंखे, पइट्ठियं सहइ ताव सीलजलं । विसयाऽभिनिविसेसाऽसुइ-संगा कलुसिज्जइ न जाव ॥ ७१९४ ॥ धम्म काउमऽसत्ता, विसयपसत्ता निहीणतमसत्ता। अत्ताणं अत्ताणं, न मुणंति हियं च न कुणंति
॥ ७१९५ ॥ विसया विऊण विसया, दूरऽवगण्णियजिणाऽऽगमंऽकुसया। तणुरुहिरहरणमसया, भवंति दावियअणिट्ठसया ॥७१९६ ॥ सुचिरं पि तवो तवियं, चिण्णं चरणं सुयं च बहु पढियं । जइ ता विसएसु मई, ता तं ही ! निप्फलं सव्वं ॥ ७१९७॥ सण्णाणमणिमहग्धं, फुरंतचारित्तरयणचिंचइयं । ओ! विसयचंडचरडा, लुटंति जीवभंडारं
॥ ७१९८॥ सा तुंगिमा स तेओ, तं विण्णाणं गुणा वि ते चेव । सव्वं खणेण नटुं, धिरत्थु विसयाऽऽभिलासस्स
॥ ७१९९ ॥ हद्धी! अलद्धपुव्वं, जिणवयणरसायणं पि घोट्टेडं। विसयमहाहालाहल-हल्लोहलिएहिं उग्गिलियं
॥ ७२००॥ सुहचरिए अप्पाणं, पावा पावाऽऽसवेसु सप्पाणं । अप्पाणं अप्पाणं, विसयाण कए कयत्थिति।
॥ ७२०१॥ चिट्ठइ दिह्रिविसगोयरम्मि, वग्गइ य तिक्खखग्गऽग्गे। असिपंजरम्मि कीलइ, सोयइ सत्तीए अग्गम्मि ॥ ७२०२॥ बंधइ पडम्मि अग्गिं, मूढो नियमत्थएण हणइ गिरिं। आलिंगइ सुहुयहुया-सणं च विसमऽसइ जीयऽत्थी ॥७२०३ ।। छुहियं सीहं कुवियं च, पण्णगं सुबहुमच्छियं च महुं । आहणइ सो अणज्जो, जो विसएसुं कुणइ गिद्धिं ॥७२०४ ॥ अहवा विसं मुहे च्चिय, खंधे च्चिय-सुनिसिओ असी तस्स । गत्ता मुहपुरओ च्चिय, उच्छंगे च्चिय कसिणसप्पो॥७२०५ ॥ पासट्ठिओ च्चिय जमो, हियए च्चिय तस्स जलइ पलयऽग्गी । मूलनिलीणो य कली, विसएसुं जस्स किर गिद्धी॥ ७२०६ ॥ अहवा नियवत्थंऽचल-गंठीबद्धं खु धरइ सो मरणं । सोयइ य निस्सहंगो, चलंतकुड्डयलपासाए
॥७२०७॥ उवविसइ स सूलाए, पविसइ य जलंतजउहरस्संऽतो। कुंतऽग्गम्मि य नच्चइ, करेइ विसएसुं जो गिद्धि ॥ ७२०८॥ अहवा दिट्ठिविसाऽऽई, होति विणासाय तब्भवे चेव । एए पुण हयविसया, अणंतभवदारुणविवागा
॥ ७२०९ ॥ अहवा ते सव्वे मंत-तंतदेवाऽऽइथंभिया संता। न भवंति तब्भवे वि हु, भयाय विसया उण दुरंता
॥ ७२१०॥ विसए सेविति जडा, अरईदुक्खस्स पसमणनिमित्तं । तं पुण तेहिं दढयरं, उच्छलइ घएण जलणो व्व
॥७२११ ॥ सूरा वि विसयगिद्धा, मुहजोया होंति महिलियाणंपि। जे पुण ताण विरत्ता, ते देवाणं पि पणतिपयं
॥७२१२॥ मोहमहागहगहितो, सहितो अरईए धम्मरइरहिओ। विसयवसो वावारइ, मणवइकाए अविसए वि
॥७२१३॥ विसयरणाऽवणिविणिवेसिया य, दुव्वारकरणकरडिघडा। मणवइतहिं विलसइ, पेक्खियपडिवक्खरूवाऽऽई ॥७२१४ ॥ १. अत्ताणं अत्ताणं - अत्राणम् आत्मानम, २. विसया - विषदाः,
२०३
Page #211
--------------------------------------------------------------------------
________________
अण्णं च विसयवासंग-वज्जिएणाऽवि निययबुद्धीए। पुरिसेण धरतेणं, तहाविहं निम्मलविवेयं
॥ ७२१५॥ सब्भावो वीसंभो, नेहो रइवइयरो य जुवइजणे । कीरंतो अचिरेणं, तवसीलवयाई फेडेज्जा
॥ ७२१६॥ जह जह कीरइ संगो, तह तह पसरो खणे खणे होइ । थेवो वि होइ बहुओ, न य लहइ धिई निरुंभंतो ॥ ७२१७॥ एवं च सो अणज्जो, ववगयलज्जो समीहियअकज्जो । तं चेव कुणइ सज्जो, मुक्कंऽगीकयसुकयकज्जो ॥७२१८॥ भीओ भीयाए समं, समंतओ विहियनियरइकिरिओ। अहह ! तहाऽवि स विसई, जइ होज्ज सुही दुही को णु ?॥७२१९ ॥ किंचदुलहं चरित्तरयणं, खंडिउमेक्कसि कहिंचि विसयवसो। पावइ दुगंछियत्तं, जावज्जीवं पि सयलजणे
॥७२२०॥ आवायमेत्तसुहया वि, किं पि बहुभाविभवनिमित्तत्ता। विसया सप्पुरिसाणं, सेविज्जंता वि दुहजणया ॥ ७२२१ ॥ हा ! धी ! विलीणबीभच्छ-कुच्छणिज्जम्मि रमइ अंगम्मि। किमियो व्व एस जीवो, दुहं पि सोक्खं ति मण्णंतो ।। ७२२२ ॥ ता ताण कए दुहसय-निबंधणं भयइ बहुविहं जीवो। आरंभमहपरिग्गह-मओ उ बंधं पि पावाणं
॥७२२३ ॥ ता नरयवेयणाओ, तिरियगतीओ य पाउणइ बहुसो । इय जरियजंतुणो मज्जि-याऽऽइपाणोवमा विसया ॥७२२४ ॥ जइ होज्ज गुणो विसयाण, कोई ता न हु जिणिदचक्किबला । दूरुज्झियविसयसुहा, धम्माऽऽरामे तह रमंता ता भो देवाणुपिया!, पयओ परिभाविऊण तुममेवं । चयसु मियं विसयसुहं, अपरिमियं भयसु पसमसुहं ॥ ७२२६॥ जेणमऽकिलेससाहण-मऽलज्जणीयं विवागसुंदरयं । पसमसुहमिमाहितो-ऽणंताणंतेहिं संगुणियं
॥ ७२२७॥ ता सुकयत्था एत्थेव, गाढपडिबद्धमाणसा धीरा । धण्णा ते च्चिय परमत्थ-साहगा साहुणो निच्चं
॥ ७२२८॥ अणवरय-मरण-रणरणय-भीसणं पेच्छिऊण संसारं । चत्तं विसं व विसमं, विसयसुहं जेहिं रेण
॥ ७२२९॥ विसयाऽऽसासंदाणिय-चित्ता य अपत्तविसयसोक्खा वि। हिंडंति कंडरीउ व्व, नियमओ घोरसंसारे
॥ ७२३०॥ तहाहिपुंडरीगिणीपुरीए, पयंडभुयदंडखंडियविपक्खो। आसी पुंडरीयनिवो, जिणिदधम्मेक्कपडिबद्धो
॥ ७२३१ ॥ सो य महप्पा तडिदंड-भंगुरं जाणिऊण रज्जसिरिं। खरपवणाऽऽहयदीवय-सिहं व जीयं पि परिलोलं ॥ ७२३२ ॥ किपागफलं व विराम-दिण्णदुक्खं च विसयसोक्खं पि। लक्खित्ता सविसेसं, सुगुरुसमीवाउ पडिबुद्धो ॥७२३३॥ पव्वज्जं काउमणो, कणि?नियभायरं दढप्पणयं । कंडरीयनामधेयं, वाहरिउं भणिउमाऽऽढत्तो
॥ ७२३४ ॥ हे भाय ! रज्जलच्छिं, उव जसु संपयं तुम एत्थ । भववासाउ विरत्तो, अहमिण्हेिं पव्वइस्सामि
॥ ७२३५ ॥ कंडरीएणं भणियं, दुग्गइमूलं ति जइ तुमं रज्जं । मोत्तूणं पव्वज्जं, वंछसि घेत्तुं महाभाग !
॥ ७२३६॥ ता कि मज्झ वि रज्जेण, सव्वहा हं गुरुस्स पामूले । इण्हिं चिय निस्संगो, जिणिददिक्खं गहिस्सामि ॥ ७२३७॥ अह नरवइणा सुबहु-प्पयारहेऊहिं वारियो वि दढं। अच्चंततरलयाए, सूरिसमीवे स निक्खंतो
॥ ७२३८॥ गुरुकुलवासोवगओ य, विहरमाणो पुराऽऽगराऽऽईसु । अणुचियआहारवसा, संजायसरीरगेलण्णो
॥ ७२३९ ॥ चिरकालाओ पुंडरि-गिणीए नयरीए आगओ संतो। उवयरिओ वेज्जोसह-विहीए पुंडरियनरवइणा
॥ ७२४०॥ जाओ पगुणसरीरो, रसगिद्धीए तहाऽवि अण्णत्थ । विहरिउमऽणुच्छहतो, रण्णा उच्छाहिओ एवं
॥७२४१॥ धण्णो तुमं महायस!, निस्संगो जो न दव्वमाऽऽईसु। थेवं पि हु पडिबंधं, करेसि तवसुसियदेहो वि
॥७२४२॥ तुममेव अम्ह कुलनह-यलम्मि संपुण्णपुण्णिमाचंदो। सच्चरियपहापसरेण, जस्स धवलिज्जए भुवणं ॥७२४३॥ अप्पडिबद्धविहारो, तुमए च्चियऽणुट्ठिओ महाभाग ! । जो मज्झऽणुवित्तीए वि, ठासि नो एत्थ ठाणम्मि ॥ ७२४४॥ इय उच्छाहगवयणेहिं, राइणा तह कह पि पण्णविओ। जह सीयविहारी वि हु, कंडरिओ विहरिओ बहिया ॥ ७२४५॥ संजमपडिभग्गमणो, भूसयणाऽसारभोयणाऽऽईहिं । सीलमहाभरपडिवहण-भंगुरो चत्तमज्जाओ
।। ७२४६॥ विसयाऽभिसंगगरुओ, गुरुकुलवासाउ सो विनिक्खमिउं। रज्जोवभुंजणट्ठा, समागओ पुण सनयरीए ॥ ७२४७॥ तत्तो निवउज्जाणे, तरुसालोलइयधम्मउवगरणो। हरियाऽऽउलधरणियलम्मि, संनिसण्णो य निल्लज्जो ।। ७२४८॥ तं च तहट्ठियमाऽऽयण्णिऊण, राया समागओ नमिउं। संजमथिरकरणट्ठा, एवं भणिउं समारद्धो
॥७२४९॥ तुममेक्को च्चिय धण्णो, कयपुण्णो लद्धजीवियफलो य । पालेसि निरइयारं, जो पव्वज्जं जिणुद्दिटुं
॥ ७२५०॥
૨૦૪
Page #212
--------------------------------------------------------------------------
________________
दोग्गइनिबंधणेणं, रज्जेणं निबिडबंधणेणं व । बद्धो हं पुण न लभामि, धम्मकज्जं किमऽवि काउं
।। ७२५१॥ एवं वुत्तो वि हुरुक्ख-चक्खुक्खेवो न जाव सो किं पि । जंपेइ ताव रण्णा, वेरग्गं उव्वहंतेणं
॥ ७२५२॥ पुणरवि भणिओ हे मूढ !, पुव्वकाले वि वारिओ बाढं। पव्वज्जापडिवत्ति, तुमं कुणंतो मए तइया
॥ ७२५३॥ दितो य रज्जमिण्हेिं च, तस्स दाणे वि किं सुहं तुज्झ । उज्झियनिययपइण्णस्स, तिणलवाओ वि लहुयस्स ॥ ७२५४॥ एवं भणिऊण नराऽहिवेण, रज्जं पणामियं तस्स । काऊण सयं लोयं, गहिओ सव्वो वि तव्वेसगे
॥७२५५॥ तो सयमऽवि पडिवज्जिय, पव्वज्जं अइगओ गुरुसमीवे। तत्थ पुण गहियदिक्खो, छट्ठक्खमणस्स पारणए ॥७२५६ ॥ अणुचियआहारवसा, बाढं संजायपोट्टसूलो य। मरिऊणं उववण्णो, देवो सव्वसिद्धिम्मि
॥७२५७॥ इयरो य मंतिसामंत-दंडनाहाऽऽइसयललोगेण । हीलिज्जंतो पव्वज्ज-चायकारि त्ति पावो त्ति
॥ ७२५८॥ अच्वंतविसयगिद्धीए, पउररसपाणभोयणाऽऽसत्तो। रुद्दज्झाणोवगओ, विसूइयादोसनिहयाऽऽऊ
।। ७२५९॥ मरिऊणं नेरइओ, उप्पण्णो सत्तमाए पुढवीए । एवमऽपावियविसया, विसइणो दुग्गइमुवेन्ति
॥ ७२६०॥ ता सुंदर! दरिसियदोस-दूसिए निरसिऊण हयविसए। आराहणाकयमणो, मणोऽणवज्ज चिय धरेज्जा ॥ ७२६१॥ एवं विसयद्दारं, निदंसियं संपयं च लेसेणं । तइयं कसायदारं, कमपत्तं चिय परूवेमि
॥ ७२६२॥ जइ वि कसाया हेट्ठा, उवइट्ठा भूरिभणिइनिवहेण । दुज्जेय त्ति तहावि हु, पुणो वि भण्णंति लेसेण
॥ ७२६३॥ एए दुटुकसाया, विडंबणाकारिणो जह पिसाया। पच्छा विहियविसाया, असुहविहाणेक्कववसाया
॥ ७२६४॥ जणियदुरज्ज्झवसाया, अणिट्ठदाणेण दावियपसाया। संरुद्धसिद्धिसाया, परलोगे विहियविरसाऽऽया
॥७२६५॥ आणेति परं वसणं, गालेंति य संपयं सुविउलं पि। कज्जं च हारवेंति, सेविज्जन्ता इह कसाया
॥ ७२६६॥ धम्मस्स सुयस्स जसस्स, अहवा सव्वस्स गुणकलावस्स। अव्वो! कसायकरणा, पुरिसेण जलंऽजली दिण्णो ॥७२६७ ॥ सव्वजणगरहियत्तं, कसायकरणेण एत्थ लोगम्मि। परलोए संसारो, जायइ जरमरणदुत्तारो
॥ ७२६८॥ अह पुण्णपावखेलय-चउगइसंसारवाहियालीए। गिरिउ व्व भमइ जीवो, कसायचोयाण हम्मंतो
॥७२६९॥ सव्वाऽवत्थासु पि हि अ-णिट्ठियाऽणि?कारिणो चेव । जीवाण हयकसाया, पुव्वमुणीहि वि जओ भणिय ॥ ७२७०॥ कडुयकसायतरूणं, पुष्पं च फलं च दो वि विरसाई। पुप्फेण झाइ कुविओ फलेण पावं समायरइ
॥७२७१॥ जंकिर मणुयाण सुहं, जं च सुहं सव्वसुरवराणं पि। तत्तोऽणंतगुणं तं, कसायजइणो जिणा बेंति
।। ७२७२ ॥ पीडाकरं पि लोए, खलाउ अक्कोसहणणमाऽऽइयं । चंदणरसं व मण्णइ, सुतवस्सिजणो अओ चेव
॥ ७२७३ ॥ अक्कोसहणणमारण-धम्मब्भंसाण बालसुलभाणं । लाभं मण्णइ धीरो, जहुत्तराणं अभावम्मि
॥ ७२७४॥ अहह ! बलिया कसाया, विजिया विजिया समुच्छलंति पुणो । तविजयकयमणाण वि, मुणीण समए वि जं भणियं ७२७५ उवसामं पुवणीया, गुणमहया जिणचरित्तसरिसं पि। पडिवायंति कसाया, किं पुण सेसे सरागत्थे
॥ ७२७६ ॥ जीवो कसायकलुसो, चउगइसंसारसायरे घोरे। भिण्णं व जाणवत्तं, पूरिज्जइ पावसलिलेण
॥ ७२७७॥ किंचकोहो माणो माया, लोभो रागो य दोसमोहो य । कंदप्पो दप्पो मच्छरो य एए महारिउणो
॥ ७२७८॥ एए हि जीवसव्वस्स-हारिणो कारिणो अणत्थाणं । सम्मं विवेयपडिवूह-विरयणा कुणसु निप्पसरे
॥ ७२७९ ॥ दुम्महणकसायपयंड-सत्तुणा पीडियं जयं सव्वं । ता सो धण्णो जो तं, हंतूण समं समल्लियइ
॥ ७२८०॥ कामत्थरइपरद्धा, मुज्झन्ति जमेत्थ धीरपुरिसा वि। तं मण्णे हं नूणं वियंमियं हयकसायाणं
॥ ७२८१ ॥ ता तह कहविहु किच्चं, जह न कसाया उइंति उइया वा । अंतो चेव सुरंगाधूली-निचउ व्व निसमिति ।। ७२८२॥ जइ जलइ जलउ लोए, कुसत्थपवणाऽऽहओ कसायऽग्गी । तमऽजुत्तं जं जिणवयण-सलिलसित्तो वि पज्जलइ ॥ ७२८३ ॥ उक्कडकसायरोग-प्पकोवओ जायनिबिडपीडस्स। पसमाऽऽरोग्गं जायइ, जिणवयणरसायणाहितो
॥ ७२८४॥ अइभीमकसायविसप्पि-दप्पसप्पेहिं परिगयंऽगाणं । तणुसत्ताणं ताणं, जिणवयणमहंतमंताओ
।। ७२८५ ॥ किंचजइ ताव कसाय च्चिय, विणिज्जिया दुज्जया महारिउणो । ता निज्जियं तुमे खलु, सव्वं जेयव्वचक्कं पि ॥ ७२८६ ॥
૨૦૫
Page #213
--------------------------------------------------------------------------
________________
॥ ७२८७॥ ॥ ७२८८॥ ॥ ७२८९ ॥ - ॥७२९० ॥ ।। ७२९१ ॥
।। ७२९२॥ ॥ ७२९३ ॥
॥ ७२९४ ॥ ॥ ७२९५॥ ॥ ७२९६ ॥ ॥ ७२९७॥ ॥७२९८॥
हंतुं कसायतेणे, मोहमहावग्घपेल्लणं काउं। नाणाऽऽइमग्गलग्गो, लंघसु भीमं भवाऽरण्णं एवं कसायदारं, परूवियं संपयं कमप्पत्तं । जहठियदोसाऽणुगयं, निदादारं निदंसेमि अद्दिस्समाणरूवो, निद्दाराहू जयम्मि कोई इमो। जो जीवससिरवीणं, करेइ गहणं निराऽऽलोयं सा खयमुवेउ निद्दा, जीवन्तो च्चिय मओ व्व जीए नरो । मत्तो व्व मुच्छिओ इव, पणट्ठसत्तो लहुं होइ जह पयइकुसलसयलिंदियगामो वि हुनरो विसं पाउं। लहु उवहयतस्सत्ती, जायइ तह निद्दवसगो वि किंचनिउणनिमीलियनयणं, पुणरुत्तविमुक्कघोरघुरुडुक्कं । विहडियउट्ठउडुग्घाड-दंतविगरालमुहकुहरं अस्संठवियनिवसणं, इओ तओ खित्तअंगुवंगं च । गयलायण्णमऽसण्णं, नियसु पसुत्तं मरंतं व तहानिद्दावसेण परिसो असमंजससंभवंततणचेट्रो । सहमे य बायरे विह, उवमद्दइ पाणिणोऽणेगे निद्दा उज्जमविग्यो, निद्दा विसघारियत्तमिव परमं । निद्दा असिट्रचेट्टा, निद्दा भयसंभवो परमो निद्दा नाणाऽभावो, निद्दा निस्सेसगुणगणंऽतरणं । निद्दा विवेयससिणो, बहलमहामेहपडलसमा इहलोयपारलोइय-ववसायाणं निरंभणी निद्दा । सव्वाऽवायाण परं, निबंधणं निच्छियं निद्दा - तेणेव अगलदत्तो, निद्दाचागेण जीवियं पत्तो । इयरनरा पुण निद्दा-पमायओ पाविया निहणं तथाहिउज्जेणीए जियसत्तु-राइणो सम्मओ अमोहरहो । नामेण आसि रहिओ, जसोवई पणइणी तस्स पुत्तो य अगलदत्तो, तम्मि य बाले मओ अमोहरहो । तं जीवणं च दिण्णं, रण्णा अण्णस्स रहियस्स अह तं जसोमई पेच्छि-ऊण विलसंतमऽत्तणो य सुयं । अकलाकुसलं बाद, सोगेण अभिक्खणं रुयइ पुट्ठा पुत्तेणं सा, अम्मो ! तं कीस रूयसि निच्चं । निब्बंधे सिटुं तीए, कारणं तेण तो वुत्तं अम्मो ! किमऽत्थि इह कोवि, सो ममं जो कलाउ सिक्खवइ । तीए वुत्तं पुत्तय ! नत्थि इहं किं तु पिउमित्तो कोसंबीए पुरीए, दढप्पहारित्ति अस्थि तो सिग्घं । सो तत्थ गओ तस्संऽ-तियम्मि तेणाऽवि पुत्तो व्व ईसत्थाऽऽइकलासु, परमं कोसल्लयं समुवणीओ। नीओ य रायपासे, नियविज्जादंसणकएण दंसियमऽसेसमीसत्थ-पमुहकोसल्लमऽगलदत्तेण । तुट्टो सव्वो लोगो, नवरिन एक्को महीनाहो तह वि य तेणं वुत्तो, भण किं ते जीवणं दवावेमि । दूरोणामियसीसेणं, भणियमऽह अगलदत्तेण साहुक्कारं जइ मे, न देसि ता किं परेण दाणेण । एत्थंतरम्मि राया, विण्णत्तो नगरिलोएणं देव! समग्गा नयरी, लुटिज्जइ तक्करेण केणाऽवि । गूढपयारेणं तस्स, वारणं कुणउ ता देवो तो वुत्तो नरवइणा, नयराऽऽरक्खो जहा तुमं भद्द! । सत्तदिवसाण अब्भं-तरम्मि चोरं लहेसु त्ति अह जा नयराऽऽरक्खो, सुरुक्खचक्खू न किपि जंपेइ । ता अवसरो त्ति कलिऊण, जंपियं अगलदत्तेण देव ! पसीयह वियरह, आएसमिमं महं जहा तुम्ह। उवणेमि तक्करं सत्त-रत्तमज्झम्मि कत्तो वि दिण्णो रण्णाऽऽएसो, तत्तो सो राउलाओ नीहरिओ। चितेइ विविहणेवत्थ-धारिणो लिंगिवेसा य सुण्णसभाऽऽसमदेउल-पमोक्खठाणेसु तक्करा पायं । निवसंति चारपुरिसेहि, ताणि ता पेहयामि अहं एवं विचिंतिऊणं, सव्वट्ठाणाणि मग्गिओ सम्मं । नीहरिओ नयरीओ, पत्तो एगम्मि उज्जाणे अह सहयारतरुतले, निवसियमलिणंऽसुओ समाऽऽसीणो। चोरग्गहणोवायं, चिंतंतो अच्छए जाव ता आगओ कुओ वि हु, तत्थ परिव्वायगो रुणुझुणंतो। भंजिय तरुसाहं विर-इयाऽऽसणे सण्णिसण्णो य दट्ठण तं च उब्बद्ध-पिडियं तालदीहयरजंघं । कूरच्छमेस चोरो त्ति, चिंतियं अगलदत्तेण एवं विचितयंतो, तेण परिव्वायगेण सो भणिओ। आओ सि वच्छ ! कत्तो, हिंडसि केण व निमित्तेणं तेणं भणियं भयवं!, उज्जेणीओ पहीणविभवो हं । एवं भमामि नेवऽस्थि, कोई मे जीवणोवाओ १. ईसत्थाइकलासु - इष्वस्त्रादि कलासु,
॥ ७२९९ ॥ ॥ ७३००॥ ॥ ७३०१॥ ॥७३०२॥ ॥७३०३ ।। ॥ ७३०४॥ ॥ ७३०५॥ ॥७३०६ ॥ ॥ ७३०७॥ ॥ ७३०८॥ ॥ ७३०९॥ ॥ ७३१०॥ ॥ ७३११॥ ॥७३१२॥ ॥ ७३१३॥ ॥ ७३१४॥ ॥ ७३१५॥ ॥ ७३१६॥ ॥ ७३१७॥ ॥ ७३१८॥ ॥ ७३१९ ॥ ।। ७३२०॥
૨૦૬
Page #214
--------------------------------------------------------------------------
________________
मुणिणा वुत्तं पुत्तय!, जइ एवं देमि ता अहं दव्वं । संलत्तमऽगलदत्तेण, सामि ! दढमऽणुगिहीओ हं एत्थंऽतरम्मि अत्थवण-मुवगयं चंडभाणुणो बिम्बं । तदऽकज्जकरणवंछ व्व, पसरिया सव्वओ संझा तीए य अइगयाए, समुच्छलतेसु तिमिरनियरेसु । आयड्डिऊण खग्गं, तिदंडमज्झाउ निसियऽग्गं आबद्धपरियरो सो, समगं चिय झत्ति अगलदत्तेण । नगरीए गओ खत्तं च, पाडियं धणवइगिहम्मि आयड्डियाउ तत्तो, पेडाउ भूरिभंडभरियाउ। मोत्तूण अगलदत्तं, तहिं च सुरभवणसुत्तनरा उट्ठविऊणं उवलोभिउंच, परिवायगेण आणीया। गिहावियाओ ताओ, तत्तो तेहिं सह पुरीओ सिग्घं चिय निक्खंतो, पत्तो एगम्मि जिण्णउज्जाणे । भणिया य तेण पुरिसा, सप्पणयं अगलदत्तो य रे पुत्ता! सुयह खणं, इहेव जा सव्वरी गलइ कि पि। पडिवण्णं सव्वेहि, सुत्ता य सुनिब्भरं सव्वे नवरं संकियचित्तो, निद्दाकवडेण ठाउं खणमेकं । तरुगहणम्मि निलुक्को, नीहरिऊणं अगलदत्तो निद्दावसगा य परे, पुरिसा णाउं तिदंडिणा निहया। सत्थरए हणणत्थं, निरिक्खिओ अगलदत्तो वि तं च अपेच्छंतो सो, वणगहणे पेहिउं समाऽऽरद्धो। अभिमुहमितो य हओ, खग्गेणं अगलदत्तेणं अह गाढघायवियणा-घुम्मिरदेहेण तेण संलत्तं । विगयप्पायं हे वच्छ!, जीवियव्वं मह इयाणि ता गिण्हसु मम खग्गं, वच्चसु य मसाणपच्छिमविभागे । तहियं च चंडियाऽऽययण-भित्तिपासम्मि ठाऊणं । सई करेज्ज जेणं, तब्भूमिहराउ नीइ मम भइणी । दंसेज्जसु तीए असिं, जेणं सा भवइ तुह भज्जा दंसइ य गेहसारं, एवं वुत्तम्मि अगलदत्तेण । तह चेव कयं ता जाव, भूमिभवणम्मि वि पइट्ठो दिट्ठा य तत्थ पायाल-कण्णगा विव मणोहरसरीरा । एगा जुवई पुट्ठो, तीए कत्तो तुमं सि त्ति आयड्डिऊण खग्गं, निदंसियं तीए अगलदत्तेण । मुणियं च णाए नियभाउ-मरणमऽह रंभिउं सोगं संभमभरियऽच्छीए, सुहय! तुहं सागयं ति भणिरीए। उवणीयमाऽऽसणं से, आसीणो सो य साऽऽसंको तीए य पुव्वविरइय-गरुयसिलाजंतसंगया सेज्जा। दिव्वोवहाणकलिया, पगुणा सव्वाऽऽयरेण कया भणिओ य अगलदत्तो, वीसमसु खणं इहं महाभाग ! । वीसंतो सो य तर्हि, नवरं एवं विचिंतेइ नूणं न सुंदरमिहाऽ-वत्थाणं मा भवेज्ज कूडमिमं । ता निदं अकुणंतो, ठामि इमा वच्चए जाव अह ठाऊण खणं सा, जंतनिवाडणकएण नीहरिया । इयरो वि पएसन्तर-मऽल्लीणो उज्झिउंसेज्जं तीए य कीलियं फेडिऊण सा पाडिया सिला सहसा । भग्गा य तीए सेज्जा, सव्वत्तो निवडमाणीए तो परमहरिसपसरिय-वियसियहिययाए तीए संलत्तं । हा! सुट्ट हओ दुट्ठो, मह भाउविणासकारित्ति तो धाविऊण धरिया, केसकलावम्मि अगलदत्तेण । हा! हा! दासीधीए!, को मं हणइ त्ति भणिरेण पाएसु निवडिऊण य, संलत्तं तीए रक्ख रक्ख त्ति । चत्ता तत्तो नीया य, राइणो पायमूलम्मि सयलो से वुत्तंतो, सिट्ठो तुडेण तो महीवइणा। दिण्णा महई भुत्ती, लोगेण य पूइओ बाढं सव्वत्थ जायकित्ती, गओ य कालक्कमेण नियनगरिं। दिण्णा पिउणो भुत्ती, रण्णा सक्कारिऊणं से निद्दाचागाऽचागे, एवं संपेहिऊण गुणदोसे । इहपरभवसुहकामी, को बहुमण्णेज्ज नि ति किंच- ... नरवइसेवापमुहे, ववसाए बहुविहे वि इहभविए। सज्झायज्झाणाऽऽई, परभविए वि हु हणइ निद्दा रिउणो लहंति छिड्डु, डसंति सप्पा पसुत्तमऽह कहवि । अग्गीए होइ गम्मो, सुविरो त्ति हसंति मित्ताऽऽई दोसकरोवरिसंठिय-जियमुत्ताऽऽई मुहेऽहवा पडइ। अह खुद्ददेवया वा, छलइ पसुत्तं पमत्तं ति तं दक्खत्तं सो बुद्धि-पयरिसो तं च किर सुविण्णाणं । पुरिसस्स अन्तरिज्जइ, एक्कपए चेव निदाए अण्णं चनिद्दातमस्स सरिसो, सव्वाऽऽवारी परं तमोणऽत्थि। ता निज्जिणेज्ज सम्मं, निदं झाणस्स विग्घकरि जओजागरिया धम्मीणं, आहम्मीणं तु सुत्तया सेया । वच्छाऽहिवभगिणीए, अकहिंसु जिणो जयंतीए
॥ ७३२१ ॥ ॥ ७३२२॥ ॥ ७३२३॥ ॥ ७३२४॥ ।। ७३२५॥ ॥७३२६ ॥ ।। ७३२७॥ ॥ ७३२८॥ ॥ ७३२९॥ ॥ ७३३०॥ ।। ७३३१॥ ।। ७३३२ ॥ ॥ ७३३३॥ ॥ ७३३४॥ ॥ ७३३५॥ ॥ ७३३६॥ ।। ७३३७॥ ॥ ७३३८॥ ॥ ७३३९॥ ॥ ७३४०॥ ॥ ७३४१ ॥ ॥ ७३४२॥ ॥ ७३४३॥ ॥ ७३४४॥ ।। ७३४५॥ ॥ ७३४६॥ ॥ ७३४७॥ ॥ ७३४८॥ ॥ ७३४९॥
॥ ७३५०॥ ॥७३५१॥ ॥ ७३५२॥ ।। ७३५३ ॥
॥७३५४॥
॥७३५५ ॥
૨૦૦
Page #215
--------------------------------------------------------------------------
________________
सुयइ सुयंतस्स सुयं, संकियखलियं भवे पमत्तस्स । जागरमाणस्स सुयं, थिरपरिचियमऽप्पमत्तस्स
॥७३५६ ॥ सुयइ य अयगरभूओ, सुयं च से नासए अमयभूयं । होही ! गोणब्भूओ, नट्ठम्मि सुए अमयभूए
॥ ७३५७॥ ता भो देवाऽणुपिया!, जिणिउं निद्दापमायपरचक्कं । अप्पडिहयप्पबोहो, विहरसु थिरपरिचियसुयऽत्थो ॥ ७३५८॥ एवं चउत्थमुवइट्ठ-मेत्थ निद्दाऽभिहाणपडिदारं । एत्तो विगहादारं, पंचमगं पि हु पवंचेमि
॥ ७३५९॥ विविहा विरूविगा वा, अहवा संजमविबाहगत्तेण। संभवइ जा विरुद्धा, कहा वि विगह त्ति सा भणिया ।। ७३६०॥ विसयं पडुच्च सा पुण, चउप्पयारा परूविया समए। इत्थिकहा भत्तकहा, देसकहा तह य रायकहा
॥ ७३६१॥ इत्थीणं इत्थीसु व, कह त्ति इत्थीकहा मुणेयव्वा । तद्दारेणं संजम-विरोहिगा जा उ सा विकहा
॥ ७३६२॥ जाइकुलरूवनेवत्थ-गोयरा थीकहा भवे चउहा । तत्थवि खत्तिणिबंभणि-वेसिणिसुद्दीण मज्झाओ
॥ ७३६३॥ अण्णयरजाइयाए, पसंसणा निंदणा व कीरइ जा । सा जाइकहा भण्णइ, तीए सरूवं इमं तु जहा
॥ ७३६४॥ धी! जीविएण खत्तिणि-बंभणिवेसीण बालविहवाणं । जीवन्तमयाए सव्वओ वि तह संकणिज्जाणं ॥ ७३६५॥ सुद्दीओ च्चिय मण्णे, धण्णाउ जयम्मि नवरमेक्काउ। नो जाण नवनवऽण्णऽण्ण-पुरिसकरणे वि दोसोऽत्थि ॥७३६६ ॥ उग्गाऽऽइ-कुलुप्पण्णाण-मऽण्णतरगाण जा पुण पसंसा । निंदा वा किर कीरइ, भणंति तं कुलकहं ति जहा ॥७३६७ ॥ चोलुक्कसुयाणं चिय, तहाविहं साहसं न अण्णाणं । निप्पेमा वि हु पविसंति, जाउ जलणं पइम्मि मए ॥ ७३६८॥ जा पुण रूवपसंसा, अंधिप्पभिईण अण्णतरगाए। निंदा वा तव्विउणो, तं रूवकहं भणंति जहा
॥ ७३६९॥ लीलाललंतलोयणमुहीसु, लायण्णसलिलजलहीसु । रइरमणो विहु अंधीसु, चेव सव्वंगमऽल्लीणो
॥ ७३७०॥ अहवाधूलिपंगुरियतणू, जउमयमणिया वि नो गले बहुया। जट्टीए कारविया, उट्ठवइस्सं तहवि पहिया
॥ ७३७१॥ तासि चिय अण्णयरीए, जाउ नेवत्थसंसणाऽऽइया । सा पुण नेवत्थकहेह, देसिया तन्विऊहि जहा
॥ ७३७२॥ अत्तुच्छाऽणच्छेणं, नेवत्थेणं सुछाइयंऽगीए। वियसंतनयणनीलु-प्पलाए सोहग्गवावीए।
॥ ७३७३॥ नारीए उ दिव्वाए, धिरऽत्थु तारुण्णयस्स तरुणेहिं । लायण्णजलं नयणंऽ-जलीहिं नाऽऽपिज्जए जीए ॥ ७३७४ ॥ भत्तकहा वि चउद्धा, आवायकहा तहेव निव्वावे । आरंभकहा तइया, निट्ठाणकहा चउत्थी उ
।। ७३७५॥ आवायकहा इह रसवतीए, एवइयगाउ सागाऽऽई। एत्तियमेत्ता य घयाऽऽ-इणो रसा पुण पउत्त त्ति
॥ ७३७६ ॥ निव्वावकहा भण्णइ, एत्तियमेत्ता उ वंजणपयारा । तह पक्कण्णविसेसा, एवइया तत्थ भोज्जे त्ति
॥ ७३७७॥ अह आरंभकहा पुण, जलथलखहयरजियाण उवओगो । एत्तियमेत्ताण फुडं, संजायइ तत्थ भोज्जे त्ति ॥ ७३७८॥ निट्ठाणकहा एसा, सयं व पंच व सया सहस्सं वा। किं बहुणा लक्खाऽऽइ वि, उवजुज्जइ तत्थ भोज्जे त्ति ॥७३७९ ।। देसकहा वि चउद्धा, छंदकहा विहिकहा वियप्पकहा । नेवत्थकहा य तहा, तत्थ य देसो उ मगहाऽऽई ॥ ७३८०॥ छंदो गम्माऽगम्मं, जह किर लाडाण माउलगधूया । गम्मा गोल्लाऽऽईणं, भगिणि च्चिय सा अगम्मेव ॥ ७३८१ ॥ अहवा उ उइच्चाणं, माउसवत्ती जहा भवे गम्मा। अण्णेर्सि नेव तहा, जणणि व्व इमा उ छंदकहा
॥ ७३८२॥ तप्पढमयाए जं जत्थ, भुज्जए सा भवे उ देसविही। तीए कहा पुण जा सा, देसविहिकहा मुणेयव्वा
॥ ७३८३॥ अहवा विवाहभायण-भोयण मणिव्वए पसाहणाऽऽईणं । जा विरयणा विहीए, कहेह सा विहिकहा होइ ॥ ७३८४॥ अह होइ विगप्पकहा, तत्थ विगप्पो हु सासनिप्फत्ती। तह वप्पकूवसारणि-नइरेल्लगसालिरोप्पाऽऽई
॥ ७३८५॥ घरदेवउलविभागो, तहा निवेसो य गामनगराऽऽई । एमाऽऽईओ तस्स उ, कहा भवे इह वियपकहा
॥ ७३८६॥ नेवत्थं इह भण्णइ, इत्थीपुरिसाण संतिओ वेसो। सो य दुहा साहाविय-भूसापच्चइयभेएणं
॥ ७३८७॥ तस्संसा निंदा वा, नेवत्थकहा भवे मुणेयव्वा । इइ चउहा देसकहा, रायकहा भण्णए अहुणा
॥ ७३८८॥ सा वि चउद्धा भणिया, निज्जाणकहा तहेव अइयाणे । होइ बलवाहणकहा, तह कोट्ठाऽगारकोसकहा ॥ ७३८९ ॥ गामनगराऽऽगराओ, निग्गमणं नरवइस्स निज्जाणं । एएसुं चिय जं पविसणं तु तं बेंति अइजाणं
॥ ७३९०॥ निज्जाणं अइयाणं, पडुच्च जं वण्णणं णरेंदस्स । सा किर निज्जाणकहा, अइयाणकहा य होइ तहा
॥ ७३९१॥ तहा
૨૦૮
Page #216
--------------------------------------------------------------------------
________________
॥ ७३८२॥ ॥ ७३९३॥ ॥ ७३९४॥ ॥ ७३९५ ॥ ।। ७३९६ ॥ ।। ७३९७ ॥ ॥ ७३९८॥ ॥ ७३९९ ॥ ॥ ७४००॥ ॥ ७४०१ ॥ ॥ ७४०२॥ ॥ ७४०३॥
उद्दामसद्ददुंदुहि-झंकारमिलंतमंतिसामंतो। करितुरयचक्किपाइक्क-चक्कअकंतमहिवीढो करिपट्ठिसंनिविट्ठो, ससिसच्छहछत्तचामराऽऽडोवो। नयराउ नीइ राया, राया व सुराण रिद्धीए वियरित्तु चित्तकीलं, कीलागिरिकाणणाऽऽइसु जहिच्छं। तुरयखुरुक्खयखोणी-रयधूसरसयलसेण्णजणो भूभंगमोक्कलिज्जंत-जंतसामंतकप्पियपणामो। अणवज्जवज्जिराऽऽउज्ज-मेस राया पुरमऽईइ बलवाहणं तु भण्णइ, गयहयवेगसरकरहपभिईयं । तव्वण्णणस्सरूवा, वुच्चइ बलवाहणकह त्ति हयगयरहजोहसमूह-दुम्महुम्महियभूरिरिउवग्गं । एवंविहं न सेण्णं, मण्णे अण्णस्स नरवइणो कोट्ठाऽगारा धण्णाऽऽलया उ, कोसो य होइ भंडारो । तव्वण्णणं तु जं सा, कहा वि तण्णामपुव्वा उ नियभुयपरक्कमक्कन्त-रायकोसेहिं निच्चवटुंतो। नियवंसजपुरिसपरं-पराऽऽगओ जयइ से कोसो इच्चेयाओ चउरो, विगहाओ इमीसु कीरमाणीसु । जे दोसा ते भणिमो, तत्थित्थिकहाए ता पढमं दढमऽप्पणो परस्स य, मोहस्सुद्दीरणं थिइकहाओ। उद्दीरियमोहो पुण दूरुज्झियलज्जमज्जाओ किं किं न चिंतइ मणे, असुहं किं किं न जंपइ गिराए । काएण किं व न कुणइ, कए य तह पवयणुड्डाहो । इत्थीकहं कहतं, सोउं दटुं च जेण छेयजणो । उग्गाराऽऽगारेहिं, इयमित्तो एस इइ कलइ जओवंकभणियाइं कत्तो, कत्तो अद्धऽच्छिपेच्छियव्वाइं। ऊससियं पि मुणिज्जइ, वियड्वजणसंकुले गामे एवं परेहिं परिकलिय-मज्झसारस्स तस्स तुच्छस्स । बंभव्वए वि कीरइ, नूणमऽसंभावणा न कहं संभावणाचुतो पुण, चिंतइ एवं पिणऽत्थि साहुत्तं । ता तं कयं वरं जं, अप्पाऽभिमयं ति तो मूढो इय चितिउं पमायइ, न अट्ठदसठाणगाइं पेहेइ । हंभो ! ऽत्थ दूसमाए, दुप्पज्जीवीपभीईणि । इय इत्थिकहादोसा, अहवा कमसो कहाचउक्के वि । दोसे भणामि ठाणंऽत-रुत्तगाहाचउक्केण आयपरमोहुदीरण-उड्डाहो सुत्तमाऽऽइपरिहाणी । बंभव्वए अगुत्ती, पसंगदोसा उ गमणाऽऽई आहारमंऽतरेण वि, गेहीओ जायए सइंगालं । अजिइंदियओ परिया-वाओ य अणुण्णदोसा य रागद्दोसुप्पत्ती, सपक्खपरपक्खओ उ अहिगरणं । बहुगुण इमो त्ति देसो, सोउं गमणं च अण्णेसि चारियचोराऽभिमरेहि य मारियसंककाउकामा वा। भुत्ताऽभुत्तोहाणे, करेज्ज वा आसंसपओगं तहाजो जं किर कहइ कहं, सो तप्परिणामपरिणओ संतो। तं कहइ सउक्करिसं, काउं तरलिज्जइ य पायं तरलियचित्तो य नरो, संतमऽसंतं पि पत्थुयऽत्थगयं । गुणदोसं आरोवइ, ता तस्स असच्चवाइत्तं रुइयऽत्थपयरिसाऽऽरोवणं च रागाउ होंति तह दोसा । तप्पडिवक्खनिरसणं, एवं पुण रागिदोसित्तं तम्हा असच्चवाइत्त रागि दोसित्त कारणं विकहा। सव्वा वि वज्जणिज्जा, अवज्जहेउ त्ति साहूणं विगहा परो पमाओ, विगहा सद्धम्मझाणविग्घयरी । विगहा अबोहिबीयं, विगहा सज्झाय-पलिमंथो विगहा अणत्थजणणी, परममऽसंभावणापयं विगहा । विगहा असिट्ठपयवी, लहुयत्तणकारिया विगहा विगहा य समिइमहणी, विगहा संजमगुणाण हाणिकरी। विगहा गुत्तिविवत्ती, कुवासणाकारणं विगहा तम्हा विगहाउ विवज्जिऊण, हे अज्ज ! होज्ज तं निच्चं । निव्वाणंऽगमऽवंझं, सज्झायं पइ पयत्तपरो तप्परिसंतो संतो, संतोसं चिय मणे परिवहंतो। संजमगुणाऽविरुद्धा, ता चेव कहा कहेज्ज जहा तेलोक्कतिलयकप्पं, पसवित्ता पुत्तरयणमंऽतम्मि । अन्तगडकेवलितं, पत्ता मुत्तिं च मरुदेवी पासंडिवयणपवणु-च्छलंतमिच्छत्तपंसुपडलेण। पिहियपहं पि न विहियं, दंसणरयणं च सुलसाए इय धण्णा इय पुण्णा, अण्णा मण्णे जयम्मि नत्थित्थी। भुवणगुरुग्गिण्णगुणा, सुए वि सा चेव जं भणिया रागद्दोसविउत्तं, संतं बायालदोसपरिचत्तं । संजमपोसपवित्तं, निच्चमुवटुंभियचरित्तं सुत्तुत्तविहिनिउत्तं, सुमुहाजीवित्तमेत्तसंपण्णं । जुत्तं भत्तं भोत्तुं, उत्तमसाहुत्तणनिमित्तं आणंदसंदिराई, जिणिदचंदाण मंदिराई जहिं । अण्णयवइरेगगया, गुणा य तेरस इमे जत्थ
॥ ७४०४ ॥ ॥ ७४०५॥ ॥ ७४०६॥ ॥ ७४०७॥ ॥ ७४०८॥ ॥ ७४०९॥ ।। ७४१०॥ ॥ ७४११ ॥ ॥ ७४१२ ॥
॥ ७४१३॥ ॥ ७४१४॥ ॥ ७४१५॥ ॥ ७४१६॥ ॥ ७४१७॥ ॥ ७४१८॥ ।। ७४१९ ॥ ॥ ७४२०॥ ॥ ७४२१ ॥ ॥ ७४२२ ॥ ॥ ७४२३॥ ॥ ७४२४ ॥ ॥ ७४२५॥ ॥ ७४२६ ॥ ॥ ७४२७॥
૨૦૯
Page #217
--------------------------------------------------------------------------
________________
चिक्खल्लपाणथंडिल-वसहीगोरसजलाऽऽउले वेज्जे। ओसहनिचयाऽहिवइ-पासंडा भिक्खसज्झाए
॥ ७४२८॥ साहम्मियजणपउरो, अणुड्डुओ आरिओ अपच्चन्तो। संजमगुणेक्कहेऊ, साहुविहाराऽरिहो देसो
॥ ७४२९॥ चंडभुयदंडमंडव-निवेसियाऽसेसचक्कवट्टिसिरी । नमिरनरनाहसिरमणि-मऊहविच्छुरियपयवीढो
॥ ७४३०॥ भरहो राया रयणंऽ-गुलीयगलणुब्भवन्तसंवेगो। अंतेउरमज्झगओ वि, केवलं झत्ति संपत्तो
॥ ७४३१ ॥ एवंविहाउ थीभत्त-देसनरनाहगोयराओ वि। धम्मगुणहेउयाओ, कहाओ ताओ न विकहाओ
॥७४३२॥ इय जइ विगहागहगसिय-धम्मसारस्स परिगलंति गुणा । संजमगुणोवउत्तस्स, ता वरं चिट्ठिउं जुत्तं
॥७४३३॥ एस विकहापमाओ, भणिओ तब्भणणओ य पुण भणिओ। मज्जाऽऽइलक्खणो खलु, पंचपयारो पमाओ वि ॥७४३४ ॥ अण्णं पि समयविउणो, जूयपमायं भणंति किर छटुं। सो पुण लोगद्गस्साऽवि, बाहगो चेव निद्दिट्ठो ॥ ७४३५॥ इहलोगे ताव नरो दुज्जयजूयप्पमायसत्तुजिओ। चउरंगबलसमेयं, सज्जो रज्जं पि हारेइ
॥ ७४३६॥ हारेइ धणं धण्णं, खेत्तं वत्थु सुवण्णयं रुप्पं । दुपयं चउप्पयं पि हु, निस्सेसं कुवियजायंच
।। ७४३७॥ किं बहुणा अंगगयं पि, जाव कच्छोटयं पि हारित्ता । पहपडियपत्तकप्पड-पच्छाइयकडियलविभागो . ॥ ७४३८॥ हारियसव्वस्सो वि हु, देहाऽवयवं पि हत्थपायाऽऽई। उड्डिय जूयाराणं, जूयं चिय रमइ मूढमणो
॥ ७४३९॥ ढिंढो रणाऽवणीए, अगणियअत्थव्वओ सह परेहिं । जयबद्धमणो विलसइ, जूयारो रायपुत्तो व्व
॥ ७४४०॥ अहवाअगणियछुहापिवासो, अगणियसीउण्हदसमसगो य । अगणियअत्तसुहदुहो, अगणियसयणाऽऽइपडिबंधो ॥ ७४४१॥ अगणियपरोवहासो, निप्पडिकम्मो निराऽऽवरणदेहो। जियनिद्दो थिरएगग्ग-धारणो पत्थुयत्थम्मि
॥ ७४४२॥ अण्णत्तो विणियत्तिय, तुरंगतरतरलइंदियप्पसरो। ओ! नज्जइ जूयारो, झाणोवगओ महरिसिव्व
॥ ७४४३॥ जरचीरियानिवसणो, लीहालयखडियखरडियसरीरो। कंडूयणुट्ठियरेहो, समंतओ लुलियकेसो य
॥ ७४४४॥ खरफरुससरीरच्छवि-कडित्तघसणुत्थहत्थकिणजालो। अवणिद्दयरत्तऽच्छो, उवमिज्जइ केण जूयारो ॥ ७४४५॥ सो तारिसो वराओ, पइदिणवटुंतजूयदढराओ। पइखणअवरोप्परविहिय-संपराओ अगाराओ
॥ ७४४६॥ कि पि हु अपावमाणो, हारइ भज्जं पितं च मोएउं । चितेइ चोरियं पि हु, तप्परिणयमाणसो य तओ ॥ ७४४७॥ तत्थेव संपयट्टइ, तहा पयट्टो य पावइ पावो । सो तइयपावठाणग-वण्णियदोसे असेसे वि
॥ ७४४८॥ ओवाइयाइं इच्छइ, कुलदेवयजक्खसक्कमाऽऽईणं । निवडंतसमत्थाऽणत्थ-सत्थनित्थरणकज्जकए ॥ ७४४९॥ जहाअहियं सऽहिओ खिज्जउ, जूययरा खयमुवेंतु सव्वे वि। वसमंतु अणत्था पुण, होउ य अत्थो महं विउलो ॥७४५०॥ एवं च चिंतयंतो, अपुण्णवंछो वहं च बंधं च । रोहं अंगच्छेयं, तेहिंतो लहइ मरणं पि
॥ ७४५१॥ एवं च कुलं सीलं, कित्ति मित्तिं परक्कम सकमं । सत्थं अत्थं कामं, जूयप्पसत्तो पणासेइ
॥ ७४५२॥ इय इहलोइयगुणवज्जिओ कहं सुगइहेउणो सम्मं । सक्को समऽज्जिणेउं, गुणे जणे लद्धधिक्कारो
॥ ७४५३॥ पामाकंडुयणसुहेल्लि-तुल्लमऽवि वासणाजणियमऽणुयं । किर किं पि कामकीलाए, कामुओ कलयइ सुहं पि ॥७४५४ ॥ नीरसचिरकालियहड्ड-खंडकवलणसमेण साणो व्व । जूयरमणेण किर किं, जूयारो पुण मुणइ सोक्खं ॥ ७४५५॥ गेहसिरी देहसिरी, सिठ्ठत्तसिरी य सुहसिरी अहवा । इहपरलोयगुणसिरी, सज्जो जूयाओ जाइ खयं
॥ ७४५६॥ सुव्वंति य एत्थऽत्थे, सत्थेसु अणेगहा कहाणाई । हारियरज्जाऽऽईणं, नलपंडवपमुहराईणं
॥ ७४५७॥ अण्णे पुण अण्णाणं, मिच्छानाणं च संसयं रागं । दोसं सुईए भंसं, अणाऽऽयरं तह य धम्मम्मि
॥ ७४५८॥ मणवयणकायजोगाण, दुप्पणिहाणाणमऽह परं काउं। पत्थुयपमायमेयं, अट्ठपयारं परूवेंति
॥ ७४५९॥ तत्थ य नाणाऽभावं, अण्णाणं नाणरासिणो बेंति । तं पुण सव्वाणं पि हु, जीवाणं दारुणो सत्तू
॥ ७४६०॥ कट्ठाण परमकट्टे, अहिट्ठिओ जेण एस जंतुगणो। अप्पगयं पि हियाहिय-मऽटुं न मुणइ मणागं पि
।। ७४६१ ॥ नवरं नाणाऽभावो, थोवत्तविवक्खया इहं नेयो। नो पुण स सव्वह च्चिय, जहा इमा अणुदरी कण्णा ॥ ७४६२॥ १. ढिंढो - पतितः,
૨૧૦
Page #218
--------------------------------------------------------------------------
________________
सातत्यस
थेवत्तणे वि नाणस्स, मासतुसयाऽऽइयाण जइ वि सुए। सुव्वंति केवलाई, बहुनाणत्तं खु तहवि वरं
॥ ७४६३॥ जओजह जह सुयमऽवगाहइ, अइसयरसपसरनिब्भरमऽपुव्वं । तह तह पल्हाइ मुणी, नवनवसंवेगसद्धाओ
॥ ७४६४॥ सुगुरुपरतंतयाए, सिद्धे वि हु मासतुसपमोक्खाणं । नाणित्ते अण्णाणं, बहुनाणाऽभावओ नेयं
॥ ७४६५ ।। पायं पमायदोसा, जम्हा जायइ जियाणमऽण्णाणं । कारणकज्जुवयारा, ता अण्णाणं चिय पमाओ
॥ ७४६६ ॥ नाणं पुण थेवं पि हु, भवंतमिह कि पि जायए सम्मं । अण्णं न तहा तं पुण, मिच्छानाणं मुणेयव्वं
॥ ७४६७॥ मिच्छत्तभणणओ च्चिय, हेट्ठा खलु तं निदंसियमिहेव । अह संसओ त्ति सो पुण, मिच्छानाणस्स चेवंऽसो ॥७४६८ ॥ दोलायमाणमाणस-करणाओ देससव्वगो एस। उप्पज्जंतो जीवाऽऽ-इएसु जिणदेसियऽत्थेसु
॥ ७४६९॥ सम्मत्तमहारयणं, निम्मलमऽवि जेण कुणइ अइमलिणं । जिणऽपच्चयादऽकिच्चो, जीवाऽऽइसु संसओ तम्हा ॥७४७० ॥ रागदोसपमाया वि, हेट्टओ पेज्जदोसभणणेण । भणिय च्चिय ता ते वि हु, खमग ! तुमं परिचयसु जेण ॥ ७४७१॥ जं न लहइ सम्मत्तं, लभ्रूण य जं न एइ संवेगं । विसयसुहेसु य रज्जइ, सो दोसो रागदोसाणं ।
॥ ७४७२॥ न वि तं कुणइ अमित्तो, सुट्ठ वि सुविराहिओ समत्थो वि । जं दो वि अणिग्गहिया, करेइ रागो य दोसो य ॥ ७४७३॥ इहलोए आयासं, अयसं च करेंति गुणविणासं च । पसवंति य परलोए, सारीरमणोगए दुक्खे
।। ७४७४ ॥ धी! धी! अहो अकज्जं, जं जाणंतो वि रागदोसेहिं । फलमऽउलं कडुयरसं, तं चेव निसेवए जीवो ।। ७४७५ ॥ को दुक्खं पावेज्जा, कस्स व सोक्खेहि विम्हओ होज्जा । को व न लभेज्ज मोक्खं, रागद्दोसा जइ न होता ॥७४७६ ॥ तो बहुगुणनासाणं, सम्मत्तचरित्तगुणविणासाणं । न हु वसमाऽऽगंतव्वं, रागद्दोसाण पावाणं
॥ ७४७७॥ सुइभंसो पुण नेओ, जिणिदवयणस्स सवणविद्धंसो। सपरोभयाण विगहा-कलहाऽऽइविग्घकरणेणं
॥ ७४७८॥ एसो य महापावो, पयासिओ परमसमयकेऊहिं। निबिडुक्कडनाणाऽऽवरण-कम्मबंधेक्कहेउ त्ति
॥ ७४७९॥ धम्मे अणाऽऽयरो पुण, पमायभेओ सुदारुणो चेव । धम्माऽऽयराउ जम्हा, समत्थकल्लाणनिप्फत्ती
॥ ७४८०॥ को नाम किर सकण्णो, कहिं पि चिंतामणि पि पावित्ता । कल्लाणेक्कनिहाणे, होज्जाऽणाऽऽयरपरो तत्थ ॥ ७४८१ ॥ दुप्पणिहाणतिगं पि हु, निस्सेसाऽणट्ठदंडमूलपयं । सम्ममऽवगम्म सुप्पणि-हाणतिगे चेव जइयव्वं
॥ ७४८२ ॥ एवं एस पमाओ, मज्जाऽऽइबहुप्पयारनिम्माओ । सद्धम्मगुणाऽवाओ, भणिओ कयकुगइविणिवाओ ॥ ७४८३ ।। दव्वं खेत्तं कालं, भावं च पडुच्च भवकडिल्लम्मि । कट्ठाऽवत्था जायइ जीवाणं एत्थ जा का वि
।। ७४८४ ॥ तं सव्वं पि वियाणसु, इमस्स अच्चन्तकडुविवागस्स । जम्मंऽतरनिव्वत्तिय-पावपमायस्स विप्फुरियं ।। ७४८५॥ सुबहु पि सुयमऽहिज्जिय, सुदीहमऽवि पालिऊण परियायं । पावपमायपरवसा, मूढा हारंति सव्वं पि
॥ ७४८६॥ तं सामग्गिं संजमगुणाण, तं तारिसं महापयविं । ओहारेइ पमाई, धिरत्थु ही ! ही ! पमायस्स
॥ ७४८७॥ देवा वि दीणभावं, पच्छायावं परव्वसत्ताऽऽई। जमऽणुभवंति फलं तं, जम्मंऽतरकयपमायस्स
॥ ७४८८॥ तिरियत्तमऽणेगविहं, हीणनरत्तं च नारगतं च। जं जीवाणं तं पि हु, जम्मऽन्तरकयपमायफलं
॥ ७४८९ ॥ एसो परमत्थरिऊ, एसो परमत्थदारुणो नरओ। एसो परमत्थवाही, एसो परमत्थदारिदं
।। ७४९०॥ एसो परमत्थखओ, एसो परमत्थदुक्खसमवाओ। एसो परमत्थरिणं, जीवाणमिमो पमाओ जो
॥ ७४९१ ॥ सुयकेवली वि आहारगो वि, उवसमियसव्वमोहो वि। जइ पडइ पमायवसा, कहा वि ता का परेसिं तु ।। ७४९२ ॥ धम्मो अत्थो कामो, मोक्खो य पमायओ परिगलंति। विरलतरंगुलिकरयल-निलीणसलिलं व पुरिसस्स ॥ ७४९३ ॥ इमिणा विडंबिओ एक्कसि पि जो होज्ज इहभवे जीवो। भवकोडिसयसहस्से, अडेज्ज स विडंबणानडिओ ॥ ७४९४ ॥ एयम्मि अणिग्गहिए, समग्गकल्लाणनिग्गहो विहिओ। अह निग्गहो पमायस्स, सयलकल्लाणपभवो ता ॥ ७४९५ ॥ इय भो देवाणुप्पिय!, पिया व इह निग्गहो पमायस्स। विहिओ हियावहो होही, तुह ता तत्थेव कुण जत्तं ॥ ७४९६ ॥ एवमऽणुसट्ठिदारे, सवित्थरऽत्थं सभेयपडिभेयं । भणियं पमायनिग्गह-नामं तुरियं पडिदारं
॥ ७४९७॥ एत्तो पमायनिग्गह-निमित्तभूयं भणामि संखेवा । सव्वपडिबंधवज्जण-नामं पंचमपडिदारं
॥ ७४९८॥ अभिसंगलक्खणं खल. पडिबंधं बेंति बुद्धवयणविऊ । दव्वं खेत्तं कालं, भावं च पडुच्च सो चउहा
॥ ७४९९ ॥
૨૧૧
Page #219
--------------------------------------------------------------------------
________________
तत्थ सचित्तमऽचित्तं, मीसंच तिभेयमिह भवेदव्वं । दुपयं चउप्पयं अपय-मिय पुणो तं तिहेक्केकं
॥ ७५००॥ एवं च विसयभेया, तब्भेयण्णूहि समयकेऊहिं। संखेवेणऽक्खाओ, नवभेओ दव्वपरिबंधो
॥ ७५०१॥ पढमो पुरिसित्थिसुगाऽऽइएसु, बीओ य हयगयाऽऽईसु । तइओ पुष्फफलाऽऽइसु, इय ता सच्चित्तदव्वगओ ॥७५०२॥ सगडरहाऽऽइसु तुरिओ उ, पट्टखट्टाऽऽइएसु पंचमओ। कणगाऽऽइएसु छट्ठो, इमो उ अच्चित्तदव्वगओ ॥७५०३ ॥ सत्तऽट्ठमा उ कमसो, साऽऽहरणाऽऽवरणनरगयाऽऽईसु । नवमो य कुसुममालाऽऽ-इएसु इय मीसदव्वगओ ॥७५०४ ॥ अह गामनगरगेहाऽऽ-वणाऽऽइविसएसु खेत्तपडिबंधो। काले वसंतसरयाऽऽ-इएसुराओ दियाओ वा ॥ ७५०५॥ भावे पुण पडिबंधो, सुंदरसद्दाऽऽइगोयरा गिद्धी। अहवा उ कोहमाणाऽऽ-इयाण निच्चं अचाओ जो ॥ ७५०६॥ एसो य कीरमाणो, सव्वो वि दुरंतदीहदुहदाई । दिट्ठो विसिट्ठदिट्ठीहि, देसिए सासणे जइणे
॥ ७५०७॥ किंचजत्तियमेत्तो एसो, पडिबंधो तत्तिओ दुहो होइ । जायइ जीवाण जओ, ता वरमेसो परिच्चत्तो
॥७५०८॥ एयम्मि अपरिचत्ते, न होइ चत्ता अणत्थरिंछोली। अह सो परिचत्तो ता, सा वि ह दूरं परिच्चत्ता
॥ ७५०९॥ पडिबंधो वि हु कीरइ, जइ ता तव्विसयवत्थुजायम्मि। सारत्तं किं पि भवे, अह नो ता किं च एएण ॥७५१०॥ पयइखणभंगुरेसु वि, पयइअसारेसु पयइतुच्छेसु । का भल्लिमा भणिज्जइ, संसारसमुत्थवत्थूसु - ॥७५११॥ तहाहिकाओ करिकण्णचलो, रूवं पुण खणविणस्सरसरूवं । तारुण्णं पि परिमियं, लायण्णं दिण्णवेवण्णं
॥७५१२॥ सोहग्गं पि हु विहडइ, विगलत्तमुवेंति इंदियाई पि। सरिसवमेत्तं पि सुहं, सुरगिरिगुरुदुहभरऽक्तं
॥ ७५१३ ॥ चवलत्तमुवेइ बलं, जीयं पि य जलतरंगतरलमिणं । सुमिणसमाणं पेम्मं, छायसरिच्छाओ लच्छीओ ॥ ७५१४॥ भोगा सुरचावचवला, संजोगा सिहिसिहोवमा सव्वे । तं नऽस्थि सेसवत्थु पि, किं पि जं सासयसहावं ॥ ७५१५॥ एवं च समत्थेस वि. भवत्थवत्थस सोक्खकज्जेण । कीरंतो पडिबंधो, संदर! दक्खेण परिणमिही
॥७५१६॥ जाओ न समं बंधुहि, किर तुमं न य मओ वि सह तेहिं । ताऽलं तेहिं पि समं, सुंदर! पडिबंधकरणेणं ॥७५१७ ॥ जं भवजलहिम्मि जिया, कम्ममहालहरिवेगवुब्भंता । संघडणविहडणाओ, लहन्ति ता कस्स को बंधू ॥७५१८॥ पुणरुत्तजम्ममरणे, चिरं भमंतो भवम्मि न हु कोई । अत्थि स जीवो जाओ, जो न मिहोऽणेगहा बंधू ॥ ७५१९॥ जंचेच्चा गंतव्वं, तमऽप्पणिज्जं कहं भवे नाम । इय चितिउंचएज्जा, बुहो सरीरे वि पडिबंधं
॥ ७५२०॥ चिरमुवयरियं विविहो-वयारकरणेहिं जइ सरीरं पि। दरिसइ वियारमंऽते, ता सेसऽत्थेसु का आसा
। ७५२१॥ पडिबंधो बुद्धिहरो, पडिबंधो बंधणं धणियमुग्गं । पडिबंधो भवसंघो, पडिबंधं धीर! ता चयसु
॥७५२२॥ जइ पुण तुमं महायस!, सक्को न हु सव्वहा इमं चइउं । पडिबंधं ता सुपसत्थ-वत्थुविसयं करेसु जओ ।। ७५२३ ॥ तित्थयरे पडिबंधो, पडिबंधो सुविहिए जइजणे य। एसो पसत्थगो च्चिय, सरागसंजमजईणऽज्ज
॥ ७५२४ ॥ अहवा सिवसुहसाहग-गुणसाहणहेउगम्मि दव्वे वि । तह सिवसाहगगुणसा-हणाऽणुकूलम्मि खेत्ते वि ॥ ७५२५ ॥ तह सिवसाहगगुणसा-हणाऽवसरलक्खणम्मि काले वि। सिवसाहगगुणरूवे, भावम्मि वि कुणसु पडिबंधं ॥७५२६॥ एयं पि पसत्थपयत्थ-विसयपडिबंधकरणमऽच्चंतं । केवलनाणदिवायर-पयासविक्खंभगं भणियं
॥ ७५२७॥ एत्तो च्चिय जयगुरुवीर-नाहविसए वि बद्धपडिबंधो । सुचरियचरणो वि चिरं, न गोयमो केवलं पत्तो ॥ ७५२८॥ हंभो देवाणुप्पियं!, इह जइ सुहवत्थुगोयरो वि इमो । एवंविहपरिणामो, पडिबंधो ता अलं तेण
॥ ७५२९ ॥ किं च सुहऽत्थी जीवो, सुहं च संजोगओ इहं पायं । ता संजोगं इच्छइ, सो दव्वाऽऽईहिं सुहहेडं
।। ७५३०॥ दव्वाण य निच्चवओ, खेत्ताणि वि निच्चमेव न रइकए। कालो वि परावत्तइ, एगसहावो न भावो वि ॥ ७५३१॥ संजोगो वि इमेहिं, जो होत्था अस्थि होहिइ कोवि । कस्स वि सो सव्वो वि हु, नियमेण वियोगपज्जंतो ॥ ७५३२॥ एवं च वियोगांते, नियमा दव्वाऽऽइएहि संजोगे। दव्वाऽऽइसु पडिबंधो, कीरन्तो कं गुणं लहइ
॥ ७५३३॥ अण्णं च जीवदव्वाऽऽइयाण-मऽवरोप्परेण अण्णत्तं । अण्णाऽऽयत्तं असुहं च, सुहं चिय परवसत्तेण ॥ ७५३४ ॥ जइ पढम पि न काहिसि, अण्णाऽऽयत्तम्मि चित्त ! पडिबंधं । ता तध्वियोगजणियं, दुक्खं पि हु नेव पाविहिसि ॥७५३५ ।।
૨૧૨
Page #220
--------------------------------------------------------------------------
________________
।। ७५३६ ॥ ॥७५३७॥ ॥ ७५३८॥ ॥७५३९॥ ॥ ७५४०॥ ॥ ७५४१॥ ॥७५४२॥ ॥ ७५४३॥ ॥ ७५४४ ॥ ॥७५४५॥
जह जह किर पडिबंधं, संसारपयत्थवित्थरे कुणइ । तह तह बंधइ कम्मं, इह मूढो गाढगाढयरं एवं पि नो विभावइ, पडिबंधो जत्थ कीरइ पयत्थे । स खलु विणासी तुच्छो, विचित्तभवहेउओ य तओ बीहसु भीमभवाओ, उव्वियसु य पुव्वविहियपावाओ। कुणसु पडिबंधचायं, जइ इच्छसि अप्पणो पत्थं जह जह संगच्चाओ, तह तह कम्माण अवचओ होइ । जह जह सो पुण तह तह, आसण्णं होइ परमपयं आराहणाकयमणो, मुणिवर! सव्वं पि पावपडिबंधं । ता दूरमुज्झिऊणं, आयाऽऽरामो भवसु निच्चं पंचममेवं भणियं, पडिबंधच्चायनामपडिदारं । सम्मत्तविसयमेत्तो, छटुं पडिदारमऽक्खेमि जमऽणंतम्मि वि न कयाइ, पत्तपुव्वं अईयकालम्मि। लंधिज्जइ गोपयमिव, जस्सामत्थेण भवजलही अल्लियइ पाणिकमले, जस्स पभावेण मोक्खसोक्खसिरी। जं च पवेसदुवारं, महल्लकल्लाणकोसस्स मिच्छत्तपबलहुयवह-तावियजीवाण जंच अमयं व। पडियारपयं पत्तं, सम्मत्तं खवग ! तं तुमए एत्थ य संपत्तम्मि, मा भाहिसि भीमभवभयाहिंतो। एयाऽणुगएहिं जओ, भवस्स सलिलंजली दिण्णो किंचनरयम्मि वरं अइदीहरं पि, कालं ठिओ समं इमिणा । मा पुण एयविउत्तस्स, देवलोगे वि उववाओ जम्हा नरयाउ इहाऽऽगयाण, सुद्धस्स तस्स अणुभावा। सुव्वंति केसु वि सुए, तित्थयरत्ताऽऽइलद्धीओ सम्मत्तगुणविहीणस्स, देवलोगाओ पुण चुयस्सेह । पुढवाऽऽईसु वि गमणं, सुव्वइ दीहट्ठिई य तहिं अंतोमुत्तमेत्तं पि, फासियं जइ भवेज्ज कहवि इमं । ता एस अणाऽऽई वि हु, भवोयही गोपयं मण्णे धणवमऽधणो वि पुरिसो, सम्मत्तमहाधणं हि जस्सऽस्थि । इहभवसुही जइ धणी, सुही सुदिट्ठी पइभवंपि सम्मत्तरयणमऽइयार-पंसुपरिवज्जियं मणोभवणे । जस्स वियंभइ मिच्छत्त-तिमिरविहुरो कहं स भवे सव्वाऽइसयनिमित्तं, मणम्मि सम्मत्तलक्खणो मंतो । जस्सऽत्थिन तं पुरिसं, मोहपिसाओ छलेउमऽलं जस्स मणोगयणयले, सम्मत्तदिवायरो परिप्फुरइ । न कुमयजोइसचक्र, तम्मि पयासं पि पाउणइ पासंडिदिट्ठिविस-विसयगो वि, सम्मत्तदिव्वमणिधारी। जो न हु कुवासणाविस-संकन्ती तस्स संभवइ तो मा कासि पमायं, सम्मत्ते सव्वदुक्खखयजणगे । जेणेयपइट्ठाणाई, नाणतववीरियचरणाई नगरस्स जह दुवारं, मुहस्स चक्खं तरुस्स जह मूलं । तह जाणसु सम्मत्तं, वीरियतवनाणचरणाणं भावाऽणुरायपेमाऽणुराय-सुगुणाऽणुरायरत्तो य । धम्माऽणुरायरत्तो य, होसु जिणसासणे निच्चं अण्णो को वि पभावो, इमस्स निस्सेसगुणपहाणस्स । सम्मत्तमहारयणस्स, पावियस्सेह जं भणियं जस्स दिवसं पि एकं, सम्मत्तं निच्चलं जहा मेरू । संकाऽऽइदोसरहियं, न पडइ सो नरयतिरिएसु दसणभट्ठो भट्ठो, न हु भट्ठो होइ चरणपन्भट्ठो । दंसणमऽमुयंतस्स हु, परियडणं नऽत्थि संसारे सुद्धे सम्मत्ते अविरओ वि, अज्जिणइ तित्थयरनामं । जं आगमेसिभद्दा, हरिकुलपहु-सेणिया जाया कल्लाणपरंपरयं, लभंति जीवा विसुद्धसम्मत्ता। सम्मत्तमहारयणं, नऽग्घइ ससुराऽसुरो लोगो सो च्चिय जयम्मि जाओ, पत्तं सम्मत्तरयणमिह जेण । अरहट्टजंतसरिसे, संसारे को किर न जाओ निज्जियचिंतामणिकप्प-पायवं ता लहित्तु सम्मत्तं । तुमए एत्थं सुंदर!, खणं पि जत्तो न मोत्तव्वो सम्मत्तजाणवत्तं, अप्पत्ता दुत्तरे भवसमुद्दे । एत्थ निमज्जिस्संति, तहा निमग्गा निमज्जंति सम्मत्तजाणवत्तं, पावित्ता दुत्तरंपि भवजलहिं । तिण्णा तरंति भविया, अचिरेण तहा तरिस्संति आराहणाकयमणो, मणोरहाणं पि दुल्लहं तम्हा । पावित्ता सम्मत्तं, धीर! तुम मा पमाएज्ज इहरा उ पमायपरस्स, पत्थुयाऽऽराहणा इमा तुज्झ । नाव व्व भट्ठिपत्ता, तडत्ति विहडिस्सइ नूणं सम्मत्तणामधेयं, छटुं पडिदारमेवमऽक्खायं । अरिहाऽऽइछक्कभत्ती-विसयं अह सत्तमं भणिमो अरिहंत सिद्ध चेइय-आयरि उज्झाय साहुणो त्ति इमं । छक्कं सिवपुरपयवी-सत्थाहसमं मुणेऊण हे खवग! हरिसपयरिस-वसवियसियहिययसररुहस्संतो। भत्तीए धरसु सम्मं, निविग्धं पत्थुयऽत्थकए एगा वि किर समत्था, जिणभत्ती दुग्गइंणिवारेउं। दुलहाई लहावेउं, आसिद्धिपरंपरसुहाई
॥७५४६ ॥ ॥ ७५४७॥ ॥७५४८॥ ॥७५४९॥ ॥ ७५५०॥ ॥ ७५५१ ॥ ।। ७५५२॥ ।। ७५५३ ॥ ।। ७५५४ ॥ ॥ ७५५५॥ ॥७५५६॥ ।। ७५५७॥ ।। ७५५८॥ ॥ ७५५९॥ ।। ७५६०॥ ।। ७५६१॥ ।। ७५६२॥ ।। ७५६३॥ ॥ ७५६४॥ ॥७५६५॥ ॥७५६६॥ ॥ ७५६७॥ । ७५६८॥ ।। ७५६९॥ ॥ ७५७०॥ ॥ ७५७१॥ ॥ ७५७२॥
૨૧૩
Page #221
--------------------------------------------------------------------------
________________
किं पुण परमेसरसिद्ध-चेइयाऽऽयरियवायगाऽऽईसु। भत्ती न होज्ज संसार-कंदनिक्कंदणसमत्था
॥ ७५७३॥ विज्जा वि ताण भत्तीए, सिद्धिमुवयाइ होइ फलदा य। किं पुण निव्वुइविज्जा, सिज्झिहिइ अभत्तिमंतस्स ॥७५७४॥ तेसिं आराहणनायगाण न करेज्ज जो नरो भत्ति । विहलेइ संजमं सो, ऊसरमहिववियसालि व
॥ ७६७५ ॥ बीएण विणा सस्सं, इच्छइ सो वासमऽब्भएण विणा । आराहणमीहइ जो, आराहगभत्तिविरहेण
॥ ७५७६॥ विहिववियस्स वि सस्सस्स, जह य निप्फावगं भवइ वासं। तह आराहगभत्ती, तवदंसणनाणचरणाणं ॥ ७५७७॥ एक्कक्कगोयरा वि हु, अरिहाऽऽइसु सुहपरंपरं जणइ । भत्ती उ कीरमाणा, कणगरहनिवो इहं नायं
॥७५७८॥ तहाहिसुंदरपइकयरक्खा, सुदीहरच्छा सुवच्छकलिया य । जा महिल व्व विरायइ, तीसे मिहिलाए नयरीए ॥ ७५७९॥ आसी कणगरहनिवो, जस्स रविस्स व पयावपसरेण । हयमऽरिकुलमऽसिरीयं, संकुइयं कुमुयसंडं व ॥७५८०॥ पणइजणजणियतोसं, अवरोप्परदूरवज्जियपओसं । तस्स य नीइपहाणं, रज्जसुहं भुंजमाणस्स
॥ ७५८१॥ एगम्मि अवसरे रयण-रुइरसिंहासणे निसण्णस्स। दूरोणामियसिरसा, विण्णत्तं संधिपालेण
॥७५८२॥ देव! महऽच्छरियमिमं, जं जिप्पइ दिणयरो वि तिमिरेण । केसरिकिसोरकेसर-सडा वि तोडिज्जइ मिगेण ॥७५८३॥ चिरकालपेसियं तुम्ह, संतियं तित्तियं पि चउरंगं । सेण्णं भज्जइ उत्तर-दिसिनाहमहिंदसीहेण
॥ ७५८४॥ किर तप्पउत्तिविणिउत्त-गूढपुरिसेहि सिग्घमाऽऽगंतुं । इण्हेिं चिय मह कहिओ, जहट्ठिओ समरवुत्तंतो ॥७५८५ ॥ तत्थ य जो तुम्ह पसाय-ठाणमाऽऽसि कलिंगनरनाहो । सो पडिवक्खेण समं, पडिवण्णो भेयमऽविलज्जो ॥७५८६॥ कुरुदेसाऽहिवई वि हु, तुह सेणाऽहिवपओसदोसेण । तव्वेलमऽवक्कंतो, रणंऽगणाओ अदक्खिण्णो
॥ ७५८७॥ अण्णे य कालकुंजर-सिरिसेहरसंकराऽऽइसामंता। ओसरिया समराओ, दट्टण विसंहयं सेण्णं
॥ ७५८८॥ एवं च मत्तकरिकर-चूरिज्जंतप्पहाणरहनिवहं । रहनिवहचूरणुत्तट्ठ-तुरयहम्मतनरनियरं
॥७५८९॥ नरनियरपडणदुग्गम-मग्गाऽऽउलसंचरंतवरसुहडं। वरसुहडपरोप्परभिडण-वाउलिज्ज तसेण्णजणं
॥७५९०॥ सेण्णजणमुक्कपोक्कार-बोलनासंतकायरनरोहं । हयजोहं जमगेहं, तुह सेण्णं पावियं रिउणा
॥७५९१ ॥ एवं सोच्चा भालयल-घडियविगरालभिउडिणा रण्णा । ताडाविया गुरुरवा, पयाणयाऽऽवेइया भेरी
॥७५९२॥ अह मेहसंघनिग्घोस-निब्भरेणं वेण लहु तीए । मुणियपयाणपओयण-मुवट्ठियं चाउरंगबलं
॥७५९३॥ ताहे तेणाऽणुगओ, कणगरहमहीवई दढं कुविओ। अविलंबियप्पयाणेहि, सत्तुणो भूमिमऽणुपत्तो
॥७५९४ ॥ अह तं आगयमुवलक्खिऊण, उव्वूढगाढरहसेण। पडिरिउणा पारद्धो, सुमहतो समरसरभो।
॥७५९५ ॥ अह मुक्कचक्कनारायवग्ग, उत्थरिय सुहड तेइण उदग्ग । कंकणमणिकंतिकयाऽवरोह, नं कुवियकयंतह दिट्ठिछोहा। ७५९६ ॥ मणपवणवेगतुरयाण थट्ट, रिउसेण्णिण सह जुज्झिण पयट्ट। हयदंड सहहिं पुंडरीयजाल, भुजेवि चत्त नं जमिण थाल
॥७५९७॥ पडिवक्खखग्गनिल्लुणियकंठ, रणकम्मणतोसियतियसवंठ। णियसामिकज्जपरिचत्तदेह, कयकिच्च नाइ नच्चिय सुजोह
॥ ७५९८॥ रुहिरद्दमुंडमंडियधरित्ति, रत्तुप्पलेहिं नं रइय भित्ति । दोहंडियकुंजर भूमिवडिय, नं रेहहि अंजणकूड खुडिय ॥७५९९ ।। इय एवंविहसंगरि बहुजणखयकरि, वढ्तइ मिहिलाऽहिवेण। नियकुंजरु चोयाविउ रणपहे ठाविउ, रिउसवडम्मुह दुद्धरिण एत्थंतरम्मि मंतीहिं, जंपियं देव ! विरमह रणाओ। मा पूरह सत्तूणं मणोरहे, नियह नियसत्ति
॥ ७६०१॥
वामदासत्तो एसो हि उत्तरदिसा-नराऽहिवो समरकम्मपरिहत्थो। तियसकयपाडिहेरो, पयंडपक्खो महासत्तो
॥७६०२॥ एयं गूढचरेहिं, णिवेइयं अम्ह संपयं चेव । ता न खमं खणमेत्तं पि, अच्छिउं एत्थ थाणम्मि
॥७६०३ ॥ अजहाबलमाऽऽरंभो य, देव! मूलं वयंति मच्चुस्स । ता सव्वपयारेहिं वि, अप्प च्चिय रक्खियव्वो त्ति ॥७६०४ ॥ अविदलियबलो इण्डिं पि, जइ तुमं देव ! विरमसि रणाओ। ता अकलियमज्झो निय-पुरि पि पावेसि निविग्धं ॥७६०५ ॥ इहरा विहिवसविहडिय-विजयस्स परेहिं भग्गपसरस्स। असहायस्स य एत्तो, पलायणं पि हुन तुह सुलहं ॥७६०६॥ इय मंतिवयणगाढो-वरोहओ निब्भओ विकणगरहो। ओसरिओ समराओ, फुडमऽवसरवेइणो गरुया ॥७६०७॥
૨૧૪
Page #222
--------------------------------------------------------------------------
________________
पडिभग्गं पडिवक्खं, पलायमाणं महेंदसीहो वि। अवलोइऊण चलिओ, करुणाए अकयतप्पहरो
॥ ७६०८॥ अह जायमाणभंगो, हिययऽब्भंतरफुरंतदढसोगो । अप्पाणं निहयं पिव, मण्णंतो कणगरहराया
॥ ७६०९॥ पेच्छइ विणियत्तंतो, तियसाऽहिवनिवहविहियपयसेवं । सिरिमुणिसुव्वयसामि, समोसढं सुसुमारपुरे
॥ ७६१०॥ ताहे दूरुज्झियराय-चिंधउवसंतधरियनेवत्थो। तिक्खुत्तो दाऊणं, पयाहिणं गाढभत्तीए
।। ७६११॥ जयनाहं वंदित्ता, गणधरमणिकेवलीहिं परियरियं । सुद्धमहीए निसण्णो, नरनाहो धम्मसवणत्थं
।। ७६१२॥ खणमेत्तं च निसामिय, सामिगिरं समरवइयरं सरिउं। परिचिंतिउं पयत्तो, धिरऽत्थु मह जीवियव्वस्स
॥ ७६१३॥ जस्स तह सत्तुपडिहय-परक्कमस्स पणट्ठसारस्स। अवहरियपुव्वसुकया, वित्थरिया धणियमऽपसिद्धी ॥७६१४ ॥ एवमऽणुचिंतयंतो, विच्छायमुहो महीवई सामि । नमिऊण निक्खमंतो, ओसरणाओ सकरुणेण
॥ ७६१५ ॥ विज्जुप्पभनामेणाऽ-सुरेंदसामाणिएण देवेण । भणिओ भद्द ! किमेवं, पहरिसठाणे वि तुममेत्थ । ॥ ७६१६॥ हिययऽब्भंतरनिक्खित्त-तिक्खसल्लो व वहसि संतावं । करमलियनलिणतुल्ले, गयसोहे धरसि नयणुल्ले ॥ ७६१७॥ सायरकयप्पणामेण, तयणु मिहिलाऽहिवेण पडिभणियं । सयमेव मुणह तुब्भे, जहट्ठियं किमिह साहेमि ॥ ७६१८॥ चिरकालवोलियाणि वि, अच्चंतं दूरकालभावीणि । जे किर मुणंति कज्जाणि, तेसिं नणु केत्तियं एवं
॥ ७६१९ ॥ एवं रण्णा भणिए, ओहिण्णाणेण नायपरमत्थो । विज्जुप्पभो सुरवरो, पयंपिउं एवमाऽऽढत्तो
॥ ७६२०॥ रिउपरिभवलक्खणतिक्ख-दुक्खमुव्वहसि तुममऽहो ! हियए। दुक्खविमोक्खणमूला य, गिज्जए जिणवरे भत्ती ॥ ७६२१ ॥ ता नरवर! जयगुरुपाय-पउमवंदणविहीए तुज्झ अहं । तुट्ठो अह सत्तुजयं, ममाऽणुभावेण कुणसु लहुं ॥७६२२ ।। इय तियसवयणमाऽऽयण्णिऊण, राया वियासिमुहकमलो। सेण्णाऽणुगओ सहसा, पडिपडिवक्खं पडिनियत्तो ॥७६२३ ॥ अह भूरिसमरसंपण्ण-विजयगव्वो पुणो वितं इंतं । सोच्चा महेंदसीहो, सज्जीहोउं ठिओऽभिमुहो • ॥७६२४॥ जुझं च समावडियं, नवरं विज्जुप्पभप्पभावेण । मिहिलाऽहिवेण विजिओ, महिंदसीहो पढममेव
॥७६२५॥ अवहरिय पुव्वपग्गहिय-हत्थितुरगाऽऽइविविहरज्जंगे। सेवं च गाहिऊणं, मुक्को तत्थेव रज्जम्मि
॥७६२६॥ अह निज्जियजेयव्वो, कणगरहो आगओ निययनयरिं। सरयनिसायरकरगोर-लद्धकित्ती जए जाओ ॥ ७६२७॥ अवरम्मि य पत्थावे, विसुद्धलेसाए वट्टमाणो सो। परिचितिउं पवत्तो, अहो जिणिदस्स माहप्पं
।। ७६२८॥ जमऽहं तइया वंदण-मेत्तेण वि वंछियऽत्थमऽच्चत्थं । पत्तो मणोरहाण वि, अगोयरं नूण लीलाए
॥७६२९ ॥ एवं च सो च्चिय परं, परमप्पा कप्पपायवप्पडिमो । इहपरभवभाविरभद्द-करणसीलो जएक्कपहू
॥७६३०॥ अणुसरणिज्जो भवइ त्ति, चितिउं सुव्वयस्स पामूले । पडिवण्णो पव्वज्जं, राया काउंच तं विहिणा ॥७६३१॥ गुणगणहरगणहरनाम-गोयकम्मं च बंधिऊणंऽते । मरिउं देवो जाओ, महिड्डिओ भासुरसरीरो
॥ ७६३२॥ तत्तो चुओ य सुकुले, माणुस्सं पाविऊण भोगे य। तित्थयरपायमूले निक्खमिउं गणहरो होउं
॥७६३३ ॥ निम्मूलुम्मूलियभव-महहुमो पत्तकेवलाऽऽभोगो । जरजम्ममरणरहियं, निव्वाणं पाविही परमं
॥ ७६३४ ॥ एवंविहोत्तरोत्तर-कल्लाणनिबंधणं मुणेऊणं । अरिहाऽऽईसुं भत्ति, खवग ! तुमं सम्ममाऽऽयरसु
॥ ७६३५ ॥ अरिहाऽऽइछक्कभत्ति त्ति, सत्तमं दारमिय मए वुत्तं । अट्ठममिओ भणिस्सं, पंचनमोक्कारपडिदारं
॥ ७६३६॥ हंभो खवगमहामुणि ! पारद्धविसुद्धधम्मअणुबंधं । बंधवभूयाण जिणाण-मिहि तह सव्वसिद्धाणं ॥७६३७॥ आयारपालयाणं, आयरियाणं च सुत्तदाईणं । उज्झायाणं सिवसाहगाण तह सव्वसाहूणं
॥७६३८॥ निच्चं भव उज्जुत्तो, समाहियऽप्पा पहीणकुवियप्पो। सिद्धिसुहसाहणम्मि, नूण नमोक्कारकरणम्मि ॥७६३९ ॥ जेणेस नमोक्कारो, सरणं संसारसमरपडियाण । कारणमऽसंखदुक्ख-क्खयस्स हेऊ सिवपयस्स
॥ ७६४०॥ कल्लाणकप्पतरुणो, अवंझबीयं पयंडमायंडो । भवहिमगिरिसिहराणं, पक्खिपहू पावभुयगाणं
॥ ७६४१ ॥ आमूलुक्खणणम्मि, वराहदाढा दरिद्दकंदस्स । रोहणधरणी पढमु-ब्भवंतसम्मत्तरयणस्स
॥ ७६४२॥ कुसुमोग्गमो य सोग्गइ-आउयबंध(मस्स निविग्घं । उवलंभचिंधमऽमलं, विसुद्धसद्धम्मसिद्धीए
॥७६४३॥ अण्णं च१. पक्खिपहू = पक्षिप्रभुः - गरुडः,
૨૧૫
Page #223
--------------------------------------------------------------------------
________________
॥ ७६४४॥ ॥ ७६४५॥ ॥७६४६॥ ॥ ७६४७॥ ॥७६४८॥ ।। ७६४९॥ ।। ७६५०॥ ॥ ७६५१॥ ॥ ७६५२॥ ॥ ७६५३ ॥ ॥ ७६५४ ॥
एयस्स जहाविहिविहिय-सव्वआराहणापयारस्स। कामियफलसंपायण-पहाणमंतस्स य पभावा सत्तू वि होइ मित्तो, तालउडविसं पि जायए अमयं । भीमाऽडवी वि वियरइ, चित्तरई वासभवणं व चोरा वि रक्खगत्तं, उवेंति साऽणुग्गहा भवंति गहा । अवसउणा वि हु सुहसउण-साहणिज्जं जणंति फलं जणणीओ इव न कुणंति, डाइणीओ वि थोवमऽवि पीडं। पभवंति न रुद्दा मंत-तंतजंतप्पयारा वि पंकयपुंजो व्व सिही, सीहो गोमाउओ व्व वणहत्थी। मिगसावो व्व विहावइ, पंचनमोक्कारसामत्था एत्तो च्चिअ सुमरिज्जइ, निसियणउट्ठाणखलणपडणेसु । सुरखेयरपभिईहिं वि, एसो परमाए भत्तीए धण्णाण मणोभवणे, सद्धाबहुमाणवड्डिनेहिल्लो। मिच्छत्ततिमिरहरणो, वियरइ नवकारवरदीवो जाण मणवणणिगुंजे, रमइ णमोक्कारकेसरिकिसोरो। ताणं अणिट्टदोघट्ट-घट्टघडणा न नियडे वि ता निबिडनिगडघडणा-गुत्ती ता वज्जपंजरनिरोहो । नो जावऽज्जवि जविओ, एस नमोक्कारवरमंतो दप्पिट्ठदुट्ठनिट्ठर-सुरुट्ठदिट्ठी वि होइ ताव परो । नवकारमंतचिंतण-पुव्वं न पलोइओ जाव मरणरणंऽगणगणसंगमे गमे गामनगरमाऽऽईणं । एयं सुमरंताणं, ताणं संमाणणं च भवे तहाजलमाणमणिपहफुण्ण-प्फारफणिवइफणागणाहिंतो। पसरंतकिरणभरभग्ग-भीमतिमिरम्मि पायाले चिन्ताऽणंतरघडमाण-माणसाऽऽणंदिइंदियऽत्था जं। विलसंति दाणवा किर, तं पि नमोक्कारफुरियलवो जंपिय विसिटुपयवी-विज्जाविण्णाणविणयनयनिउणं । अक्खलियपसरपसरंत-कंतजसभरियभुवणयलं अच्चंतऽणुरत्तकलत्त-पुत्तपामोक्खसयलसुहिसयणं । आणापडिच्छणुच्छाहि-दच्छगिहकम्मकारिजणं अच्छिण्णलच्छिविच्छड्डु-सामिभोइत्तवियरणपहाणं । रायाऽमच्चाऽऽइविसिट्ठ-लोयपयईबहुमयं च जहचिंतियफलसंपत्ति-सुंदरं दिण्णदुक्कहचमकं । पाविज्जइ मणुयत्तं, तं पि नमोक्कारफललेसो जंपिय सव्वंगपहाण-लडहचउसट्ठिसहसविलयालं । बत्तीससहस्समह-प्पभावभासंतसामन्तं पवरपुरसरिसछण्णवइ-गामकोडीकडप्पदूप्पसरं। सुरनयरसरिसपुरवर-बिसत्तरीसहससंखालं बहुसंखखेडकब्बड-मडंबदोणमुहपमुहबहुवसिमं । दीसंतकंतसुंदर-संदणसंदोहदिण्णदिहिं परचक्ककप्पणाऽणप्प-दप्पपाइक्कचक्कसंकिण्णं । पगलंतगंडमंडल-पयंडदोघट्टथट्टिल्लं मणपवणजवणचंचल-खुरुक्खयखोणितलतुरंगालं। सोलससहस्सपरिसंख-जक्खरक्खापरिकिण्णं नवनिहिचोद्दसरयण-प्पभावपाउब्भवंतसयलऽत्थं । छक्खंडभरहखेत्ताऽ-हिवत्तणं लब्भए भुवणे तं पि हु किर सद्धासलिल-सेयपरिखुड्डियस्स तस्सेव। पंचनमोक्कारतरुस्स, को वि फलविलसियविसेसो जं पि य सियदेवंऽसुय-संवुयसुरसयणसुंदरुच्छंगे। सिप्पिपुडंऽतो मुत्ताहलं व उववज्जई तत्तो आजम्मं रम्मतणू, आजम्ममुदग्गजोव्वणाऽवत्थो। आजम्मं रोगजरा-रयसेयविवज्जियसरीरो आजम्मं हारुवसऽट्रि-मंसरुहिराऽऽइतणुमलविमुक्को। आजम्मं अमिलायन्त-मल्लवरदेवदूसवरो उत्तत्तजच्चकंचण-तरुणदिवायरसमप्पहसरीरो। पंचप्पहरयणाऽऽहरण-किरणकब्बुरियदिसियक्को अक्खंडगंडमंडल-ललंतकुंडलपहापहासिल्लो । रमणीयरसणअमरण-रमणीगणमणहरो कि च गहचक्कमेक्कहेलं, पाडेउं भूयलं भमाडेउं। सयलकुलाऽचलचक्कं, चूरेउं तह य लीलाए माणसपमहमहासर-सरियादहसायराण सलिलाई । पलयपवणो व्व समकाल-मेव सत्तो विसोसेठ तेलोक्कपूरणत्थं झत्ति विउव्वियमहल्लबहुरूवो। परमाणुमेत्तरूवो वि, तह य होउं लहु समत्थो तह एक्ककरंगुलिपंचगस्स, पत्तेयमऽग्गभागेसु । मेरुपणगाउ एक्केक्क-मेक्ककालं धरणसत्तो किं बहुणा सन्तं पि हु असंतयं तह असंतमऽवि संतं । वत्थु एक्कखणे च्चिय, दंसेउमऽलं करेउं च नमिरसुरविसरसिरमणि-मऊहरिंछोलिविच्छुरियपाओ। भूभंगाऽऽइट्ठपहिट्ठ-संभमुट्ठितपरिवारो चिंताऽणंतरसहसत्ति-संघडताऽणकलविसयगणो। अणवरयरइरसाऽऽविल-विलासकरणेक्कदल्ललिओ निम्मलओहिण्णाणा-ऽनिमेसदिट्ठीए दिलृट्ठव्वो। समकालोदयसमुर्वित-सयलसुहकम्मपयई य
॥ ७६५५॥ ॥ ७६५६॥ ॥७६५७॥ ॥ ७६५८॥ ॥ ७६५९॥ ॥७६६०॥ ॥७६६१ ॥ ॥७६६२॥ ।। ७६६३॥ ॥ ७६६४॥ ॥ ७६६५ ॥ ॥ ७६६६॥ ॥७६६७॥ ॥ ७६६८॥ ॥ ७६६९॥ ॥७६७०॥ ॥ ७६७१॥ ॥ ७६७२॥ ॥ ७६७३॥ ॥ ७६७४॥ ॥७६७५ ॥ ॥ ७६७६ ॥ ॥ ७६७७॥ ॥७६७८॥ ॥ ७६७९॥ ॥ ७६८०॥
૨૧૬
Page #224
--------------------------------------------------------------------------
________________
रिद्धिप्पबंधबंधुर-विमाणमालाऽहिवत्तणं सुइरं। पालइ अखलियपसरं, सुरलोए किर सुरेंदो वि
॥७६८१॥ तं पि असेसं जाणसु, सम्मं सब्भावगब्भविहियस्स। पंचनमोक्काराऽऽरा-हणस्स लीलाइयलवोत्ति
॥ ७६८२॥ उढाऽहोतिरियतिलोग-रंगमज्झम्मि अइसयविसेसो। दव्वं खेत्तं कालं, भावं च पडुच्च चोज्जकरो
॥ ७६८३॥ दीसइ सुणिज्जए वा, जो को वि हु कहवि कस्स वि जियस्स । सव्वो वि सो नमोक्कार-सरणमाहप्पनिप्फण्णो ॥७६८४ ॥ जलदुग्गे थलदुग्गे, पव्वयदुग्गे मसाणदुग्गे वा । अण्णत्थ वि दुत्थपए, ताणं सरणं नमोक्कारो
॥ ७६८५॥ वसियरणुच्चाडणथोभ-णेसु पुरखोभथंभणाऽऽइसु य । एसो च्चिय पच्चलओ, तहा पउत्तो नमोक्कारो ॥७६८६॥ मंतंऽतरपारद्धाई, जाइं कज्जाइं ताई वि समेइ । ताणं चिय नियसुमरण-पुव्वाऽऽरद्धाण सिद्धिकरो
॥७६८७॥ ता सयलाओ सिद्धीओ, मंगलाइं च अहिलसंतेण । सव्वत्थ सया सम्मं, चितेयव्वो नमोक्कारो
॥७६८८॥ जागरण-सुयण-छीयण-चिट्ठण-चंकमण-खलण-पडणेसु । एस किर परममंतो, अणुसरियव्वो पयत्तेणं ॥ ७६८९ ॥ जेणेस नमोक्कारो, पत्तो पुण्णाऽणुबंधिपुण्णेणं । नारयतिरियगईओ, तस्साऽवस्सं निरुद्धाओ
॥ ७६९०॥ न स पुणरुत्तं पावइ, कया वि किर अयसनीयगोत्ताई। जम्मंऽतरे वि दुलहो, तस्स न एसो नमोक्कारो ॥ ७६९१ ॥ जो पुण सम्मं गुणिउं, नरो नमोक्कारलक्खमऽक्खंडं। पूएइ जिणं संघ, बंधइ तित्थयरनामं सो
॥ ७६९२॥ होन्ति नमोक्कारपभा-वओ य जम्मंऽतरे वि किर तस्स । जाईकुलरूवाऽऽरोग्ग-संपयाओ पहाणाओ ॥ ७६९३॥ ताव न जायइ चित्तेण, चितियं पत्थियं च वायाए । काएण य पारद्धं, जाव न सरिओ नमोक्कारो
॥ ७६९४॥ अण्णं च इमाउ च्चिय, न होइ मणुओ कयाइ संसारे । दासो पेसो दुहगो, नीओ विगलिंदिओ चेव
॥ ७६९५॥ इहपरलोयसुहयरो, इहपरलोयदुहदलणपच्चलओ। एस परमेट्ठिविसओ, भत्तिपउत्तो नमुक्कारो
॥ ७६९६॥ किं वण्णिएण बहुणा, तं नत्थि जयम्मि जं किर न सक्को। काउं एस जियाणं, भत्तिपउत्तो नमुक्कारो ॥ ७६९७॥ जइ ताव परमदुलहं, संपाडइ परमपयसुहं पि इमो । तावदऽणुसंगसज्झे, तदऽण्णसोक्खम्मि का गणणा ॥ ७६९८॥ पत्ता पाविस्संति, पाविन्ति य परमपयपुरं जं ते। पंचनमोक्कारमहा-रहस्ससामत्थजोगेणं
।। ७६९९ ॥ सुचिरं पि तवो तवियं, चिण्णं चरणं सुयं च बहु पढियं । जइ ता न नमोक्कारे, रई तओ तं गयं विहलं ।। ७७००॥ चउरंऽगाए वि सेणाए, नायगो दीवगो जहा होइ । तह भावनमोक्कारो, दंसणतवनाणचरणाणं
॥ ७७०१ ॥ भावनमोक्कारविवज्जियाई, जीवेण अकयकज्जाई । गहियाणि य मुक्काणि य, अणंतसो दव्वलिंगाई ॥ ७७०२॥ तम्हा नाऊणेवं, जत्तेण तुमं पि भावणासारं । आराहणाकयमणो, मणम्मि सुंदर ! तयं धरसु
॥ ७७०३॥ हंभो देवाणुप्पिय!, पुणरुत्तं पत्थिओ सि एत्थ तुमं । संसारजलहिसेउं, सिढिलेज्जसु मा नमोक्कारं
॥ ७७०४॥ जं एस नमोक्कारो, जम्मजरामरणदारुणसरूवे । संसाराऽरण्णम्मि, न मंदपुण्णाण संपडइ
॥७७०५॥ विज्झइ राहा वि फुडं, उम्मूलिज्जइ गिरी वि मूलाउ । गम्मइ गयणयलेणं, दुलहो य इमो नमोक्कारो
॥ ७७०६॥ सव्वत्थऽण्णत्थ वि धीधणेण, सरणं ति एस सरियव्वो। सविसेसं पुण एत्थं, समहिगयाऽऽराहणाकाले ॥७७०७॥ आराहणापडागा-गहणे हत्थो इमो नमोक्कारो । सग्गाऽपवग्गमग्गो, दोग्गइदारऽग्गला गरुई
॥ ७७०८॥ पढियव्वो गुणियव्वो, सुणियव्वो समऽणुपेहियव्वो य। एसऽण्णया वि निच्चं, किमंग पुण मरणकालम्मि ॥ ७७०९॥ गेहे जहा पलित्ते, सेसं मोत्तूण लेइ तस्सामी। एगं पि महारयणं, आवइनित्थारणसमत्थं
॥ ७७१०॥ आउरभए भडो वा, अमोहमेक्कं पि लेइ जह सत्थं । आबद्धभिउडिभडसं-कडे रणे कज्जकरणखमं
॥ ७७११॥ एवं न आउरत्ते, सक्को बारसविहं सुयक्खंधं । सव्वं पि विचितेउं, सम्मं तग्गयमणो वि तओ
॥ ७७१२॥ मोत्तुं पि बारसंऽगं, स एव मरणम्मि कीरए सम्मं । पंचनमोक्कारो खलु, जम्हा सो बारसंगऽत्थो ॥ ७७१३ ॥ सव्वं पि बारसंऽगं, परिणामविसुद्धिहेउमेत्तागं । तक्कारणभावाओ, कह न तदऽत्थो नमोक्कारो
॥ ७७१४॥ तग्गयचित्तो तम्हा, समऽणुसरेज्जा विसुद्धसुहलेसो। तं चेव नमोक्कारं, कयत्थयं मण्णमाणो उ
॥ ७७१५॥ को नाम किर सकण्णो, कण्णाऽमयसच्छहं नमोक्कारं । नो आयरेज्ज मरणे, रणे व्व सुहडो जयपडागं ॥ ७७१६॥ एक्को वि नमोक्कारो, परमेट्ठीणं पगिट्ठभावाओ । सयलं किलेसजालं, जलं व पवणो पणोल्लेइ
॥ ७७१७॥ १. अणुसंगसझे - प्रसङ्गसाध्ये - प्रासङ्गिके इत्यर्थः,
૨૧છે.
Page #225
--------------------------------------------------------------------------
________________
संविग्गेणं मणसा, अखलियफुडमणहरेण य सरेण । पउमाऽऽसणिओ करबद्ध-जोगमुद्दो य काएणं
॥ ७७१८॥ सम्म संपुण्णं चिय, समुच्चरेज्जा सयं णमोक्कारं । उस्सग्गेणेस विही, अह बलगलणे तहा न पहू
॥ ७७१९॥ तण्णामाऽणुग असिया-उस त्ति, पंचक्खरे तहवि सम्मं । निहुयं पि परावत्तेज्ज, कह वि अह तत्थऽवि असत्तो ॥७७२० ॥ ता झाएज्जा ओमिति संगहिया जं इमेण अरहंता । असरीरा आयरिया, उवझाया मुणिवरा सव्वे ।। ७७२१ ॥ एयण्णामाऽऽइनिसण्ण-वण्णसंधिप्पयोगओ जम्हा । सद्दण्णुएहि एसो, ओंकारो किर विणिद्दिट्ठो
॥ ७७२२॥ एयज्झाणा परमे-ट्ठिणो फुडं झाइया भवे पंच । अहवा जो एयं पि हु, झाएउं होज्ज असमत्थो
।। ७७२३॥ सो पासट्ठियकल्लाण-मित्तवग्गेण पंचनवकारं । निसुणेज्ज पढिज्जंतं, हिययम्मि इमं च भावेज्जा
॥ ७७२४ ॥ एसो स सारगंठी, एस स को वि हु दुलंभलंभो त्ति । एसो स इट्ठसंगो, एयं तं परमतत्तं ति।
॥७७२५ ॥ अहह ! तडत्थो जाओ, नूणं भवजलहिणो अहं अज्ज । अण्णह कहिं अहं कह व, एस एवं समाओगो ।। ७७२६॥ धण्णो हं जेण मए, अणोरपारम्मि भवसमुद्दम्मि। पंचण्ह नमोक्कारो, अचिंतचिंतामणी पत्तो
।। ७७२७॥ किं नाम अज्ज अमय-तणेण सव्वंऽगियं परिणओ हं। किं वा सयलसुहमओ, कओ अकंडे वि केणाऽवि ॥ ७७२८॥ इय परमसमरसापत्ति-पुव्वमाऽऽयण्णिओ नमोक्कारो। निहणइ किलिट्टकम्मं, विसं व सियधारणाजोगो ॥ ७७२९॥ जेणेस नमोक्कारो, सरिओ भावेण अंतकालम्मि। तेणाऽऽहूयं सोक्खं, दुक्खस्स जलंजली दिण्णो
॥ ७७३०॥ एसो जणओ जणणी य, एस एसो अकारणो बंधू । एसो मित्तं एसो, परमुवयारी नमोक्कारो
॥७७३१॥ सेयाण परमसेयं, मंगल्लाणं च परममंगल्लं । पुण्णाण परमपुण्णं, फलं फलाणं नमोक्कारो
॥ ७७३२॥ तह एस नमोक्कारो, इहलोगगिहाओ जीवपहियाण । परलोयपहपयट्टाण, परम पच्छयणसारिच्छो
॥ ७७३३॥ जह जह तस्सवणरसो, परिणमइ मणम्मि तह तह कमेण । खयमेइ कम्मगंठी, नीरनिहित्ताऽऽमकुंभो व्व ॥ ७७३४॥ तवनियमसंजमरहो, पंचनमोक्कारसारहिपउत्तो। नाणतुरंगमजुत्तो, नेइ नरं नेव्वुइनगरं
॥ ७७३५ ॥ जलणो वि होज्ज सीओ, पडिपहहुत्तं वहेज्ज सुरसरिया। न य नाम न नेज्ज इमो, परमपयपुरं नमोक्कारो ॥ ७७३६ ॥ आराहणापरस्सर-मऽणण्णहियओ विसद्धलेसागो। संसारुच्छेयकरं, ता मा सिढिलसु नमोक्कारं
॥ ७७३७॥ एसो हि नमोक्कारो, कीरइ नियमेण मरणकालम्मि । जं जिणवरेहि दिट्ठो, संसारुच्छेयणसमत्थो
॥ ७७३८॥ अक्खेवेणं कम्म-क्खओ तहा मंगलाऽऽगमो नियमा। तक्काले च्चिय सम्मं, पंचनमोक्कारकरणफलं ॥ ७७३९ ॥ कालन्तरभाविफलं तु, दुविहमिहभवियमऽण्णभवियं च । इहभवियमऽत्थकामा, उभयभवसुहावहा सम्म ॥७७४०॥ इहभवसुहावहा तत्थ, ताव अकिलेसभवणओ ताण । आरोग्गपुव्वगं तह, निविग्घं ताण माणणओ
॥ ७७४१॥ परभवसुहावहा पुण, सुत्तविहीए सुठाणविणियोगा। पंचनमोक्कारफलं, अह भण्णइ अण्णभवियं पि
॥७७४२॥ जइ वि न तज्जम्मे च्चिय, सिद्धिगमो कह वि जायए तह वि। पत्तनमोक्कारा एक्कसि पि किर तमऽविरार्हिता ॥७७४३ ॥ उत्तमदेवेस तहा, कलेस विउलेस अतलसभकलिया। हिडित्ता पज्जंते, सिज्झंति चेव विहयरया
॥ ७७४४॥ इह पुण परमत्थेणं, नाणावरणाऽऽइयाण कम्माणं । पइखणमऽणंतपोग्गल-विगमम्मि जायमाणम्मि
॥ ७७४५॥ पाउणइ नमोक्कारस्स, पढमं वण्णं नकारमऽह सेसे। वण्णे पत्तेयं चिय, तदऽणंतविसुद्विसब्भावो
॥ ७७४६॥ एवं एक्कक्कं पि हु, अक्खरमऽच्चन्तकम्मखयलब्भं । जस्स स कहं न वंछिय-फलदाई होइ नवकारो ॥ ७७४७॥ किंचइहभवियमऽत्थकामा, जं भणियं तत्थ अत्थविसए ता। सावगपुत्तो नायं, जायऽत्थो मडगवइयरओ
॥७७४८॥ तहाहिएगम्मि महानगरे, सावगपुत्तो उ जोव्वणुम्मत्तो । वेसाजूयपसंगी, अच्चंतपमायपडिबद्धो
॥७७४९॥ सुचिरं बहुप्पयारेहिं, भण्णमाणो वि धम्मपडिवत्तिं । न कुणइ निरंऽकुसो करि-वरो व्व विस्संथुलं ललइ ॥ ७७५०॥ अह सो पिउणा करुणाए, बाहरेऊण मरणसमयम्मि । भणिओ पुत्तय ! जइ वि हु, दढं पमत्तो तहावि तुमं ॥ ७७५१॥ पंचनमोक्कारमिमं, समत्थवत्थूण साहणसमत्थं । पढसु सया य सरेज्जसु, दुत्थाऽवत्थासु वरमंतं
॥ ७७५२॥ १. पच्छयण = पथ्यदनम् = शम्बलम्,
૨૧૮
Page #226
--------------------------------------------------------------------------
________________
एयस्स पभावेणं, न विद्दवंतीह भूयवेयाला । खुद्दोवद्दववग्गो, सेसो वि पणस्सइ अवस्सं
॥ ७७५३॥ एयं पिउणो वयणो-वरोहओ सो तहत्ति पडिवण्णो । कालं गए य जणए, खीणम्मि य अत्थसारम्मि
॥ ७७५४ ॥ सच्छंदभमणसीलो, घडेइ मेत्ति तिदंडिणा सद्धि । उज्झियकुलक्कमाणं, केत्तियमिममऽहव पुरिसाणं ॥ ७७५५ ॥ एगम्मि अवसरे सो, भणिओ य तिदंडिणा सविस्संभं । कसिणचउद्दसिरयणीए. मडयमऽविणट्रलट्रंऽगं ॥ ७७५६॥ आणेसि जइ तुमं भद्द !, ता तुहं विद्दवेमि दारिदं । तं साहिऊण अहयं, दिव्वाए मंतसत्तीए
॥७७५७॥ पडिवण्णमिमं सावयसुएण, पत्ते य भणियसमयम्मि। विजणमसाणपएसे, तहेव तेणोवणीयं से
॥ ७७५८॥ पाणिपइट्ठियखग्गं, ठवियं च तयं तु मंडलगउवरि। सावयसुओ य पुरओ, तस्सेव निवेसियो तत्थ
॥७७५९॥ सो य तिदंडी बाढं, विज्जं उच्चारिठं समाऽऽरद्धो। विज्जाऽऽवेसवसेण य, मडगं उट्ठेउमाऽऽरद्धं
॥ ७७६०॥ भीओ सावयपुत्तो, सरिओ य झडत्ति पंचनवकारो। तप्पडिहयसामत्थं, पडियं च महीयले मडयं
॥ ७७६१॥ पुणरवि तिदंडिदढविज्ज-जावओ उट्ठिऊण पडियम्मि । मडए भणियमऽणेणं, सावयसुय ! मुणसि कि पि तुमं ॥७७६२ ॥ तेणं पयंपियं नेव, किं पि अह झाणपयरिसाऽऽरूढो । जविउं पुणो तिदंडी, पारद्धो निययवरविज्जं
॥७७६३॥ सवसुयमऽक्खमेणं, पंचनमोक्काररक्खियं हंतुं । दोहंडिओ तिदंडी, मडएण झडत्ति खग्गेण
॥ ७७६४॥ अह मडयखग्गघायप्पभाव-संजायजायरूवंगो। सावयसुएण दिट्ठो, झत्ति तिदंडी पहि₹ण
॥ ७७६५ ॥ ताहे तदंऽगुवंगाई, खंडिउंणियगिहे निहित्ताई। पंचपरमेट्ठिमंत-प्पभावओ ईसरो जाओ
॥ ७७६६॥ कामविसयम्मि नायं तु, साविगा मिच्छदिट्ठिणो भज्जा । जीए नमोक्काराओ, जाओ सप्पो वि कुसुमसरी ॥७७६७॥ तथाहिएगम्मि सण्णिवेसे, मिच्छट्टिी गिहाऽहिवो एक्को। भज्जा य साविया से, अच्चन्तं धम्मपडिबद्धा ॥ ७७६८॥ तीसे उवरिं अवरं, भज्जं परिणेउमीहमाणो सो। ससवत्तिगो त्ति तं पुण, अलहंतो खुद्दपरिणामो
॥ ७७६९॥ चिन्तेइ पुव्वभज्जं, कहं हणिस्सं ति अण्णया कसिणं । सप्पं घडे निहित्ता, भवणस्सऽब्भन्तरे ठवइ ॥ ७७७० ॥ कयभोयणो य तं भणइ, सावियं अमुगठाणणिहियाउ। घडयाओ कुसुममालं भद्दे ! मझं पणामेहि
॥ ७७७१ ॥ अह सा गिहे पविठ्ठा, अचक्खुविसओ त्ति पंचनवकारं । सरमाणी तम्मि घडे, कुसुमत्थं पक्खिवइ हत्थं ॥ ७७७२॥ एत्थंतरम्मि सप्पो, अवहरितो देवयाए गंधड्डा । ठविया य तम्मि ठाणे, वियसियसियकुसुमवरमाला ॥ ७७७३ ॥ घेत्तुं सा तीए सम-प्पिया य पइणो तओ ससंभंतो। गंतूण तं णिहालइ, घडयं नो पेच्छइ सप्पं
॥ ७७७४ ॥ ताहे महप्पभाव त्ति, पायवडिओ कहेइ नियवत्तं । खामेऊण य ठावइ, तं नियघरसामिणिपयम्मि
॥ ७७७५ ॥ इय इहलोगे धणकाम-साहगो एस ताव नवकारो । परलोगे च्चिय सुहओ, हुंडियजक्खस्स व इमो त्ति ॥ ७७७६ ॥ तथाहिमहराए नगरीए. हंडिज्जनामो उ तक्करो लोयं । मसमाणो अणवरयं, पत्तो आरक्खपरिसेहि
॥ ७७७७॥ आरोवेऊणं रास-भम्मि नगरीए भामिओ पच्छा । पक्खित्तो सूलाए, भिण्णसरीरो य तीए दढं
॥ ७७७८॥ तण्हाकिलामियंऽगो, तेण पएसेण पेच्छिउं जंतं । जिणदत्तणामधेयं, सुसावगं भणइ सुदुहट्टो
॥ ७७७९॥ हंभो! महायस! तुम, सुसावगो दुक्खिएसु करुणपरो । ता मम तिसियस्स लहं, कत्तो वि जलं पणामेहि ॥ ७७८०॥ अह सावएण भणियं, इमं नमोक्कारमऽणुविचितेहि। जा ते आणेमि जलं, जइ पुण विस्सारिहिसि एवं ॥ ७७८१ ॥ ता आणीयं पिन तुज्झ, भद्द ! दाहामि एव भणिओ सो। तल्लोलुययाए दढं, नवकारं सरिउमाऽऽरद्धो ॥७७८२॥ जिणदत्तो पुण सलिलं, गहाय गेहाओ आगओ जाव । नवकारमुच्चरंतस्स, ताव से अइगयं जीयं
॥ ७७८३॥ तो तप्पभावओ सो, मरिठं जक्खत्तणं समऽणुपत्तो । अह चोरभत्तदाइत्ति, रायपुरिसेहिं जिणदत्तो
।। ७७८४ ॥ घेत्तूण अप्पिओ नर-वइस्स तेणाऽवि जंपियमिमं पि। सूलाए आरोवह, तक्करपडितुल्लदोसं ति
॥ ७७८५ ॥ एवं वुत्ते नीओ, जिणदत्तो तेहिं आघयणठाणे । एत्थंतरम्मि हुंडिय-जक्खेण पउंजिओ ओही
॥ ७७८६॥ सूलाए निम्भिण्णं, नियदेहं सावयं च तह दुटुं । रुट्ठो सो नयरोवरि, पव्वयमुप्पाडिउं भणइ
॥७७८७॥ १. दोहंडिओ - द्विखण्डितः,
૨૧૯
Page #227
--------------------------------------------------------------------------
________________
रे! रे! देवयभूयं, सावयमेयं खमाविउं मुयह । इहरा इमेण गिरिणा, तुब्भे सव्वे वि चूरिस्सं
।। ७७८८॥ अह भीएणं रण्णा, जिणदत्तो खामिऊण पम्मुक्को । इय हुंडियचोरस्स व, परलोगसुहो नमुक्कारो ॥ ७७८९॥ एवं च उभयलोगे वि, सोक्खमूलं इमं मुणेऊणं । आराहणाऽभिलासी, खवग ! तुम सइ सरेज्ज जओ ॥ ७७९०॥ "पंचण्ह णमोक्कारो, जीवं मोएइ भवसहस्साओ। भावेण कीरमाणो, होइ पुणो बोहिलाभाय
॥७७९१॥ पंचण्ह णमोक्कारो, धण्णाण भवक्खयं करेन्ताणं । हिययं अणुम्मुयंतो, विसोत्तियावारओ होइ
।। ७७९२॥ पंचण्ह नमोक्कारो, एवं खलु वण्णियो महऽत्थो त्ति । जो मरणम्मि उवग्गे अभिक्खणं कीरए बहुसो ।। ७७९३ ॥ पंचण्ह नमोक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढमं भवइ मंगलं"
।। ७७९४॥ इय ताव भणियमेयं, पंचनमोक्कारनामपडिदारं । सम्मण्णाणुवओगाऽभि-हाणमऽक्खेमि अह नवमं
॥७७९५ ॥ खमग! पमायं उम्मूलिऊण, नाणोवओगवं होसु । जम्हा सव्वाऽऽबाहा-विवज्जियं जीवलोगस्स
॥७७९६॥ नाणं चक्खू नाणं, पईवओ नाणमेव दिणणाहो । तिहुयणतिमिसगुहाए, पगासरयणं परं नाणं
॥ ७७९७॥ जइ ताव नाणचक्खू, न होज्ज जीवाण जीवलोगम्मि । ता मोक्खमग्गविसया सम्मपवित्ती न जाएज्जा ॥ ७७९८॥ कह वा कुबोहसलहाऽ-वहारिनाणप्पईवविरहेण । होज्जा जयं वराय, मिच्छत्ततमोभरऽक्कंतं
।। ७७९९ ॥ तह फुरइ फुडं हयतम-सण्णाणदिवायरप्पभावेण । संसारसरे सुंदर-विवेयकमलाऽऽयरवियासो
॥ ७८००॥ तिहुयणतिमिसगुहाए, अण्णाणतमंऽधयारघोराए । जइ नो हुँतो सण्णाण-कागणीरयणवावारो
॥ ७८०१॥ ता कह इमं वरायं, मूढं जिणचक्किमग्गमऽणुलग्गं । अप्पडिहयप्पयारं, इह नीहंतं भवियसेण्णं
।। ७८०२॥ सक्का सुएण णाउं, उड्डेच अहं च तिरियलोगं च । ससुराऽसुरं समणुयं, सगरुलभुयगं सगंधव्वं
॥ ७८०३ ॥ बंधं मोक्खं गइमाऽऽगइंच, जीवाण जीवलोगम्मि । जाणंति सुयसमिद्धा, जिणसासणभावियमईया
॥ ७८०४॥ सूई जहा ससुत्ता, न नासइ कयवरम्मि पडिया वि । जीवो वि तह ससुत्तो, न नासइ गओ वि संसारे ॥७८०५ ॥ सूई जहा असुत्ता, नासइ पडिया कयारमज्झम्मि। पुरिसो वि तह असुत्तो, नासइ संसारगहणम्मि
॥ ७८०६ ॥ जह आगमेण वेज्जो, जाणइ वाहिं चिगिच्छिउं निउणो। तह आगमेण नाणी, जाणइ सोहिं चरित्तस्स ॥ ७८०७ ॥ जह आगमपरिहीणो, वेज्जो वाहिस्स न मुणइ तिगिच्छं। तह आगमपरिहीणो, चरित्तसोहिं न याणाइ
॥ ७८०८॥ तम्हा पुव्वं पुव्वरिसि-परूवियम्मि अप्पमत्तेहिं । उज्जोओ कायव्वो, नरेहिं मोक्खाऽभिकंखीहिं
॥ ७८०९॥ मेहा होज्ज न होज्ज व, जं सा कम्मक्खओवसमसज्झा । उज्जोओ कायव्वो, नाणं अभिकंखमाणेहि ॥ ७८१०॥ जइ वि य दिवसेण पयं, पढेइ पक्खेण वा सिलोगद्धं । नाणं सिक्खेउमणो, तह वि हु मा मुंच उज्जोगं ।। ७८११॥ पेच्छह ता अच्छेरं, अणऽच्छमाणीए अच्छमाणस्स । पासाणस्स बलवओ, खओ कओ वारिधाराए ॥ ७८१२॥ तह सीयएण मउयएण, जोगं अमुंचमाणेण । उदएण गिरी भिण्णो, थेवं थेवं वहंतेण
॥ ७८१३॥ अपरिजिएण मणूसो, बहुणा वि सुएण अपरिसुद्धेण । खलिएण संकिएण य, जाणुयजणहासओ होइ ।। ७८१४ ॥ थेवेण वि अखलियसुद्धएण, थिरपरिचिएण गहियत्थो। सज्झाएण मणूसो, अलज्जियाऽणाउलो होइ ॥ ७८१५॥ गंगाए वालुयं जो मिणेज्ज, उस्सिंचिऊण य समत्थो । हत्थउडेहि समुई, सो नाणगुणे अणुमिणेज्जा ॥ ७८१६॥ पावाउ विणिवित्ती, तहा पवित्ती य कुसलधम्मस्स। विणयस्स य पडिवत्ती, तिण्णि वि नाणस्स कज्जाई ॥ ७८१७॥ संजमजोगे आराहणा य, आणा य वद्धमाणस्स। सक्का नाउं नाणेण, तेण नाणं अहिज्जेज्जा
॥ ७८१८॥ नाणे आउत्ताणं, नाणीणं नाणजोगजुत्ताणं । को निज्जरं तुलेज्जा, पयडियसिवपउणपयवीणं
॥ ७८१९॥ छट्ठट्ठमदसमदुवालसेहिं, अबहुस्सुयस्स जा सोही। तत्तो बहुतरगुणिया, हवेज्ज जिमियस्स नाणिस्स ॥ ७८२०॥ एक्काऽहेण तवस्सी, भवेज्ज नऽत्थेत्थ संसओ को वि। एक्काऽहेण सुयधरो, न होइ धंतं पि तूरंतो ॥ ७८२१॥ जं नेरइओ कम्मं, खवेइ बहुयाहि वासकोडीहिं । तं नाणी तिहिं गुत्तो, खवेइ ऊसासमेत्तेणं
॥ ७८२२॥ नाणेण सव्वभावा, नजति चराऽचरा तिहुयणत्था । तम्हा नाणं कुसलेण, सिक्खियव्वं पयत्तेणं
॥ ७८२३॥ नाणं गिण्हइ नाणं गुणेज्ज, नाणेण कुणइ किच्चाई । इय संसारसमुदं, नाणी नाणट्ठिओ तरइ
॥ ७८२४॥ १. णीहंत - निरसरिष्यत्, २. अपरिजिएण - अपरिचितेन,
૨૨૦
Page #228
--------------------------------------------------------------------------
________________
नाणं खु सिक्खियव्वं, नरेण लद्धूण दुल्लहं बोहिं । जइ इच्छा नाउं जे, जीवस्स विसोहणं परमं सव्वत्थामेण सुयं, घेत्तव्वं जहबलं तवो किच्चं । उस्सुत्तं कीरंतो, तवो वि न जओ गुणाय भवे किंच
न हु मरणम्मि उवग्गे, सक्को बारसविहो सुयक्खंधो। सव्वो अणुचितेडं, धणियं पि समत्थचित्तेणं ता जो एक्कपयम्मि वि, संजोगं कुणइ वीयरागमए । सो तेण मोहजालं, छिंदइ अज्झप्पजोगेणं एक्कम्मि वि मोक्खनिबंधणम्मि, जो होइ निच्चमाऽऽउत्तो । तं तस्स होइ नाणं, जेण विरागत्तणमुवेइ भत्तपाणा, सुहेउं ते तवस्सिणो नेया । सुत्तविउत्ताण तवो, जरविहुराण व छुहामारो नाणेण वज्जणिज्जं, वज्जिज्जइ किज्जइ य करणिज्जं । नाणी जाणइ काउं, कज्जमऽकज्जं च वज्जेउं नाणसहियं चरितं नूणं संपायगं गुणसयाणं । एसा जिणाणमाऽऽणा, नऽत्थि चरित्तं विणाऽऽणाए जं नाणं तं करणं, जं करणं पवयणस्स सो सारो। जो पवयणस्स सारो, सो परमत्थो त्ति नायव्वो परमत्थगहियसारो, बंधं मोक्खं मुणेइ जीवाणं । नाऊण बंधमोक्खं, खवेइ भवसंचियं कम्मं नाऽदंसणिस्स नाणं, न य अण्णाणिस्स होंति चरणगुणा । अगुणस्स नत्थि मोक्खो, नत्थि असुत्तस्स निव्वाणं भद्दं बहुस्सुयाणं, सव्वत्थेसु परिपुच्छणिज्जाणं । नाणेणुज्जोयकरा, जे सिद्धिगएसु वि जिणेसु किं एत्तो लट्ठयरं, अच्छेयरं व सुंदरतरं वा । चंदमिव जमिह लोया, बहुस्सुयमुहं पलोयंति चंदाउ नीइ जोण्हा, बहुस्सुयमुहाउ नीइ जिणवयणं । जं सोऊण मणूसा, तरंति संसारकंतारं चोद्दसपुव्वधरा जे, ओहिण्णाणी य केवली चेव । लोगुत्तमपुरिसाणं, तेसिं नाणं अभिण्णाणं दढमूढमहाणम्मि वि, वरमेगो वि सुयसीलसंपण्णो । मा हु सुयसीलविगलं, काहिसि माणं पवयणम्मि तम्हा सुयम्मि जत्तो, कायव्वो होइ अप्पमत्तेणं । जेणऽप्पाणं परमऽवि, दुक्खसमुद्दाउ तारेइ नाणोवयोगरहितो, न तरइ नियचित्तनिग्गहं काउं । नाणं अंकुसभूयं, चित्तस्सुम्मत्तकरिणो व्व विज्जा जहा पिसायं, सुट्टु पउत्ता करेइ पुरिसवसं । नाणं हिययपिसायं, सुट्टु पउत्तं तह करेइ उवसमइ किण्हसप्पो, जह मंतेण विहिणा पउत्तेण । तह हिययकिण्हसप्पो, सुटठुवउत्तेण नाणेण आरण्णओ वि हत्थी, मत्तो नियमिज्जए वरत्ताए । जह तह इह नियमिज्जइ, नाणवरत्ताए मणहत्थी
।। ७८४५ ।।
मक्कडओ खणमऽवि, रज्जूए विणा न ठाइ एगत्थ । तह खणमऽवि मज्झत्थो, नाणेण विणा न होइ मणो ॥ ७८४६ ॥ तम्हा सो अइचवलो, मणमक्कडओ जिणोवएसेणं। काउं सुत्तनिबद्धो, रामेयव्वो सुहज्झाणे नाणुवओगो तम्हा, खमगस्स विसेसओ सया भणिओ । जह चक्कऽडुवओगो, चंदगवेज्झं करेंतस्स नाणपईवो पज्जल, जस्स हियए विसुद्धलेसस्स। जिणदिट्ठमोक्खमग्गे, न पणासभयं भवे तस्स नाणुज्जोएण विणा, जो इच्छइ मोक्खमग्गमुवगंतुं । गंतुं कडिल्लमिच्छइ, जम्मंऽधो इव वरागो सो जइ खंडसिलोगेहिं वि, मरणाउ रक्खिओ जवो साहू । ता कह नो रक्खिज्जइ, जिणुत्तसुत्तेण भवभयओ तहाहि
।। ७८४७ ।। ।। ७८४८ ।। ।। ७८४९ ।। ।। ७८५० ।। ।। ७८५१ ।।
उज्जेणीनगरीए, अनिलसुओ नरवई जवो आसि । पुत्तो य गद्दभो से, जुवराओ परमपणयपयं नीसेसरज्जकज्जाण, चिंतगो दिग्घपिट्ठनामो य। मंती अहेसि विस्सास - भायणं सव्वकज्जेसु अच्वंतरूवकलिया, जवस्स धूया अडोल्लिया आसि । भइणी जुवरण्णो गद्द-भस्स नवजोव्वणसुहंऽगी तं एगया पलोइय, जुवराया मयणविहुरिओ संतो। तदसंपत्तीए किसो, पइदियहं होउमाऽऽरद्धो पुट्ठो य अमच्चेणं, कीस किसो होसि गाढनिब्बंधे । तेणेगंते सिद्धं, ताहे वुत्तं अमच्चेण
जह कोवि नेव जाणइ, तह भूमिहरे इमं छुहेऊण । भुंजेसु विसयसोक्खं, संतप्पसि कीस तं कुमर ! एवं कयम्मि लोगो वि, जाणिही नूण केणई हडत्ति । पडिवण्णं कुमरेणं, कयं च तह चेव मूढेणं वइयरमिमं च नाउं, जवराया जायगाढनिव्वेओ । पुत्तं रज्जे ठविडं, सुगुरुसमीवम्मि पव्वइओ अणुसासिज्जंतो वि हु, न तहा पाढम्मि सो समुज्जमइ । पुत्तप्पडिबंधेण य, पुणो पुणो एइ उज्जेणि
।। ७८२५ ।। ।। ७८२६ ।।
૨૨૧
॥ ७८२७ ॥ ।। ७८२८ ।। ।। ७८२९ ।। ।। ७८३० ।। ।। ७८३१ ।। ।। ७८३२ ॥ ।। ७८३३ ॥
।। ७८३४ ॥
।। ७८३५ ।। ।। ७८३६ ।। ।। ७८३७ ॥
।। ७८३८ ।।
॥ ७८३९ ॥ ।। ७८४० ॥
।। ७८४१ ॥
।। ७८४२ ।।
॥ ७८४३ ॥
॥ ७८४४ ।।
।। ७८५२ ।।
।। ७८५३ ।।
।। ७८५४ ।।
।। ७८५५ ।।
।। ७८५६ ॥
।। ७८५७ ।। ।। ७८५८ ।।
।। ७८५९ ।। ।। ७८६० ॥
Page #229
--------------------------------------------------------------------------
________________
अह अण्णया कयाई, उज्जेणिपुरं पडुच्च वच्चंतो। जवखेत्तरक्खणुज्जय-मऽइनिहुयमिओतओ हुँतं अणुसरिय रासहं खेत्त-सामिणा फुडगिराए भण्णंतं । पायडियभावमेयं, खंडसिलोगं निसामेत्था "आधावसि पधावसि, ममं चेव निरिक्खसि । लक्खितो ते मए भावो, जवं पत्थेसि गद्दहा!" एयं च सिलोगं कोउगेण, अवधारिऊण सो साहू । गंतुं पहे पयट्टो, नवरं एगत्थ ठाणम्मि रममाणेहि डिभेहि खिप्पमाणा कहिं पि बिलमज्झे । पडिया अमुणिज्जती, अडोल्लिया तं च सव्वत्थ मग्गंति डिभाई, निउणं जा नेव कहवि पेच्छंति । ता तं बिलं पलोइय, डिंभेणेक्कण पढियमिमं "इओ गया इओ गया, मग्गिजंती न दीसइ । अहमेयं वियाणामि, बिले पडिया अडोल्लिया" सोच्चा इमो वि मुणिणा, कोऊहलओऽवधारिओ सम्मं । पत्तो य स उज्जेणि, ठिओ गिहे कुंभयारस्स तत्थ वि य कुंभयारो, भयभीयमिओतओ पलायंतं । मूसगमाऽऽसज्ज इमं, खंडसिलोगं पढेइ जहा "सुकुमालया भद्दलया, रत्ति हिंडणसीलया । दीहपिट्ठस्स बीहेहि, नत्थि ते ममओ भयं"। एसो वि रायरिसिणा, जवेण अवधारिओ सिलोयतियं । एयं च विभावेंतो, अच्छइ सो धम्मकिच्चपरो नवरं पुव्वाऽणुसयं, किंपि वहंतेण दिग्घपिटेण । तव्वसहीए विविहाऽऽ-उहाणि ठविउंणिवो भणिओ सामण्णपराभग्गो, रज्जत्थमिहाऽऽगओ तुहं जणगो। पत्तियसि जइ न मझं, ता तव्वसहीए पेहेसु विविहाई आउहाई, विविहपयारेहिं नूमियाइं तओ। पेहावियाई रण्णा, दिट्ठाणि य ताई तह चेव रज्जाऽवहारभीओ, तयऽणु णिवो दिग्घपिट्ठपरियरिओ। लोयाऽववायरक्खण-कएण रयणीए घेत्तूण नीलपहोलिकरालं, करवालं कुंभयारभवणम्मि। केणइ अमुणिज्जतो, गतो लहुं साहुहणणट्ठा एत्थंतरम्मि मुणिणा, कहंपि पढिओ स पढमसिलोगो। रण्णा नायं नृणं, अइसेसी एस नाओम्हि अह बीओ, विहु पढिओ, मुणिणा तं पुण निसामिउं राया। विम्हइओ अहह! कहं, भइणीवित्तं पि नायं ति अह तइओ वि हु पढिओ, तत्तो राया पवड्ढियाऽमरिसो। चिन्तइ उज्झियरज्जो, कह मज्झ पिया पुणो रज्जं । वंछेइ नवरमेसो, पावाऽमच्चो ममं विणासेउं । एवं कुणइ पयत्तं, ता दुट्ठमिमं हणेमि त्ति सीसं से छिदित्ता, कहेइ साहस्स निययवत्तंतं । तो सो सयपढणे जाय-उज्जमो इय विचितेइ सिक्खियव्वं मणूसेण, अवि जारिसतारिसं। पेच्छ खंडसिलोगेहि, जीवियं परिरक्खियं एत्तो च्चिय पढणत्थं, पुरा ममं गुरुजणोऽणुसासितो । मुक्खत्तणेण य अहं, तइया थेवं पि न पढ़ेंतो जइ मूढलोयरइयं पि, पढियमेवंफलं सुयं होइ । ता जिणवरप्पणीयं, कहं न होही महाफलयं एवं विभाविउं सो, गओ समीवे गुरुस्स दुव्विणयं । खामेत्ता जत्तेणं, पढिउं सुत्तं समारद्धो जीयं संजमपरिपालणं च, एवं जवो समणुपत्तो । इयरो य जणगअविणा-सणेण कित्तिं च सुगतिं च इय सामण्णसुयस्स वि, पहावमुवलक्खिऊण खवग! तुम । तेल्लोक्कपहुपणीए, सुयम्मि सव्वाऽऽयरं कुणसु एवं सम्मं नाणोवयोग-पडिदारमऽक्खियं एत्तो । पंचमहव्वयरक्खा-दारं दसमं पवक्खामि सम्मण्णाणोवओगस्स, होइ वयरक्खणं फलं । वरनिव्वाणनयरपहसंदणाण ताणं पुण वयाण पढमं वहचाओ बीय-मऽलीयविरई तइज्जगमऽतेणं । मेहुणनिवित्ती तुरियं, पंचममऽपरिग्गहो तत्थ परिहर छज्जीववहं, सम्म मणवयणकायजोगेहिं । जीवविसेसे नाउं, जाजीवमिमे य ते जीवा पुढविदगाऽगणिवाया, एक्केक्का हुमबायरा होति । साहारणपत्तेओ, दुविहो य वणस्सई होइ साहारणो य दुविहो, सुहुमो तह बायरो य नायव्वो। पज्जत्ताऽपज्जत्तग-भेया सव्वे वि बावीसं दुतिचउरिदियविगला, पणिदि सण्णी असण्णिणो दुविहा। पज्जत्ताऽपज्जत्तग-भेएण तसा दसवियप्पा एमाऽऽइवियप्पेसुं, जीवेसु सया वि नायपरमत्थो। सव्वाऽऽयरमुवउत्तो, अप्पोवम्मेण कुणसु दयं सव्वे वि हु जीवा जीवियं खु, इच्छंति नेय मरिउं जे । ता पाणवहं घोरं, धीरा परिवज्जयंति सया
॥७८६१॥ ॥ ७८६२॥ ॥ ७८६३॥ ॥ ७८६४ ॥ ॥ ७८६५॥ ॥ ७८६६॥ ॥ ७८६७॥ ॥ ७८६८॥ ॥ ७८६९ ॥ ॥ ७८७०॥ ॥ ७८७१ ॥ ॥ ७८७२ ॥ ॥ ७८७३ ॥ ॥७८७४ ॥ ॥ ७८७५ ॥ ॥७८७६ ॥ ॥ ७८७७॥ ॥७८७८ ॥ ॥ ७८७९ ॥ ॥ ७८८०॥ ॥ ७८८१॥ ॥ ७८८२॥ ॥ ७८८३ ॥ ॥ ७८८४॥ ॥ ७८८५॥ ॥ ७८८६॥ ॥ ७८८७॥ ॥ ७८८८॥ ।। ७८८९॥ ॥ ७८९०॥ ।। ७८९१ ॥ ॥ ७८९२॥ ॥ ७८९३॥ ॥ ७८९४॥ ।। ७८९५॥ ॥ ७८९६॥
૨૨૨
Page #230
--------------------------------------------------------------------------
________________
तण्हाछुहाऽऽइपरिताविओ वि, जीवाण घायणं काउं। पडियारं सुमिणम्मि वि, कइयावि हुमा करेज्जासि रइअरइहरिसभयऊसु-गत्तदीणत्तणाऽऽइजुत्तो वि। भोगपरिभोगहेडं, मा तं चितेसु जीववहं तेलोक्कजीवियाणं, वरेहि एगयरयं ति देवेहिं । भणिए तेलोकं को, वरेज्ज नियजीवियं मोत्तुं जं एवं तेल्लोक्कं, णऽग्घइ जीवस्स जीवियं तम्हा । भुवणत्तयलाभाओ वि, दुल्लहं वल्लहं च सया थोवत्थोवेण बहु, संजममऽग्जिणिय महुयरो व्व महुं । तिहुयणसारं हिंसा-महंतकलसेहिं मा चयसु नत्थि अणूओ अप्पं, आयासाओ महल्लयं नत्थि । जह तह जियरक्खाओ, अवरं पवरं न वयमऽत्थि जह पव्वएसु मेरु, उच्चागो होइ सव्वलोगम्मि । तह जाणसु अइगरुयं, सीलेसु वएसु य अहिंसं जह आयासे लोगो, दीवसमद्दा जहा य भमीए । तह जाण अहिंसाए, ठियाणि तवदाणसीलाणि जंजीववहेण विणा, विसयसुहं नत्थि जीवलोगम्मि। ता जीवदया जायइ, महव्वयं विसयविमुहस्स परिचत्तविसयसंगे, फासुयआहारपाणभोइम्मि। मणवयणकायगुत्ते, होइ अहिंसावयं सुद्ध कुव्वंतस्स वि जत्तं, तुंबेण विणा न ठंति जह अरया। अरएहि विणा य जहा, तुंबं पि न साहइ सकज्ज तह जाण अहिंसाए, विणा उ न पयं लहंति सेसगुणा । न य तेहिं च विउत्ता, कुणइ सकज्जं अहिंसा वि सच्चऽमचोरिक्कं बंभ-चेरमऽपरिग्गहो अनिसिभत्तं । एयाई अहिंसाए, रक्खा दिक्खाए गहणं च जम्हा असच्चवयणाऽऽइएहिं, दुक्खं परस्स होइ दढं । तप्परिहारो तम्हा, परं अहिंसा गुणाऽऽहाणं मारणसीलो कुणइ, जीवाणं रक्खसो व्व उव्वेवं । संबंधिणो वि मारंत-यम्मि नो जंति विस्सासं जीवगयाऽजीवगया, दुविहा हिंसा उ तत्थ जीवगया। अठुत्तरसयभेया, इयरा एक्कारसविहा उ जोगेहिं कसाएहि, कयकारियअणमईहिं तह गणिया। संरंभसमारंभा-5ऽरंभाउ भवंति अट्ठसयं संरंभो संकप्पो, परितावकरो भवे समारंभो । आरंभो उद्दवओ, सव्वनयाणं विसुद्धाणं निक्खेवो निव्वत्ती, तहेव संजोयणा निसग्गो य । कमसो चउ-दुग-दुगतिग-भेयादेक्कारस भवंति अपमज्जियदुपमज्जिय-सहसाऽणाभोगओ य णिक्खेवो । कोउयदुप्पउत्तो, तहोवगरणं च निव्वत्ती संजोयणमुवगरणाण, पढममियरं च भत्तपाणाणं । दुट्ठनिसिट्ठा मणवइ-काया भेया निसग्गस्स हिंसाओ अविरमणं, वहपरिणामो य होइ हिंसा जं । तम्हा पमत्तजोगो, पाणव्ववरोवओ निच्चं जीवो कसायबहुलो, संतो जीवाण घायणं कुणइ । जो पुण विजियकसायो, सो जीववहं परिच्चयइ आयाणे निक्खेवे, वोसिरणे ठाणगमणसयणे य । सव्वत्थ अप्पमत्ते, दयावरे होइ हु अहिंसा काएसु निरारंभे, सण्णाणे रइपरायणमणम्मि। सव्वत्थुवओगपरे, संपुण्णा होइ हु अहिंसा तेणेवाऽऽरंभरया-णाऽणेसणीयाऽऽइपिंडभोईण । घरसरणप्पडिबद्धाण, सायरसगिद्धिगिद्धाणं सच्छंदपयाराणं, गामकुलाऽऽईसु कयममत्ताण । अण्णाणीणमऽहिंसा, न घडइ खरसिरविसाणं व ता नाणदाणदिक्खा-दुक्करतवजागसुगुरुसेवाणं । जोगऽब्भासाणं पि हु, सारो एक्को च्चिय अहिंसा अप्पाउमऽणारोग्गं, दोहग्ग-दुरूवया य दोगच्चं । दुव्वण्णगंधरसया य, होंति वहगस्स परलोए तम्हा इह परलोए, दुक्खाणि सया अणिच्छमाणेणं । उवओगो कायव्वो, जीवदयाए सया मुणिणा जं किंचि सुहमुयारं, पहुत्तणं पयइसुंदरं जं च । आरोग्गं सोहग्गं, तं तमऽहिंसाफलं सव्वं परिहर असच्चवयणं, खमग ! चउब्भेयमऽवि पयत्तेण । संजमवंता विजओ, भासादोसेण लिप्पंति सब्भूयत्थनिसेहो, पढममऽसच्चं न सन्ति जह जीवा । बीयमऽसब्भूयकहा, संति जहा भूयकत्तारा अण्णह वयणं तइयं, निच्चो जीवो भवे अणिच्चो वा। साऽवज्जमऽणेगविहं, वयणमऽसच्चं चउत्थं तु जत्तो पाणिवहाऽऽई, दोसा जायंति तमिह साऽवज्जं । अप्पियवयणं च तहा, कक्कसपेसुण्णमाऽऽइयं हासेण व कोहेण व, लोभेण भएण वा वि तमऽसच्चं । मा भणसु भणसु सच्चं, जीवहियत्थं पसत्थमिणं
॥ ७८९७॥ ॥ ७८९८॥ ॥ ७८९९ ॥ ॥ ७९००॥ ॥ ७९०१॥ ॥७९०२॥ ॥ ७९०३॥ ।। ७९०४ ॥ ।। ७९०५॥ ॥ ७९०६॥ ॥ ७९०७॥ ॥७९०८॥ ॥ ७९०९॥ ॥ ७९१०॥ ॥७९११॥ ॥ ७९१२ ॥ ॥ ७९१३ ॥ ।। ७९१४ ॥ ॥ ७९१५ ॥ ॥ ७९१६ ॥ ॥ ७९१७॥ ॥ ७९१८॥ ॥७९१९ ॥ ॥ ७९२०॥ ॥ ७९२१॥ ॥ ७९२२॥ ॥७९२३॥ ॥ ७९२४॥ ॥७९२५॥ ॥ ७९२६॥ ॥ ७९२७॥ ॥ ७९२८॥ ॥ ७९२९ ॥ ।। ७९३०॥ ॥७९३१ ॥ ॥ ७९३२॥
૨૨૩
Page #231
--------------------------------------------------------------------------
________________
मियमहुरमऽखरमऽफरुस-मऽच्छलकज्जोवगं असावज्जं । धम्माऽहम्मियसुहयं, भणाहि तं चेव य सुणाहि सच्चं वयंति रिसिणो, रिसीहिं विहियाउ सव्वविज्जाउ। मेच्छस्स वि सिझंती, नियमेणं सच्चवाइस्स विस्ससणिज्जो माय व्व, होइ पुज्जो गुरुव्व लोगस्स । सयणो व्व सच्चवाई, पुरिसो सव्वस्स होइ पिओ सच्चम्मि तवो सच्चम्मि, संजमो तम्मि चेव सव्वगुणा । इह संजओ वि मोसेण, होइ तणतुच्छओ पुरिसो न डहइ अग्गी न जलं पि, बोलए सच्चवाइणं पुरिसं। सच्चबलियं सुपुरिसं, न नेइ तिक्खा गिरिनई वि सच्चेण देवयाओ, नमंति पुरिसस्स ठंति य वसम्मि। सच्चेण गहग्गहियं, मोइंति करेंति रक्खं च सच्चं ववगयदोसं, वोत्तूण जणस्स मज्झयारम्मि। पावइ परमं पीइं, जसंच जयविस्सुयं लहइ मायाए वि हु वेसो, पुरिसो अलिएण होइ एक्केण । किं पुण सेसाण भुयं-गमो व्व नो होज्ज अइवेसो अप्पच्चओ अकित्ती, धिक्कारो कलहवेरभयसोगा। धणनासो वहबंधो, असच्चवाइम्मि संनिहिया परलोगम्मि वि दोसा, ते चेव हवंति अलियवाइस्स। चोरिक्काऽऽई सेसे, जत्तेण वि परिहरंतस्स इहलोगपारलोइय-दोसा जे होंति अलियवयणस्स। कक्कसवयणाऽऽईण वि, दोसा ते चेव नायव्वा अलियं पयंपमाणो, एमाऽऽई पावए बहू दोसे । परिहरमाणो तं पुण, तव्विवरीए य लहइ गुणे . मा कुणसु धीर! बुद्धि, अप्पं च बहुं च परधणं घेत्तुं । दंतंतरसोहणयं, किलिंचमेत्तं पि अविइण्णं जह मक्कडओ पक्कप्फलाई, दळूण धाइ धोओ वि। इय जीवो परविहवं, विविहं दह्ण अहिलसइ न य तं लहइ न भुंजइ, भुत्तं पि न कुणइ निव्वुइं तस्स । सव्वजएण वि जीवो, लोभाऽऽविट्ठो न लिप्पइ य तह जो अत्थं अवहरइ, जस्स सो जीवियं पि से हरइ । जं सो अत्थकएणं, उज्झइ जीयं न उण अत्थं हुंते य तम्मि जीवइ, सुहं च सकलत्तओ तओ लहइ । तं पुण तस्स हरतेण, तेण सव्वं पि हडमेव ता जीवदयं परमं, धम्म गहिऊण गेण्ह माऽदिण्णं । जिणगणहरपडिसिद्ध, लोयविरुद्धं च अहमंच चरिउं पि चिरं चरणं, किलिंचमेत्तं पि घेत्तुमऽविदिण्णं । तणलहुओ होइ नरो, अप्पच्चइओ य चोरोव्व वहबंधजायणाओ, छायाभंसं पराभवं सोगं । पावइ चोरो सयमऽवि, मरणं सव्वस्सहरणं च निच्चं दिवा य रत्तिं च, संकेमाणो न निद्दमुवलभइ । भयतरलं पेच्छंतो, अच्छइ गच्छइ य हरिणो व्व उंदुरकयं पि सदं, सोच्चा परिवेवमाणसव्वंऽगो। सहसा समंतओ तह, उव्विग्गो धावइ खलंतो परलोगम्मि वि चोरो, करेइ नरयम्मि अप्पणो वसहिं । तिव्वाओ वेयणाओ, अणुभवइ तत्थ सुचिरं पि तिरियगईए वि तहा, चोरो पाउणइ तिक्खदुक्खाई। किं बहुणा दुत्तारे, संसारसरे सरइ बहुसो हरिया व अहरिया वा, नस्संति नरभवेवि तस्सऽत्था । न हु से धणमुवचीयइ, सयं च ओलोट्टइ धणाओ परदव्वहरणबुद्धी, सिरिभूई दुक्खदारुणे नरए । पडिओ तत्तोऽणंतं, भमिओ संसारकंतारे एए सव्वे दोसा, न होंति परदव्वहरणविरयस्स । होंति समग्गा य गुणा, एत्तो च्चिय निच्चमुवउत्तो देवेंदरायगहवइ-सागरिसाहम्मिओग्गहम्मि तुमं । समुचियविहिणा दिण्णं, गेण्हसु सामण्णहेउं ति रक्खाहि बंभचेरंच, बंभगुत्तीहिं नवहिं परिसुद्धं । निच्चं पि अप्पमत्तो, पंचविहे इत्थिवेरग्गे जीवो बंभा जीवम्मि, चेव चरिया भवेज्ज जा जइणो । तं जाण बंभचेरं, विमुक्कपरदेहतत्तिस्स "वसहिकहनिसेज्जेंदिय-कुडुतरपुव्वकीलियपणीए । अइमायाऽऽहारविभूसणा य, नव बंभगुत्तीओ" कामकया १ इत्थिकया २, दोसा असुइत्त ३ वुड्ढसेवा ४ य। संसग्गीदोसा ५ वि य, करेंति इत्थीसु वेरग्गं जावइया किर दोसा, इह परलोगे दुहाऽऽवहा होति । आवहइ ते उ सव्वे, मेहुणसण्णा मणूसस्स सोयइ वेवइ तप्पइ, जंपइ कामाऽऽउरो असंबद्धं । रत्तिं दिया वि निदं, न लहइ पज्झाइ विमणो य सयणे जणे व सयणाऽऽसणे वि, गामे घरे अरण्णे वा। कामपिसायग्गहिओ, न रमइ तह भोयणाऽऽईस
॥७९३३ ।। ॥ ७९३४॥ ॥७९३५॥ ॥ ७९३६ ॥ ॥ ७९३७॥ ॥७९३८॥ ॥७९३९॥ ॥ ७९४०॥ ॥ ७९४१॥ ॥ ७९४२॥ ॥७९४३॥ ॥ ७९४४॥ ॥ ७९४५॥ ॥७९४६॥ ॥ ७९४७॥ ॥ ७९४८॥ ॥ ७९४९॥ ॥ ७९५०॥ ।। ७९५१॥ ॥ ७९५२॥ ॥७९५३ ॥ ॥७९५४॥ ॥७९५५॥ ॥ ७९५६॥ ॥ ७९५७॥ ॥ ७९५८॥ ॥ ७९५९॥ ॥७९६०॥ ॥ ७९६१ ॥ ॥ ७९६२ ॥ ॥ ७९६३ ॥ ॥७९६४ ॥ ॥ ७९६५॥ ॥ ७९६६॥ ॥ ७९६७॥
१. धाओ= ध्रातः - तृप्तः,
૨૨૪
Page #232
--------------------------------------------------------------------------
________________
कामाऽऽउरस्स गच्छइ, खणो वि संवच्छरो व्व पुरिसस्स। सीयंति य अंगाई, वहइ मणे इट्ठउक्कंठं
॥७९६८॥ करयलकलियकवोलं, बहुसो चिंतेइ किंपि दीणमुहो । कामुम्मत्तो अंतो, अंतो डज्झइ य चिंताए
॥ ७९६९॥ विवरीयविहिवसेण य, कामिजंते जणे अलब्भंते । पाडइ निरत्थयं सो, गिरिजलजलणेसु अप्पाणं
॥ ७९७० ॥ अरइरइतरलजीहाजुएण, संकप्पउब्भडफडेण । विसयबिलवासिणा मय-सुहेण बिब्बोयरोसेण
॥ ७९७१॥ कामभुयगेण दट्ठा, विलासनिम्मोयदप्पदाढेण । नासंति नरा अवसा, दुसहदुक्खुक्कडविसेण
॥ ७९७२ ॥ आसीविसेण दट्ठस्स, होति वेया नरस्स सत्तेव । कामभुयंगमदट्ठस्स, होंति वेया दस दुरंता
॥ ७९७३॥ पढमे चिंतइ वेगे, दळु त इच्छए बिइयवेगे। नीससइ तइयवेगे, आरुहइ जरो चउत्थम्मि
॥ ७९७४ ॥ डज्झइ पंचमवेगे, अंगं छठे न रोयए भत्तं । मुच्छिज्जइ सत्तमए, उम्मत्तो होइ अट्ठमए
॥ ७९७५ ॥ नवमे किंपि न याणइ, दसमे पाणेहिं मुच्चइ अवस्सं । संकप्पवसेण पुणो, वेगा तिव्वा य मंदा य
॥ ७९७६॥ सूरऽग्गी दहइ दिया, रत्ति च दिवा य दहइ कामऽग्गी । सूरग्गिणोऽस्थि उच्छा-यणं पि कामग्गिणो नत्थि ॥ ७९७७॥ विज्झायइ सूरग्गी, जलोवयाराऽऽइणा न कामग्गी । सूरग्गी दहइ तयं, सबाहिरब्भंतरं इयरो .
॥७९७८॥ कामपिसायग्गहिओ, हियमऽहियं वा न अप्पणो मुणइ । पेच्छइ कामग्घत्थो, हियं भणंतं पि सत्तुं व
॥ ७९७९॥ कामग्घत्थो पुरिसो, तिलोयसारं पि चयइ सुयरयणं । तेलोक्कपूइयं न य, माहप्पं पि हु गणइ मूढो
॥७९८०॥ तेलोक्कपूयणिज्जे, जिणेहि भणिए सयं च विण्णेये । मण्णइ तणं व तवनाण-चरणदंसणवरगुणे वि
॥ ७९८१ ॥ अरहंतसिद्धआयरिय-वायगाणं च साहुवग्गस्स । कुणइ अवण्णमऽधण्णो, अविभावेंतो भवुत्थभयं
॥ ७९८२ ॥ अयसमऽणत्थं दुक्खं, इहलोए दुग्गइं च परलोए। संसारं च अणंतं, न गणइ विसयाऽऽमिसे गिद्धो
॥ ७९८३ ॥ लल्लक्कनरयवियणाउ, घोरसंसारसायरुव्वहणं । संगच्छइ न य पेच्छइ, तुच्छत्तं कामियसुहस्स
॥ ७९८४॥ गायइ नच्चइ धोवइ, चलणजुयं पि हु मलेइ अंगाई । सोहइ मुत्तपुरीसं, कुलम्मि जाओ वि विसयवसो ॥७९८५ ॥ वम्महसरसयविद्धो, गिद्धो वणिओ व्व रायपत्तीए। पाउक्खालयगेहे, दुग्गंधे णेगसो वसिओ
॥ ७९८६॥ कामुम्मत्तो न मुणइ, गम्माऽगम्मं च वेसियाणो व्व । सेट्ठी कुबेरदत्तो व्व, नियसुयासुरयरइसत्तो
॥ ७९८७॥ इहलोगे वि महल्लं, दुक्खं कामस्स वसगओ पत्तो । मरिठं च पावबद्धो, कडारपिंगो गओ नरयं
॥ ७९८८॥ एए सव्वे दोसा, न होंति पुरिसस्स बंभयारिरस्स । तव्विरीया य गुणा, भवंति विविहा विरागिस्स
॥७९८९॥ महिला इहपरभविए, हणिऊण गुणे नरस्स सवसस्स । उभयभवदुक्खजणगे, दोसे नियमेण आणेइ
॥ ७९९० ॥ महिला सहावकुडिला, अडणिव्व बहुं पि अणुसरिज्जंती। पुरिसं सभूमिगाउ, वालिय विविहं भमाडेइ ॥ ७९९१॥ महिला पहधूलिसमा, सहावकलुसा अकलुसपयई पि। लद्धप्पसरा पुरिसं, सव्वंगं चेव कलुसेइ
॥ ७९९२॥ महिला वंसकुडंगी व, गहणभूया सहावओ चेव । संपण्णफला वि हु कुणइ, निययवंसक्खयं दुट्ठा
॥ ७९९३॥ महिलासु नत्थि वीसभएण, पणयपरिचयकयण्णुयाऽऽइगुणा । उज्झंति नियकुलाई, जमऽण्णचित्ताओ ताओ लहुं ।। ७९९४ ।। पुरिसे वीसंभेइ, महिला हेलाए चेव पुरिसा उ। महिलं वीसंभेउं, बहुप्पयारेहिं वि न सक्का
॥ ७९९५ ॥ अइलहुगे वि अविणए, कयम्मि सुकयाण लक्खमऽगणेती। पइमऽप्पाणं सयणं, कुलं धणं नासए महिला ॥७९९६॥ अहवाअकए वि हु अवराहे, नारीओ नरंतरे कयमणाओ। कुव्वंति वहं पइणो, सुयस्स ससुरस्स पिउणो वि ॥७९९७ ॥ सक्कारं उवयारं, गुणं च सुहलालणं च नेहं च । महुरवयणं च महिला, परप्पसत्ता परिप्फुसइ
॥ ७९९८॥ चोरग्गिवग्घविसजलहि-मत्तगयकसिणसप्पसत्तूसु । सो वीसंभं गच्छइ, वीसंभइ जो महिलियासु
॥ ७९९९ ॥ वग्घाऽऽइया य अहवा, दोसं न नरस्स तमिह कुव्वंति । जं कुणइ महादोसं, दुट्ठा महिला मणूसस्स
।। ८०००॥ रोगो दारिदं वा, जरा व न उवेइ जाव पुरिसस्स । ताव पिओ हवइ नरो, कुलजायाए वि महिलाए
॥ ८००१॥ १. अडणि = मार्गः,
૨૨૫
Page #233
--------------------------------------------------------------------------
________________
जुण्णो व दरिदो वा, रोगी व पिओ व होइ से विस्से। निप्पीलिओ व्व उच्छ्, माला व मिलाणगयगंधी ॥८००२॥ महिला पुरिसमऽवण्णाए, चेव वंचेइ कूडकवडेहिं। पुरिसो समुज्जओ विहु, महिलं न चएइ वंचेउं
॥८००३॥ वाओलीउ व्व स्याऽऽउलाउ, मइलिति महिलियाउ नरं । संझाउ व्व अवस्सं, भवंति खणमेत्तरागाओ ॥८००४॥ जावइयाई जलाई, वीईओ वालुगा व जलहीसु । नइसु य हवंति तत्तो, महिलाचित्ताइं बहुयाई
॥८००५॥ आगासभूमिजलनिहि-सुरगिरिपवणाऽऽइणो वि पुरिसेहिं । नाउं सक्का न पुणो, कहमऽवि इत्थीण चित्ताई ॥८००६॥ चिटुंति जहा न चिरं, विज्जू जलबुब्बुया व उक्का वा । तह न चिरं महिलाणं, एक्कम्मि नरे रमइ चित्तं ॥८००७॥ परमाणू वि कहंचि वि, आगच्छेज्ज गहणं मणूसस्स । न य सक्का घेत्तुं जे, चित्तं महिलाण अइसुहुमं ॥८००८॥ कुविओ वि कण्हसप्पो, दुद्दो सीहो व मत्तहत्थी वि। धेप्पइ कह वि नरेणं, न य चित्तं दुटुमहिलाए
।। ८००९॥ उदगम्मि वि तरइ सिला, सिही वि न दहेइ होइ हिमसिसिरो। न उण महिलाण कइय वि, उज्जुभावो भवइ पुरिसे ॥ ८०१० ॥ उज्जुगभावम्मि असंतयम्मि, कह होइ तासु वीसंभो। वीसंभे य असंते, का होज्ज रई महिलियासु ॥ ८०११॥ गच्छेज्ज समुद्दस्स वि, पारं पुरिसो भुयाहि तरिऊण । मायाजलमहिलोयहि-पारं न य सक्कए गंतुं
॥८०१२ ॥ रयणसहिया सवग्घा, गुहा व सीयलजला सगाहा य । सरियव्व जणमणहरा (विहु), उब्वियणिज्जा य ही! महिला।। ८०१३ ।। दिलृ पि न सब्भावं, पडिवज्जइ नियडिमेव उड्डेइ । गोहानिलुक्कमित्थी, करेइ पुरिसम्मि कुलजा वि ॥८०१४ ॥ तारिसओ णत्थि अरी, नरस्स अण्णो त्ति वुच्चए नारी । पुरिसं सया पमत्तं, कुणइ त्ति य वुच्चए पमया ॥८०१५ ॥ पुरिसम्मि अणत्थसए, विलायइ जेण तेण विलया सा। जोजेइ नरं दुक्खे य, तेण जुवई य जोसा य अबल त्ति होइ जं से, न दढं हिययम्मि धिइबलं अस्थि । इय महिलानामाणि वि, चिंतिजं ताणि असुहाणि ॥८०१७ ॥ निलओ कलीए अलियाण, आलओ कुलहरं अविणयाणं । आयासस्स य वसही, महिला मूलं तु कलहस्स ॥८०१८॥ धम्मस्स परमविग्यो, पाउब्भावो य धुवमऽधम्मस्स । संदेहो देहस्स वि, हेऊ माणाऽवमाणाणं
॥८०१९॥ बीयं पराभवाणं, महिलाओ कारणं अकित्तीए । अत्थाणं सव्वगमो, समागमो तह अणत्थाणं
॥८०२०॥ दोग्गइमग्गो सग्गाऽप-वग्गमग्गे य अग्गला उग्गा । दोसाण नियाऽऽवासो, सव्व-गुणाणं पवासो य
॥८०२१ ॥ चंदो वि होज्ज उण्हो. सीओ सरो वि निबिडमाऽऽयासं । न य होज्ज अदोसा भद्दिया य महिला सुकुलजा वि ॥८०२२ ॥ इच्चाऽऽई बहुदोसे, महिलाविसए विचिंतयंतस्स । पायं विरज्जइ मणो, महिलाहिंतो विवेइस्स
॥ ८०२३ ॥ जह जाणिऊण दोसे, वग्घाऽऽई एत्थ परिहरिजंति । तह दळूणं दोसे, महिलाहिंतो वि विरमेज्ज
॥ ८०२४ ॥ किं बहुणा भणिएणं, दोसा महिलाकया इहं चेव । हेट्ठाऽणुसट्ठिदारे, गणवइणा देसिया चेव
॥ ८०२५ ॥ जं सुद्धकारणकयं, कारणसुद्धीए सुज्झइ तयं तु । कत्तो अमेज्झघडियस्स, होज्ज सुद्धी सरीरस्स
॥८०२६॥ देहस्स सुक्कसोणिय-मऽसुई उप्पत्तिकारणं जम्हा । ता देहो च्चिय असुई, अमेज्झघडिओ जहा घडओ ॥ ८०२७॥ तहाहिअम्मापिउसंजोगे, सोणियसुक्काण मीलणे कलुसं। जं होइ तत्थ जीवो, उप्पज्जइ पढममेव तओ
॥८०२८॥ तं कलुसं सत्ताहं, कललं होऊण अब्बुयं होइ । सत्ताहं चिय तत्तो, घणरूवं पढममासम्मि
।। ८०२९ ॥ करिसूणं पलमेत्तं, जायइ बीयम्मि तं च मासम्मि। घणरूवमंसपेसी, संपज्जइ तइयमासे य
।। ८०३०॥ जणणीए जणइ डोहल-मंऽगाणि य पीणइ चउत्थम्मि। निव्वत्तइ पंचमगे, सिरकरचरणंऽकुरमऽवत्तं ॥ ८०३१॥ उवचिणइ छट्ठमासे, सोणियपित्ताई सत्तमम्मि पुणो। सत्तसयाई सिराणं, पंच सयाइं च पेसीणं
॥ ८०३२॥ धमणीओ नव सव्वंग-भाविअधुटुरोमकोडीओ। निव्वत्तइ अट्ठमए, वित्तीकप्पो भवइ पच्छा
॥८०३३॥ नवमे वा दसमे वा, जणणि अप्पाणयं च पीडंतो । नीसरइ जोणिकुहराओ, विरससई रसेमाणो
॥८०३४॥ अणुपुव्वीए वुड्ढीगए य, देहम्मि मुत्तरुहिराणं । पत्तेयमाऽऽढयं कुल-वओ य तह सिंभपित्ताणं
।। ८०३५॥ सुक्कस्स अद्धकुलवो, हवेइ पत्थो य मत्थुलिंगस्स। अद्धाऽऽढओ वसाए, एक्को पत्थो पुरीसस्स
।। ८०३६॥
૨૨૬
Page #234
--------------------------------------------------------------------------
________________
।। ८०३७॥ ॥ ८०३८॥ ।। ८०३९ ॥ ॥ ८०४०॥ ।। ८०४१॥ ॥ ८०४२ ॥ ॥८०४३ ॥ ॥८०४४॥ ।। ८०४५ ॥ ॥८०४६ ॥ ॥८०४७॥ ॥८०४८॥ ॥८०४९॥ ।। ८०५०॥ ॥८०५१ ॥
अट्ठीणं तिण्णि सया, भरिया बीभच्छकुणिममज्जाए। संधीणं सव्वग्गं, सट्ठीअहियं सयं होइ नव ण्हारूण सयाई, सिरासयाइं च होंति सत्तेव । होति य पंच सयाई, देहम्मि मंसपेसीणं इय सुक्कसोणियप्पमुह-कलुसपोग्गलचएण निम्माओ । नवमाससमाओ असुई-रसपाणुवलद्धपरिवुड्ढी जोणिमुहनीहरिओ वि, जणणीथणछीरपीणिओ बाढं। पगइअमेज्झमइओ, सुइत्तमाऽऽवहइ कहं देहो एवंविहे य इहइं, बहिरंऽतो वा वि कयलिथंबे(भे) व्व । सम्मं पेहिज्जंते, न विज्जए सारलेसो वि सप्पेसु मणी दंता, गएसु चमरीसु केसपब्भारो । दिट्ठो सारो न उणऽत्थि, को वि सारो मणुयदेहे छगणे मुत्ते दुद्धे, गोणीए दीविणो य चम्मम्मि । सुचिया दिट्ठा न उणऽत्थि, का वि सुचिया मणुयदेहे वाइयपित्तियसिभिय-रोगा तण्हाछुहाऽऽइया य तहा। निच्चं तवंति देहं, अद्दहियजलं व जलियऽग्गी एवंविहदेहो वि हु, बालो जोव्वणमएण वामूढो । ससरीरतुल्लकारण-निम्मायम्मि वि जुवइदेहे उवमेइ केसहत्थं, बरहिकलावेण भालवलृ पि । अट्ठमिमयंकबिंबेण, नयणमंऽभोरुहदलेण अहरं पि पोमराएण, गीवमुवमेइ पंचयण्णेण । कणयकलसेहिं थणए, भुयजुयलं नलिणिनालेण पाणि पि पल्लवेणं, नियंबफलयं पि कंचणसिलाए । रंभाहिं ऊरुजुयं, चलणे रत्तुप्पलेहिं च न विभावेइ अणज्जो, कत्तिच्छण्णं अमेज्झनिम्मायं । कलमलयमंससोणिय-पुण्णमिमं अप्पदेहं व सुरहिविलेवणतंबोल-कुसुमनिम्मलदुगूलभूसाहिं । खणमेत्तपत्तबाहिर-सोहं रम्मं ति काऊण केवलमऽबलादेहं, परिभुज्जइ काममोहियमणेहिं । जह कडुहड्डाऽऽइजुयं, मंसमऽसिज्जइ सपूइं पि तहाबालो अमेज्झलित्तो, अमेज्झमज्झम्मि चेव जह रमइ । तह रमइ नरो मूढो, महिलअमेज्झे सयमऽमेज्झो कुणिमरसकुणिमगंध, सेवंता महिलियातणुकुडीरं । सायाऽभिमाणिणो जे, ते लोए होंति हसणिज्जा एवं एए अत्थे, देहे चिन्तन्तयस्स पुरिसस्स । परदेहं परिभोत्तुं, इच्छा कह होज्ज सघिणस्स एए अत्थे सम्म, देहे पेच्छंतओ नरो सघिणो । ससरीरे वि विरज्जइ, कि पुण अण्णस्स देहम्मेि थेरा वा तरुणा वा, वुड्ढा सीलेहि हुंति वुड्ढेहिं । थेरा वा तरुणा वा, तरुणा सीलेहिं तरुणेहिं खोभेइ पत्थरो जह, दहे पडतो पसंतमऽवि पंकं । खोभेइ तहा मोहं, पसंतमऽवि तरुणसंसग्गी कलुसीकयं पि उदयं, विमलं जह होइ कयगफलजोगा। तह मोहकलुसियमणो, जीवो वि हु वुड्ढसेवाए तरुणो वि वुड्ढसीलो, होइ नरो वुड्ढसंसिओ अइरा। लज्जाऽवरोहसंका-गउरवभयधम्मबुद्धीहि वुड्ढो वि तरुणसीलो, होइ नरो तरुणसंसिओ अइरा । वीसंभनिव्विसंको, समोहणिज्जा य पयईए लीणो वि मट्टियाए, जायइ जलजोगओ जहा गंधो । तह लीणो वि वियंभइ, मोहो तरुणाण सेयाओ तरुणेहिं सह वसंतो, संतो वि चलिंदिओ चलमणो य । अचिरेण सइरचारी, पावइ महिलागयं दोसं पुरिसस्स य अपसत्थो, भावो तिहि कारणेहिं संभवइ । विरहम्मि अंधयारे, कुसीलसेवाए सयराहं जह चेव चारुदत्तो, गोट्ठीदोसेण आवई पत्तो । पत्तो य उण्णई सो, पुणो वि तह वुड्ढसेवाए तहाहिचंपाए नयरीए अहेसि भाणू त्ति सावगो इब्भो । भज्जा य से सुभद्दा, पुत्तो पुण चारुदत्तो त्ति जोव्वणमऽणुपत्तो वि हु, सो पुण साहु व्व निव्वियारमणो। वंछइ न विसयनामं पि, गेण्हिउं किं पुणाऽऽयरिउं तो जणणीजणगेहिं, खित्तो दुल्ललियगोट्रिमज्झम्मि । भावपरियत्तणकए, तो तीए सह स वढ्तो जातो विसयाऽभिमुहो, ठितो य गेहे वसंतसेणाए। वेसाए समा बारस, नीयं निहणं च सव्वधणं निव्वासिओ य भवणाहि, वाइयाए गओ स गेहम्मि। अम्मापिऊण मरणं, सोऊण य गाढदुक्खत्तो १. अद्दहियजलं = आहितजलम्, २. वाइयाए = वेश्याजनन्या,
॥८०५२।। ।। ८०५३ ॥ ॥ ८०५४॥ ॥ ८०५५॥ ॥ ८०५६॥ ।। ८०५७॥ ॥८०५८॥ ॥८०५९॥ ॥८०६०॥ ॥८०६१ ॥ ।। ८०६२ ॥ ॥ ८०६३ ॥ ॥ ८०६४ ॥
।। ८०६५ ॥ ॥८०६६ ।। ।। ८०६७॥ ।। ८०६८॥ ॥ ८०६९ ॥
Page #235
--------------------------------------------------------------------------
________________
भज्जाऽलंकारं गेण्हिऊण, वाणिज्जकरणवंछाए। माउलगेणं सद्धि, उसीरवत्ते पुरम्मि गओ कप्पासं गेण्हेत्ता, तत्तो वलितो य तामलित्तीए । दावऽग्गिणा य दड्ढो, कप्पासो अद्धमग्गम्मि अह संभमम्मि मोत्तुं, माउलगं तुरगमाऽऽरुहिय तुरियं । पुव्वदिसाए पलाणो, पत्तो य पियंगुनयरम्मि दिट्ठो य तहिं पिउणो, मित्तेण सुरेंददत्तनामेण । पुत्तो व्व गोरवेणं, धरिओ य चिरं नियगिहम्मि अह तस्स जाणवत्तेण, दव्वुवज्जणकएण परतीरे। गंतूण चारुदत्तेण, अज्जिया अट्ठ धणकोडी बलमाणस्स य सहसा, मज्झे उदहिस्स विहडियं वहणं । लद्धं च फलगखंडं, कहकहवि य चारुदत्तेणं ता उत्तिण्णो जलहि, पत्तो य कहिपि रायउरनयरे। दिट्ठो य तहिं एक्को, रवि व्व रुइरो तिदंडिमुणी पुट्ठो य तेण कत्तो, तुमं ति सिट्ठा य चारुदत्तेणं । सव्व च्चिय नियवत्ता, भणियं च तिदंडिणा वच्छ! एहि करेमि धणड्ढं, वच्चामो पव्वयं रसं तत्तो। आणित्ता चिरदिटुं, पच्चइयं कोडिवेहं ति पडिवण्णं इयरेणं, गया य ते दो वि पव्वयनिगुंजे । कोणासवयणभीमा, ट्ठिा रसकूविया य तर्हि वुत्तो तिदंडिणा सो, भद्द! इहं पविस तुंबयं घेत्तुं । रज्जुमऽवलंबिऊणं, पुणो वि लहु नीहरिज्जासि तो रज्जुबलेणं सो, तीए पविट्ठो अईव उंडाए । ठाऊण मेहलाए, जाव रसं गेण्हिउं लग्गो - ताव निसिद्धो केणइ, मा मा भो भद्द ! गेण्हस रसं ति । भणियं च चारुदत्तेणं, को तमं मं निवारेसि तेणं पयंपियं उयहि-भिण्णपोओ अहं इहं वणिओ। धणलुद्धो रसहेडं, तिदंडिणा रज्जुणा खित्तो रसभरियतुम्बए अप्पियम्मि पावेण उज्झिओ एवं । रसविवरपूयणत्थं, छगलो व्व सकज्जसिद्धिकए रसखद्धद्धसरीरो, वट्टामि य इण्हि कंठगयजीवो। जइ अप्पिहिसि रसं से, ता तुममऽवि इय विणस्सिहिसि ढोएसु मे अलावू, जेणं भरिऊण ते समप्पेभि । एवं तेणं वुत्ते, तमऽप्पियं चारुदत्तेण अह रसभरिए तेणं, उवणीए तम्मि चारुदत्तेण । तत्तो उत्तरणत्थं, करेण संचालिया रज्जू आयड्ढिउमाऽऽरद्धो, तं च तिदंडी रसं समीहंतो। नवरं न चारुदत्तं, उत्तारइ जाव कहमऽवि य ताव रसो परिचत्तो, कुवे च्चिय झत्ति चारुदत्तेण । तो सो सरज्जुओ च्चिय, रुसिएण तिदंडिणा मुक्को पडिओ य मेहलाए, एत्तो नो जीवियं ति चितंतो । कयसाऽऽगारअणसणो, परमेट्टि सरिउमाऽऽरद्धो भणिओ य तेण वणिणा, अईयदिणे इह रसं गया पाउं । गोहा जइ एज्ज पुणो, ता तुज्झ हवेज्ज नीहरणं एवं सोऊणं सो, ईसिं उवलद्धजीवियव्वाऽऽसो। पंचनमोक्कारपरो, जावऽच्छइ ताव अण्णदिणे गोहा समागया तं, रसं पाऊण निक्खमंती सा। पुच्छम्मि दढं गहिया, जीयत्थं चारुदत्तेण उत्तारिओ य तीए, तत्तो अच्चंतजायपरितोसो। गंतुं पुणो पयट्टो, उत्तिण्णो कहवि कंतारं एगम्मि य कुग्गामे, मिलिओ रुद्दो त्ति माउलगमित्तो । तेणेव तओ सद्धि, टंकणदेसम्मि संपत्तो तत्थ य सुवण्णभूमी-गमणकए दो अजे दढे घेत्तुं । चलिया पत्ता दूरे, वुत्तो रुद्देण तो इयरो भाय ! न एत्तो गंतुं, तीरिज्जइ ता इमे अजे हणिउं । कीरंति भत्थाओ, अब्भंतरनिहियरोमाउ तासु य सत्थं गेण्हिय, पविसिज्जइ जेण आमिसाऽऽसाए । घेत्तूणं भारुंडा, सुवण्णभूमीए मेल्लंति तत्थ य संपत्ताणं, होही विउला सुवण्णसंपत्ती । उप्पण्णघिणेण तओ, पयंपियं चारुदत्तेणं मा मा एवं उल्लवसु, भद्द ! को पावमेरिसं काही । जं जीववहेण धणं, तं मज्झ कुले वि मा होउ . रुद्देण जंपियमऽहं, निययअजे निच्छियं हणिस्सामि। किं तुज्झ एत्थ तत्तो, उव्विग्गमणो ठिओ इयरो अह हणिउं पारद्धो, रुद्देण अजो सुनिग्घिणमणेण । ठाऊण कण्णमूले, अजस्स अह चारुदत्तेणं भणिओ पंचाऽणुव्वय-सारो परमेट्ठिपंचनवकारो । तस्सुइसुहभावेण य, मरिऊण अजो सुरो जाओ तक्खल्लाए तत्तो, पक्खिविउं चारुदत्तमियराए । अजखल्लाए य सयं, सो रुद्दो लहु पविट्ठो त्ति तो आमिसलोलेहि, भारुडेहिं दुवे वि उक्खित्ता । णवरं वच्चंताणं, पक्खीणं परोप्परं जुज्झे
॥८०७०॥ ॥८०७१ ॥ ॥८०७२॥ ॥ ८०७३॥ ॥८०७४॥ ।। ८०७५ ॥ ॥८०७६ ॥ ॥ ८०७७॥ ।। ८०७८॥ ॥ ८०७९॥ ॥८०८०॥ ॥८०८१॥ ॥८०८२॥ ॥८०८३ ॥ ॥८०८४॥ ॥८०८५ ॥ ॥८०८६॥ ॥८०८७॥ ॥८०८८॥ ॥ ८०८९॥ ॥८०९०॥ ॥ ८०९१॥ ॥८०९२॥ ॥८०९३॥ ॥८०९४ ॥ ॥ ८०९५॥ ॥८०९६॥ ॥ ८०९७॥ ॥८०९८॥ ॥८०९९ ॥ ॥८१०० ॥ ॥८१०१॥ ।। ८१०२॥ ॥८१०३॥ ॥८१०४॥ ॥८१०५ ॥
૨૨૮
Page #236
--------------------------------------------------------------------------
________________
।। ८१०६ ॥ ॥८१०७॥ ॥८१०८॥ ॥८१०९॥ ।। ८११०॥ ।। ८१११॥ ॥८११२॥ ॥ ८११३ ॥ ॥८११४॥ ॥८११५॥ ॥ ८११६॥ ॥ ८११७॥ ॥ ८११८ ॥ ॥ ८११९ ॥ ॥८१२०॥ ॥ ८१२१ ॥ ॥ ८१२२॥
पडिओ चंचुपुडाओ, सलिलोवरि कहावि चारुदत्तो तं । सत्थेण भिंदिऊणं, गब्भाओ इव विणिक्खंतो एवंविहवसणाई, अणिट्ठसंगेण पाविओ इण्हेिं । जह सिट्ठसंगतो सिरि-मऽणुपत्तो सो तहा सुणसु तं जलमुल्लंघित्ता, संनिहिए सो गतो रयणदीवे । तं च पलोएमाणो, आरूढो सेलकूडम्मि काउस्सग्गेण ठियं, अमियगई नाम चारणं समणं । तत्थ य दळु वंदइ, पहरिसपुलयंचियसरीरो मुणिणा वि काउसग्गं, पाराविय दिण्णधम्मलाभेण । भणियं कह दुग्गे इह, समागओ चारुदत्त ! तुम सुमरसि किं न महायस!, जं तुमए हं पुरीए चंपाए । सत्तुब्बद्धो काणण-गएण परिमोइओ पुव्वं विज्जाहररज्जसिरि, भुजित्ता केत्तियाणि वि दिणाणि । पडिवण्णो पव्वज्जं, आयावितो इह वसामि एमाऽऽइ जा पयंपइ, अमियगती ताव मयणपडिरूवा। ओयरिया गयणाउ, दोण्णि विज्जाहरकुमारा साहुं नमंसिऊणं, अभिवंदेऊण चारुदत्तं च । आसीणा धरणीए, भालोवरि रइयकरकमला एत्थंतरम्मि मणिमय-मउडोणामियसिरो सुरो एइ । वंदइ य चारुदत्तं, पढमं पच्छा तवस्सिं पि अह विम्हिएहि विज्जाहरेहिं, पुट्ठो सुरो अहो ! कम्हा । साहुं मोत्तूण तुमं, पडिओ गिहिणो पएसुं ति भणियं सुरेण एसो, धम्मगुरू मज्झ चारुदत्तो त्ति । पावाविओ इमेणं, दितेणं जिणणमोक्कारं मरणम्मि अजो हुँतो, देवसिरि एरिसं सुदुल्लंभं । एत्तो च्चिय जाणामि, मुणिणो सव्वण्णुणो य जओ वुत्तो य चारुदत्तो, सुरेण भो! वरसु संपइ वरं ति । एज्जासि सुमरणम्मि, इय भणिओ चारुदत्तेण देवो गओ सथामं, तत्तो विज्जाहरेहिं गुणवं ति । पउरमणिकणयसंभार-भरियगुरुए विमाणम्मि आरोविऊण चंपा-पुरीए नेऊण निययभवणम्मि । मुक्को य चारुदत्तो, पत्तो य समुण्णइं परमं इय दुटुसिट्ठगोट्ठी-फलाइं आलोइउं इहभवे वि। निम्मलगुणड्ढसुवियड्ढ-वुड्ढसेवाए जइयव्वं किचनिच्चं वुड्ढसहावे, तरुणे वुड्ढे य सुठ्ठ सेवंता । तह गुरुकुलमऽमुयंता, चरति बंभव्वयं धीरा कामाऽणिलेण हिययं, पचलइ पुरिसस्स अप्पसारस्स । पेच्छंतस्स य बहुसो, इत्थीयणवयणरमणाणि मंथरगइठाणविलास-हासबिब्बोयहावभावेहिं । सोहग्गरूवलावण्ण-लट्ठसंठाणचेट्टाहि । अद्धऽच्छिपेच्छिएहिं वि, विसेसदरहसियजंपियव्वेहि। सरसपइक्खणसंलाव-ललियलीलाइयव्वेहिं पयईए सिणि हिं, पयईए मणोहरेहिं पाएणं । थीसंतिएहिं पुरिसो, रहमिलणेहिं च खुभइ तओ कमवढियपीइरइ-पावियवीसंभपणयपसरो य । लज्जालुओ वि पुरिसो, किं किं तं जं न वि करेइ तहाहिपिइमाइमित्तगुरुसिटु-लोयरायाऽऽइसंतियं लज्जं । गउरवमऽवरोहं परि-चयं च दूरेण परिहरइ कित्तिं अत्थविणासं, कुलक्कम पाविए य धम्मगुणे । करचरणकण्णनासाऽऽइ-लुंपणं पि हुन पेहेज्जा संसग्गीमूढमणो, मेहुणरमिओ विमुक्कमज्जाओ। पुव्वावरमऽगणेतो, किमऽकिच्चं जं न आयरइ इंदियकसायसण्णा-गारवपमुहा सहावओ सव्वे । संसग्गिलद्धपसरे, पुरिसे अचिरा वियंभंति थेरो बहुस्सुओ वि हु, पमाणभूओ मुणी तवस्सी वि। अचिरेण लहइ दोसं, महिलावग्गस्स संसग्गा किं पुण तरुणा अबहु-स्सुयाऽऽइणो सरुइचारिणो मंदा । तस्संसग्गीए मूलओ, (ते) विनट्ठच्चिय भवंति महिलासंसग्गीए, अमाणुसाऽडविकडिल्लवासी वि। नइकूलवालगमुणी, विडंबणं पाविओ परमं । जो महिलासंसग्गिं, विसं व दूराउ चेव परिहरइ । नित्थरइ बंभचेरं, जावज्जीवं अकंपं सो अवलोयणमेत्तेण वि, जं मुच्छं ताओ देंति पुरिसस्स । तेण हयमहिलियाणं, नयणाई विसाऽऽलयाई फुडं मारेइ एक्कसि चिय, तिव्वविसभुयंगवग्गसंसग्गी । इत्थीसंसग्गी पुण, अणंतखुत्तो नरं हणइ इय वयवणमूलऽग्गिं, थीसंसग्गिं सया वि जो चयइ । स सुहेण बंभचेरं, नित्थरइ जसं च वित्थरइ
॥ ८१२३ ॥ ॥८१२४॥ ।। ८१२५॥ ॥८१२६॥ ॥८१२७॥ ॥८१२८॥
॥ ८१२९॥ ।। ८१३०॥ ।। ८१३१॥ ॥ ८१३२॥ ॥ ८१३३ ॥ ॥ ८१३४ ॥ ॥८१३५ ॥ ॥८१३६॥ ॥८१३७॥ ॥८१३८॥ ॥८१३९ ।।
૨૨૯
Page #237
--------------------------------------------------------------------------
________________
ता खवग! विसयवंछा, जइ होज्ज कयाइ मोहदोसेण । तह वि हु होसु उवउत्तो, पंचविहे इत्थीवेरग्गे जायं पंकम्मि जलम्मि, वढियं पंकयं जह न तेहि। लिप्पइ मुणी वि एवं, विसयसलिलइत्थिपंकेहि बहुदोससावयगणे, मायामाइण्हियासणाहम्मि । कुमइगहणे वि मुणी, न मुज्झइ इत्थिरण्णम्मि सव्वम्मि इत्थिवग्गम्मि, अप्पमत्तो सया सुवीसत्थो । बंभवयं णित्थरइ, चरित्तमूलं सुगइहेउं मज्झण्हतिक्खसूरं व, इत्थिरूवं न पासइ चिरं जो। खिप्पं पडिसाहरइ य, दिढेि सो नित्थरइ बंभं किं जंपइ कह पासइ, परो ममं कहमऽहं च वट्टामि । इइ जो सयाऽणुवेहइ, सो दढबंभव्वओ होइ जोव्वणजलहिं दरहसिय-जंपिउम्मीचियं विसयसलिलं । धण्णा समुत्तरंती, महिलामगरेहिं अच्छिक्का अब्भिन्तरबाहिरिए, सव्वे गंथे तुमं विवज्जाहि । कयकारियअणुमईहिं, मणवइकाएहि तत्थ इहं मिच्छत्तं वेयतिगं, जाणसु हासाऽऽइयाण छक्कं च । कोहाऽऽईण चउक्कं, चोद्दस अब्भिन्तरा गंथा बाहिरगंथं खेत्तं, वत्थु धणधण्णकुप्परुप्पाणि । दुपयचउप्पयमऽपयं, सयणाऽऽसणमाऽऽइ जाणाहि जह कुंडओ न सक्का, सोहेउं तंदुलस्स सतुसस्स । तह जीवस्स न सक्का, कम्ममलं संगसहियस्स जइया रागा दोसा, गारवसण्णाउ तह उदयमेंति । तइया गंथं घेत्तुं, लुद्धो बुद्धि कुणइ तत्तो .. तस्स निमित्तं मारइ, भणेइ अलियं करेइ चोरिकं । सेवइ मेहुणमऽत्थं च, अपरिमाणं कुणइ जीवो सण्णागारवपेसुण्ण-कलहफरुस्साणि भंडणविवाया। के के न होंति अच्चत्थ-मऽत्थवामोहमूढस्स गंथो भयं नराणं, सहोयरा एलगच्छया जं ते । अण्णोऽण्णं मारेउं, अत्थनिमित्तं मइमऽकासी अत्थनिमित्तमऽइभयं, जायं चोराणमेक्कमेक्केहिं । मज्जे मंसे य विसं, संजोइय मारिया जं ते संगो महाभयं जं, विहेडिओ सावएण संतेण । पत्तेण हिए अत्थम्मि, मणिवई कंचिएणाऽवि अत्थनिमित्तं सीयं, उण्हं तण्हं छुहं च वासं च । दुस्सेज्जं दुब्भत्तं च, सहइ वहई य गुरुभारं गायइ नच्चइ धावइ, कंपइ विलवेइ मलइ असुइंपि। नीयं च कुणइ कम्म, कुलम्मि जाओ वि गंथऽत्थी एवं चिटुंतस्स वि, संसइओ होइ अत्थलाभो से । न य संचीयइ अत्थो, सुचिरेण वि मंदभग्गस्स जइ पुण कहिचि संचय-मुवेइ अत्थो तहाऽवि से नत्थि। तित्ती पउरऽत्थेण वि, लाभे लोभो पवड्ढइ जं जइ इंधणेण अग्गी, न तिप्पइ जलनिही जलनईहिं । तह जीवस्स न तित्ती, अत्थि तिलोए वि लद्धम्मि आहम्मइ मारिज्जइ, रुब्भइ भिज्जइ य निरवराहो वि । धणवं आमिसहत्थो, तत्थो पक्खीहिं जह पक्खी मायापिइपुत्तेसु वि, दारेसु वि नेय जाय वीसंभं । गंथनिमित्तं जग्गइ, रक्खंतो सव्वरत्ति पि अंतोहुत्तं डज्झइ, पुरिसो नढे सयम्मि अत्थम्मि। उम्मत्तो इव विलवइ, परिदेवइ कुणइ उक्कंठं गंथस्स गहणरक्खण-सारवणाई सयं करेमाणो । वक्खित्तमणो झाणं, उवेइ कह मुक्कमज्जाओ गंथेसु गेढियहियओ, होइ दरिदो भवेसु बहुएसु । गंथनिमित्तं कम्मं, किलिट्ठहियओ समाइयइ एएहिं दोसेहिं, मुच्चइ मुंचंतओ मुणी अत्थं । परमऽब्भुदयपहाणं, पावेइ गुणाण पब्भारं सप्पबहुले अरण्णे, अमंतविज्जोसहो जहा पुरिसो। पावइ अणत्थमऽत्थं, धरंतओ तह मुणी वि परं रागो होइ मणुण्णे, गंथे दोसो य होइ अमणुण्णे । गंथच्चाएण पुणो, रागद्दोसा दुवे चत्ता सीउण्हदसमसगाऽऽइयाण, दिण्णो परीसहाण उरो। तव्विणिवारणहेउं, अत्थं दूरे चयंतेण निस्संगो चेव सया, कसायसंलेहणं कुणइ साहू ! संगो कसायहेऊ, अग्गिस्स व होति कट्ठाणि सव्वत्थ होइ लहुओ, रूवं वेसासियं भवइ तस्स । गरुओ य संगसत्तो, संकिज्जइ चेव सव्वत्थ तम्हा सव्वे संगे, अणागए वट्टमाणएऽतीए । परिहरसु तुमं सुविहिय! कयकारियअणुमईहिं सया इय चत्तसव्वसंगो, सीईभूओ पसंतचित्तो य । जीवंतो च्चिय पावइ, साहू निव्वाणसुहमऽणहं १. जंपिउम्मीचियं = जल्पितोमिचितम्, २. गढिय - आसक्त,
॥ ८१४०॥ ॥ ८१४१॥ ॥ ८१४२ ॥ ॥८१४३॥ ॥८१४४॥ ॥ ८१४५॥ ॥ ८१४६॥ ॥८१४७॥ ॥८१४८॥ ॥ ८१४९ ॥ ॥ ८१५०॥ ॥८१५१॥ ॥ ८१५२॥ ॥८१५३॥ ॥८१५४॥ ॥८१५५॥ ॥८१५६॥ ॥८१५७॥ ॥८१५८॥ ॥ ८१५९॥ ॥ ८१६०॥ ॥८१६१॥ ॥८१६२॥ ॥ ८१६३ ॥ ॥८१६४॥ ॥८१६५॥ ॥८१६६॥ ॥८१६७॥ ॥८१६८॥ ॥८१६९ ॥ ॥ ८१७०॥ ॥८१७१ ॥ ॥८१७२॥ ॥ ८१७३ ॥ ॥८१७४ ॥
२३०
Page #238
--------------------------------------------------------------------------
________________
साहेति जं महऽत्थं, आयरियाई च जं महल्लेहिं। जंच महल्लाई तओ, महव्वयाई ति भण्णंति एसिं च रक्खणट्ठा, करेसु सइ रयणिभोयणनिवित्तिं । पत्तेयं भावेज्जसु, सम्मं तब्भावणाओ य जुगमित्तनिमियनयणं, अखलियलक्खं पए पए अदुयं । जायइ जयं चरंतस्स, पढमवयभावणा पढमा आराहिएसणस्स वि, अवलोयणपुव्वयं असणपाणे । जायइ जयं कुणंतस्स, पढमवयभावणा बीया सपमज्जसपडिलेहं, भंडुवगरणस्स गहणनिक्खेवं । जायइ जयं कुणंतस्स, पढमवयभावणा तइया । असुहविसयं निरुभिय, सम्म सुहविसयमाऽऽगमविहीए। जायइ मणं कुणंतस्स, पढमवयभावणा तुरिया रुद्धपसरं अकज्जे, कज्जे वि हु सुयविहीए निउणवई । निसिरंते पढमवयस्स, भावणा पंचमी होइ भणियक्कमविवरीयं, चिटुंतो पुण विहिंसए जीवे। पढमवयदढत्तकए, भावणपणगे जएज्ज तओ हासं विणा वयंतस्स, बीयवयभावणा भवे पढमा । अणुवीइभासिणो पुण, बीयव्वयभावणा बीया कोहाओ लोभाओ, भयाओ अस्सच्चसंभवो पायं । तो ताण चायओ चेव, बीयवयभावणा तिण्णि पहुमऽह पहुसंदिटुं, अणुजाणावेज्ज ओग्गहं विहिणा । इहरा भावअदत्तं ति, तइयवयभावणा पढमा अह दव्वाऽऽईचउहा-ऽणुण्णवणं कारवेज्ज सागरियं । तस्सीमाऽवगमकए, तइयव्वयभावणा बीया कयसीमं चिय विहिणा, सेवेज्जाऽवग्गहं सया इहरा । होज्ज अदत्तं एवं च, तइयवयभावणा तइया साहम्मियसामण्णं, अण्णं पाणं च तेहिं गुरुणा य । अणुजाणियं असंतस्स, तइयवयभावणा तुरिया मासाऽऽइकालमाणं, पंचकोसाऽऽइखेत्तरूवं च । गीयत्थसमंतुज्जय-विहारिसाहम्मियगुणाण ओग्गहमऽह तव्वसहि, तदऽणुण्णापुव्वगं निसेवेज्जा । इहरा होज्ज अदत्तं ति, तइयवयभावणा चरिमा सुसिणिद्धमऽइपमाणं, आहारं परिहरेज्ज बंभवई । एवं चिय संजायइ, चउत्थवयभावणा पढमा सिंगारदव्वजोगं, सरीरनहदन्तकेससंठप्पं । भूसाकए न कुज्जा, चउत्थवयभावणा बीया इत्थीगइंदियाई, सरागचेट्ठाउ नो मणे कुज्जा । जोएज्जा वि न एयं, चउत्थवयभावणा तइया पसुपंडगइत्थीहिं, संसत्तं वसहिमाऽऽसणं सयणं । परिहरमाणस्स भवे, चउत्थवयभावणा तुरिया इत्थीण केवलाणं, तव्विसयं वा कहं अकहमाणो। पुव्वरयं असरंते, चउत्थवयभावणा चरिमा अमणुण्णेयरसद्दाइ-विसयपणगे पओसगेहीओ। अकुणंतस्स उ जायइ, पंचमवयभावणापणगं इय पंचमहव्वयभावणाण, पणुवीसई पि भावेसु । सुंदर! इच्छंतो अप्प-यम्मि परमं वयदढत्तं इहरा पडुपवणपणोल्लमाण-नववणलयासमाणमणो। तेसु अणवट्ठियप्पा, पाविहिसि न तप्फलं खवग! ता भो देवाणुपिया !, पंचसु वि महव्वएसु होज्ज दढो । एएसु वंचिओ जो, स वंचिओ सयलठाणेसु जह तुंबस्स दढत्तं, विणा न अरया सकज्जकरणखमा। एवं महव्वएसु वि, अदढस्स असेसधम्मगुणा जह तरुणो साहपसाह-पुष्फफलकारणं भवे मूलं । एवं धम्मगुणाण वि, मूलं सुमहव्वयदढत्तं घुणखद्धमज्झसारो, नाऽलं खंभो जहा घरं धरिउं। एवं वएसु अदढो, पोढो वोढुं न धम्मधुरं अदढा छिड्डुजुया वि य, भंडं नावा जहा न वोढुमऽलं । एवं वएसु अदढो, अइयारजुओ य धम्मगुणे अदढो छिडुजुओ वि य, नाऽलं कुंभो जलं धरिठं । एवं वएसु अदढो अइयारजुओ य धम्मगुणे अण्णं चभमिया भमंति भमिहंति, एत्थ वित्थिण्णभवसमुद्दम्मि । एयाणमऽणत्थित्ते अदढत्ते साऽइयारत्ते अण्णं च तुमं सुंदर!, सम्मं संविग्गमाणसो होउं। पुव्वरिसिभासियाई, परिभावेज्जसु इमाई जहा संसारो य अणंतो, भट्ठचरित्तस्स लिंगजीविस्स । पंचमहव्वयतुंगो, पागारो भेल्लिओ जेण महव्वयअणुव्वयाई, छड्डेउं जो तवं चरइ अण्णं । सो अण्णाणी मूढो, नावावुद्दो (बुड्डो) मुणेयव्वो सीलव्वयाइं जो बहुफलाई, हंतूण सोक्खमऽहिलसइ । धीदुब्बलो तवस्सी, कोडीए कागणी किणइ
॥८१७५ ॥ ॥ ८१७६॥ ॥ ८१७७॥ ।। ८१७८॥ ।। ८१७९ ॥ ।। ८१८०॥ ॥८१८१ ॥ ॥ ८१८२॥ ।। ८१८३॥ ॥८१८४॥ ॥ ८१८५॥ ॥८१८६॥ ॥८१८७॥ ॥८१८८॥ ॥ ८१८९॥ ॥ ८१९०॥ ॥८१९१॥ ।। ८१९२॥ ॥ ८१९३॥ ॥८१९४॥ ।। ८१९५॥ ॥ ८१९६॥ ॥८१९७॥ ॥८१९८॥ ॥ ८१९९॥ ॥८२००॥ ॥८२०१॥ ॥८२०२॥ ॥ ८२०३॥ ॥८२०४॥
॥ ८२०५॥ ।। ८२०६॥ ॥ ८२०७॥ ॥८२०८॥ ॥८२०९॥
૨૩૧
Page #239
--------------------------------------------------------------------------
________________
अण्णं च चउव्विहमिलिय-सयलसिरिसंघरंगमज्झम्मि। भीमभववाहिविहरो, अण्णत्तो ताणमऽलभंतो एसो महाऽणुभावो, वेज्जाण व अम्ह सरणमऽल्लीणो। ता अणुकंपेयव्वो, इय बुद्धीए सुहगुरूहिं एयाई तुज्झ सुंदर!, निवेसियाई अणुग्गहपरेहिं । ता होसु इमेसु दढो, होउं कुवियप्पविप्पजढो जह नाम सारगब्भो, खंभो भार गिहस्स वोढुमऽलं । एवं वएसु सुदढो, पोढो वोढुं सुधम्मधुरं सव्वंऽगेसुं पि दढो, गोणो जह होइ भरमऽलं वोढुं । एवं वएसु सुदढो, पोढो वोढुं सुधम्मधुरं सुदिढंगी निच्छिड्डा, भंडं वोढुं जहा अलं नावा । एवं वएसु वि दढो, निरईयारो य धम्मगुणे कुंभो वि जह दढंगो, अखंडछिड्डो अलं जलं धरिउं। एवं वएसु वि दढो, निरईयारो य धम्मगुणे तिण्णा तरंति तरिहिंति, एत्थ वित्थिण्णभवसमुद्दम्मि। एयाणं सब्भावे, सुदढत्ते निरइयारत्ते धण्णाणमेयलाभो, धण्णाणं चिय इमेसु सुदढत्तं । धण्णाणं चिय एएसु, निरइयारत्तणं परमं पंचमहव्वयरयणाई, ता तुमं पाविउं सुदुलहाई । मा उज्झेज्जसु एओ-वजीवणं मा करेज्जसु य इहरा तुमं पि उज्झिय-भोगवतीओ जहा तहा एत्थ । लद्धं जहण्णपयवि, अजसमऽसोक्खं च पाविहिसि तो होसु दढचित्तो, पंचमहव्वयधुराधरणधवलो। पालेज्ज इमाई सयं, अण्णेसि पि य पयासेज्ज पत्तो उत्तमपयविं, कित्तिं च सया वि होहिसि सुहीओ। धणनामसेट्ठिसुण्हाउ, रक्खिया रोहिणीउ जहा रायगिहे धणसेट्ठी, धणपालाऽऽई सुया उ चत्तारि । उज्झियभोगवतीरक्खिया य तह रोहिणी वहुया वयपरिणामे चिंता, गिहं समप्पेमि तासि पारिच्छा । भोयणसयणनिमंतण-भुत्ते तब्बंधुपच्चक्खं पत्तेयं अप्पिणणं, पालेज्जह मग्गिया य देज्जाह । इय भणिउमाऽऽयरेणं, पंचण्हं सालिकणयाणं पढमाए उज्झिया ते, बीयाए छोल्लिया य तइयाए । बंधण करंडिरक्खण, चरिमाए रोविया विहिणा कालेणं बहुएणं, भोयणपुव्वं तहेव जायणया । पढमा सरणविलक्खा, तह बीया तइय अप्पिणणं चरिमाए कुंचिगाओ, खित्ताओ तुम्ह वयणपालणया । सा एवं चिय इहरा, सत्तिविणासा न सम्मं ति तब्बंधूणऽभिहाणं, तुज्झे कल्लाणसाहगा मे त्ति । किं जुत्तमेत्थ मज्झं, ते आहु तुमं मुणेसि त्ति तत्तो य कज्जउज्झण-कोट्ठगभंडोरगिहसमप्पणया। जाहासंखमिमीणं, नियकज्जं साहुवाओ य जह सेट्ठी तह गुरुणो, जह जाइजणो तहा समणसंघो। जह वहुया तह भव्वा, जह सालिकणा तह वयाई जह सा उज्झियनामा, उज्झियसाली जहत्थअभिहाणा । पेसणगारित्तेणं, असंखदुक्खक्खणी जाया तह भव्वो जो कोई, संघसमक्खं गुरूहि दिण्णाई । पडिवज्जिउं समुज्झइ, महव्वयाई महामोहा सो इह चेव भवम्मि, जणाण धिक्कारभायणं होइ । परलोए उ दुहत्तो, नाणाजोणीसु संचरइ जह वा सा भोगवई, जहत्थनामोवभुत्तसालिकणा। पेसणविसेसकारि-त्तणेण पत्ता दुहं चेव तह जो महव्वयाई, उवभुंजइ जीविय त्ति पालेंतो। आहाराऽऽइसु सत्तो, चत्तो सिवसाहणिच्छाए सो एत्थ जहिच्छाए, पावइ आहारमाऽऽई लिंगि त्ति । विउसाण नाऽइपुज्जो, परलोगम्मि दुही चेव जह वा रक्खियवहुया, रक्खियसालीकणा जहत्थक्खा। परिजणमण्णा जाया, भोगसुहाइं च संपत्ता तह जो जीवो सम्मं, पडिवज्जित्ता महव्वए पंच। पालेइ निरइयारे, पमायलेसं पि वज्जिंतो सो अप्पहिएक्करई, इहलोगम्मि वि विऊहिं पणयपओ। एगंतसुही जायइ, परम्मि मोक्खं पि पावेइ जह रोहिणी उ सुण्हा, रोवियसाली जहत्थनामा उ। वड्ढित्ता सालिकणे, पत्ता सव्वस्ससामित्तं तह जो भव्वो पाविय, वयाइं पालेइ अप्पणा सम्मं । अण्णेसि वि भव्वाणं, देइ अणेगेसि सुहहेडं सो इह संघपहाणो, जुगप्पहाणो त्ति लहइ संसदं । अप्पपरेसिं कल्लाण-कारओ गणहरपहु व्व तित्थस्स वुड्ढिकारी, अक्खेवणओ कुतित्थियाऽऽईणं । विउसनरसेवियकमो, कमेण सिद्धि पि पावेइ एवमऽणुसट्ठिदारे, सवित्थरत्थं मए समक्खायं । पंचमहव्वयरक्खा-नामं दसमं पडिदारं
॥८२१०॥ ॥८२११ ॥ ॥८२१२॥ ॥८२१३॥ ॥ ८२१४॥ ॥८२१५ ॥ ॥८२१६॥ ॥ ८२१७॥ ॥ ८२१८॥ ॥ ८२१९ ॥ ॥ ८२२० ॥ ॥८२२१ ॥ ॥८२२२ ॥ ॥ ८२२३ ॥ ॥८२२४ ॥ ॥८२२५ ॥ ॥८२२६॥ ।। ८२२७॥ ।। ८२२८॥ ।। ८२२९॥ ॥ ८२३०॥ ॥ ८२३१ ॥ ।। ८२३२॥ ॥८२३३॥ ॥८२३४॥ ॥ ८२३५ ॥ ॥ ८२३६॥ ॥ ८२३७॥ ॥ ८२३८॥ ॥ ८२३९॥ ॥ ८२४०॥ ॥८२४१॥ ॥८२४२॥ ॥ ८२४३॥ ॥८२४४॥ ॥८२४५॥
૨૩૨
Page #240
--------------------------------------------------------------------------
________________
॥ ८२४६॥ ॥८२४७॥
एत्तो कमाऽणुपत्तं, परमपवित्तत्तजणणसुनिमित्तं । चउसरणगमणनामे-गारसमक्खेमि पडिदारं अरहन्तसिद्धसाहू-जिणधम्मचउक्कमिममऽहो खवग!। सरणत्तेण पवज्जस. कयवयरक्खाविहाणो वि तत्थनिट्ठियनाणाऽऽवरणे, अप्पडिहयनाणदंसणपयारे। भीमभवभमणकारण-विद्धंसणपत्तअरुहन्ते सव्वुत्तमचारित्ते, सव्वुत्तमलक्खणंऽकियसरीरे। सव्वुत्तमगुणकलिए, सव्वुत्तमपुण्णपब्भारे सव्वजगज्जीवहिए, सव्वजगज्जीवपरमबंधुजणे । अरिहंते भगवंते, सुंदर! सरणं पवज्जाहि सव्वंगनिक्कलंके, समत्थतेलोक्कनहयलमयंके। परिगलियपावपंके, दुहत्तजयजीवजणयंके परमगरुयाऽणुभावे, परमपयपसाहगे परमपुरिसे। परमप्पाणे परमे-सरे य तह परमकल्लाणे सब्भूयभावपरमत्थ-देसगे भूसगे य भुवणस्स । अरिहंते भगवंते, सुंदर! सरणं पवज्जाहि भवियजणकुमुयचंदे, तइलोक्कपयासणेक्कदिणनाहे । संसारसरणरीणंऽगि-वग्गवीसामथामे य परमाऽइसयसमिद्धे, अणंतबलविरियसत्तसंजुत्ते । भीमभवजलहिमज्जंत-जंतुगणजाणवत्ते य हरिहरबंभपुरंदर-दुम्महवम्महमहाऽरिदप्पहरे। अरिहंते भगवंते, सुंदर! सरणं पवज्जाहि तेलोक्कसिरीतिलए, मिच्छत्ततमोविणासदिवसयरे। तेलोक्करंगमज्झे, अतुल्लमल्ले महासत्ते तेलोक्कपणयपाए, समत्थतेलोक्कपसरियपयावे। पसरियपयावखंडिय-पयंडपासंडियपभावे पसरंतकित्तिकमलिणि-वित्थरसंघडसमत्थभुवणसरे। भुवणसररायहंसे, धम्मधुराधरणवरधवले सव्वाऽवत्थपसत्थे, अप्पडिहयसासणे अमियतेए। संपुण्णपुण्णपब्भार-लब्भदंसणविसेसे य सिरिमंते भगवंते, करुणावंते पगिट्ठजयवंते। सव्वे विहु अरिहंते, सुंदर! सरणं पवज्जाहि परिपालिय इह चरणं, काउंपावाऽऽसवाण संवरणं । मरिठं पंडियमरणं, निरसिय संसारपरिसरणं सिद्धे कयकिच्चत्ता, बुद्धे उण विमलकेवलगुणेण । मुक्के भवहेऊहिं, परिनिव्वुडए सुहसिरीए कयसयलदक्खअंते, सण्णाणाऽऽइगणेहिंय अणंते। विरियसिरीए अणंते, अणंतसुहरासिसंकंते सव्वोवलेवरहिए, अहेउणो सपरकम्मबंधस्स । अह भगवंते सिद्धे, सुंदर! सरणं पवज्जाहि ववगयकम्माऽऽवरणे, नित्थरियसमत्थजम्मजरमरणे । तेलोक्कसिराऽऽभरणे, सव्वजगज्जीववरसरणे खाइयगुणप्पभूए, समत्थतेलोक्ककयपरमपूए । सासयसोक्खसरूवे, दूरुज्झियवण्णरसरूवे मंगलनिलए मंगल-निबंधणे परमनाणमयतणुणो। अह भगवंते सिद्धे, सुंदर! सरणं पवज्जाहि लोयऽग्गसंनिविटे, साहियदुस्सज्झसव्वपरमठे। पत्तपगिट्ठपइठे, एत्तो च्चिय निट्ठियठे वि सद्दाऽऽईणमऽगम्मे, अमुत्तिमंते अनिदियजनाणे । परमाऽइसयसमिद्धे, सिद्धे सरणं पवज्जाहि अच्छिज्जे धाराणं, अभिंदणिज्जे य सव्वअणियाणं । अपलावणिज्जरूवे, जलाणमऽग्गीण य अडज्झे पलयपबलाऽनिलाण वि, अहीरणिज्जे न वज्जदलणिज्जे । सुहमे निरंजणे अक्खए य अच्चिन्तमाहप्पे अच्चन्तपरमजोगीहि, चेव जाणियजहट्ठियसरूवे । कयकिच्चे निच्चे वि य, अजे य अजरे अमरणे य हणिउमणो नियकम्मं, सम्मं आराहणाणिविट्ठो य । सुंदर! तुमं विसप्पंत-तिव्वसंवेगरसफुण्णो सिरिमंते भगवंते, अरुहंते सव्वहा विजयवंते। परमेसरे सरण्णे, सिद्धे सरणं पवज्जाहि सइ अहिगयजीवाऽजीव-पमुहपरमत्थवित्थरे सम्म। समवगयपयइनिग्गुण-संसाराऽऽवाससब्भावे संवेगगरुयगीयत्थ-सुद्धकिरियापराण धीराणं । सारणवारणचोयण-पडिचोयणदायगाणं च सुगुरूण पायमूले, सम्म पडिवण्णपुण्णसामण्णो। अह समणे निग्गंथे, सुंदर! सरणं पवज्जाहि मोक्खम्मि बद्धलक्खे, संसारियसुहविरत्तचित्ते य । गुरुसंवेगा संसार-वाससव्वंगनिविण्णे एत्तो च्चिय चत्तकलत्त-पुत्तमित्ताऽऽइचित्तपडिबंधे। पडिबंधमेत्तपरिचत्त-सयलगिहवासवासंगे
।। ८२४८॥ ।। ८२४९ ॥ ।। ८२५०॥ ।। ८२५१॥ ॥ ८२५२॥ ॥ ८२५३॥ ॥८२५४॥ ॥ ८२५५ ॥ ॥ ८२५६॥ ॥ ८२५७॥ ॥ ८२५८ ॥ ॥८२५९॥ ॥८२६०॥ ॥ ८२६१॥ ॥ ८२६२ ॥ ॥ ८२६३ ॥ ।। ८२६४ ॥ ।। ८२६५ ॥ ।। ८२६६॥ ॥ ८२६७॥ ॥८२६८॥ ॥८२६९॥ ॥८२७०॥ ॥८२७१ ॥ ॥ ८२७२ ॥ ॥ ८२७३ ।। ॥ ८२७४ ॥ ॥ ८२७५ ॥ ॥ ८२७६ ॥ ॥ ८२७७॥ ।। ८२७८ ॥ ॥ ८२७९ ॥ ॥८२८०॥
२33
Page #241
--------------------------------------------------------------------------
________________
सव्वजियअप्पभूए, निब्भरपसमरसथिमियसव्वंगे। अह समणे निग्गंथे, सुंदर! सरणं पवज्जाहि इच्छामिच्छाऽऽईयं, पडिलेहपमज्जणापमुहमऽहवा। दसभेयचक्कवालय-सामायारिं पइ सुलग्गे छट्ठट्ठमदसमदुवालसद्ध-मासाऽऽइतवविसेसेसु । जहसत्तिमुज्जमंते, पेउमाऽऽतीहिं उवमिणिज्जे पंचसमिइप्पहाणे, पंचविहाऽऽयारधारए धीरे। सुंदर! पावपसमणे, समणे सरणं पवज्जाहि गुणरयणमहानिहिणो, समत्थसावज्जजोगपडिविरए। विहडियसिणेहनियडे, संजमभरवहणधुरधवले जियकोहे हिंयमाणे, जियमाए विजियलोहजोहे य। जियरागदोसमोहे, जिइंदिए विजियनिद्दे य जियमच्छरे जियमए, जियकामे जियपरीसहाऽणीए। अह समणे भगवंते, सुंदर! सरणं पवज्जाहि वासीचंदणकप्पे, तुल्ले संमाणणाऽवमाणेसु । सुहदुहसमाणचित्ते, समचित्ते सत्तुमित्तेसु सज्झायऽज्झयणपरे, परोवयारेक्ककरणदुल्ललिए। सुविसुज्झमाणभावे, सम्म पिहियाऽऽसवदुवारे मणगुत्ते वइगुत्ते य, कायगुत्ते पसत्थलेसे य । अह भगवंते समणे, सुंदर! सरणं पवज्जाहि नवकोडीपरिसुद्धं, मियमऽपणीयं अरागदोसंच। कारणछक्काऽणुगयं, महुयरवित्तीपवित्तं च निरवज्जमेगवेलिय-मरसं विरसं च समणजणजोग्गं । भत्तं भुंजिउकामे, भोच्चा संजमगुणरए य उग्गतवसा किसंऽगे, सुक्के लुक्खे य अपडिकम्मंगे। अहिगयदुवालसंगे, समणे सरणं पवज्जाहि संविग्गे गीयत्थे. धवमस्सप्पंतचरणकरणगणे । संसारसरणकारण-पमायपयवज्जणुज्जुत्ते वोक्कंताऽणुत्तरदेव-तेओलेसेऽवहत्थियकिलेसे। सफलीकयचउरंगे, दूरसमुज्झियसयलसंगे धीमंते गुणवते, सिरिमंते सीलवन्तभगवंते। सुंदर! सुहभावेणं, समणे सरणं पवज्जाहि सव्वाऽइसयनिहाणं, समत्थपरतित्थिसासणपहाणं । सुविचित्तसंविहाणं, निबंधणं निरुवमसुहाणं असमंजससुइदुक्खऽद्दियाण, आणंददुंदुभिनिनायं । रागाऽऽइवज्झपडहं, मग्गं सग्गाऽपवग्गाणं भीमभवाऽगडनिवडिय-भुवणसमुद्धरणसज्जरज्जु व। अह जिणधम्म सम्मं, सुंदर! सरणं पवज्जाहि जोयमहामइमुणिजण-पणमियचलणेहिं तित्थनाहेहिं । झेयत्तेणुवइट्ठो, मुणीण तं मोहनिम्महणं सुनिउणमऽणाइनिहणं, भूयहियं भूयभावणमऽणग्छ । अमियमऽजियं महत्थं, महाणुभावं महाविसयं सुविचित्तजुत्तिजुत्तं, अप्पुणरुत्तं सुहाऽऽसयणिमित्तं । अनिउणजणदुण्णेयं, नयभंगपमाणगमगहणं नीसेसकिलेसहरं, हरिणंकवलक्खगुणगणोवेयं । अह सुंदर! जिणधम्म, सम्मं सरणं पवज्जाहि सग्गाऽपवग्गमग्गाऽणु-लग्गसंविग्गसव्वभव्वाणं । अप्पडिहयप्पमेयं, परमपमाणं जमऽच्चत्थं दव्वं खेतं कालं, भावं च पडुच्च सयललोयगयं । जम्मजरमरणवेयाल-वारणे सिद्धवरमंतं पयडियपयत्थगोयर-हेओवाएयसम्मपविभागं । तं सुंदर! जिणधम्मं, सम्मं सरणं पवज्जाहि सयलसरिवालुयासयल-जलहिजलमेलसमुदयाहिंतो। पइसुत्तमऽणंतगुणं, अत्थं अणहं परिवहतं मिच्छत्ततमंऽधाणं, निव्वाघायप्पयासवरदीवं । आसं दीणासासग, दीवं च भवोयहिगयाणं चित्ताऽइक्कन्तपयाणओ य, चिन्तामणीओ अब्भहियं । हे खवग! जिणपणीयं, धम्म सरणं पवज्जाहि जणगं व हियं जणणि व, वच्छलं बंधवं व गुणजणगं । मित्तं व अदोहकरं, समत्थजयजीवरासिस्स सोयव्वाण पयरिसं, दुलहाणं परमदुल्लहं लोए। भावाऽमयं व परमं, देसगमऽसमं सिवपहस्स . नाहं अपत्तपावणगुणेण, पत्तस्स पालणेणं च । सुंदर! जिणेंदधम्मं, सम्मं सरणं पवज्जाहि वत्थुगयबोहसाहग-मंऽगाऽणंगप्पविट्ठसुयरूवं। विहिपडिसेहाऽणुगकिरिय-रूवं चारित्तरूवं च निव्विवस्वेरिवारोव-रुद्धकायरनरो व्व तायारं। नावं व जलहिपडिओ, धम्म सरणं पवज्जाहि अट्टविहकम्मचयरित्ति-कारगं वारगं च कुगतीए। परिचितेउं सोउंपि, दुक्करं कायरजणाणं १. परमातीहिं = पद्मादिभिः, २. हियमाणे = हृतमानान्,
॥ ८२८१॥ ॥ ८२८२॥ ॥ ८२८३ ॥ ॥ ८२८४ ॥ ॥८२८५ ॥ ॥८२८६॥ ॥८२८७॥ ॥ ८२८८॥ ।। ८२८९॥
॥ ८२९०॥ • ॥ ८२९१॥
॥८२९२॥ ।। ८२९३ ॥ ॥८२९४॥ ॥८२९५॥ ।। ८२९६॥
॥८२९७॥ ।। ८२९८॥ ॥ ८२९९ ॥ ।। ८३००॥ ।। ८३०१॥ ॥ ८३०२॥ ॥ ८३०३ ॥ ॥ ८३०४॥ ।। ८३०५॥ ॥८३०६॥ ॥ ८३०७॥ ॥ ८३०८॥ ॥८३०९॥ ॥ ८३१०॥ ॥८३११ ॥ ॥८३१२॥ ॥ ८३१३॥ ॥ ८३१४॥ ॥ ८३१५॥
૨૩૪
Page #242
--------------------------------------------------------------------------
________________
सुपसत्थमहत्थाणं, सव्वाण वि दव्वभावरूवाणं । साइसयविचित्ताणं, निबंधणं लद्धिरिद्धीणं असुरसुररायकिंनर-नरवरविंदाण वंदणिज्जगुणं । सुंदर ! जिणिदधम्मं, सम्मं सरणं पवज्जाहि सब्भाववज्जियं पि हु, बाहिरकिरियाकलावरूवं पि । अक्खंड कीरंतं, गेवेज्जगसुरसमिद्धिफलं तेणेव भवेणं पुण, उक्कोसाऽऽराहगाण सिवफलयं । सत्तऽट्ठभवंते उण, जहण्ण आराहगाणं पि लोगुत्तमगुणमइयं, लोगुत्तमगुणहरेर्हि निम्मवियं । लोगुत्तमसेवियमवि, फलं पि लोगुत्तमं देति (देंतं) सिरिकेवलिपण्णत्तं, सिद्धंतनिबंधणं च भगवंतं । सम्मं रम्मं धम्मं पि, धीर! सरणं पवज्जाहि इय कयचउसरणगमो, खमग ! महाकम्मसत्तुसंभूयं । भयमऽविगणयंतो तुम मिच्छियमऽत्थं लहुं लहसु चउसरणगमणनामं, भणियं एक्कारसं पडिद्दारं । दुक्कडगरिहानामं, एत्तो कित्तेमि बारसमं अरिहंतप्पमुहाणं, चउण्हमिहिं च उवगओ सरणं । गरिहाहि दुक्कडं कडु - विवागनिग्गहकए धीर ! तत्थ जमऽरिहंतेसुं, जं वा तच्चेइएसुं सिद्धेसुं । सूरीसु ओज्झाएसु, साहूसुं साहुणीसुं च एमाऽऽइसु अण्णेसु वि, सव्वेसु विसुद्धधम्मठाणेसु । वंदणपूयणसक्कार करणसम्माणविसएसुं जंचता माई, पिसु य बंधवेसु मित्तेसु । उवगारीसुं कइया वि, कहवि मणवयणकाएहिं किंचि वि कयं अणुचियं, उचियं च न चेव जं व किंपि कयं । तं सम्मं सव्वं पि हु, तिविहं तिजिहेण गरिहाहि अट्ठमयट्ठाणेसुं, अट्ठारसपावठाणगेसुं वा। जं कहवि किंपि कइया वि, वट्टियं तं पि गरिहाहि
जं पि कयं कारियमऽणु-मयं च पावं पगिट्ठमियरं वा । कोहा माणा मायाए, लोभओ तं पि गरिहाहि रागा वा दोसा वा, मोहा वा गयविवेयरयणेण । इहपरलोयविरुद्धं, जं पि कयं तं पि गरिहाहि एत्थ भवे अण्णत्थ व, मिच्छादिट्ठित्तमऽणुसरंतेणं । जिणभवणबिम्बसंघाऽऽइ - याण मणवयणका हिं जो कि कओ पओसो, अवण्णवाओ तहोवघायाऽऽई । तं तिविहं तिविहेणं, सुंदर! सव्वं पि गरिहाहि अच्चन्तपावमइणा, मोहमहागहगसिज्जमाणेणं । जिणबिम्बभंगगालण- फोडणकयविक्कया जे य लोभाऽऽलिंगियमणसा, कया य काराविया य सपरेहिं । गरिहाहि ते वि सम्मं, स एस तुह गरिहणाकालो तह एत्थ भवे अण्णत्थ, वा वि मिच्छत्तवुढिसंजणगं । सुहुमाण बायराण य, तसाण तह थावराणं च जीवाणं एगंतेण, चेव उवघायकारणमऽवंझं । उक्खल अरहट्टघरट्ट-मुसलहलकुलिससत्थाऽऽइ धम्मऽग्गिट्ठियवावी - कूवतलायाऽऽइजागपमुहं च । जमऽहिगरणं पवत्तिय - मऽसेसमऽवि तं पि गरिहाहि सम्मत्तं पि हु लद्धूण, तव्विरुद्धं कयं जमिह किंचि । तं पि तुमं संविग्गो, सम्मं सव्वं पि गरिहाहि . इह अण्णत्थ व जम्मे, जइणा सड्ढेण वा वि संतेण । जिणभवणबिम्बसंघाऽऽ-इएसु रागाऽऽइवसगेण सपबुद्धिप्पण -पुरस्सरं थेवमऽवि उदासत्तं । विहियं जा य अवण्णा, कया विघाओ पओसो वा खवग ! मणवयणकाएहिं, करणकारावणाऽणुमोयणओ। सम्मं तिविहंतिविहेण, तं पि सव्वं पि पडिकमसु संपत्तसावगत्तेण, जं पि अणुव्वयगुणव्वयाऽऽईसु । अइयारपयं किंपि हु, पकप्पियं तं पि पडिह इंगालकम्ममऽह जं, वणकम्मं जं च सागडीकम्मं । जं वा भाडीकम्मं, फोडीकम्मं च जं किंचि जं वा दंतवणिज्जं, रसवाणिज्जं च लक्खवाणिज्जं । विसवाणिज्जं जं वा, केसवणिज्जं च जं किंचि जंतप्पीलणनेलंछणाण, कम्मं दवग्गिदाणं जं । सरदहतलायसोसं, असईपोसं च जं किंपि
एत्थ भवे अण्णत्थ व, कयं तहा करियं अणुमयं च । तं पि दुगंछसु सम्मं, तिविहं तिविहेण सव्वं पि जं किंचि कयं पावं, पमायओ दप्पओ उवेच्चाए । सहसाऽणाभोगेण व, तं पि हु तिविहेण गरिहाहि परपरिभवकरणाओ, परवसणसुहित्तणाउ जं अहवा । जं परहसणाओ वा, जं परविस्सासघाइत्ता
1
दक्खिणाओ, सुतिव्वविसयाऽभिलसओ जं च । जं वा कीलाकेली-कुऊहलाऽऽसत्तचित्तत्ता 'रोद्दट्टेहिं जं वा, अत्थाओ अणत्थदंडओ अहवा । पावं समज्जियं किंपि तं पि सव्वं पि गरिहाि
૨૩૫
॥ ८३१६ ॥ ।। ८३१७ ।।
॥। ८३१८ ॥
॥। ८३१९ ।।
॥ ८३२० ॥
॥। ८३२१ ।।
॥ ८३२२ ॥
।। ८३२३ ॥
॥। ८३२४ ॥
।। ८३२५ ।।
॥ ८३२६ ॥
॥। ८३२७ ॥
॥ ८३२८ ॥
॥ ८३२९ ॥ ॥ ८३३० ॥ ॥। ८३३१ ॥
॥ ८३३२ ॥ ॥ ८३३३ ॥ ॥। ८३३४ ॥ ॥। ८३३५ ।। ॥ ८३३६ ॥ ।। ८३३७ ।।
।। ८३३८ ।। ॥। ८३३९ ॥
।। ८३४० ।। ॥ ८३४१ ॥ ॥। ८३४२ ।। ॥ ८३४३ ॥ ।। ८३४४ ।। ॥ ८३४५ ॥ ॥ ८३४६ ॥ ।। ८३४७ ।। ।। ८३४८ ।। ।। ८३४९ ।।
॥। ८३५० ।। ।। ८३५१ ।।
Page #243
--------------------------------------------------------------------------
________________
तह धम्मसामायारी-भंगो जो जो य नियमवयभंगो। मोहंऽधेणं विहिओ, तं पि पयत्तेण निंदाहि देवे अदेवबुद्धी, जमऽदेवे चेव देवबुद्धी य । सुगुरुम्मि अगुरुबुद्धी, अगुरुम्मि विजं च गुरुबुद्धी तत्ते अतत्तबुद्धी, जं च अतत्ते वि तत्तबुद्धी उ। धम्मे अधम्मबुद्धी, जमऽधम्मे धम्मबुद्धी उ एत्थ परत्थ व जम्मे, कया तहा कारिया अणुमया य। मिच्छत्ततमंऽधेणं, तं च विसेसेण निंदाहि सत्तेसु जंन मेत्ती, कया पमोओ न जं गुणड्ढेसु । जं च न कयं कया वि हु किलिस्समाणेसु कारुण्णं तह पावपसत्तेसुं, सत्तेसुंनो कया उवेहा जं । जं च न सुस्सूसा तह, कया पसत्थेसु सत्थेसु जं च जिणपहुपणीए, चरित्तधम्मे कओ न अणुरागो। वेयावच्चं गुरुदेव-गोयरं जं च नो विहियं विहियं च हीलणं ताण, जंच मिच्छत्तमोहमढेण । तं पिय सव्वं संदर!, दूरं निंदाहि गरिहाहि । जिणवयणमऽमयभूयं, पत्थमऽतुच्छं च भव्वसत्ताणं । निसुयं पि जं न सम्मं, नो सद्दहियं च सोऊणं संतम्मि बले संतम्मि, वीरिए तह परक्कमे संते । संते य पुरिसयारे, सोऊणं सद्दहेउं वा अंगीकयं न सम्मं, अंगीकयमऽवि न पालियं जं च । तप्पालणापरेसु य, जं च पओसो समुव्बूढो भंगो य पओसाओ, विहिओ तक्करणगोयरो जं च । तं तं गरिहाहि तुमं, स एस तुह गरिहणाकालो तह नाणे जो को विहु, अइयारो दंसणे व चरणे वा। विहिओ तवे य विरिए, तं पि हु तिविहेण गरिहाहि नाणे तत्थ अकाले, विणएण विणा य अबहुमाणेण । अविहियजहोवहाणं, सुत्तत्थे गिण्हमाणेणं तद्दायगनिण्हवणा, सुयाऽऽइअसुयाऽऽइजंपणाउ तहा । सुत्तस्स व अत्थस्स व, उभयस्स व अण्णहाकरणा वोलीणाऽणागयवद्रमाण-कालेस जो कओ कह वि। अइयारो तमऽसेसं, तिविहं तिविहेण गरिहाहि अह दंसणम्मि जीवाऽऽइ-गोयरं देससव्वगं संकं । अवराऽवरदसणगाह-गोयरं दुविहमऽवि कंखं तह दाणसीलतवभावणाऽऽइ-फलगोयरं च वितिगिच्छं। जल्लमललित्तगत्ते, मुणिणो य पडुच्च वि दुगुच्छं दिट्ठीमोहं च कुणंतएण, अकुणंतएण धम्मीणं । उववूहथिरीकरणे, वच्छल्लपभावणाओ य कालम्मि अईयम्मि, पडुपण्णेऽणागए य जो विहिओ। अइयारो तमऽसेस, तिविहं तिविहेण गरिहाहि तह चरणपहाणासुं, पंचसु समिईसु तीसु गुत्तीसु । पढमाए तत्थ जो अणु-वउत्तगमणं कुणंतेण तह वयणमऽणुवउत्तं, जो भासतेण बीयसमिईए। तइयाए अणुवउत्तं, भत्तग्गहणं कुणंतेण उवगरणगहणनिक्खिवण-मऽणुवउत्तं चउत्थसमितीए । चरिमाए चयणीय-च्चायमऽजयणं कुणंतेणं तह पढमगुत्तिविसए, माणसमऽमंजसं धरतेण । बीयाए कज्जबज्जं, कज्जे वा जयणवज्जं पि वयणं भासंतेणं, एवं काएण तइयगुत्तीए । चेटुंतेण अकज्जे, जयणावजं च कज्जे वा जो को वि हु अइयारो, विहिओ कालत्तए वि चरणम्मि। तं तिविहं तिविहेणं, सम्मं सव्वं पि गरिहाहि रागद्दोसकसायाऽऽ-इएसु पसरेण कलुसियं जंच। चारित्तमहारयणं, तं पि विसेसेण निंदाहि एत्तो दुवालसविहे, तवम्मि कइया वि कहवि जो विहिओ। सव्वंपि तंपि सम्मं, अइयारं धीर! गरिहाहि तह नाणाऽऽइगुणेसुं, बलविरियपरक्कमाण भावे वि। न परक्कमियं जं तं, विरियऽइयारं पि गरिहाहि जो दसविहजइधम्मे, जो वा किर चरणकरणगुणविसए। तिविहंतिविहेण तयं पि, धीर! गरिहाहि अइयारं जे पाणवहाऽऽईणं, मूलगुणाणं पि के वि अइयारा । सुहुमा व बायरा वा, सम्म गरिहाहि ते सव्वे पिंडविसुद्धाऽऽईणं, अइयारा जे य उत्तरगुणाणं । सुहमा व बायरा वा, ते वि हु गरिहाहि भावेणं मिच्छत्तुच्छाइयसुद्ध-बुद्धिणा धम्मिए जणे जं च । पावमऽवण्णारूवं, रइयं गरिहाहि तं सव्वं आहारभयपरिग्गह-मेहुणसण्णानिसण्णचित्तेणं । पावं जं पि पवत्तिय-मेत्ताहे तं पि निंदाहि इय दुक्कडगरिहं कारिऊण, खवगं गुरू जहाजोगं । दुक्कडगरिहाकज्ज, खामणमऽवि इय करावेइ तथाहि
॥८३५२॥ ।। ८३५३॥ ॥ ८३५४॥ ॥८३५५॥ ।। ८३५६ ॥ ॥८३५७॥ ।। ८३५८॥ ॥८३५९॥ ॥ ८३६०॥ ॥८३६१॥ ।। ८३६२॥ ॥८३६३॥ ॥ ८३६४॥ ॥ ८३६५ ॥ ॥८३६६॥ ॥८३६७॥ ।। ८३६८॥ ॥ ८३६९॥ ॥ ८३७०॥ ॥८३७१ ॥ ॥८३७२॥ ॥ ८३७३॥ ॥८३७४॥ ॥८३७५ ॥ ॥८३७६॥ ।। ८३७७॥ ॥८३७८॥ ।। ८३७९ ॥ ॥८३८०॥ ॥ ८३८१ ॥ ॥ ८३८२ ॥ ॥८३८३॥ ॥८३८४ ॥ ॥८३८५ ॥ ॥ ८३८६ ॥
૨૩૬
Page #244
--------------------------------------------------------------------------
________________
1
चउगइगएण हे खमग !, पाणिणो ठाविया तुमे दुक्खे। जे के वि ते खमावेसु, एस तुह खामणाकालो नेरइयत्ते जं नारयाण, नरयम्मि कम्मवसगाणं । भवधारणिज्जउत्तर - वेउव्वियरूवदेहेहिं विउलुज्जलकक्कसदुस्सहाउ, वियणाउ निम्मियाउ दढं । खामेसु तं समग्गं, स एस तुह खामणाकालो तह वण्णगंधरसफास-भेयभिण्णाण पुढविपभिईण। एगिंदियजीवाणं, तिरियत्ते संसरंतेण एगिंदियत्तपत्तेण, चेव अण्णोण्णसंगसत्थाओ । जा का वि कहिं पि कया, विराहणा तं पि खामेसु बेइंदियाऽऽइपंचें- दियाऽवसाणाण जा वि जीवाणं । एगिंदियत्तणे च्चिय, विराहणा तं पि खामेसु तत्थ पुढवित्तणाओ, विराहणा किर बिइंदियाऽऽइणं । उवरिम्मि सिलालेर्ुग-भिउडीपडणाऽऽइदारेण आउक्कायत्तणओ, तब्बाहा तप्पलावणा अहवा । हिमकरगवरिसधारा-जलच्छडच्छोडणाऽऽईहिं विज्जुविणिवायजलियऽग्गि-पडणवणदवपलीवणाऽऽईसु । तेउक्कायत्ताओ, बिइंदियाऽऽईण विद्दवणं वाउक्कायत्तणओ वि, होइ तेसिं विराहणा नूणं । सोसणछणणुप्पाडण-भंजणपरिमोडणाऽऽई अहवा वणस्सइत्ता, तरुसाहानिवडणादुवरि तेसिं। पयइविरुद्धविसरूव- वणस्सईभक्खणाओ य बेइंदियाऽऽइभावं, गएण एगिंदियाऽऽइजीवाणं । विहिया विराहणा जा, तं पि हु तिविहेण खामेसु तब्भावणा फुड च्चिय, अलसाऽऽइददुराऽवसाणा जं । संवड्ढित्ता पुढवि, पढमं बोंदिं पि हिंति आउक्काउप्पण्णा, अणवरउप्फिडणफंदणाऽऽईहिं । परिचमढणपिवणाऽऽइ, कुणमाणा तं विरार्हेति खारकडुतिक्खकक्कस-रसफासबिइंदियाऽऽइदेहाओ । संभवई तेउवाउ - क्कायाण वि किर विराहणया वणस्सइकायंतोबहि-जायंतेहिं बिइंदियाऽऽईहिं । वणसतिकायस्स वि सा, किज्जइ तक्खामणा तेण बेइंदियाऽऽइभावं, गएण बेइंदियाऽऽइणो चेव । सपरोभयजातीया, विराहिया के वि जे जीवा एत्थ भवे अण्णत्थ व, सयं परेणं च ते वि खामेसु । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो जलचरथलचरखहचर- जाइत्तमुवागएण जा का वि। सपरोभयजाईणं, जलथलखयराण चेव मिहो आहारभयाऽऽलयऽवच्च रक्खणाऽऽइकए नराणं च । विहिया विराहणा जा, तं पि य तिविहेण खामेसु इय तिरियत्ते तिरिनर-जीवाण विराहणं खमावेत्ता । खामेसु पुण नरत्ते, तिरिनरसुरगोयरं पितयं तत्थ नरत्ते सुहुमा, इयरा वा जे विराहिया जीवा । खामेसु ते वि सव्वे, स एस तुह खामणाकालो दंतालहलक्खडणेसु, कूपवावीतलायखणणेसु । घरहट्टाऽऽरंभाऽऽईसु, विराहिया पुढविजीवा जं एत्थ भवे अण्णत्थ व, सयं परेणं च तं पि गरिहेसु । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो करचरणमुहक्खालण-अंगोहलिण्हाणसोयपाणेसु । जलकीलणाऽऽइएसु य, विराहिया आउजीवा यं एत्थ भवे अण्णत्थ व, सयं परेहिं व तं पि खामेसु । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो सेयणविसीयणाऽऽहार- पागडहणं कणप्पईवेसु । सेसतदाऽऽरंभेसु य, विराहिया तेउजीवा य एत्थ भवे अण्णत्थ व, सयं परेहिं व ते वि खामेसु । तिविहं तिविहेणं पि य, स एस तुह खामणाकालो तालोट्टवियणगोफण-निस्ससणुस्सासधवणफुक्कासु । संखाऽऽइवायणेसु य, विराहिया वाउजीवा जे एत्थ भवे अण्णत्थ व, सयं परेहिं च ते वि खामेहि । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो तच्छणछेयणमोडण- तोडणउक्खणणभक्खणाऽऽईहिं । खेत्तखलाऽऽरामाईसु, विराहिया जे वणस्सइणो एत्थ भवे अण्णत्थ व, सयं परेहिं च ते वि खामेसु । तिविहं तिविहेणं पि य, स एस तुह खामणाकालो गंडोलयअलसजलूय-किमियसंखाणअसंखसंखा य। सिप्पिकवड्डाऽऽईया, बिइंदिया जे वि कहवि हया एत्थ भवे अण्णत्थव, सयं परेहिं च ते वि खामेसु । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो मंकुणमंकोडगकुंथु - कीडिया कत्तरा य घेइल्ला । उद्देहियजूयाऽऽई, तिइंदिया जे वि कहवि हया एत्थ भवे अण्णत्थ व, सयं परेहिं च ते वि खामेसु । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो
२३७
।। ८३८७ ।। ॥। ८३८८ ।। ॥। ८३८९ ।।
।। ८३९० ॥
।। ८३९१ ।।
॥। ८३९२ ।।
॥ ८३९३ ॥
॥ ८३९४ ॥ ।। ८३९५ ।।
॥। ८३९६ ॥
।। ८३९७ ।।
।। ८३९८ ।। ॥। ८३९९ ॥
॥ ८४०० ॥
॥ ८४०१ ॥
।। ८४०२ ॥
॥ ८४०३ ॥
।। ८४०४ ।।
॥। ८४०५ ।।
॥ ८४०६ ॥
।। ८४०७ ॥
।। ८४०८ ।।
।। ८४०९ ।।
॥ ८४१० ॥
॥ ८४११ ॥
॥ ८४१२ ॥
॥ ८४१३ ॥
॥। ८४१४ ॥
।। ८४१५ ।।
॥ ८४१६ ॥
॥ ८४१७ ॥
।। ८४१८ ।।
॥ ८४१९ ॥ ।। ८४२० ।। ।। ८४२१ ।। ।। ८४२२ ।।
Page #245
--------------------------------------------------------------------------
________________
॥ ८४२३ ॥ ॥८४२४ ॥ ।। ८४२५ ॥ ॥ ८४२६ ॥ ॥८४२७॥
कंडरतिड्पयंगा, दंसा मसगा य मच्छिया भमरा । विच्चुयपमुहा उ विरा-हिया उचउरिदिया जे य एत्थ भवे अण्णत्थ व, सयं परेहिं च ते वि खामेसु । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो अहिनउलसरडगोहा, कुड्डगिरोलगतदंडगाऽऽईया । मूसगकागसियाला, सुणगा मज्जारपमुहा य हासेण पओसेण व, अत्थाओ अणत्थओ य कीलणओ। आभोगअणाभोगा, वहिया पंचेंदिया जे य एत्थ भवे अण्णत्थ व, सयं परेहिं च ते वि खामेसु । तिविहं तिविहेणं पिहु, स एस तुह खामणाकालो अहवामंडुक्कमच्छकच्छभ-मगराऽऽईया य जलचरा जे य । थलचारिणो य हरिहरिण-रोझसूयरससाऽऽईया खचरा य हंससारस-पारावयकुंचतित्तिराऽऽईया । संकप्पाऽऽरंभेहि, विराहिया विविहजीवा जे जे वा संघट्टियअभिहया य, परिताविया य तासियया। ठाणाउ ठाणंतर-मऽहवा संकामिया जे य जे वा किलामिया दूमिया य, संघाइया य अण्णोण्णं । इय विविहदुहे ठविया, पाणे छड्डाविया जाव एत्थ भवे अण्णत्थ व, सयं परेहिं व ते वि खामेसु । तिविहं तिविहेणं पि य, स एस तुह खामणाकालो जे वि मणुयत्तणे च्चिय, वट्टतेण मणुया तए कहवि । रायाऽवत्थाऽऽइगएण, पीडिया ते वि खामेसु जे तत्थ दुट्ठचित्तेण, चिंतिया जे य दुट्ठवायाए । भणिया तह जे तणुणा, पलोइया दुट्ठदिट्ठीए नायं पि हु अण्णायं, नायमऽनायं पि ठावमाणेण । कलुसत्तणओ दिव्वे, दहाविया सोहिया जे य सच्चमऽलियं व दोसं, आरोवित्ता गहाविया जे य । खोडगअट्ठिल्लासुं, गोत्तिसु व खिवाविया जे य बंधाविया य निगडाविया य, ताडाविया व तह जे य । कुट्टाविया य सेहा-विया य-विविहप्पयारेहि दंडाविया य मुंडाविया य, छिंदावियाई तह जाण । जाणुकरचणनासोट्ठ-कण्णपमुहंऽगुवंगाई गहिऊण य सत्थाई, तच्छिय उक्कत्तिऊण वा देहं । पच्छा वि य सव्वंगं, खारेहि दहाविया जे य पीलाविया य जंतेहिं, जे य पउलाविया य अग्गीए । निहणाविया य गत्तासु, जे उ उल्लंबिया रुक्खे गालियवसणा उक्खणिय-चक्खुणो जे विलुत्तदसणा य । विहिया तह तिक्खाए, सूलाए रोविया जे य आहेडगेसु अहवा, रणंऽगणेसुं च तिरियमणुया जे। छिण्णा भिण्णा य विलुं-पिया य धुम्माविया जे य पहरंतअपहरंता, जे वि य मुक्काऽऽउहा पलायंता । अइतिव्वरागदोसा, ववगयजीवा कया जे य एत्थ भवे अण्णत्थ व, सयं परेहिं च ते वि खामेसु । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो पुरिसत्ते इत्थित्ते, जं परदाराऽऽइगोयरमऽणज्जं । रागंऽधेणं पावं, समज्जियं तं पि निंदाहि जं च कयाइ कत्थई, एत्थ भमंतेण भवकडिल्लम्मि। विहवाऽऽइपंसुलित्ते, पावसमुब्भुयगब्भाणं तिण्हुण्हदव्वभक्खण-कट्ठतुवरसुतिक्खखारपाणेहिं । तह पोट्टमलणखीलग-पक्खेवाऽऽइपओगेहि अवराणमऽप्पणो वा, पगिट्ठरागाऽऽइगाढमूढेण । गालणसाडणपाडण-विणासणाऽऽइ कयं पावं पच्चागयसंवेगो, तिविहं तिविहेण सव्वहा सव्वं । गरिहाहि खवग! वंछिय-निविग्घाऽऽराहणकएण जं च जुवइत्तणम्मि, सवक्किवेहाऽऽइणा कयं पावं । तग्गब्भथंभणाऽऽइय-मऽहवा पइघायणाऽऽईयं जंच वसियरणकारण-कयकम्मणविहडणाऽऽइ णो विहियं । विहियं जीवंतमय-त्तणं तुमं तं पि निंदाहि जंपि किर पंसुलित्ते, विहियं जीवंतडिंभछड्डणयं । वेसत्ते पुण परबा-लियाण हरणं अदत्ताणं जं च मणुयत्तणे च्चिय, रागद्दोसाऽभिभूयचित्तेणं । सुपउत्तमंततंत-प्पओगओ निबिडपीडकरं थंभणथोभुच्चाडण-विदेसीकरणवसियरणमाऽऽई। जेसि कहंपि विहियं, जीवाणं मोहमूढेणं एत्थ भवे अण्णत्थ व, सयं परेहिं च ते वि खामेसु । तिविहं तिविहेणं पिह, स एस तह खामणाकालो तह जे भूयाऽऽईया, सुरा वि मंताऽऽदिसत्तिजोगेण । कत्थइ कयाइ कहवि हु, आगरिसित्ता बला चेव कारावणेण आणाऽऽई, पीडिया अहव पत्तमोइण्णा । जे के विकीलिया ता-डिया व मोयाविया पत्तं
॥८४२८॥ ॥८४२९ ॥ ॥ ८४३०॥ ॥८४३१॥ ॥ ८४३२॥ ॥ ८४३३॥ ॥८४३४॥ ॥८४३५॥ ॥८४३६ ॥ ॥८४३७॥ ॥ ८४३८॥ ॥८४३९ ॥ ॥ ८४४०॥ ॥८४४१॥ ॥ ८४४२॥ ॥ ८४४३॥ ॥८४४४॥ ॥ ८४४५॥ ॥८४४६ ॥ ॥८४४७॥ ॥ ८४४८॥ ॥ ८४४९॥ ॥८४५०॥ ॥ ८४५१॥ ॥ ८४५२॥ ॥८४५३॥ ॥८४५४॥ ॥ ८४५५॥ ॥८४५६॥ ॥ ८४५७॥
૨૩૮
Page #246
--------------------------------------------------------------------------
________________
॥ ८४५८॥ ॥८४५९॥ ॥ ८४६०॥ ॥८४६१॥
एत्थ भवे अण्णत्थ व, सयं परेहिं च ते वि खामेसु । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो इय-तिरियमणुयदेवे, मणुयत्तविरहिए खमावेत्ता । खामेसु खवग ! संपइ, देवत्तविराहिए सम्म भवणवइवाणमंतर-जोइसवेमाणियत्तपत्तेणं । नेरइयतिरियमणुया, दूहविया जे य देवा य मज्झत्थमणो होउं, तिविहं तिविहेण भावओ खवग!। खामेसु संपयं ते, स एस तुह खामणाकालो तत्थपरमाहम्मियभावं, गएण दुक्खाइं बहुपयारेहिं । नेरइयाणं रइयाई, जाई ताई पि खामेसु उवभोगपरीभोगाऽऽइ-कारणपुढविकायपभिईणं । तधिस्सियाण बेइं-दियाऽऽइजीवाण तह जंच देवत्तणम्मि विहियं, विराहणं रागदोसमोहेहिं । खामेसु तं पि सम्मं, स एस तुह खामणाकालो जंच किर माणुसाणं पि, वइरनिज्जायणाऽऽइकज्जेण । अवहरणं बंधवहछेय-भेयधणहरणमरणाऽऽई देवत्तणे च्चिय कयं, तिक्खं दुक्खं कसायकलुसेणं । खामेसु तं पि सम्म, स एस तुह खामणाकालो जंच तियसत्तणे च्चिय, महिड्ढियत्तेण इयरदेवाणं । आएसदाणवाहण-ताडणपरिभवकरणपमुहं विहियं महंतमऽसुहं, चित्ताऽचलचुण्णणेक्कवज्जसमं । खामेसु तं पि सम्मं, स एस तुह खामणकालो इय नारयतिरियनराऽमरंगि-कयखामणो वि पत्तेयं । पंचमहव्वयविसयं, अइयारं इण्हि परिहरिलं सव्वजगज्जीवेसुं. सुहमेसु य बायरेसु जं दुक्खं । इह परभवे य मणयं पि, कप्पियं तं पि निंदाहि संजणियपाणिपीडं, पओसहासाऽऽइणा अलियवयणं । अण्णाणंऽधेणं जं पि, जंपियं तं पि निंदाहि परसंतमऽदत्तं कहवि, किंपि लोभाऽऽइगहियमऽवलवियं । जंतं पि पावपंसुं, पसरन्तं भद्द ! रुंभाहि नरतिरियाऽमरगोयर-मणवायाकायमेहुणसमुत्थं । जंपिय पावं तं पि हु, तिविहं तिविहेण निंदाहि सच्चित्ताऽच्चित्ताऽऽईसु, दव्वेसु परिग्गरं कुणंतेणं । जं पावं खवग! कयं, तं जिंदसु तिविहतिविहेणं रसगिद्धीए कारणवसेण, अण्णाणओ य किंपि कहिं। जं रत्तीए भुत्तं, तं पि हु सव्वं पि निंदाहि वोलीणाऽणागयवट्टमाण-कालेसु जाइं वइराइं। जीवेहि सह कयाई, ताणि वि निंदाहि सव्वाणि जे य मणोवइकाया, असुहा उ सुहाऽसुहेसु वत्थूसु । वावारिया उ तीसु वि, कालेसुं ते वि निंदाहि दव्वं खेत्तं कालं, भावं च पडुच्च जंच सकंपि। न कयं किच्चमऽकिच्चं पि, विहियमऽह तं पि गरिहाहि लोयम्मि-कुतित्थपवत्तणाउ, मिच्छत्तसत्थदिसणाउ। मग्गविणिगृहणाओ, उम्मग्गपरूवणाओ य कम्मप्पबंधबंधण-निबंधणं अप्पणो परेसिं च । जाओ सि खवग! जंतं, तिविहं तिविहेण गरिहाहि पावाऽऽरंभपसत्ताई, जाइं एत्थं अणाइनिहणम्मि। पइजम्मं कम्मवसा, भवचक्के चंकमंतेणं गहियाणि य मुक्काणि य, हे खमग ! सरीरगाणि विविहाणि । सुसिणिद्धकुडुंबाणि य, ताइं सव्वाणि वोसिरसु लोहवसट्टेण समज्जिऊण, जो पावठाणपडिबद्धो । विहिओ अत्थो तं पि हु, सम्म सव्वं पि वोसिरसु वोलीणाऽणागयवट्टमाण-काले पवत्तिया जे य । पावाऽऽरंभा ते विहु, सम्मं सव्वे वि वोसिरसु वितहं परूवियं जं, जिणवयणं वितहमेव सद्दहियं । अणुमण्णियं व वितहं, तं तं सव्वं पि गरिहाहि
खेत्तऽद्धाऽऽइदोसा, जइवि न सम्म अणुट्ठिउं तरियं । जिणवयणं तह वि हुजं, पडिबंधो असदऽणुट्ठाणे विहिओ मणोरहा वि हु, सम्माऽणुट्ठाणगोयरा न कया। तं सविसेसं सुंदर!, निंदाहि पुणो पुणो सम्म किं बहुणा भणिएणं, समतणमणिले/कंचणो होउं। समसत्तुमित्तचित्तो य, गरुयसंवेगसारो य सच्चित्तमऽचित्तं मीस-गं च दव्वं पडुच्च जं पावं । विहियं तं पि हु गरिहाहि, तिविहतविहेण खवग! तुमं नगनगराऽऽगरगामाऽऽ-रामविमाणाऽऽइभवणखलगाऽऽइ। आसज्ज जंपि किचि वि, उड्ढाऽहोतिरियलोएसु वोलीणाऽणागयवट्टमाण-सीउण्हवासकालेसु । जंपि य कहं पि राओ, दियाओ दीहडप्पठिइयं वा ओदइयाऽऽइयभावट्ठिएण, गुरुरागदोसमोहेहिं । सुवणे जागरणे वा, तिव्वाऽऽइभेयभिण्णं च
॥ ८४६२॥ ।। ८४६३ ॥ ॥८४६४॥ ॥ ८४६५॥ ॥ ८४६६ ॥ ॥ ८४६७॥ ॥८४६८॥ ॥८४६९ ॥ ॥ ८४७०॥ ।। ८४७१॥ ॥ ८४७२॥ ॥ ८४७३॥ ॥ ८४७४॥ ॥८४७५ ॥ ॥ ८४७६॥ ।। ८४७७॥ ।। ८४७८॥ ॥ ८४७९ ॥ ।। ८४८० ॥ ॥ ८४८१॥ ॥८४८२ ॥ ॥८४८३॥ ।। ८४८४ ॥ ॥ ८४८५॥ ॥ ८४८६ ॥ ॥ ८४८७॥ ॥ ८४८८॥ ॥८४८९ ॥ ॥८४९० ॥ ॥ ८४९१॥ ।। ८४९२॥
૨૩૯
Page #247
--------------------------------------------------------------------------
________________
पावाऽणुबंधिपावं, सुहुमं वा बायरं व मणसा वा । वायाए काएण व, कयं कारियमऽणुमयं वा एत्थ व जम्मे जम्मन्तरे व, सव्वण्णुवयणओ निउणं । नाऊण दुक्कडं गरहणीयमिणमुज्झणीयं च अरहन्तसिद्धगुरुसंघ-सक्खियं दुक्खसंखयनिमित्तं । निदसु गरिहसु पडिकमसु, सव्वहा सव्वमवि सम्म इय खवग! भावसारं, सारंगं सयलपावसुद्धीए। आराहणाकयमणो, मणे विसप्पंतसंवेगो मिच्छामि दुक्कडं भण, पुणो वि मिच्छामि दुक्कडं चेव । मिच्छामि दुक्कडं ती, तदऽपुणकरणं च पडिवज्ज दुक्कडगरिहानाम, बारसमं वण्णियं पडिदारं । सुकयाऽणुमोयणादार-मिहि साहेमि तेरसमं भावाऽऽरोग्गणिमित्तं, खवग! महारोगवग्गविहुरंगो। सत्थऽत्थकुसलवेज्जो-वइट्ठकिरियाकलावं व सुहकम्मसमाऽऽसेवण-भावियभावत्तणं बहुभवेसु । अणुमोएज्जसु सम्मं, सव्वेसि जिणवरिंदाणं तह तित्थयरभवाओ, आरेणं ऊसरित्तु तइयभवे । तित्थयरत्तनिबंधण-वीसट्ठाणाऽणुसेवित्तं सुरलोगभवाउ च्चिय, सरिसाऽऽगयमइसुओहिरूवेणं । निम्मलनाणतिगेणं, सहियं गब्भाऽवयापित्तं सहसा निरंतरोवित-सयलसुरपुरियंऽबरत्तणओ। नियकल्लाणदिणेसुं, दावियलोगत्तिगेगत्तं ... सव्वजगजीववच्छल-तित्थपवत्तणपरायणत्तं च । सव्वगुणपयरिसत्तं, सव्वुत्तमपुण्णरासित्तं... . . सव्वाऽइसयनिहित्तं, तह ववगयरागदोसमोहत्तं । लोयाऽलोयपगासग-केवलसिरिसंगयत्तं च अमरविणिम्मियलट्ठट्ठ-पयडपहपाडिहेरसोहित्तं । सुरविरइयचामीयर-पउमोवरिपयनिवेसित्तं अगिलाणीएऽणुवजीवणेण, भव्वाण धम्मदेसित्तं । अणुवकयपराऽणुग्गह-संपायणलंपडत्तं च समकालोदयमाऽऽगच्छमाण-निस्सेसपुण्णपयडित्तं । तेलोक्कचक्ककीरंत-पायपउमोवसेवित्तं अप्पडिहयपसरफुरंतनाण-दसणगुणाण धारितं । अहखायचरणलक्खण-सिरीसमिद्धासियत्तं च अप्पडिहयप्पयावं, विहरित्तु अणुत्तराए चरियाए। जम्मजरमरणवज्जिय-सासयसुहपयगमित्तं च सव्वेसि सव्वण्णूण, सव्वदरिसीण जिणवरिंदाणं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सम्म एवं सिद्धाणं पिहु, पहीणपुणरुत्तभवनिवासित्तं । ववगयनाणाऽऽवरणाऽऽइ-सयलकम्मोवलेवत्तं तह राहुगहपहापडल-विगमओ सूरससहराणं व । अणुमोएज्जसु सम्मं, जहट्ठियप्पाऽवभासित्तं अमरत्तं अजरत्तं, अजम्मणत्तं अमुत्तिमत्तं वा । निरुजत्तमऽसामित्तं, सिद्धिपुरीए णिवासित्तं अपरायत्तेगंतिय-अच्वंतियऽणंतसुहसमिद्धत्तं । वितिमिरअणंतकेवल-नाणसणसरूवत्तं समकालसयललोयाऽ-लोयगसब्भूयभावदरिसित्तं । एत्तो च्चिय अच्चंतिय-अणंतवीरियपरिगयत्तं सद्दाऽऽइअगम्मत्तं, अच्छेज्जत्तं निरंजणतं च । निइंदत्तमऽकिरियत्त-मऽच्चुयत्तं सुथिमियत्तं सव्वाऽसुहवियलत्तं, अणवज्जत्तं निरंजणत्तं च । निइंदत्तमऽकिरियत्त-मऽच्चुयत्तं सुथिमियत्तं सव्वाऽवेक्खारहियत्तणं च, खाइगसमत्थगुणवत्तं । ववगयपरतंतत्तं, तिलोयचूडामणित्तं च सव्वेसि सिद्धाणं, समत्थतेलोक्कवंदणिज्जाणं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सम्म तह पंचपयारस्स वि, सम्मं सविहियजणाऽणचिण्णस्स। आयारस्स भगवओ. पहपायपसायपत्तस्स अगिलाणीएऽणुवजीवणेण, परिपालगत्तणं सम्म । सम्मं परूवगत्तं, सव्वेसि भव्वसत्ताणं अहिणवपुरस्सरं तेसि-मेव कारावणं च तस्सेव। सव्वेसि सूरीणं, अणुमोएज्जसु तुमं सम्म एव उवज्झायाणं, पंचविहायारपालणरयाणं । पयईए चेव परो-वयारकणेक्करसियाणं सुत्तऽत्थतदुभएहिं, अंगोवंगपाइण्णगप्पमुहं । सुत्तं जिणप्पणीयं, अहिज्जमाणेण ताव सयं तह अण्णेसि पि दुवालसंऽग-गणिपिडगसुत्तदाइत्तं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सव्वं एवं कयउण्णाणं, चरित्तचूडामणीण धीराणं । सुगिहीयणामधेयाण, विविहगुणरयणरासीणं समणाण सुविहियाणं, अकलंकविसालसीलसालित्तं । जावज्जीवं निरऽवज्ज-वित्तिवत्तित्तणं तह य
॥८४९३॥ ॥८४९४॥ ॥ ८४९५ ॥ ॥८४९६॥ ॥८४९७॥ ॥ ८४९८॥ ॥ ८४९९॥ ॥८५००॥ ।। ८५०१॥ ॥८५०२॥ ॥८५०३॥ ॥ ८५०४॥ ॥ ८५०५॥ ॥ ८५०६॥ ॥८५०७॥ ॥८५०८॥ ॥८५०९॥ ॥८५१०॥ ॥८५११॥ ॥८५१२॥ ॥८५१३॥ ॥८५१४ ॥ ॥ ८५१५॥ ॥८५१६॥ ॥८५१७॥ ॥८५१८॥ ॥८५१९॥ ॥ ८५२०॥ ॥८५२१ ॥ ॥८५२२ ॥ ॥८५२३॥ ॥८५२४ ॥ ॥८५२५॥ ॥८५२६॥ ॥ ८५२७॥ ॥८५२८॥
२४०
Page #248
--------------------------------------------------------------------------
________________
जयजीववच्छलत्तं, ससरीरे विहु ममत्तरहियत्तं । सयणजणेसु समत्तं, सुनिरुद्धपमायपसरत्तं
।। ८५२९ ॥ पसमरसनिब्भरतं, सज्झायज्झाणपरमरसियत्तं । आणापरतंतत्तं, संजमगुणबद्धलक्खत्तं
॥८५३०॥ परमत्थगवेसित्तं, भवट्ठिइनिग्गुणत्तभावित्तं । तत्तो य तव्विरागि-त्तणं परं परमसंवेगा
।। ८५३१ ॥ भवसंकडिल्लपडिवक्ख-भूयकिरियाकलावकारितं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सम्म
॥८५३२॥ तह सव्वेसि पि हु सावगाण, पयईए पियसुधम्मत्तं । जिणवयणधम्मरागा-ऽणुरत्तदेहऽट्ठिमिजत्तं
॥८५३३ ॥ जीवाऽजीवाऽऽइसमत्थ-वत्थुविसयम्मि परमकुसलत्तं । निग्गंथा पावयणा, देवाऽऽईहि वि अखोभित्तं ॥८५३४ ॥ सम्मइंसणपामोक्ख-मोक्खसाहगगुणेसु गाढत्तं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सम्म
॥८५३५ ॥ अण्णेसि पि हु आसण्ण-भाविभदाण भविउकामाणं । कल्लाणाऽऽसयवित्तीण, पयणुकम्माऽणुभावाणं ॥८५३६॥ देवाण दाणवाण य, नरतिरियाणं पि सव्वसत्ताणं । सम्मग्गाऽणुगयत्तं, अणुमोएज्जसु तुमं सम्म
॥८५३७॥ एवं अरिहंताऽऽईसु, सुकडणुमोयणमऽणुक्खणं सम्मं । भालयलाऽऽरोवियपाणि-पल्लवो भद्द ! कुणमाणो ॥८५३८॥ सिढिलेसि तेसि हाणि, खवेसि चिरसंचियं पि कम्ममलं । निहणियकम्मा सम्मं, सुंदर! आराहओ होसि ॥८५३९ ॥ सुकडाऽणुमोयणादार-मेवमऽक्खायमिण्हि साहेमि । चउदसमं पडिदारं, भावणपडलाऽभिहाणं ति
॥८५४०॥ पाएणं सव्वरसाण, लवणवेहेण जह पहाणत्तं । जह वा पारयरससंगमेण लोहाण कणगत्तं
॥८५४१ ॥ एवं दाणाऽऽईण वि, धम्मंऽगाणं न भावणाए विणा । वंछियफलदाइत्तं, ता तीए खवग! कुण जत्तं
॥ ८५४२॥ तथाहिदिण्णं बहुं पि दाणं, सीलंपि हु पालियं चिरं कालं । सुठु तवियं तवो विहु, भावणवियलं न कि पि तयं ॥८५४३॥ दाणे अहिणवसेट्टी, दिटुंतो होइ भावसुण्णमि । सीलतवेसुं पुण विरहिएसु भावेण कंडरिओ
॥८५४४॥ हलिपारावणकयमण-हरिणस्स किमाऽऽसि दाणमऽह तह वि। तब्भावणापयरिसा, दायगतुल्लं फलं जायं ॥८५४५॥ अह वा उ जुण्णसेट्ठी, दिटुंतो सो वि दाणविरहे वि । तप्परिणामपरिणओ, पत्तो तह पुण्णपब्भारं
।।८५४६॥ तह सीलतवाऽभावे वि, पयइपसरंततिव्वसंवेगा। तप्परिणामपरिणया, मरुदेवीसामिणी सिद्धा
॥८५४७॥ तह परिमियसीलतवाऽ-वही वि भयवं अवंतिसुकुमालो। सुहभावणागुणा भो!, जाओ देवो महिड्ढिओ ।। ८५४८॥ अण्णं च दाणधम्मो, अवेक्खई नूणमऽत्थसब्भावं । सीलतवा वि जहुत्ता, संहणणविसेससाऽवेक्खा ॥ ८५४९ ॥ एसा हि भावणा पुण, न पयत्थंतरमऽवेक्खए कि पि । किं तु सुहचित्तपभवा, ता जइयव्वं चिय इमीए ॥८५५०॥ नणु अंतरद्दिहीए, बझं कारणमऽवेक्खइ इमा वि। न सुहं झाउमऽलं जं, उब्बिग्गमणो मणागं पि
॥८५५१॥ एत्तो च्चिय कित्तिज्जइ, मणुण्णभोयणमणुष्णगेहेसु । संतेसु झायइ मुणी, मणोण्णमऽविसण्णमणजोगो ॥८५५२॥ तण्ण अवेक्खाकारण-विरहेणं भावणा वि सच्चमिणं । नवरं मणोनिरोहा-ऽसमत्थमुणिणो पडुच्च इमा ॥८५५३॥ जे पुण अणप्पतरविरिय-जोगसामत्थनिहयमणपसरा । पसरंततिव्वपरकय-वियणवाउलियतणणो वि
॥८५५४॥ भिदंति थेवमेत्तं पि, नो सुहज्झाणमुज्झियकसाया। खंदगसिस्साणं पिव, कि तेसि बज्झहेऊहिं
॥८५५५॥ तह सक्से चेव सुहाऽसुहम्मि, भावे वरं सुहोस कओ। साहीणाऽमयमुज्झिय, को नाम विसं गहेज्ज बुहो ॥ ८५५६॥ ता भो देवाऽणुप्पिय!, पियं ममेयं ति निच्छयं काउं। मोक्खेक्कबद्धलक्खो, होसु सया भावणासारो ।। ८५५७॥ भीमभवुब्भंतेहि, भाविज्जंतीह भव्वभविएहिं। जं तेहिं इमासि भावणत्ति विहियं निरुत्तं पि
।। ८५५८॥ जा किर एगंतसुहो, भावो सो चेव भावणाउ वि । जाउ वि भावणाउ, ता एवेगंतसुहभावो
॥ ८५५९॥ सो भावो बारसहा, अहवा ताउ भवंति बारसहा । सो ताउ य सुहा पुण, संवेगरसाऽइरेगाओ
॥८५६०॥ तो तस्स कए कमसो, भावेज्ज अणिच्चयं १ असरणत्तं २। संसारं ३ एगत्तं ४, अण्णत्तं ५ तह य असुइत्तं ६ ॥८५६१ ॥ भावेज्ज आसवं ७ संव-रं ८ च कम्माण निज्जरं ९ तह य । लोगसहावं १० बोहीए ११, धम्मगुरुणो य दुलहत्तं ।। ८५६२ ।। संसारसमुत्थसमत्थवत्थु-सत्थस्स एत्थ बारसगे। भावेज्जा पढम चिय, निच्चमऽणिच्चत्तणं एवं
॥ ८५६३॥
૨૪૧
Page #249
--------------------------------------------------------------------------
________________
॥८५६४ ॥ ॥ ८५६५॥ ॥८५६६॥ ॥ ८५६७॥ ॥८५६८॥ ॥ ८५६९॥
विज्ज व्य जोव्वणं संपया वि संझऽब्भरागरेह व्व । जलबुब्बुओ व्व जीविय-मऽच्चंतमऽणिच्चमेवमऽहो! मायापिइपत्तेहि, मित्तेहिं य परमपेमपत्तेहिं । जो संवासो सो वि हु, अणिच्चयाकलिओ सव्वो। देहो सुभगत्तमऽहीण-पुण्णपंचेंदियत्तणं रूवं । बलमाऽऽरोग्गं लायण्णसंपया सयलमऽवि अथिरं भवणवइवाणमंतर-जोइसकप्पाऽऽइपभवदेवाणं । सव्वाणं पि हु सव्वं पि, देहरूवाऽऽइ वि अणिच्वं भवणेहिं उववणेहि य, सयणाऽऽसणजाणवाहणाऽऽईहिं । जो संजोगो सो वि हु, इहपरलोगेसु वि अणिच्चो एगपयत्थऽणुमाणेण-ऽणिच्वयं निच्छिऊण सव्वगयं । धण्णा धम्मम्मि समुज्जमंति नग्गइनरेंदो व्व तथाहिगंधारजणवयवई, नग्गइनामो निवो सनयरीओ। बहुहयगयरहसंठिय-सामंतसमूहपरियरिओ महुसमयसमागमसोह-माणवणराइपेच्छणट्ठाए । नीहरिओ महया रिद्धि-समुदएणं विरायंतो अह पेच्छइ अद्धपहे, उम्मिल्लमहल्लपल्लवसिरिलं। मयरंदबिंदुपिंजरिय-मंजरीपुंजरमणिज्जं उग्गायंतं व भमंत-भमरनिउरुंबगुंजियमिसेण । पवणपणोल्लिरसाहा-भुयाहिं पारद्धनद्वं व ... मयमत्तपरहुयाख-मिसेण मीणज्झयं थुणंतं व । नीरंधपत्तपरियर-परिकिण्णं तरुणचूयतलं .... - अह तस्स रम्मयागुण-रंजियहियएण राइणा तेणं । कोऊहलेण गहिया, जंतेणं मंजरी एक्का तो निययसामिमग्गाऽ-णुगामिसेवगजणाण मज्झाओ। केणाऽवि मंजरीपत्त-गुच्छमऽवरेण साहऽग्गं केणाऽवि हु पल्लववय-मऽण्णेणमऽपिक्कफलभरं पि दढं। गिण्हतेणं विहिओ, खणेण खाणु व्व सो रुक्खो राया वि पयट्टरहट्ट-जंतचिक्कारबहिरियदिसेसु। उप्पित्थपउत्थ व तीसे, वियसिरसिसिरप्पएसेसु पसरंतपरिमलुप्पील-मिलियभसलाऽऽवलीमणहरेसु । उज्जाणेसुं विहरिय, खणमेकं पडिनियत्तंत्तो तेण पहेणं चूयं, अपेच्छमाणो पुच्छती(इ) लोयं । सो कत्थ चूयसाहि त्ति, दंसियो तयऽणु लोगेण सो खाणुसरिसरूवो, ताहे विम्हियमणेण भणियमिणं । किं एरिसो त्ति सिट्ठो, लोगेण वि पुव्ववुत्तंतो आयण्णिऊण तं नरवई वि संजायपरमसंवेगो। परिचितिउंपवत्तो, अच्वंतं सुहमबुद्धीए धी! धी! भवदुव्विलसिय-मऽहो न जत्थऽत्थि वत्थु किपि तयं । सव्वंगीणं पत्थं, जं नेवाणिच्चयाए सया चूयाऽणुमाणओ च्चिय, अणिच्चयऽकंतसव्ववत्थूसु। किं पडिबंधट्ठाणं, ससरीराऽऽइसु वि विउसाण इय सो विचित्तिऊणं, रज्जं अंतेउरं पुरं चेच्चा। पत्तेयबुद्धलिंगो, जाओ समणो महासत्तो एवं सोच्चा सुंदर!, विजणम्मि गीयसाहुसहिएण । भावेयव्वा तुमए, अणिच्चया सव्वभावाणं जेणेव समत्थाण वि, भवुत्थवत्थूण दढमऽणिच्चत्तं । तेणं चिय तेहितो, सरणं पि न किंपि पाणीणं नीसेससत्तसंताण-ताणकरणेक्कवच्छलमऽतुच्छं। एक्कं चिय करुणारस-पहाणजिणवयणमऽवहाय जम्मजरमरणरणरणय-सोगसंताववाहिविहुरम्मि । नत्थेत्थ कत्थइ भीम-भववणे सरणमंऽगीण तहासाऽऽवरणमत्तकरितरल-तुरयरहजोहजूहवूहेहिं । बुद्धीए नीइबलेण, वा वि फुडपोरिसेणं वा पुरिसाणं तह देवाण, वा वि मज्झाओ दिव्वसत्तीए। जिणवयणठिए मोत्तुं, जियपुव्वो केण वि न मच्चू मायापिइपुत्तकलत्त-मित्तसुसिणिद्धबंधुधणनिचया। वाहिविहुरे वि पुरिसे, थेवं पि न होंति सरणाय मंगलकोउयजोगेहिं, मंतवज्जोसहीहि विविहाहि । नो हवइ परित्ताणं, मोत्तुं जिणवयणमेवेकं जेणं चिय चितिज्जंत-मेत्थ नो वत्थु किंपि सरणाय । तेणं चिय दुस्सहचक्खु-वेयणावाउलियगत्तो तहाहिकोसम्बिइब्मपुत्तो, वÉतो दिव्वजोव्वणे पढमे । संगमऽवहाय धीमं, पडिवण्णो संजमुज्जोगं रायगिहनगरनाहो, सेणियराया विहारजत्ताए। नीहरिओ पेच्छइ मंडि-कुच्छिउज्जाणमज्झम्मि
॥ ८५७०॥ ।।.८५७१॥ ॥८५७२॥ ॥८५७३ ॥ ।। ८५७४ ॥ ॥८५७५ ॥ ॥८५७६॥ ॥८५७७॥ ॥८५७८॥ ॥८५७९ ॥ ॥८५८०॥ ॥८५८१॥ ।। ८५८२॥ ॥८५८३ ॥ ॥८५८४॥ ॥८५८५ ॥ ॥ ८५८६ ॥ ॥८५८७॥ ॥ ८५८८॥ ॥८५८९ ॥
॥८५९०॥ ।। ८५९१ ॥ ॥८५९२॥ ।। ८५९३ ॥ ॥८५९४॥
।। ८५९५ ॥ ।। ८५९६ ॥
૨૪૨
Page #250
--------------------------------------------------------------------------
________________
तरुमूलम्मि निसण्णं, ससिरीयं वम्महं व रइरहियं । सरइंदुकलाकोमल-सरीरमेगं मुणिप्पवरं
॥ ८५९७॥ तं पेच्छिऊण राया, रूवाऽऽइगुणे पसंसिउं बाढं। साऽऽयरकयप्पणामो, तिपयाहिणपुव्ववमऽदूरे
॥ ८५९८॥ ठाऊण पंजलिउडो, सविम्हयं भणिउमेवमाऽऽढत्तो। तरुणत्तणे वि भन्ते!, उवढिओ कीस? सामण्णे ।। ८५९९ ॥ समणेण जंपियं पुहइ-नाह ! सरणं न को घि मह हुँतो। तेणेसा पडिवण्णा, दिक्खा दुक्खाण खयजणणी ॥८६००॥ अह हासवसविसप्पंत-दंतकंतीए धवलयंतेण । पढमुग्गमंतदिणयर-रुइरोटुंजंपियं रण्णा
॥ ८६०१॥ अप्पडिमरूवलक्खण-पिसुणियबहुविहवविस्थरस्स कहं । तुह भयवमऽसरणत्तं, कहिज्जमाणं पि सद्दहिमो ॥८६०२ ॥ अहवा किमऽणेणं, होमि, तुझं सरणं अहं भयसु गेहं । भुंजसु य विसयसोक्खं, दुलहं खु पुणो वि माणुस्सं ॥ ८६०३ ॥ मुणिणा भणियं नरवर!, सयमऽवि सरणेण विरहियस्स तुहं । कहमिव परेसिं सरण-प्पयाणसामत्थउवलंभो ॥८६०४ ॥ एवं वत्तो संतो, संभंतो नरवई पयंपेइ। पउरकरितुरयरहसुहड-लक्खसामग्गिकलिओ हं
॥ ८६०५॥ कहमिव सरणाय परेसि, नेव होमि त्ति मा मुसं वयसु । भयवं! कह वा सयमऽवि, निस्सरणो हं तए वुत्तो ॥८६०६॥ मुणिणा संलत्तं भूमि-नाह ! एयस्स मुणसि नेवऽत्थं । नेव य उत्थाणं ता,सुणेहि एगग्गचित्तो तं
॥ ८६०७॥ कोसंबीनयरीए, उवहसियकुबेरविहववित्थारो। आसि बहुसयणवग्गो, मज्झ पिया पायडो भुवणे
॥ ८६०८॥ होत्था य ममं तइया, पढमवए च्चिय सुदुस्सहा धणियं । अच्छिवियणा महंती, तव्वसओ देहदाहो य ॥ ८६०९॥ देहंऽतो भमिरमहंत-निसियकुंतो व्व असणिनिहओ व्व । उकुवियनयणपीडा-भरेण विवसो म्हि संवुत्तो ।। ८६१०॥ बहुमंततंतविज्जा-चिगिच्छसत्थऽत्थवेइणो य जणा। कासी मज्झ चिगिच्छं, नाऽऽसी थेवो वि पडियारो ॥ ८६११॥ पिउणा वि य पडिवण्णं, सव्वस्ससमप्पणं पि किर तस्स । जो मज्झ थेवमेत्तं पि, वेयणं अवहरेज्ज लहुँ ।। ८६१२॥ पम्मुक्कपाणभोयण-विलेवणाऽऽहरणपमुहवावारो । मायाभाउगभगिणी-कलत्तमेत्ताऽऽइसयणगणो ॥ ८६१३ ॥ अच्चन्तचित्तपीडा-विणिन्तबाहप्पवाहधोयमुहो। किंकायव्वयमूढो, ठिओ समीवम्मि मे सर्व
।। ८६१४॥ तह वि हु अणियत्तीए, अच्छिवियणाए थेवमेत्तं पि । अहह! न को विहुसरणं, ममं ति परिचिन्तयन्तेणं ।। ८६१५ ॥ विहिया मए पइण्णा, जइ मुंचेज्जा इमाइ वियणाए । तो चत्तसव्वसंगो, काहं अणगारियं धम्म
।। ८६१६ ॥ एवं विहियपइण्णस्स, मज्झ रयणीए आगया निद्दा । खयमुवगया य वियणा, जाओम्हि पुणण्णवसरीरो ॥८६१७॥ जाए पभाथसमए, तत्तो आपुच्छिउं सयणवग्गं । सव्वण्णुना पणीयं, दिक्खं सरणं-पवण्णोम्हि
॥ ८६१८॥ ता नरवर! एवंविह-दुहनिवहग्घत्थपाणिसत्थस्स । मोत्तुं जिणिदधम्मं, सरणं ताणं न अण्णत्तो
॥८६१९॥ एवं सोउं राया, तहत्ति पडिवज्जिउं कयपणामो। निययट्ठाणमुवगओ, साहू वि तओ विणिक्खंतो
॥८६२०॥ इय खवग! समत्थभवुत्थ-वत्थुपडिबंधबुद्धिमऽवहाय । भावेसु निहुयचित्तो, निस्सरणयभावणं सम्म ॥ ८६२१ ॥ जेणं चिय पइवत्थु पि, एत्थ चितिज्जमाणमंऽगीणं । सरणं न किंपि तेणेव, नियसु संसारमऽइविसमं
॥ ८६२२॥ जिणवयणविरहिओ इह, मोहमहातिमिरपडलपडिहणियो। जीवो वियारवोक्कंत-वेयणाविवससव्वंडगो ॥ ८६२३ ॥ इगिविगलिदियजलथल-खयराऽऽदिविचित्ततिरियजोणीसु। सव्वसुरमणुयजोणीसु, नरएसु य भमडिओ बहुसो ॥८६२४ ॥ वहबंधणधणहरणाऽ-वमाणगुरुरोगसोगसंतावा । पत्ता विचित्तरूवा, बहुसो एक्केक्कजातीसु
॥ ८६२५॥ उड्ढं तिरियमऽहे वा, लोयपएसो वि नत्थि सो को वि। पत्ताइं जत्थ बहुसो, न जम्मजरमरणपभिईणि ॥ ८६२६॥ भोगोवक्खरदेहत्त-बंधवहणाऽऽइकारणत्तेण । बहुसो वि रूविदव्वाणि, पत्तपुव्वाणि सव्वाणि
॥ ८६२७॥ सयणसुहिसामिदासत्त-सत्तुभावेहिं परिणया सव्वे। जीवा अणेगसो च्चिय, संसारे संसरंतस्स
॥८६२८॥ हद्धी ! उब्वियणिज्जो, संसारो जत्थ णिययजणणी वि। मरिऊण होइ दुहिया, पिया य मरिऊण पुण पुत्तो ॥८६२९ ॥ सोहग्गरूवगव्वं, समुव्वहंतो जुवा वि मरिऊण । तत्थेव नियसरीरे, जायइ जम्मि किमित्तेण
॥८६३०॥ जणणी वि भवंऽतरपत्त-पुत्तपिसियं पि भक्खए जं च । ही ! एत्तो वि किमऽण्णं, कटुं दुटुम्मि संसारे ॥ ८६३१ ॥ सामी भिच्चो भिच्चो वि, नायगो नियसुओ वि हवइ पिया । जणगो वि वेरिबुद्धीए, हम्मए धी! भवसरूवं ॥८६३२ ॥
૨૪૩
Page #251
--------------------------------------------------------------------------
________________
केत्तियमेत्तं भण्णइ, विविहऽच्छेरयनिहिम्मि संसारे । तावससेट्ठिव्व चिरं, विणडिज्जइ जत्थ जंतुगणो तथाहि
कोसंबीनयरीए, तावससेट्ठि त्ति आसि सुपसिद्धो । सद्धम्मबाहिरमई, महयरआरंभकरणपरो अच्चन्तगेहमुच्छा-गढिओ मरिडं सए च्चिय गिहम्मि । कोलत्तेणुववण्णो, जाईसरणं च से जायें अणम्मि अवसरे तस्स, सूणुणा तस्स चेव कज्जेण । संवच्छरियविहाणं, पारद्धं गुरुपबंधेणं सयणा माहणसमणा, निमंतिया तण्णिमित्तमोक्खडियं । मंसं सूयारीए, मज्जाराऽऽईर्हि तं च हडं अह गिहवइभीयाए, परमंसंऽतरमऽपाठणंतीए । सो च्चिय कोलो हणिओ, झडत्ति तीए ठवक्खडिओ तत्तो मओ य सो पुण, तत्थेव धरम्मि पण्णगो जाओ । सूयारिदंसणेण य, मरणमहाभयवसट्टेण सरिया जाई तेणं, तीए वि हु सूवयाररमणीए । पकओ बोलो मिलिओ, जणो वि निहओ भुयंगो सो कयपाणच्चागो पुण, नियपुत्तस्सेव पुत्तभावेणं । संवृत्तो सरिऊण य, जाई एवं विचितेइ कह नियपुत्तं पियरं, वहुं च जणणि उदाहरिस्सामि । इइ कयसंकप्पो सो, मोणेणं ठाउमाऽऽरुद्धो पत्तो कुमारभावं, कालेण समागओ तर्हि नाणी । धम्मरहो नाम गणी, समोसढो बाहिरुज्जाणे नाणाऽऽलोएण पलोइयं च को बुज्झिहि त्ति तेण परं । मुणिओ मोणव्वइओ, सो च्चिय तो साहुणो दोणि पुव्वभवप्पडिबद्धं, गाहं सिक्खविय पेसिया तस्स । पासम्मि बोहणत्थं, तेहिं गंतूण पढिया य “तावस ! किमिणा मोणव्वएण, पडिवज्ज जाणिउं धम्मं । मरिऊण सूयरोरग, जाओ पुत्तस्स पुत्तो ति" अह सो नियभववित्तं, सोऊणं तक्खण पडिबुद्धो । सूरिसमीवे गंतुं, पडिवण्णो तित्थयरधम्मं अलमेत्थ पसंगेणं, संसारे तिक्खदुक्खलक्खाई। पत्ताइं पाविही तह, जीवो धम्मं जइ न काही
॥ ८६३४ ॥ ॥ ८६३५ ॥
॥ ८६३६ ॥
।। ८६३७ ।।
॥ ८६३८ ॥
॥ ८६३९ ॥
॥ ८६४० ॥
॥ ८६४१ ॥
॥ ८६४२ ॥
॥ ८६४३ ॥
॥। ८६४४ ॥
॥। ८६४५ ।। ॥। ८६४६ ॥
॥। ८६४७ ॥
॥ ८६४८ ॥
इ खवग ! महादुहहेउ - भूयभवभावभावणुज्जुत्तो । भवसु तहा जह पत्थुय-मत्थं लीलाए साहेसि [संसारो] ॥ ८६४९ ॥
जेणं चि संसारो, एस अणिच्वत्तणेण वत्थूण । अणुवलभणिज्जसरणो, तेणेव जियाण एगत्तं एगत्तभावणं ता, पइसमयपवड्ढमाणसंवेगो । भावसु छिण्णममत्तो, तत्तं हिययम्मि काऊण एगो आया संजोगियं तु, सं इमस्स पाएण । दुक्खनिमित्तं सव्वं, मोत्तुं मज्झत्थभावं तु
॥। ८६५२ ॥
॥। ८६५४ ॥
जं एक्को च्चिय जीवो, सुहं दुहं वा भवम्मि अणुभवइ । न हु तस्स को वि बीओ, सो वि न अण्णस्स कस्साऽवि ॥ ८६५३ ॥ एगो च्चिय सोयंताण, चेव मज्झाओ जाइ बंधूणं । न य तं अणुगच्छंती, पियपुत्तकलत्तमित्तजणा एक्को करेइ कम्मं, एक्को च्चिय तप्फलं पि भुंजेइ । जायइ मरइ य एक्को, एक्को हु भवं तरं सरइ कोकण समं जायइ, को केण समं च परभवं जाइ। को कस्स किं करेइ, कस्स वि को कि च फेडे अणुसोयइ अण्णजणं, अण्णभवऽन्तरगयं तु बालजणो। न य सोयइ अप्पाणं, किलिस्समाणं भवे एक्कं संतं पि समत्थपयत्थ-वित्थरं बज्झमुज्झिउं झत्ति । परलोगा इहलोगे, आगच्छइ गच्छइ एक्को एक्को नरयम्मि दुहं, सहइ न भिच्चा न बंधुणो तत्थ । एगो सग्गे वि सुहं, भुंजइ न य से परे सयणा एक्को च्चिय भवपंके, किलिस्सइ नेव से वरायस्स । इट्ठो दिट्ठिपहे वि हु, निवडइ समसोक्खदुक्ख हो एतो च्चिय तिव्वुवसग्ग- वग्गदुक्खे वि नो अवेक्खति । परसाहेज्जं मुणिणो, वीरो व्व सहंति किं तु सयं तहाहि
कुंडग्गामपुरप्पहु - पसिद्धसिद्धत्थपत्थिवं गरुहो । नियजम्मजणियतिहुयण- परममहो सिरिमहावीरो भत्तिभरनमिरसामंत-मंतिमणिमउडलीढपयवीढं। आणापडिच्छकिंकर - नरनियरं रज्जमऽवहाय जयजयरवमुहरमिलंत-तियसकीरंतपूयपब्भारो । परिचत्तपेमबंधुर-बंधुजणो गहियसामण्णो पढमे च्चिय दिक्खदिणे, कुम्मारगामबाहिरुद्देसे । वट्टंतो गोवेणं, भणिओऽणज्जेण किर एवं देवऽज्जय ! जाव अहं, गेहे गंतूण पडिनियत्तेमि । ताव तुमं मम वसभे, सम्मं एए निएज्जासु
॥ ८६३३ ॥
૪૪
॥। ८६५० ॥ ॥ ८६५१ ॥
॥। ८६५५ ॥
॥ ८६५६ ॥
॥। ८६५७ ।। ॥ ८६५८ ॥ ॥। ८६५९ ।।
॥ ८६६० ॥
॥ ८६६१ ॥
॥ ८६६२ ॥
॥ ८६६३ ॥
॥ ८६६४ ॥
॥ ८६६५ ॥ ॥ ८६६६ ॥
Page #252
--------------------------------------------------------------------------
________________
एवं भणिउं तम्मि, गयम्मि वसभा जहिच्छमऽडमाणा। अडवि अणुप्पविट्ठा, उस्सग्गठियस्स जयगुरुणो ॥ ८६६७॥ खणमेत्तेणं च समागओ य, वसहे अपेच्छमाणो सो। ते कत्थ गय त्ति जिणं, पुच्छइ संजायसंतावो
॥ ८६६८॥ पडिवयणमऽलभमाणो, सव्वत्तो पेहिउं समारुद्धो। ते वि य वसभा सुचिरं, चरिउं जिणपासमऽल्लीणा ।। ८६६९ ।। इयरो वि सयलरयणि, परियरिउं तं पएसमऽणुपत्तो। पेहेइ निययवसभे, रोमंथंते जिणसमीवे
॥ ८६७० ॥ नूणं नूमिय देवऽज्जएण, हरणट्ठया इमे धरिया। कहमऽण्णहा न कहिया, मए बहुं पुच्छिएणाऽवि
॥ ८६७१॥ इय कुवियप्पवसुप्पण्ण-तिव्वकोवो जवेण सो गोवो। आकोसिंतो निठुर-मुवट्ठिओ जयगुरुं हणिउं
॥८६७२॥ एत्थंतरम्मि ओहीए, सुरवई पेच्छिऊण जयपहुणो । तारिसमऽवत्थमुप्पित्थ-माणसो झत्ति ओइण्णो
॥८६७३॥ निब्मच्छिऊण गोवं, तिपयाहिणपुव्वगं जिणं नमिउं। भालयलविरइयंजली, भत्तीए भणिउमाऽऽढत्तो ॥८६७४ ॥ संवच्छराई बारस, एत्तो होहिंति तुम्ह उवसग्गा । ता देह ममाऽऽएसं, जेणुज्झियसेसकायव्वो
॥८६७५॥ नरतिरियतियसविहिए, उवसग्गे पडिखलेमि पासठिओ। जयपहुणा संलत्तं, सुरिंद! तं कुणसि सव्वमिमं ॥ ८६७६॥ नवरं इमं न होही, नो हूयं भवइ नेव कइया वि। जं पुव्वविहियदुव्विलसि-उत्थकम्माण निज्जरणं
॥ ८६७७॥ साणिज्झेणं कस्स वि, भवेज्ज मोत्तुं सयं समणुभवणं । दुक्करतवचरणं वा, जीवाण भवे भमंताणं
॥ ८६७८॥ एक्को च्चिय सुहदुक्खे, जीवो अणुभवइ कम्मपरतंतो। उवयारश्वयारकरा, तदऽवेक्खच्चिय एरे होंति ॥ ८६७९ ॥ एवं जिणेण भणिए, सक्को नमिउं गओ जहाऽभिमयं । दुस्सहपरीसहे सहइ, एगगो भुवणनाहो वि
॥८६८०॥ इय जइ चरमजिणो वि हु, एक्को च्चिय सहइ दुक्खसोक्खाई । ता कह न खवग! एगत्त-भावणाभावगो होसि ॥ ८६८१ ।। जेणं चिय संतेसु वि, सयणाऽऽइविचित्तबज्झवत्थूसु । एगत्तमंऽगिणो तेण, ताणमऽण्णोण्णमऽण्णत्तं
॥८६८२ ॥ भुंजंताण सयंकड-कम्मफलं भिण्णभिण्णमंऽगीणं । को कस्स एत्थ सयणो, भवेज्ज को वा परजणो वि ॥८६८३॥ अण्णो देहाउ जिओ, अण्णो य इमाउ सयलविभवाउ। अण्णो च्चिय पियपिइपुत्त-मित्तसयणाऽऽइवग्गाओ। ॥८६८४॥ एए वि जियादऽण्णे, सच्चित्ताऽचित्तवित्थरा सव्वे । ता काउ खमं से अप्प-णो हियं अप्पणो चेव
॥ ८६८५ ॥ एत्तो च्चिय नरयसमुत्थ-तिक्खदुक्खोवहम्ममाणंऽगो। अणुसासिओ सिवेणं, जेट्ठो भाया सुलसनामो ॥ ८६८६॥ तथाहिनगरम्मि दसण्णपुरे, सुलसो य सिवो य भायरो दोण्णि। निवसंति परोप्परपउर-पणयपडिबद्धदढचित्ता ॥ ८६८७॥ नवरं पढमो अइनिबिड-कम्मगंठित्तणेण जिणधम्मं । सद्दहइ न भण्णंतं पि, हेउदिटुंतजुत्तीहिं
॥ ८६८८॥ बीओ पुण अइलहुकम्मयाए, पडिवण्णतित्थयरधम्मो । जइपज्जुवासणाऽऽइसु, पयट्टइ सिट्ठचेट्ठासु
॥ ८६८९॥ अच्चंतपावपडिबद्ध-माणसं जेट्ठभाउगं च सया। अणुसासइ कीस करेसि, भाय! असमंजसाइं तुम ॥ ८६९०॥ कि नो पेच्छसि आउं, सछिडुकरकमलकलियसलिलं व। गलमाणमऽणुक्खणमंग-चंगिम पि हु पणस्संति ॥८६९१॥ किंवा न पेच्छसि सिरिं, हायंतिं सरयमेहसोहं व। विहडतं पियजणसंगम पि सरियातरंगं व
॥ ८६९२॥ किंवा न पेक्खसि सयं, पइदिणमरमाणमाणवसमूहं। विविहाऽऽवयाऽवगाढं, महासमुदं व जियलोयं ॥ ८६९३॥ जेणेयं नरयनिवास-कारणं घोरपावमाऽऽयरसि । उज्जमसि न थेवं पि हु, तवदाणदयाऽऽइधम्मम्मि
॥ ८६९४ ॥ सुलसेण जंपियं मुद्ध!, धुत्तलोगेण विनडिओ तं सि। सोसेसि जो नियतणुं, तवसा दुहहेउभूएण
॥ ८६९५ ॥ वियरसि य किलेसज्जिय-मऽत्थं तित्थाऽऽइएसु णिच्चं पि। जीवदयारसियमणो, ठवसि न चरणं पि धरणीए ॥८६९६ ॥ एवंविहस्स य तुहं, सिक्खादाणेण नऽत्थि मे कज्जं । को पीडइ अप्पाणं, पच्चक्खसुहं विमोत्तूणं
॥ ८६९७ ॥ इय सपरिहासभाउग-वयणाई णिसामिउं सिवो विलिओ। इममेव य वेरग्गं, समुव्वहंतो सुगुरुमूले
॥ ८६९८॥ पव्वइउं उग्गतवं च, सुचिरकालं चरित्तु कालगतो । उववण्णो कयपुण्णो, देवत्तेणऽच्चुए कप्पे
॥ ८६९९ ॥ सुलसो वि वीहियपाव-प्पबन्धमऽच्चन्तमऽज्जिऊण मओ। उववण्णो नेरइओ, तइयाए नरयपुढवीए
॥ ८७००॥ अणवरयदहणताडण-बंधणपामोक्खभरिदक्खाई। विसहइ तहिं च कलणं, विलवंतो गुत्तिखित्तो व्व
॥८७०१॥
૨૪૫
Page #253
--------------------------------------------------------------------------
________________
अहतं तहाविहं पेच्छिऊण, ओहीए पुब्वपणएण। सो देवो तस्संऽतिय-मोयरिठं भणिउमाऽऽढत्तो कि पच्चभिजाणसि भद्द !, नेव तो सो ससंभमं भणइ । को मणहररूवधरं, देवं न तुमं वियाणाइ ताहे तियसेणं पुव्व-जम्मरूवं जहट्ठियं तस्स । उवदंसियं तओ सो, पच्चभिजाणित्तु तं सम्म ईसि सवियासचक्खू, भणइ कहं दिव्वदेवरिद्धीयं। उवलद्धा तुमए भाय!, कहसु तियसेण तो वुत्तं भद्द! मए दुक्करतव-विसेसज्झायझाणजोगेहिं । देहो कयस्थिओ तह, जह रिद्धिमिमं समणपत्तो तुमए पुण बहुविहलालणाहिं, पुद्धि तणुं नयंतेणं। धणसयणाऽऽइनिमित्तं, पावाणि सया कुणंतेणं सासिज्जतेण वि धम्पकम्म-विसए पमायवसगेण । तह कहवि वट्टियं जह, एवंविहवसणमाऽऽवडियं एयं पि नेव नायं, जीवाओ जहा इमं सरीरं पि । अण्णं धणसयणा वि हु, विहुरे ताणाय न हवंति एत्तो च्चिय भद्दय ! सीय-तावछुहवेयणाओ विसहति । देहे दुक्खं हि महा-फलं ति मुणिणो विचितिता सुलसेण जंपियं संपयं पि, तं मज्झ संतियं देहं। जइ एवं ता भाउय!, जाएहि जहा सुही होमि देवेण जंपियं भाय!, जीयरहिएण जाइएण गुणो। को? तेण संपयं ता, विसहसु पुव्वं कयं कम्म इय तमऽणुसासिऊणं, असक्कपडियारवसणमुवलब्भ। देवो गओ सुराऽऽलय-मियरो नरए चिरं वुत्थो एवं सरीरधणसयण-भिण्णमुवलक्खिऊण खवग! तुमं । जीवदयापडिबद्धो, धम्मे च्चिय उज्जओ होज्जा जेणं चिय देहाओ, अण्णत्तं तत्तओ य जीवस्स । तेणं चिय सो सिद्धाऽ-वत्थो च्चिय दव्वभावसुई इहरा तदऽणण्णत्ता, न सव्वहा दव्वभावसुइभावो। जीवस्स धुवं जायइ, देहस्स सया वि असुइत्ता तस्साऽसुइत्तणं पुण, पढमंत्रिय सुक्कसोणिउट्ठाणा । अणवस्यमऽमेज्झरसाऽऽ-सायणनिष्फत्तिओ य तहा जंबालपडलगाढाऽऽ-वेढणओ जोणिनिग्गमाओ य। पूइथणछीरपाणाओ, पबलदुग्गंधभावाओ रोगसयवाउलत्ता, निच्चं पि पुरीसमुत्तधरणाओ। नवछिड़गलंतुब्भड-बीभच्छमलत्तणाओ य असुइप्फुण्णघडस्स व, समत्थतित्थुत्थसुरहिसलिलेहि। आजम्मं धोयाण वि हु, थेवं पि अलद्धसुद्धिस्स जो पुण असुइसरूवे, एत्थं सुइवायवाउलो भमइ । सुइवोद्दमाहणो इव, सोऽणत्थपरंपरं लभइ तथाहिएगम्मि महानगरे, वेयपुराणाऽऽइसत्थकुसलमई। एगो विष्पो सुइवाय-हसियनीसेसपुरलोगो करधरियकुसऽक्खयमिस्स-वारिजुयतम्बभायणो भमइ । असुइयमिमं ति सव्वं, अब्भोखितो पुरपहेसु सो अण्णया विचिंतइ, वसि वसिउं न जुज्जए मज्झ [ असुइजणसंगदुढे, एत्थं हि सुइत्तणं कत्तो ता जलनिहिणो दीवे, कम्मि वि जणविरहियम्मि गंतूण । अच्छामि उच्छुमाऽऽईहिं, पाणवित्तिं पकप्पितो एवं कयसंकप्पो, परतीरपयट्टजाणवत्तेण । उयहिं विलंघिऊणं, थक्को सो उच्छुदीवम्मि उच्छुमऽतुच्छं छुहिओ, जहिच्छमऽणुवासरं च भुंजतो। पडिभग्गो उच्छुच्छल्लि-छणियवणो परं भोज्जं अवलोयंतो पेच्छइ, एगस्थ सगुद्दभिण्णनावस्य। वणिणो उच्छुरसेणं, उप्पाइयदढविरेयस्स उच्चारं उच्छृणं, हेट्ठा निस्संकमाणसो तं च । पिंडीभूयं उच्छुप्फलं ति, भक्खेउमाऽऽरुद्धो कालेण तस्स वणिएण, दंसणं तेण कहवि संपण्णं । सह संवासाउ च्चिय, जाया य परोप्परं पीई भोयणकाले पुच्छ, किं भक्खसि तेण जंपियं इक्खं । विप्पेण भणियमिक्खु-प्फलाई कि लहसि नो एत्थ वणिएणं संलत्तं, इक्खूण फलाई नेव जायंति । इयरेण भणियमाऽऽगच्छ, जेण दंसेमि इण्डिं पि ताहे कढिणीभूया, विट्ठा हेट्ठट्ठिया य इक्खूण । सा तेण दंसिया से, भणियं वणिएण ता एवं हा ! हा! महायर ! विमोहिओ सि एसो उ मज्झ उच्चारो । एवं सोउं विप्पो, विचिगिच्छं परममाऽऽवण्णो भणइ कहं भद्द ! एवं, विणएणं पच्चओ तओं विहिओ। तदऽवरवोसिरिउच्चार-कढिणसमरूवहेऊहिं परमं सोगमुवगओ, विप्पो तद्देशगामिनावाए। आरुहिऊणं पुणरवि, निययं ठाणं समणुपत्तो
।। ८७०२॥ ॥ ८७०३॥ ॥ ८७०४॥ ।। ८७०५॥ ।। ८७०६॥ ।। ८७०७॥ ॥ ८७०८॥ ॥८७०९॥ ॥ ८७१०॥ ॥८७११॥ ॥८७१२॥ ॥ ८७१३॥ ॥ ८७१४ ॥ ॥ ८७१५॥ ॥ ८७१६॥ ॥ ८७१७॥ ॥ ८७१८॥ ॥ ८७१९ ॥ ॥८७२०॥ ॥ ८७२१ ॥
॥ ८७२२ ॥ ॥८७२३॥ ॥ ८७२४ ॥ ॥ ८७२५॥ ॥ ८७२६॥ ॥८७२७॥ ॥८७२८॥ ॥८७२९॥ ॥ ८७३०॥ ॥ ८७३१ ॥ ॥ ८७३२॥ ॥ ८७३३॥ ॥ ८७३४॥ ॥८७३५ ॥ ॥८७३६ ॥
૨૪૬
Page #254
--------------------------------------------------------------------------
________________
इय इहलोए वि भवंति, पाणिणो गाढसोयगहगहिया। एवंविहाणऽणत्थाण, भायणं अमुणियसरूवा परलोए पुण असुई-जुगंछणुब्भूयपावपसरेण। पावेंति हीणजोणीसु, णेगसो जम्ममाईणि ता खवग ! देहविसयं, असुइत्तं सव्वहा वि मुणिऊणं । परमसुइत्तनिमीत्ते, धम्मे च्चिय उज्जमं कुणसु अण्णे उ पत्थुयम्मि, एत्थं असुइत्तभावणाठाणे । असुहत्तभावणं उवइसंति तो तं पि पयडेमि वज्जिय जिणिंदधम्मं, न सुहं भुवणे वि विज्जए अण्णं । कज्जं वा ठाणं वा, कहिंचि मच्चे व सग्गे वा धम्मऽत्थकामभेया, तिविहं कज्जं मणिच्छियं तत्थ । धम्मो च्चिय सुहकज्ज, असुहा पुण अत्थकामा उ वइराण रायहाणी, आयासकिलेससोगदुहखाणी। सावज्जाऽऽरंभपयं, पावाण परा य सूईया कुलसीलठिइविडंबी, सयणेहि वि सह विरोहकारी य। कुगईकारणमऽत्थो, अणत्थसत्थाण पंथो य लज्जाकरा विलीणा, तुच्छा आयाससाहणिज्जा य। किंचि मुहे महुरा वि हु, दुहाऽवसाणा सुबीभच्छा धम्मगुणहाणिजणगा, भयबहुला अप्पकालिया घोरा । संसारखुड्ढिजणगा, कामा कामिज्जमाणा वि सनरयतिरियगणम्मि, समाणुसाऽमरजणम्मि संसारे। निरुवद्दवं न किंचिवि, विज्जइ ठाणं पि जीवाणं बहुविहदुहाऽऽउलत्ता, परव्वसत्ता महंतमोहत्ता । तिरिएसु वि न सुहत्तं, नरए पुण तं कुओ चेव तह गब्भजम्मदारिद्द-रोगजरमरणविप्पओगेहिं । अभिभूएसुं मणुएसु, नऽत्थि थेवं पि हु सुहत्तं मंसवसण्हारुरुहिरऽट्ठि-विट्ठमुत्तंऽतपयइकलुसम्मि। नवछिड्डुपज्झरते, तद्देहे विहु सुहत्तं किं? पियविप्पओगसंताव-चवणभयगब्धभवणचिंताहि । विहिपहिं दुक्खेहि, अभिक्खणं खिज्जमाणाणं ईसाविसायमयलोह-पमुहदढभाववेरिएहिं पि। देवा विनिच्चं नडिया, ता कतो ताण-वि सुहत्तं सव्वाऽवत्थासुं पिहु, असुहसरूवे भवम्मि जं किंचि । जीवो इमो किलिस्सइ, पावाऽऽसवविलसियं तं से पावस्स आसवो सो, पाणवहाऽऽईहिं तह कसाएहिं । अनिरुद्धिदियमणवइ-काएहिं अविरईए य मिच्छत्तवासणाए य, पाणिणो आइयंति जं पावं। अच्चंतभूरिसलिलं, भूरिदुवाये तडागो व्व तथाहि-- जह सव्वओ असंवुड-वियडदुवारेहि कलुससलिलभरो। पविसइ सरोवरम्मि, कत्तो वि अपत्तपडिखलणो तह इहई पि हु जीवे, पाणवहाऽऽईहिं गरुयदारेहिं । निच्चं असंवुडेहिं, संगलइ पभूयपावभरो तो तेणं पडहत्थो, मच्छाऽऽईण व अणेगदुक्खाण। आभागी होइ जिओ, ता वज्जसु आसवं खवग! आसववसगो सत्तो, संतावं तिव्वमुव्वहइ जम्हा । ता पाणवहाऽऽइविरमणेण तस्संवरं कुणसु सव्वजियअप्पतुल्लो, संवरियाऽसेसआसवदुवारो। जीवो न तलागो इव, पूरिज्जइ पावसलिलेहि तथाहिजह संवरियदुवारे, न पविस्सइ पाणियं वरतलागे। तह ठवियाऽऽसवदारे, जीवम्मि पावनिवहो वि ते धण्णा ताण नमो, तेहिं समं निच्च होज्ज संवासो। जे पिहियाऽऽसवदारा, दूरं पावस्स विहरंति संवरियसव्वआसव-दुवारपसरो य संपयं सम्मं । नवमं विणिज्जराभावणं पि भावेसु खवग! जहा पुव्वं सयं कडाणं, सुदुप्परकंतदुद्दचिण्णाणं । कम्माण वेयणाओ, भणिओ मोक्खो जिणेहिं तहा तिव्वसुहऽज्झवसाया, सव्वासिं चेव कम्मपगडीणं । अनिकाइयाण पायं, जायइ सज्जो विनिज्जरणं छट्ठट्ठमदसमदुवालसऽद्ध-मासाऽऽइणा विचित्तेण । तवसा पुण कम्माणं, निकाइयाणं पि निज्जरणं तावेइ तयारुहिराऽऽइ-धाउणो तह य सव्वकम्माणि । तेण तवो त्ति निरुत्तं, तक्स्स समयण्णुणो बिति तत्थ किर वेयणेणं, नेरइयाऽऽईण कम्मनिज्जरणं। सुहभावा भरहाऽऽईण, संबपमुहाण पुण तवसा तथाहिनेड्याऽऽईणं किर, अणवरयविचित्तदुक्खतवियाणं । कम्माण विणिज्जरणं ति, कित्तिज्जइ देसओ नवरं
।। ८७३७॥ ॥ ८७३८॥ ॥८७३९॥ ॥८७४०॥ ॥ ८७४१ ॥ ॥८७४२॥ ।। ८७४३ ॥ ॥८७४४॥ ॥ ८७४५॥ ॥ ८७४६॥ ॥८७४७॥ ॥८७४८॥ ॥८७४९॥ ।। ८७५०॥ ॥ ८७५१॥ ॥ ८७५२॥ ॥ ८७५३ ॥ ।। ८७५४ ॥ ॥ ८७५५ ॥
॥८७५६॥ ॥ ८७५७॥ ॥ ८७५८॥ ॥ ८७५९ ॥ ॥ ८७६०॥
॥८७६१॥ ॥ ८७६२॥ ॥ ८७६३ ॥ ॥८७६४॥ ॥८७६५॥ ॥ ८७६६॥ ।। ८७६७॥ ॥ ८७६८॥
॥८७६९॥
૨૪૦
Page #255
--------------------------------------------------------------------------
________________
॥८७७०॥ ।।८७७१ ॥ ॥ ८७७२॥
॥ ८७७३ ॥ ।। ८७७४॥ ॥ ८७७५ ॥ ॥ ८७७६॥ ।।८७७७॥ ॥८७७८॥ ॥ ८७७९॥
भरहाऽऽईणं पि दढं, विसुज्झमाणप्पहाणभावाणं । सिटुं सिद्धते वि हु, तहाविहं कम्मनिज्जरणं संबपमुहा य कुमरा, हरिपुच्छियनेमिनाहकहियम्मि। बारसवरिसाणंऽते, बारवइपुरीविणासम्मि संवेगसमाऽऽवण्णा, नेमिसमीवम्मि गिहिउं दिक्खं । दुक्करतवचणरया, कम्मविणिज्जरणमऽकरिस किंचजह सीयतावपवणाऽ-वधूयमुवसुसइ वारि पोराणं। पडिरुद्धाऽवरसलिल-प्पवेससलिलासयल्लीणं तह पिहियाऽऽसवजीवत्थ-पुव्वपावं पि निज्जरमुवेइ । तवनाणझाणऽज्झयण-पमुहसुविसुद्धकिरियाए एवं च तुमं सुंदर!, विणिज्जराभावणासुनावाए । कम्मजले दुत्तारे, तारेज्जसु खिप्पमऽप्पाणं अह सव्वसंगचागी, सम्मं होऊण निज्जराभागी। भावणनवगाऽऽसंगी, लोगठिई पि हु तुममऽरागी भावेज्ज जहसरूवं, उड्ढे तिरियं अहो य उवउत्तो । तग्गयसच्चित्ताऽचित्त-सव्वदव्वस्सरूवं च उड्ढं तियसविमाणाऽऽदी, दीवोयहिणो असंखया तिरियं । हेट्ठा य सत्त पुढवी, लोगसभावो इय समासा अजहटिइलोगट्टिइ-नाया न सकज्जसाहगो होइ । तस्सम्मपरिण्णाणा, होइ च्चिय तावससिवो व्व तथाहिगयउरनगरे राया, नामेण सिवो विहाय रज्जसिरिं। घेत्तुं तावसदिक्खं, वणवासविहारमऽल्लीणो सूरुम्मुहनिम्मियनिमेस-रहियनयणो तवेइ गाढतवं । कुणइ य नियसमयऽणुरूव-सेसकिरियाकलावं च एवं तवं तवंतस्स, तस्स पयईए भद्दयत्तेण । विब्भंगं संजायं, कम्मखओवसमओ य तहा अह सत्तदीवसायर-मेत्तं लोयं वियाणिउं तेणं । सिवरायरिसी तुट्ठो, विसिट्ठनियनाणपसरेण तो आगंतूणं गय-पुरम्मि तियचच्चरेसु लोयाणं । साहेइ इहं लोए, दीवोदहिणो परं सत्त तत्तो परेण लोगो, वोच्छिण्णो एवमऽमलनाणेण । जाणामि पासामि य, करयलठियकुवलयफलं व तम्मि य समए सामी, समोसढो तत्थ चेव वीरजिणो। भिक्खऽटुं च पविट्ठो, गोयमसामी वि नयरम्मि अह सत्तोयहिदीव-प्पवायमाऽऽयण्णिऊण लोगाओ। विम्हियमणो नियत्तिय, समुचियसमयम्मि जयनाहं पुच्छेइ गोयमो नाह!, केत्तिया एत्थ दीवजलनिहिणो। जयगुरुणा संलत्तं, अस्संखा सिंधुदीव त्ति एवं जिणप्पणीयं, लोगाओ निसामिउं सिवो सहसा । संकाकंखोवहओ, जावऽच्छइ ताव विब्भंगं परिवडियं से खिप्पं, ताहे अच्चन्तभत्तिभरभरिओ। सम्मण्णाणनिमित्तं, आगंतुं वंदए वीरं सिरविरइयकरकमलो, ठाउं सण्णिहियभूमिभागे य। जिणवयणणिहियचक्खू, उज्जुत्तो पज्जुवासेइ अह तियसतिरियनरसंकुलाए, परिसाए तस्स य जिणिदो। लोगसरूवं सासइ, सवित्थरं धम्मसारंच तं च निसामिय सम्मं, पडिबुद्धो जिणवरस्स पासम्मि। पव्वज्जं पडिवज्जइ, स महप्पा कयतवच्चरणो कम्मट्ठगंठिमऽइनिठुरं पि, लीलाए निट्ठवेऊण । अरुयमऽजम्ममऽमरणं, सिवमऽक्खयसोक्खमऽणुपत्तो इय मुणियजगसरूवो, निस्संगो पत्थुयऽत्थसिद्धिकए । खवग! मणागं पि मणो-ऽणिजंतियं मा धरेज्जासु जहठियलोगसरूवं, वियाणमाणो य पयहिय पमायं । बोहीए दुल्लहत्तं, परमं भावेसु खवग ! जहा कम्मपरतंतयाए, इओ तओ भववणे भमंताणं । जीवाण जंगमत्तं पि, दुल्लभं जं सुए भणियं - अत्थि अणंता जीवा, जेहिं न पत्तो तसत्तपरिणामो । उप्पज्जंति चयंति य, पुणो वि तत्थेव तत्थेव कहकहवि जंगमत्ते, पत्ते पंचिदियत्तमऽइदुलहं। जलथलखहयरजोणी-चक्के चिरसंचरणओ य तम्मि वि अगाहजलजलहि-खित्तजुगसमिलजोगनाएणं । दुलहं चिय मणुयत्तं, तम्मि वि अइदुल्लहा बोही जमऽकम्मभूमिअंतर-दीवसुं मुणिविहारविरहेण । कत्तो पायं बोही, कम्मगभूमीए अंतो वि छण्हं खंडाणं खंड-पंचगं सव्वहा वि हु अणज्जं । मज्झिमखंडस्स बहि, धम्माऽणरिहं ति काऊण जं पि भरहम्मि लटुं, छटुं खंडं अउज्झमज्झेणं । सड्ढपणुवीसजणवय-वज्जमऽणज्जं तयं पि दढं
॥८७८०॥ ॥ ८७८१॥ ॥८७८२॥ ॥८७८३॥ ॥ ८७८४॥ ॥८७८५ ॥ ।। ८७८६॥ ॥८७८७॥ ॥८७८८॥ ॥८७८९ ॥ ॥ ८७९०॥ ॥ ८७९१॥ ॥ ८७९२॥ ॥ ८७९३॥ ॥ ८७९४ ॥ ॥ ८७९५ ॥ ॥ ८७९६॥ ॥ ८७९७॥ ॥ ८७९८॥ ॥ ८७९९ ॥ ।। ८८००॥ ।।८८०१॥ ।।८८०२॥ ॥८८०३॥
૨૪૮
Page #256
--------------------------------------------------------------------------
________________
सद्धपणुवीसजणवय-मेत्तं चिय खित्तमाऽऽरियं जं च । तत्थ वि साहुविहारो, कहिपि कइया वि जं भणियं रायगिह मगह १ चंपा, अंगा २ तह तामलित्ति वंगा य ३ । कंचणपुरं कलिंगा ४, वाणारसि चेव कासी य५ ॥८८०५ ॥ साएय कोसला ६ गय-पुरं च कुरु ७ सोरियं कुसट्टा य ८। कंपिल्लं पंचाला ९, अहिछत्ता जंगला चेव १० ॥८८०६ ॥ बारवती य सुद्धा ११, मिहिल विदेहा १२ य वच्छ कोसंबी १३। नंदिपुरं संडिब्भा(ला)१४, भद्दिलपुरमेव मलया य १५ ।
॥८८०७॥ वइराडवच्छ १६ वरणा, अच्छा १७ तह मत्तियावइ दसण्णा १८। सोत्तीमइ य चेई १९, वीइभयं सिंधुसोवीरा २०।। ८८०८॥ महुरा य सूरसेणा २१, पावा भंगी २२ य मासपुरि वट्टा(च्छा)? २३ । " सावत्थी य कुणाला २४, कोडीवरिसं च लाढा य २५
॥८८०९॥ सेयविया वि य णयरी, केइयअद्धं च आरियं २६ भणियं । एत्थुप्पत्ती जिणाणं, चक्कीणं रामकण्हाणं ॥८८१०॥ पुव्वेण अंगमागह-विसयं अह दाहिणेण कोसंबी। अवरेण (घू)थूणविसओ, कुणालविसयं च उत्तरओ ॥८८११॥ एयं आरियखेत्तं, एत्थ विहारो उ कप्पइ जईणं । बाहिं पुण नो कप्पइ, जत्थ च नाणाऽऽइ नोसप्पे
॥८८१२॥ जत्थ उण नेय मुणिणो, सम्मण्णाणाऽऽइगुणरयणनिहिणो। विहरंति वयणकिरणेहि, हणियमिच्छत्ततमपसरा ॥८८१३॥ तम्मि पयंडपासंडि-मंडलीचंडवयणपवणेहिं । निरु रूयपूणिया इव, पणोल्लिया दुल्लहा बोही
॥८८१४॥ इय भो देवाणुपिया!, नाउं बोहीए परमदुलहत्तं । चिरकालभीमभवभमणओ तयं पाविऊणं च
॥८८१५॥ तह कहवि तए किच्चं, निच्चं अच्चाऽऽयरेण जह तीए । लद्धाए तुडिवसेणं, साफल्लं जायए जम्हा
॥८८१६॥ लद्धेल्लियं च बोहिं, अकरेंतोऽणागयं च पत्थितो। अण्णं दाई बोहिं, लब्भिसि कयरेण मोल्लेण
॥८८१७॥ किंचकत्थइ सुहं सुरसमं, कत्थई निरओवमं महादुक्खं । कत्थइ तिरियाऽऽईणं, दहणंऽकणपमुहमऽवि असुहं ॥ ८८१८॥ दळूण वि नियदिट्ठीए, किंचि किंचि वि परोवएसेणं । नाऊणं पि हुमूढा, म बोहिमऽणहं पवज्जंति
॥ ८८१९ ॥ जह नाम पट्टणगया, मोल्ले सन्ते वि मूढभावेण । न लहंति नरा लाभं, नरभवपत्ता वि तह बोहिं
॥८८२० ॥ तहाचिंतामणि व मूढा, सब्भावपरिक्खणं अयाणंता। कहमऽवि लद्धं पि हु बोहि-मुत्तमं झत्ति उज्झंति
॥ ८८२१ ॥ गयबोहिणो य पुणरवि, गवेसमाणा वितं ण पावेंति । वणियंऽतरदिण्णाई, रयणाई वणियपुत्त व्व
॥८८२२॥ तथाहिएगम्मि महानगरे, महिब्भजणसंकुले कलाकुसलो। वसइ सिवदत्तनामो, सेट्ठी सुपसंतनेवत्थो
॥८८२३॥ तस्स य जरभयपिसाय-साइणीपमहदोसहरणाणि । पायडपहावकलियाणि, संति विविहाणि रयणाणि
॥८८२४॥ ताणि य सो जीवियमिव, महानिहाणं व रक्खइ सया वि । दंसइ जहा तहा नेव, निययपुत्ताऽऽइयाणं पि ॥ ८८२५॥ अह तत्थ पुरे एगत्थ, ऊसवे जत्तियाउ कोडीउ। अत्थस्स जस्स तेणं, इब्भेणं तेत्तियधयाओ
॥८८२६॥ उब्भवियाओ नियनिय-धवलहरऽग्गेसु ससहरसियाओ। ताओ य पलोइत्ता, भणिओ पुत्तेहिं सो सेट्ठी ॥८८२७॥ विक्किणसु ताय ! रयणाई, कुणेसु अत्थं इमेहि किं कज्जं । कोडिज्झएहि गेहं, अम्हं पि हु सोहमुव्वहउ ॥८८२८॥ रुद्रुण सेट्ठिणा जंपियं तओ रे! पुणो वि मा एवं । भासेज्जह मह पुरओ, इमाई न कहं पि विक्केमि
॥८८२९ ॥ एवमुवलद्धतण्णिच्छएहिं पुत्तेहिं मोणमऽह विहियं । सेट्ठी वि कज्जवसओ, वीसत्थमणो गओ गामं
॥८८३०॥ पुत्तेहि बि विजणं जाणिऊण, अविमरिसियऽण्णकज्जेहिं । दूरदिसाऽऽगयवणियाण, ताणि रयणाणि दिण्णाणि ॥८८३१ ।। तविक्कयपत्तपभूयदव्व-कोडिअणुरूवसंखाए । संखधवलाउ गेहे, उब्भविया उधयवडा तो
॥ ८८३२॥ केवइकालाउ आगयो य, सेट्ठी पलोइउं गेहं। विम्हइयमणो सहसा, पुच्छइ पुत्ते किमेयं ति
॥८८३३॥ सिट्ठो य तेहिं सव्वो, वुत्तंतो तो दढं परुटेणं । निठुरगिराहि सुचिरं,निब्मच्छित्ता अतुच्छाहिं
॥८८३४॥
૨૪૯
Page #257
--------------------------------------------------------------------------
________________
॥८८३५॥ ॥८८३६॥ ॥ ८८३७॥
॥८८३८॥ ॥८८३९ ॥ ॥ ८८४०॥ ॥८८४१॥ ॥८८४२॥ ॥ ८८४३ ॥ ॥८८४४॥ ॥ ८८४५॥ ॥८८४६॥ ॥८८४७॥
ताणि रयणाणि घेत्तुं, एज्जइ मे मंदिरम्मि इइ भणिउं। कंठे हठेण धरिलं, निच्छूढा निययगेहाओ कह ते पुणो वरागा, दूरदिसोक्गयवणियपासाओ। निक्यरयणाणि पावेंति, नूणं सुचिरं भमंता वि अहवा लभंति ते विहु कहिं पि रयणाई देवयाऽऽइवसा । बोही उन पब्मट्ठा, लब्भइ अच्वंतदुल्लंभा किंचजाहे य पावियव्वं, इहपरलोए य होइ कल्लाणं । ताहे च्चिय जिणभणियं, पडिवज्जइ भावओ धम्म जह जह दोसोवस्मो, जह जह विसएसु होइ वेरग्गं । तह तह विण्णयव्वं, आसण्णो बोहिलाभो त्ति दुग्गे भवकंतारे, भममाणेहिं सुइरं पि नटेहिं । इट्ठो जिणोवइट्ठो, सोग्गइमग्गो दढं दुलहो पत्ते वि हुमणुयत्ते, मोहस्सुदएण दुल्लहो सुपहो । कुपहबहुयत्तणेण य, विसयसुहाणं च लोभेण बहुमोल्लरयणनिहिलाभ-सण्णिहं पाविऊण तं तम्हा। मा तुच्छसुहाण कए, एमेव य निष्फलं नेसु लद्धाए दुल्लहाए वि, कहवि बोहीए एत्थ संसारे । दुल्लहो धम्माऽऽयरिओ, पयडं चिय जेण पेच्छ इमं रयणऽस्थिणो य थोवा, तद्दायारो य जह य लोगम्मि । इय सुद्धधम्मरयणऽत्थि-दायगा दढयरं नेया एत्थ य सत्थुत्तकसाऽऽइ-सुद्धधम्मस्स दायगा गुरुणो। साहुत्तणे जहुत्ते, ते पुण पावेंति सुगुरुत्तं . एत्तो च्चिय णिद्दिट्टो, विसिटुदिट्ठीहिं भावसाहु त्ति । हंदि पमाणठियत्थो, तं च पमाणं इमं होइ सत्थुत्तगुणो साहू, न सेस इइ.णे पइण्ण इह हेऊ । अगुणत्ता इति नेओ, दिलूडो पुण सुवण्णं व विसघाइ १.रसायण २ मंगलत्थ ३-विणिए ४ पयाहिणाऽऽवत्ते ५। गरुए ६ अडज्झ-७.ऽकुच्छे ८, अट्ठ-सुवण्णे गुणा होति . इय मोहविसं घायडू सिवोवएसा रसायणं होइ । गुणओ य मंमलत्थं, कुणइ विणीओ य जोगो त्ति मागऽणुसास्पियाहिण-गंभीरो गरुयओ तहा होइ । कोहऽग्गिणा अडज्झो, अकुच्छ सइ सीलभावेणं एवं दिट्ठन्तगुणा, सज्झम्मेि वि एत्थ होति नायव्वा । न हि.साहम्माऽभावे, पायज होइ दिटुंतो चउकारणपस्खुिद्धं कसछेयत्तावतालणाए या जंतं विसघाइरसा-यणाऽऽइगुणसंजुयं होइ. इयरम्मि कसाऽऽईया, विसिट्टलेसा तहेगसारत्तं । अवगारिणि अणुकंपा, वसणे अइनिच्चलं चित्तं तं कसिणगुणोवेयं, होइ सुवण्णं न सेसयं जुत्ती । न वि नामरूवमेत्तेण, एक्मऽगुणो भवइ साहू जुत्तीसुवण्णगं पुण; सुवण्णवण्णं पि जइ वि कोरेज्जा । न हु होइ तं सुवण्णं, सेसेहिं गुणेहिं असंतेहिं जे इह सत्थे भणिया, साहुगुणा तेहिं होइ सो साहू । वण्णेणं जच्चसुवण्ण-गं व संते गुणनिहिम्मि जो साहुगुणरहिओ, भिक्खं हिंडइ न होइ सो साहू । वण्णेणं जुत्तिसुवण्ण-गं वासंते गुणनिहिम्मि उद्दिटुकडं भुंजइ, छक्कायपमद्दणो घरं कुणइ । पच्चक्खं च जलगए, जो पियइ कहं नु सो साहू अण्णे उ कसाऽऽईया, किल एए एत्थ होति नायव्वा । एयाहि परिक्खाहिं, साहुपरिक्खेह कायव्वा तम्हा जे इह सत्थे, साहुगुणा तेहि होइ सो साहू । अच्चन्तसुपरिसुद्धेहिं, मोक्खसिद्धित्ति काऊणं इय मोक्खसाहगगुणाण, साहणा देसिओ य जो साहू। धम्मोवएसगिरणा, सो चेव गुरू वि ता एत्तो नीसेससाहुगुणरयणाऽ-लंकियतणुस्स वि गुरुस्स । सविसेसमऽसेसजणं, विबोहिउं भण्णइ परिक्खा सा पुण परलोयपरंमुहस्स, इहलोगबद्धबुद्धिस्स । सद्धम्मवासणाविर-हियस्स विसओ न होइ तहा लोइयठिईए जो वि य, जणणीजणए वि देवयब्भूए । दुपरिच्चए चइत्ता, निस्सीकाऊण कं पि नरं सुयविमुहो गडरिया-पवाहमेत्ताऽणुसारिचरिओ य। धम्मऽत्थी वि सबुद्धीए, कट्ठाऽणुट्ठाणविहियरुई मग्गं पि चरिउकामो, चरमाणो वा मुणी तहारूवो। तस्स वि न चेव जायइ, विसओ एसा गुरुपरिक्खा भावियभवनेगुण्णस्स, जंतुणो जायभवविरागस्स । सद्धम्मपरूवगगुरु-गवेसिणो नणु इमा विसओ ता भवभयभीएणं, भविणा सद्धम्मबद्धलक्खेणं । धणवं व दरिद्देणं, तरंडमिव जलहिपडिएण
॥ ८८४८॥ ॥ ८८४९॥ ॥ ८८५०॥ ॥८८५१॥ ॥८८५२॥ ॥८८५३॥ ।। ८८५४॥ ॥८८५५॥ ॥८८५६॥ ॥८८५७॥ ।।८८५८॥ ॥ ८८५९॥ ॥८८६०॥ ॥८८६१॥ ॥८८६२॥ ॥८८६३ ॥ ॥८८६४ ॥ ॥ ८८६५ ॥ ॥ ८८६६॥ ॥८८६७॥ ॥८८६८॥
૨૫૦
Page #258
--------------------------------------------------------------------------
________________
सहा
इह परमपयपुरप्पह-पयट्टपाणीण परमसत्थाहो । सण्णाणाऽऽइगुणगुरू, परिक्खियव्वो गुरू णिउणं
।। ८८६९॥ तुच्छफलो वि एक्को वि, रूवगो जइ परिक्खिउं गज्झो। परमफलओ गुरू ता, परिक्खियव्वो पयत्तेणं ॥८८७०॥ करितुरयाऽऽइ जह जए, सुगुणं ति मुणिज्जए सुचिंधेहिं । तह सुहगुरू वि नेओ, धम्मुज्जमणाऽऽइलक्खणओ ॥८८७१ ॥ धम्मऽत्थकाममोक्खा, चत्तारि भवंति एत्थ पुरिसत्था । ते सुहगुरूवएसा, लब्भंति विणा किलेसेणं - ॥८८७२॥ इह जोगिणो कयत्था, विसिट्ठनाणाऽवलोइयपयत्था । दक्खा सावाऽणुग्गह-करणे गुरुसंगमा होति
॥८८७३ ॥ तिहुयणभवणऽब्भंतर-पसरंतऽण्णाणतिमिरभरहरणे । सज्जोइदित्तरूवो, पावपयंगक्खए दक्खो
॥८८७४ ॥ वंछियपयत्थपयडण-परो य न भवेज्ज जइ गुरुपईवो। अंधबहिरं इमं तो, जगं वरायं कहं हुन्तं
॥ ८८७५ ॥ गच्छइ य समुच्छेयं, जह नाम सुवेज्जवयणओ वाही । तह सुहगुरूवएसाउ, कम्मवाही वि विण्णेयो ॥ ८८७६ ॥ कलिकालकवलियजए, वंछियविविहफलदाणदुल्ललिओ। अक्खंडगुणो सक्खा, होइ गुरू कप्परुक्खो व्व ॥८८७७॥ सम्मत्तनाणचरणाऽऽ-इएहिं भवजलहितारणसहेहिं । निव्वाणकारणेहि य, गुणेहिं गरुओ गुरू होइ
॥ ८८७८ ॥ देसकुलजाइरूवाऽऽइ-गुणजुओ चत्तसव्वसावज्जो। सुहगुरुदिण्णगुरुपओ, पसममहप्पा गुरू भणिओ ।। ८८७९ ॥ सयलाऽणत्थनिहाणं, मज्जं वज्जेइ जो सयाकालं । मंसंच असुइमूलं, गुरुत्तणं तस्स होइ फुडं
॥८८८०॥ हलखेत्तगाविमहिसी-घरघरिणीपुत्तभंडववहारो । सीसस्स व गुरुणो वि हु, जइ ता सरियं गुरुत्तेण
॥ ८८८१॥ पावाऽऽरंभा सीसस्स, जे उ ते चेव होंति गुरुणो वि। जइ ता लीलाए च्चिय, भवंऽबुरासी अहो ! तिण्णो ॥ ८८८२ ॥ पाणऽच्चए वि पीडं, परस्सन हु सव्वहा विचितेइ । जीवाण जणणिसरिसो, करुणेक्करसो गुरू कहियो ॥ ८८८३॥ विसयामिसे पसत्तो, पुरिसो परवंचणे मणं कुणइ । ता जो विसयविरत्तो, परमत्थेणं स चेव गुरू
॥ ८८८४॥ निच्चं अकयमऽकारिय-मऽणणुमयं सयलदोसपरिहीणं । बालगिलाणाऽऽइए, संभोइत्ता जहाजोगं
॥८८८५॥ वेयावच्चाऽऽइकारणेहिं, इंगालधूमपरिहीणं । जो उवभुंजइ उंछं, सो च्चिय सच्चं गुरू भणिओ।
॥८८८६॥ दव्वं खेत्तं कालं, भावं च पडुच्च णिच्चकालं पि। जो पडिबंधच्चाई, सो च्चिय सच्चं गुरू भणिओ ।।८८८७॥ वासाइ महामुणिणो, तवसुसियतणू वि जत्थ पडिभग्गा । तं घोरबंभचेरं, चरंतओ चेव भावगुरू
॥८८८८॥ निच्चसमुच्छलणपरं, सपरोभयविसयमऽवि कसायऽग्गिं। पसमोवएससलिलेण, जो य उवसामणसमत्थो ॥ ८८८९ ॥ खंतिप्पमोक्खदसविह-निम्मलमुणिधम्मगुणमणिगणस्स । रोहणगिरिभूमिसमो, जिणनिद्दिट्ठो स इट्ठगुरू ।।८८९०॥ पंचसमिओ तिगुत्तो, जमनियमपरायणो महासत्तो । समयाऽमयरसतित्तो, जो सो भणिओ उ भावगुरू ।। ८८९१॥ सक्कयपाययअवहट्ठ-देसीभासाविसेसवयणेहिं । सीसाऽवबोहकुसलो, पियंवओ होइ भावगुरू
।। ८८९२॥ जह रण्णो रंकस्स वि, तहेव समसरिसचित्तवित्तीए । अक्खंतो सद्धम्मं, भावपहाणो गुरू होइ
॥ ८८९३ ॥ समसुहदुक्खो समतिण-मणी य समकणयकयवरो धीरो। समपरिभवसम्माणो, समसुहिसत्तू य होइ गुरू ॥ ८८९४ ॥ सारीरमाणसाऽणेग-दुक्खसंतावतावियजणाण । तुहिणाऽऽयरो व्व सिसिरो, जो होइ गुरुत्तणं तस्स
॥८८९५ ॥ संवेगगब्भहियओ, सम्मं संवेगगब्भवयणो य । संवेगगब्भकिरियो, जो सो परमत्थओ सुगुरू
॥ ८८९६ ॥ सावज्जऽणवज्जगिरं, जाणइ जो वज्जई य सावजं । निरवज्जं कज्जे च्चिय, वज्जरइ य तं गुरु सेयउ ॥८८९७ ॥ सावज्जऽणवज्जाणं, वयणाणं जो न जाणइ विसेसं । वोत्तुं पि तस्स न खमं, किमंग! पुण देसणं काउं ॥८८९८॥ ता हेउवायपक्खम्मि, हेऊओ आगमे य आगमिओ। जो स गुरू इयरो पुण, जिणवयणविराहगो जम्हा ॥८८९९ ॥ नियमइअवराहेणं, असंगयऽत्थाण पोसगो मूढो । जणयइ परस्स बुद्धिं, सव्वण्णू अलियवाई त्ति
॥ ८९००॥ दुरऽहीयकुनयलवमय-विमोहिओ जिणमयं अयाणंतो। वोत्तुं तमऽण्णहा वि हु, कुगईए गमेइ सपरुभयं ॥८९०१॥ ससमयपरसमयविऊ १, संविग्गो २ सेसयाण संवेगं । जणयंतो ३ मज्झत्थो ४, कयकरणो ५ गाहणाकुसलो ॥८९०२ ॥ सत्तुवयारम्मि रओ ७, दढप्पइण्णो ८ ऽणुवत्तओ ९ मइमं १० । अरिहइ जिणिदभणियं, धम्म परिसाए परिकहिउं ॥ ८९०३ ॥
१.सयउ = श्रयतु,
૨પ૧
Page #259
--------------------------------------------------------------------------
________________
ससमयपरसमयविऊ, तित्थियसमयाउ दंसइ विसेसं। जिणधम्मस्स अओ सो, उच्छाहं कुणइ जिणधम्मे सुत्तत्थं च पयासइ, निस्सेसनएहिं जिणमयण्णू य । उस्सग्गऽववायाणं, जहट्ठियं दंसइ विसेसं संविग्गो सब्भावं, कहेइ इइ पच्चओ न इयरम्मि। चरणकरणं चयंतो, चएज्ज सव्वंपि ववहारं गुणसुट्ठियस्स वयणं, घयमहुसित्तो व्व पावओ भाइ । गुणहीणस्स न सोहइ, नेहविहीणो जहा दीवो आयारे वटुंतो, आयारपरूवणे असंकेओ। आयारपरिब्भट्ठो, सुद्धचरणदेसणे भइओ भवसयसहस्सलद्धं, जिणवयणं भावओ चयंतस्स । जस्स न जायं दुक्खं, न तस्स दुक्खं परे दुहिए जहथाममुज्जमतो, संवेगं कुणइ तह य मज्झत्थो । अब्भुट्ठिएऽणुगिण्हइ, कयकरणो गाहणाकुसलो सत्तुवयारम्मि रओ, थिरपरिचियमऽत्थसुत्तमऽगिलाए। पुणरुत्तवाणिदाणाऽऽइ-णाउ सेहे करावेइ सेवेइ नाऽववायं, मियाण पुरओ दढपइण्णो त्ति [दारं] । अणुवत्तगो अणुवत्तइ, जहजोग्गं बहुविहविणेए मइमं जाणइ नियमा, उस्सग्गऽववायगोयरमऽसेसं। परिणामगाऽऽइसीसे य, विविहमयदेसणाजोग्गे पढवि पिव सव्वसहं, मेरुंव अकंपियं ठियं धम्मे। चंदमिव सोमलेसं, तं धम्मगरुं पसंसंतिकालण्णुं देसण्णुं, नाणाविहहेउकारणविहण्णुं । संगहुवग्गहकुसलं, तं धम्मगुरुं पसंसंति लोइयवेइयलोउत्तरेसु, नाणाविहेसु सत्थेसु । लद्धटुं गहियटुं, तं धम्मगुरुं पसंसंति धम्मगुरुसहस्साई, लहइ य जीवो भवेसु बहुएसु । कम्मेसु सिप्पेसु य, अण्णेसु य धम्मचरणेसु जो पुण जिणप्पणीए, निग्गंथे पवयणम्मि धम्मगुरू । संसारमोक्खमग्गस्स, देसओ स इह दुल्लंभो जह दीवा दीवसयं, पइप्पएसो य दिप्पए दीवो । दीवसमो धम्मगुरू, अप्पं च परं च दीवेइ धम्मण्णू धम्मपरायणो य, सम्मं च धम्मकत्ता य । सत्ताण धम्मसत्थऽत्थ-देसगो भण्णए सुगुरू चाणक्कपंचतंतय-कामंदकमाऽऽइरायनीईउ। वक्खाणंतो जीवाण, ण खलु अणुकंपओ होइ तह जोइसऽग्घकंडाऽऽइ, वेज्जयं मणुयतुरयहत्थीणं । धणुवेयधाउवायं च, परिकहंतो हणइ जीवे वावीकूवतडागाइ-गोयरं न खलु देइ उवएसं । जमऽसंखविणासेणं, न होइ थोवाणमऽणुकंपा एत्तो च्चिय सो हलसगड-पोयसंगामगोहणाऽऽईसु । उवएस पि हु कहं देइ, सत्तअणुकंपसंजुत्तो ता कसछेयाऽऽइविसुद्ध-धम्मगुणकणगदायगस्सेव। गुरुणो इह पत्थुयभाव-णाए दुलहत्तणं भणियं इय भावणाउ बारस, भद्दय ! संवेगसारचित्तेण । भावेसु भीमभवभित्ति-भंजणे करिघडाउ व्व जह जह दढप्पइण्णो, समणो वेरग्गभावणं कुणइ । तह तह असुहं सूराऽऽ-हयं व तिमिरं खयमुवेइ पइसमयभावणाभाव-णेण सब्भावनिब्भरं भविणो । मयणं व तिव्वतरजलण-संगमा गलइ चिरकम्म एइ न बंधं नवकम्मं, अवितहा भावणापहाणस्स । छिज्जंति चिन्भडुब्भङ-गंधा सुकुमारियाउ व्व अक्खंडचंडमायंड-किरणकवलियहिमोवलो व्व खयं । वच्चइ कम्मपबंधो, असुहो सुहभावणाहितो ता सुंदर ! दरमउलंत-लोयणो झाणजोगनिदाए । बारसगमऽसंगो भाव-णाण भावेसु भवभीओ इय बारसविहभावण-पडलपडिद्दारमेयमऽक्खायं । कित्तेमि सीलपालण-पडिदारं पण्णरसमेत्तो सीलं पुरिससहावो, सीलं चारित्तपालणं भणियं । आसवदारनिरोहा, अहवा सीलं मणसमाही पुरिससहावो य दुहा, पसत्थओ तह य अप्पसत्थो य । रागद्दोसाऽऽईहिं, कलुसो जो अप्पसत्थो सो होइ पसत्थो चित्तस्स, सरलया पयणुरागदोसित्तं । धम्माऽभिप्पाइत्तं च, एत्थ पगयं पसत्थेणं एयं सुपसत्थसहाव-लक्खणं सीलमऽविगलं जस्स। सो मूलगुणाऽऽधारो, धरिही सेसं पि गुणनियरं चयरित्तीकरणाओ, चारित्तं पुण भवे अणुढाणं । विहिपडिसेहाऽणुगयं, आसवविरईए तं च भवे जम्हा चरित्तपालण-लक्खणसीलस्स चेव वडिढकए। आसवनिरंभणपरं. इममवएसं दिसंति जहा इंदियदमणं काउं, कसायसेण्णं पि निम्महिय सव्वं । आसवदारनिरोहे, जइज्ज सइ निज्जरापेही
॥ ८९०४॥ ॥ ८९०५ ॥ ॥ ८९०६॥ ॥ ८९०७॥ ॥ ८९०८॥ ॥ ८९०९॥
॥८९१०॥ ..॥ ८९११॥ ।। ८९१२॥ ।। ८९१३ ॥ ॥ ८९१४॥ ॥ ८९१५ ॥ ।। ८९१६॥ ॥८९१७॥ ॥ ८९१८॥ ॥ ८९१९॥ ॥ ८९२० ॥ ।। ८९२१ ॥ ॥ ८९२२॥ ।। ८९२३ ॥ ॥ ८९२४ ॥ ॥ ८९२५ ॥ ॥ ८९२६॥ ॥ ८९२७॥ ॥ ८९२८॥ ॥८९२९ ॥ ।। ८९३०॥ ।। ८९३१॥
॥ ८९३२॥ ।। ८९३३ ॥ ।। ८९३४॥ ॥ ८९३५॥ ॥ ८९३६॥ ।। ८९३७॥ ॥ ८९३८॥ ॥ ८९३९ ॥
૨૫૨
Page #260
--------------------------------------------------------------------------
________________
इंदियकसायहणणा, हणिय च्चिय आसवा जओ होइ । अहियाऽऽहारे मुक्के, रोगा इव आउरजणस्स एत्तो च्चिय सव्वेसु वि, जिएसु वटुंति अप्पए व्व मुणी। न य एत्तो वि उवाओ, अण्णो विज्जइ सुगइलाभे ता नाणज्झाणेहि, तवोबलेण य बला निलंभित्ता । सव्वाऽऽसवदाराई, धारेज्जा अविगलं सीलं तह मणसमाहिलक्खण-मऽवि सीलं मोक्खसाहणगुणाणं । जाणाहि मूलकारण-भूयं जम्हा सुए भणियं जस्स धिई तस्स तवो, जस्स तवो तस्स सोग्गइ सुलहा । जे अधिइमंतपुरिसा, तवो वि खलु दुल्लहो तेसिं किंच मणवयणकाया, जे भणिया करणसण्णिया तिण्णि । ते धितिमंतस्स गुणाय, होति दोसाय इयरस्स तम्हा पुरंधिपडिबंध-बंधणं दुहनिबंधणं धुणिउं। सामण्णं पडिवण्णा, धण्णा भवभवणनिविण्णा धण्णा सत्तहियाई, सुणंति धण्णा करेंति निसुयाई। धण्णा सोग्गइमग्गे, रमंति सीले गुणुप्पीले सण्णाणवायसहितो, सीलुज्जलिओ विगिट्ठतवजलणो। संसारमूलबीयं, दहइ दवऽग्गी व तणरासिं निम्मलसीलधराणं, इहलोए चेव तह य परलोए। गउरवमुवेइ अप्पा, परमप्पा एस चेव त्ति अच्चंतमहाघोरा वि, आवया सच्चसंधणपरेहिं । लीलाए नित्थरिज्जइ, सोच्छाहं सीलबलिएहिं सीलसमलंकियाणं, मरणं पि वरं खु तक्खणा चेव। चिरजीवियं पि मा पुण, सीलाऽलंकारचुक्काणं वरमऽरिघरेसु भिक्खा, अभिक्खणं भमडिया सुसीलेणं । चक्कित्तणं पि मा पुण, परिमलियविसालसीलस्स। गरुयगिरितुंगसिंगा, वरंखु विसमे कहिं पि पडिऊण । दढकढिणपत्थरंऽतो, अप्पा सयसिक्करं नीओ परिकुवियफारफुकार-घोररुहिराऽरुणऽच्छिदुप्पेच्छे। वरमऽहिमुहम्मि हत्थो, पक्खित्तो तिक्खदसणम्मि गयणविसप्पणदुप्पेच्छ-पचुरजालाकलावकलियम्मि। वरमऽप्पा पक्खित्तो, खयऽग्गिकुंडे पयंडम्मि मत्तकरिकरडपुडपाडणेक्क-दप्पिट्ठदुट्ठकेसरिणो । वरमाऽऽणणे पवेसो, सुतिक्खदढदाढकढिणम्मि मा पुण सुदीहकालं, परिवालियविमलसीलरयणस्स । हे वच्छ! तए भवसुह-कएण विहिओ परिच्चाओ सीलाऽलंकाराऽलं-किओ हु अधणो वि होइ जणपुज्जो। दुस्सीलो पुण धणवंतओ वि सयणेसु वि न पुज्जो विमलं सीलं पालितगाण, चिरकालजीवियं होउ। पावाऽऽसत्ताणं पुण, न किंचि चिरजीवियव्वेण ता भो धम्मगुणाऽऽगर!, गरलं व वमित्तु दुट्ठसीलत्तं । आराहणाकयमणो, मणहरहरिणंऽककरविमलं हयभववंसकरीलं, चित्तचमक्कियसुराऽसुरुप्पीलं। सिवपुरनिवेसकीलं, परिवज्जियजीवपरिपीलं कुगइपहविहियहीलं पावपवित्तीए कयगयनिमीलं । परमपयललणलीलं, परिपालसु निम्मलं सीलं सीलपरिपालणादार-मेवमक्खायमिण्हि सोलसमं । इंदियदमाऽभिहाणं, पडिदारं किंपिदंसेमि इंदो जीवो तस्स उ, इमाणि तेणिदियाणि भण्णंति । नाणाऽऽइगुणसिरीए, स पुण जिओ ललणपासादो तस्स गवक्खाऽऽइपभूय-दारकप्पाणि इंदियाणि धुवं। नियनिययविसयविरमण-कवाडविरहेण पुण तेसु पविसन्तपउरकुवियप्प-कप्पणापावपंसुपूरेण । ओमइलिज्जइ जोण्हु-ज्जला वि नाणाऽऽइगुणलच्छी अहवा अनिरुद्धिदिय-दारे पविसित्तु जीवपासाए। हयविसयचंडचरडा, नाणाऽऽइसिरिं अवहरंति एवमऽवगम्म सम्म, तस्संरक्खणकए कयपयत्तो। सव्वेंदियदाराई, सुनिरुद्धाइं धरसु धीर! ससमयपरसमयमया-ऽवगाहगरुयं पि पंडियं पि नरं। बलवं इंदियगामो, गंजइ अनिरुद्धपडिपसरो धरउ वयं चरउ तवं, सरउ गुरुं झरउ सुत्तअत्थे वि। इंदियदमपरिहीणस्स, तस्स तुसकंडणं सव्वं मयचंडगंडमंडल-करडिघडाविहडणेक्कपडुओ वि । जइ नेव इंदियजई, ता सो च्चिय कायरो पढमो ताव च्चिय गरुयत्तं, ताव च्चिय भुवणभूसणा कित्ती । संभावणा वि पुरिसस्स, ताव जाविदियाणि वसे अह सो च्चिय ताण वसे, जायइ जइ ता कुले जसे धम्मे । संघे गुरुसुहिवग्गे, देइ मसीकुच्चयमऽवस्सं दीणत्तमऽणादेयत्तणं च, सव्वाऽभिसंकणीयत्तं । किं किं तमऽणिटुं जं, इंदियवसगा न पावेंति . भिज्जइ गिरि वि सिरसा, पिज्जइ जालाकरालजलणो वि । खग्गऽग्गे वि चरिज्जइ, दुदमा पुण इंदियतुरंगा
।। ८९४०॥ ॥८९४१ ॥ ॥ ८९४२ ॥ ॥ ८९४३॥ ।। ८९४४॥ ॥८९४५॥ ॥८९४६॥ ॥ ८९४७॥ ॥८९४८॥ ॥ ८९४९ ॥ ॥ ८९५०॥ ॥ ८९५१॥ ॥ ८९५२ ॥ ॥ ८९५३॥ ॥ ८९५४ ॥ ॥८९५५ ॥ ॥ ८९५६॥ ॥ ८९५७ ॥ ॥८९५८ ॥ ॥ ८९५९ ॥ ॥ ८९६०॥ ॥८९६१ ॥ ॥ ८९६२ ॥ ।। ८९६३॥ ॥ ८९६४॥ ॥८९६५ ॥ ॥ ८९६६॥ ॥ ८९६७॥ ॥ ८९६८॥ ।। ८९६९॥ ॥ ८९७०॥ ।। ८९७१ ॥ ॥ ८९७२ ॥ ॥ ८९७३॥ ॥८९७४॥ ॥ ८९७५ ॥
૨૫૩
Page #261
--------------------------------------------------------------------------
________________
विसयाऽरण्णपवण्णो, अणवरयमऽणंकुसं व दुद्दन्तो । भंजंतो सीलवणं, ओ वियरइ इंदियगइंदो तत्तं दिसंति तवमऽवि, तवन्ति पालिति संजमगुणे वि । इंदियनिरोहकरणे, रणे व्व कीवा विसीयंति सक्को जमऽच्छिबहुलो, जं च हरी वयवहूविहियहासो । भट्टारओ विरिंची वि, जं च जाओ चउव्वयणो निद्दद्धाऽणंगो वि हु, जमऽद्धनारीसरो किर हरो वि । तं दुज्जयस्स विलसिय-मऽसेसर्मिदियनरिंदस्स पंचह वसे होउं, होइ वसे सयलजीवलोगस्स । पंचण्ह जयं काउं, जयइ समत्थं तिहुयणं प जइ नेव इंदियदमो, विहिओ ता किमिह सेसधम्मेहिं । अह सो वि कओ सम्मं, तहा वि किं सेसधम्मेहिं अहह ! बलवत्तमंदिय-गामस्स जमऽत्थिणो वि तं दमिउं । सक्कंति नेव समय-प्पसिद्धतदुवायविउणो वि जिम य, पहवंतइंदियबलाई । न जिर्णिसु जिणइ जेस्सइ, मण्णे अण्णो तिहुयणे वि सो च्चिय सूरो सो चेव, पंडिओ नणु गुणी वि सो चेव । सो चेव कुलपईवो, इंदियविजई जए जो उ तस्स गुणा तस्स जसो, तस्स सुहं पाणिपल्लवऽल्लीणं । तस्स धिई सो मइमं, जयम्मि जो इंदियदमत्थो जं सग्गे सुरराया, विलसइ सुरसेणिपणयपयकमलो। फणिमणिपहपहयतमो, जं च फणिदो-वि पायाले जं व नियारिचक्कं चक्कं चक्किस्स करयले ललइ । तं दित्तिदियदमलव- लीलाए विलसियं सव्वं तं नमह तं पसंसह, तं सेवह तं विहेह य सहायं । जेण य वसं नीओ, दुद्दतो इंदियगइंदो
I
सुगुरू स चेव देवो, तस्स नमो तेण भूसियं भुवणं । न विसयपवणहओ वि हु, इंदियअग्गी जलइ जस्स ते सुद्धो जम्मो, जीवियमऽवि तस्स चेव इह सहलं । जेण णिरुद्धो पसरो, इमस्स दुट्ठिदियबलस्स ता भो देवाप्पि !, पियं भणामो तुमं पि तह कह वि । चेट्ठसु जहिंदियाई, आयारामाई जायंति इंदियपभवं सोक्खं, सोक्खाऽऽभासो स न उण तं सोक्खं । तं पि हु कम्मोवचयाय, सो वि दुक्खेक्कहेउ ति इंदियविसयपसत्ता, पडंति संसारकंदरे घोरे । पक्खि व्व छिण्णपक्खा, सुसीलगुणपेहुणविहीणा महुलित्तं असिधारं, जहा लिहंतो सुहं मुणइ पुरिसो। इंदियविसयसुहं तह, भयावहं पि हु अणुभवतो सुठु वि मग्गिज्जतो, कत्थइ कयलीए नत्थि जह सारो। इंदियविसएसु तहा, नत्थि सुहं सुट्ठ वि गविट्ठ गिम्हुम्हहयस्स दुहं, जह धावंतस्स विरलतरुहेट्ठा। छायासुहमऽप्पं चिय, इंदियसोक्खं पि तह जाण अहह ! कहमऽप्पणिज्जो, चिरमुवयरिओ वि इंदियग्गामो । विसयपसत्तो संतो, सत्तुजणं पि हु विसेसे जो इंदियाण छंदे, वट्टइ मोहेण मोहिओ संतो। सत्तू तस्सऽप्पा चेव, अप्पणो तिक्खदुक्ख करो सोइदिएण भद्दा, चक्खूराएण समरधीरनिवो । घाणेण रायपुत्तो, निहओ रसणाए सोयासो फार्सिदिएण दिट्ठो, नट्ठो सयवारनयरवत्थव्वो । एक्केक्केण वि निहया, किं पुण जो पंचसु पसत्तो एयाण य भावत्थं, जहक्कमं साहिमो समासेणं । तत्थेमं अवसेयं, सोइंदियगोयरं नायं नयरम्मि वसंतपुरे, अच्चन्तं सुस्सरो विरूवी य । नामेण पुप्फसालो त्ति, गायणो आसि सुपसिद्धो तत्थेव पुरे एगो, सत्थाहो सो गओ परं देसं । भद्द त्ति तस्स भज्जा, घरवावारं विचितेइ तीय एगया कारण केणाऽवि निययचेडीओ । हट्टम्मि पेसियाओ, ताओ पुण पुप्फसालस्स किण्णरपडिरूवसरेण, गायमाणस्स भूरिजणपुरओ। गीयरवं सोऊणं, ठियाउ भित्तीए लिहिय व्व चिरवेलं अच्छित्ता, नियमंदिरमाऽऽगयाउ कुवियाए । तत्तो भद्दाए तज्जियाओ फरुसेहिं वयणेहिं भणियं च ताहिं सामिणि !, मा रूससु सुणसु तत्थ अम्हेहिं । तं किर सुयं पसूण वि, जं हरइ मणं किमऽण्णेसिं भणियं भद्दा कहंति, तऽणु ताहिं निवेइयं सव्वं । तो तीए चिंतियं कह, सो दट्ठव्वो महाभागो गम्मिय पत्थावे, जत्ता पारंभिया सुरगिहम्मि। लोगो य तहिं सव्वो, वच्चइ दठ्ठे नियत्तइ य भद्दा वि दासचेडीहिं, परिवुडा उग्गयम्मि सूरम्मि । तत्थ गया गाइत्ता, परिसंतो पुप्फसालो वि तम्मि सुरमंदिरपरिसरम्मि सुत्तो कहं पि चेडीहिं । दिट्ठो सिट्ठो य स एस, पुप्फसालो त्ति भद्दाए
૨૫૪
।। ८९७६ ।।
।। ८९७७ ।।
।। ८९७८ ।। ।। ८९७९ ।। ।। ८९८० ।।
।। ८९८१ ।। ।। ८९८२ ।। ।। ८९८३ ।। ।। ८९८४ ॥
।। ८९८५ ।। ॥ ८९८६ ॥ ।। ८९८७ ॥
।। ८९८८ ।। ।। ८९८९ ।। ।। ८९९० ।।
॥। ८९९१ ॥ ।। ८९९२ ।। ॥। ८९९३ ॥ ।। ८९९४ ।। ।। ८९९५ ।। ।। ८९९६ ।। ।। ८९९७ ।। ।। ८९९८ ।।
।। ८९९९ ।।
॥ ९००० ॥
॥ ९००१ ॥
॥ ९००२ ॥
॥ ९००३ ॥
॥ ९००४ ॥ ।। ९००५ ।।
।। ९००६ ॥
॥ ९००७ ॥
।। ९००८ ।।
।। ९००९ ।।
।। ९०१० ॥
।। ९०११ ।।
Page #262
--------------------------------------------------------------------------
________________
अह तं चिबिडियनासं, बीभच्छुटुं दंतुरं मडहवच्छं। पेच्छित्ता हं दिदै, रूवेण वि गेयमेयस्स इय जंपिरीए तीए, निच्छूढं दूरवलियवयणाए। सुत्तुट्ठियस्स एयं, कुसीलवेहिं च सिटुं से सोऊण इमं सो कोव-दावनिद्दज्झमाणसव्वंऽगो। हद्धी ! सा वि हयाऽऽसा, वणिणो गिहिणी ममं हसइ इय असरिसअमरिसवस-विस्सुमरियनिययसव्ववावारो। अवयारं काउमणो, तीए गेहम्मि संपत्तो पारद्धो य कलगिरं, पउत्थवइयानिबद्धवित्तंतं । अच्चन्तमाऽऽयरेणं, गाइउमेवं जहा तुज्झ पुच्छइ वत्तं सत्थाऽ-हिवो दढं पेसइ सया लेहं । तुह नामग्गहणेणं, परं पमोयं समुव्वहइ । तुह दंसणूसुओ एस, एइ इण्डिं गिहम्मि पविसइ य । एमाऽऽइ तह कहं पि हु, तेणं गीयं पुरो तीसे जह सा सव्वं सच्चं, इमं ति एइ य पई त्ति मण्णंती । अब्भुट्टिउं विमुंचइ, आगासतलाओ अप्पाणं अइउच्चभूमिगावडण-घायसंजायजीयनीहरणी। जिणमज्जणसमए हरि-तणु व्व पंचत्तमऽणुपत्ता कालक्कमेण तीसे, समागओ निसुणिउं पई वत्तं । मुणिउंच पईवत्तं, अच्चन्तं पुष्फसालस्स सो वाहराविऊणं, विसिट्ठतरभोयणेण आकंठं। भुंजाविऊण वुत्तो, गायंतो भद्द ! पासायं आरोहसु त्ति तो सो, अच्चन्तं गाढगेयदप्पेण । गायतो आरूढो, भवणोवरि सव्वसत्तीए अह गेयपरिस्समवड्ढमाण-वेगुड्ढसासफुट्टसिरो। निहणं गओ वरागो, सोइंदियमिय महादोसं चक्खिंदियदोसे पुण, आहरणं पउमसंडनगरम्मि। अणुभवइ रज्जलच्छिं, नामेण निवो समरधीरो जणणि व्व परकलत्तं, परकीयधणं तणं व जस्स सया। परकज्जं णियकज्जंव, आसि नीसेसनयनिहिणो सरणाऽऽगयरक्खणदुक्खि-यंऽगिउद्धरणधम्मकिच्चेसु । वढेंतं चिय नियजीवियं पि बहुमण्णियं जेण तस्सेगम्मि अवसरे, सुहाऽऽसणत्थस्स सणियमाऽऽगंतुं । विण्णत्तं पडिहारेण, सायरं कयपणामेण देव! तुह पायपंकय-पलोयणत्थं समागओ बाहिं । चिट्ठइ सिवसत्थाहो, आगच्छउ एत्थ गच्छउ वा रण्णा वुत्तं एउत्ति, तो पविट्ठो कयप्पणामो य । उचियाऽऽसणमाऽऽसीणो, सो भणिउमिमं समाढत्तो देव! मह अस्थि धूया, उम्माइणिणामिया विसालऽच्छी । रूवोहामियरंभा, सुजोव्वणा पव्वणिंदुमुही सा य विलयाण मज्झे, रयणब्भूया तुमं च रयणाण । नाहो सि ता तुममिमं, गिण्हसु जइ देव! पडिहाइ तुज्झ अनिवेइऊणं, कण्णारयणे परस्स दिज्जंते । का होइ सामिभत्ति त्ति देव ! साहिज्जए तुम्ह अम्मापिउणो सलहिति, सच्चमऽच्चन्तनिग्गुणाई पि। निययाऽवच्चाई परं, अण्ण च्चिय चंगिमा तीए तथाहि जम्मणभवणऽब्भन्तर-मिमीए देहेण जम्मसमए वि । विज्जुज्जोएणं पिव, सज्जो उज्जोइयमऽसेसं एयमऽवलोइउं पिव, उच्चट्ठाणं ठिया गहा वि फुडं। एवं च देव ! तीए, न तुमाहिन्तो पई होइ एवं मुणिऊण नराऽहिवेण, अच्चन्तविम्हियमणेण । तीसे पलोयणट्ठा, पच्चइया पेसिया पुरिसा सत्थाहेणेव समं, गया य ते मंदिरम्मि दिट्ठा सा। अच्छरियब्भूएण य, रूवेणं तीए अक्खित्ता मत्त व्व मुच्छिया इव, अवहडहियय व्व गमिय खणमेकं । एगते ठाऊण य, मंतिउमेवं समाढत्ता विजियऽच्छरमऽच्छरियं, किंपि इमीए सुरूवनेवत्थं । परिणयवया वि जीए, वयमेवं मोहमुवणीया अम्हारिसा वि परीणयवया वि, जइ दंसणे वि एईए। एवंविहं अवत्थं, पत्ता ता वसुमइनाहो नवजोव्वणाऽभिरामो, निरंकुसो सयलसंपयाऽऽवासो। अजिइंदिओ कहं नो, एईए वसा भवे विवसो विवसत्ते एयस्स य, कहं न रज्जं दढं विसीएज्ज । तत्थ य विसीयमाणे, अजहत्थं भूमिनाहत्तं इय नाऊण वि रण्णो, वयंसहत्थेणिमं उवणमिता। कह नो समत्थभाविर-दोसाणं कारणं होमो ता किंपि कहिय दोसं, इमीए वावत्तिमो महीनाहं । पडिवण्णं सव्वेहिं वि, गया य रण्णो समीवम्मि धरणियलचुंबिणा मत्थएण सव्वाऽऽयरं कयपणामा। ओणमियसीसवीसंत-पाणिणो भणिउमाऽऽढत्ता
॥९०१२॥ ॥ ९०१३॥ । ९०१४ ॥ ॥ ९०१५॥ ॥ ९०१६॥ ।। ९०१७॥ ॥ ९०१८॥ । ९०१९॥ ॥ ९०२०॥ ॥९०२१ ॥ ॥ ९०२२ ॥ ॥ ९०२३॥ ॥९०२४॥ ॥ ९०२५ ॥ ॥९०२६ ॥ ॥ ९०२७॥ ॥ ९०२८॥ ॥ ९०२९ ॥ ॥ ९०३०॥ ॥ ९०३१॥ ॥ ९०३२॥ ॥ ९०३३॥ ॥९०३४॥
॥ ९०३५ ।। ॥९०३६ ॥ ॥९०३७॥ ॥९०३८॥ ॥९०३९ ॥ ॥९०४०॥ ।। ९०४१॥ ॥९०४२ ॥ ॥९०४३ ॥ ॥९०४४॥ ॥९०४५ ॥ ॥९०४६॥
૨૫૫
Page #263
--------------------------------------------------------------------------
________________
देव! समग्गगुणेहि, रूवाऽऽईहिं विराइया कण्णा। सा केवलं अलक्खण-मेक्कं गुरु धरइ पइवहगं तो रण्णा परिचत्ता. तत्तो तस्सेव भमिनाहस्स। सेणावइणो दिण्णा. पिउणा सा परिणीया तेण रूवेण जोव्वणेण य, सोहग्गेणं च अवहरियहियओ। जाओ तदेगचित्तो, दूरं सेणावई तीए वच्चंतेसु दिणेसुं, एगम्मि अवसरम्मि नरनाहो । भडचडयरपरियरिओ, तेणं सेणाऽहिवेण समं करिकंधराऽधिरूढो, धुव्वंतुद्दामचामरुप्पीलो। ऊसियसियाऽऽयवत्तो, नीहरियो रायवाडीए अह सेणावइभज्जा, सा चिंतइ कहमऽहं महीवइणा । अवलक्खण त्ति चत्ता, दट्ठव्वो सो मए इन्तो एवं परिभावित्ता, नियंसियाऽमलमहग्घदोगुल्ला । रण्णोऽवलोयणट्ठा, पासाए आरुहित्तु ठिया राया वि तुरगकरिरहवरेहि, काउं परिस्समं बहिया । खणमेकं नियभवणं, पडुच्च आगंतुमाऽऽरुद्धो इंतस्स य कहवि नराऽहिवस्स, वियसंतकमलदलदीहा। तीए तहट्ठियाए, निस्सटुं निवडिया दिट्ठी किं न ई कि रंभा, किं वा पायालकण्णगा किं वा । तेयसिरी इय राया, संचिततो तदेगमणो ठाऊण खणं चक्खुं, लज्जारज्जूहिं संजमिय बाढं । दुटुतुरगं व कहकहवि, पडिगओ निययभवणम्मि सट्टाणपेसियाऽसेस-मंतिसामंतसुहडवग्गो य । वावारंऽतरविरओ, कहमऽवि सेज्जाए आसीणो.. अह तीए अंगपच्चंगं, चंगिमाऽऽलोयणाऽऽउलमणस्स । अंगमऽणंगो रण्णो, बाढं पीडेउमाऽऽरुद्धो तो तं चिय कुवलयलोयणं निवो सव्वहिं पलोयंतो। जाओ तम्मयचित्तो, चित्ताऽऽलिहिओ व्व निष्फंदो निययाऽवसरम्मि समागतो य, सेणावई महीवइणा। पुट्ठो का तुज्झ तया, भवणोवरि देवया आसि तेणं पयंपियं देव!, सा इमा जा तए परिच्चत्ता । सत्थाहसुया मह महिलिय त्ति संपइ परं जाया अहह! कहं छलिओ हं, कारणियनरेहिं तं कुरंगऽच्छिं। निद्दोसं पि सदोसं ति, वाहरंतेहिं पावेहि एवं संचितंतो, राया पम्मुक्कदीहरुस्सासो। दुस्सहविसमसिलीमुह-सिहिसंतावं परंपत्तो जाणियपरमत्थेणं, सेणावइणा लहित्तु पत्थावं । सामी ! कुणसु पसायं, गिण्हसु तं मज्झ भज्जं ति भिच्चाण संतियं जीवियं पि नूणं पहूण साहीणं । किं पुण धणपरियणभवण-वित्थरो बज्झरूवो त्ति एवं सोउं राया, हिययम्मि विभाविउं समाढत्तो । दुसहो मयणहुयासो, बाढं कुलगंजणा गरुई आचंदकालिअअजस-फंसणा नीइनिहणमऽच्चन्तं । परजुवइसेवणं मारिसाण मरणे वि नो जुत्तं इय निच्छिऊण राया, सेणाहिवई पयंपए भद्दा ! । एवंविहं अकिच्चं, भुज्जो मा मे कहेज्जासि नरयपुरेक्कदुवारं, निम्मलगुणभवणबहलमसिकुच्चो । नीईधरेहिं कीरइ, कहमिव परदारपरिभोगो सेणावइणा वुत्तं, जइ परदारं ति गिण्हसि न देव! । देवाऽऽययणेसु इम, विलासिणित्तेण ता देमि तत्तो तुब्भे वेस त्ति, सेवमाणा परिस्थिदोसस्स । न भविस्सह नाह! पयं, ता मह इह देह आएसं रण्णा पयंपियं होउ, कि पि मरणे वि एरिसमऽकिच्चं । नो काहमऽहं विरमसु, सेणाऽहिव! भूरिभणणाओ तो पणमित्ता सेणाऽहिवो गओ नियगिहम्मि राया वि। तइंसणाऽणुपराग:-ग्गिणा दढं डज्झमाणंऽगो परिचत्तरायकज्जो, तं किंपि हु हिययगाढसंघट्टं। संपत्तो जेण मओ, जाओ तिरिओ य अट्टवसा चक्खूरागो एवं-विहाण दोसाण कारणं भणिओ । घाणम्मि इण्हि दोसं, संखेवेणं निदंसेमो किर एगो रायसुओ, गाढं गंधप्पिओ सुरहिवत्थु । जं पेच्छइ अग्घायइ, तमऽसेसं सो य कइया वि नावाहि कीलइ नई-सलिलम्मि बहुवयस्सपरियरिओ। तं च तहा कीलंतं, नाऊण सवत्तिजणणीए निययसुयरज्जवंछाए, तस्स गंधप्पियत्तणं मुणिउं । मारणहेउं उग्गं, महाविसं भूरिभत्तीहिं ठवियं मंजूसाए, सा नइसलिले पवाहिया तत्तो । रममाणेणं तेणं, दिट्ठा व कहिं पि किर इंती तो तं उत्तारित्ता, उग्घाडइ तीए मज्झ संठवियं । एगं समुग्गयं नियइ, तं पि विहडेइ तस्संऽतो पाउणइ गंठिमेक्कं, तं पुण उभिंदिऊण गंधपिओ। तं विसमुजिंघतो, झडत्ति पंचत्तमऽणुपत्तो
॥९०४७॥ ॥९०४८॥ ॥९०४९ ॥ ॥९०५०॥ ॥ ९०५१॥ ॥ ९०५२॥ ॥ ९०५३॥ ॥९०५४॥ ॥९०५५॥ ॥९०५६ ॥ ॥ ९०५७॥ ॥९०५८॥ ॥ ९०५९॥ ॥९०६०॥ ॥९०६१॥ ॥९०६२॥ ॥९०६३॥ ॥९०६४॥ ॥ ९०६५॥ ॥ ९०६६॥ ॥९०६७॥ ॥९०६८॥ ॥९०६९॥ ॥९०७०॥ ॥९०७१ ॥ ॥९०७२॥ ॥९०७३॥ ॥९०७४॥ ॥९०७५॥ ॥ ९०७६॥ ॥९०७७॥ ॥९०७८॥ ॥ ९०७९॥ ।। ९०८०॥ ॥ ९०८१॥ ॥९०८२॥
૨૫૬
Page #264
--------------------------------------------------------------------------
________________
एवंविहवसणकरं, घाणिदियमऽक्खियं सदिट्टंतं । रसणादोसोदाहरण- मिण्हिं लेसेण कित्ते म भूमिपइट्ठियनगरे, सोदासो नाम भूवई आसि । अच्वंतं मंसपिओ, तेण य एगम्मि पत्थावे घोसाविया अमारी, सव्वत्थ पुरम्मि नवरि सूयस्स । रायनिमित्तं मंसं, उवक्खडितस्स जत्तेण लद्धं तरेण हरियं, कहवि विरालेण तो स भयभीओ। अण्णं पलमऽलहंतो, सोयरियाऽ ऽईण गेहेसु अण्णायमेगडिंभं, रहम्मि वावाइउं नरिंदस्स । भोयणसमए दलयइ, अच्वंतसुसंभियं किच्चा तं भुंजिऊण राया, तुट्ठो वागरइ कहसु हे सूव ! । कत्तो इमस्स लाभो त्ति, तेण सिटुं च जहवित्तं सोऊण तं च राया, रसणादोसेण वाउलिज्जतो । माणुसमंसनिमित्तं, सूवस्स सहाइणो दे तो सो रायनरेहिं परियरिओ मारिडं जणं मंसं । उवखडइ निवनिमित्तं, एवं जंतेसु दियहेसु कारणियनरेहिं सो, लक्खित्ता रक्खसो त्ति रयणीए । पाइत्ता पउरसुरं, परिचत्तो अडविमज्झम्मि तत्थ य करगहियगदो, तप्पहपरिवत्तिणं जणं हणिउं । भुंजइ परिब्भमेइ य, विगयाऽऽसंको कयंतो व्व अवरम्मि अवसरम्मि, तेण परसेण निसि गओ सत्थो । सुत्तेण वेइओ नेव, तेण णवरं कहवि मुणिणो सत्थभट्ठा दिट्ठा, कुणमाणाऽऽवस्सयं तओ पावो । सो तेसिं हणणट्ठा, पासे ठाउं समारद्धो पबलतवतेयपहओ, साहुसमीवे य ठाउमऽचरंतो । चितेइ धम्मसवणं, पडिबुद्धो संजओ जाओ जइ विहु सो पज्जंते, पत्तो बोहिं तहा वि पुव्वं पि । रज्जुद्दालणपमुहं, दोसं रसणाइ उवणीओ फासिंदियदोसे पुण, आहरणं किर पुरे सयदुवारे। नामेण सोमदेवो, विप्पस्स सुओ परिव्वसइ संपत्तजोव्वणो सो, सद्धिं रइसुंदरीए वेसाए। रूवेणं फासेण य, गढिओ वुत्थो चिरं कालं पुव्वपुरिसज्जियं आसि, किंपि जं दव्वमऽप्पणो भवणे । तं सव्वं निट्ठवियं, तत्तो अत्थस्स विरहम्मि निच्छूढो अत्ताए, हाउ विमणदुम्मणो तत्तो । चितेइ सो अणेगे, अत्थस्स उवज्जोवा अलभंतो य उवायं, तहाविहं अत्थवंतगेहेसु । जीवं काऊण पणं, पाडइ खत्ताइं रयणीए विलसइ य जहच्छंदं, तीए समं तदुवलद्धदव्वेणं । दोगुंदुगो व्व अत्ता वि, अत्थलुद्धा वसे जाया नवरं अतिगूढाए, तक्करकिरियाए तस्स नयरजणो । अच्चंतपीडिओ चोरु- वद्दवं कहइ नरवइणो तो नरवणाऽऽरक्खिय- पुरिसा निब्भच्छिया खरगिराहिं। वुत्ता य जइ न चोरे, लहिहि ता भे हणिस्सं ति अह तियचच्चरचउपह-पवासभाऽऽईसु विविहठाणेसु । भयभीया ते तक्कर- पलोयणे उज्जया जाया कत्थइ य अपावेंता, चोरपउत्ति गिहाणि गणियाणं । अवलोइउमाऽऽरद्धा, दिट्ठो य कहिं पि सो विप्पो चंदणरसचच्चिक्किय-देहो सुविसुद्धपरिहियदुकूलो । तीए वेसाए समं, विलसंतो इब्भपुत्तो व्व तो चिंति कह-ममस्स एवंविहा वरविलासा। पइदियहं चिय वित्ती-करणपरभवणभमिरस्स तानिच्छियं इमेणं, होयव्वमऽसुंदरेण इइ नाउं । कवडकयकोवतिवली-तरंगरंगन्त भालेहिं रे रड्डडोड्ड ! वच्चिहसि, कत्थ निवसन्त ! एत्थ वीसत्थं । लुंटित्ता सयलपुरं, किं रे! न वयं तुमं मुणिमो एवं तेहि भणिए, सकम्मदोसेण सा भउब्धंतो । मुणिओ त्ति पलायंतो, गहिओ रण्णो य उवणीओ रइसुंदरीए गेहं, उक्कड्ढित्ता पलोइयं सम्मं । दिवं विविहपयारं, मोसं लोएण नायं च तो कुविएणं रण्णा, वेसा निव्वासिया सनगराओ । विप्पसुओ पुण वज्झो, आणत्तो कुंभिपाएणं एवंविहदोससमुस्सयस्स, फासेंदियस्स वसगाणं । इहपरभवेसु दुक्खं, होइ असंखं च तिक्खं च ता विसयकुपपत्थिय- इंदियतुरगे निरुंभिउं भद्द ! । संमग्गम्मि निजुंजसु, काड्ढय वेगवगाए अप्पऽप्पविसयपरिधावमाण- मिंदियकुरंगवग्गमिमं । सण्णाणभावणावागुराए बद्धं धरेज्जासु तह धीर! धिइबलेणं, दुद्दंते दमसु इंदियतुरंगे । जह उक्खयपडिवक्खो, हरेसि आराहणपडागं इंदियदमाऽभिहाणं, पडिदारं किंपि दंसियं एवं । एत्तो तवाऽभिहाणं, तमऽहं सत्तरसमं वोच्छं
૨૫૦
॥ ९०८३ ॥
।। ९०८४ ॥
।। ९०८५ ।। ।। ९०८६ ॥
।। ९०८७ ।।
।। ९०८८ ।।
।। ९०८९ ॥
।। ९०९० ।।
॥ ९०९१ ॥
।। ९०९२ ॥
॥ ९०९३ ॥ ।। ९०९४ ।।
।। ९०९५ ।।
॥ ९०९६ ॥
।। ९०९७ ।।
।। ९०९८ ।।
॥ ९०९९ ॥
॥ ९१०० ॥
॥ ९१०१ ॥
॥ ९१०२ ॥
॥ ९१०३ ॥ ॥ ९१०४ ॥ ॥ ९१०५ ॥ ॥ ९१०६ ॥
॥ ९१०७ ॥
॥ ९१०८ ॥
॥ ९१०९ ॥
॥ ९११० ॥
॥ ९१११ ॥
॥ ९११२ ॥
।। ९११३ ॥
॥ ९११४ ॥
॥ ९११५ ॥
॥ ९११६ ॥
॥ ९११७ ॥
।। ९११८ ॥
Page #265
--------------------------------------------------------------------------
________________
अब्भिन्तरबाहिरयं, कुणसु तवं वीरियं अगूहेंतो। वीरियनिग्गही बंधइ, मायं विरियंतरायं च
।। ९११९॥ सुहसीलयाए अलस-तणेण देहपडिबद्धयाए य । सत्तीए तवमऽकुव्वं, निव्वत्तइ मायमोहणियं
॥ ९१२० ॥ सुहसीलयाए जीवा, तिव्वं बंधतऽसायवेयणियं । अलसत्तणेण बंधइ, चरित्तमोहं च मूढमई
॥९१२१॥ देहपडिबंधओ पुण, परिग्गहो होइ ता विवज्जित्ता । सुहसीलयाऽऽइदोसे, तवम्मि निच्चं पि उज्जमसु ॥ ९१२२ ॥ तवमऽकुणंतस्सेए, जहसति साहणो भवे दोसा । तं कुणमाणस्स पुणो, इह परलोगे य होंति गुणा
॥ ९१२३ ॥ कल्लाणिड्ढिसुहाई, जावइयाइं भवे सुरनराणं । परमं च निव्वुइसुहं, एयाति तवेण लब्भंति
॥९१२४ ॥ तथा दुरियगिरिकुलिसदंडं, रोगुब्भडकुमुयसंडमायंडं। कामकरिहरिपयंडं, भवसागरतरणतरकंडं
॥ ९१२५ ॥ दक्कियकुगइदुवारं, दावियमणवंछियऽत्थसंभारं। कयजयजसप्पसारं, सारं एक्कं तवं बेंति
।। ९१२६॥ एयं नाऊण तुमं, महागुणं संजमित्तु मणपसरं । सरहसमऽणुदिवसं चिय, तवसा भावेसु अप्पाणं
।। ९१२७॥ नवरं जह न तणुपीडा, न याऽवि चियमंससोणियत्तं च । जह धम्मझाणवुड्ढी, तह खवग ! इमं करेज्जासु ||९१२८॥ तवनामप्पडिदारं, परूवियं संपयं समासेण । निस्सल्लयपडिदारं, अट्ठारसमं पि साहेमि
॥९१२९॥ निस्सल्लस्सेव गुणा, भवंति हे खवग! सल्लमऽवि तिविहं । जाणसु नियाणमाया-मिच्छादसणवियप्पेहि ॥ ९१३०॥ तत्थ नियाणं तिविहं, रागद्दोसेहिं मोहओ चेव । रागेण रूवसोहग्ग-भोगसुहपत्थणारूवं
।। ९१३१ ॥ दोसेण पइभवं पि हु, परमारणऽणिट्ठकरणरूवं तु । धम्मऽत्थं हीणकुलाऽऽइ-पत्थणं मोहओ होइ
।। ९१३२ ॥ अहव नियाणं तिविहं, होइ पसत्थाऽपसत्थभोगकयं । तिविहं पितं नियाणं, वज्जेयव्वं तए तत्थ
॥ ९१३३॥ संजमहेउं पुरिसत्त-सत्तबलविरियसंघयणबुद्धी। सावयबंधुकुलाऽऽइसु, होइ नियाणं पसत्थमिणं
॥ ९१३४ ॥ सोहग्गजाइकुलरूव-माऽऽइआयरियगणहरजिणत्तं । पत्थंते अपसत्थं, माणेणं नंदिसेणे व्व
॥ ९१३५ ॥ कोहेण परवहं जो, मरिउं पत्थेइ तस्स अपसत्थं । बारवईविणासनिबद्ध-बुद्धिदीवायणस्सेव
॥ ९१३६ ॥ देवियमाणुसभोए, राईसरसेट्ठिसत्थवाहत्तं । हलधरचक्कधरतं च, पत्थमाणस्स भोगकयं
॥ ९१३७ ॥ पुरिसत्ताऽऽइनियाणं, पसत्थमऽविजं निवारियं एत्थ । तं निरऽभिसंगमुणिणो, पडुच्च णेयं न उण इयरे ॥ ९१३८॥ दुक्खक्खयकम्मक्खय-समाहिमरणं च बोहिलाभो य । एमाऽऽइपत्थणं पि हु, साऽभिस्संगाण संभवइ ॥९१३९॥ संजमसिहराऽऽरूढो य, विहियदुक्करतवो तिगुत्तो वि। अवगण्णिऊण सिवसुह-मऽसमं पिपरीसहाऽभिहओ ॥९१४० ॥ एवं नियाणबंधं, जो कुणइ सुतुच्छविसयसुहहेउं । सो कायमणिकएणं, वेलियमणि पणासेइ ॥ ९१४१ ॥ मुहमहुरमंऽतविरसं, भोत्तुं च सुहं नियाणवसलद्धं । नरयाऽवडम्मि निवडइ, बहुदुक्खे बंभदत्तो व्व
॥ ९१४२॥ तथाहि साकेयम्मि पुरवरे, आसि चंडावडेंसओ राया। मुणिचंदो से पुत्तो, सो पुण संजायवेरग्गो
॥ ९१४३ ॥ सायरचंदमुर्णिदस्स, अंतिए गेण्हिऊण पव्वज्जं । सुत्तत्थेऽहिज्जतो, दुक्करतवकम्ममाऽऽयरइ
॥ ९१४४॥ वच्चंतो य कहं पिह, गुरुणा सह दूरदेसमऽभिसरिठं । भिक्खदाइ पविट्ठो, गामे मुक्को य सत्थेण
।। ९१४५॥ एगागी वि पयट्टो, गंतुं पडिओ य कहवि अडवीए । तण्हाछुहापरिस्सम-वसेण बाढं किलंतो य
॥ ९१४६ ॥ गोवालदारगेहि, चउहिं परिपालियो पयत्तेण । जाओ पगुणसरीरो, सिट्ठो धम्मो य तेणेसिं
॥ ९१४७॥ पडिबुद्धा ते सव्वे, जाया सिस्सा य तस्स साहुस्स । कुव्वंति समणधम्मं, नवरं काउंदुगुंछं दो
॥ ९१४८॥ मरिऊण देवलोए, पत्ता देवत्तणं तवपहावा । कालक्कमेण तत्तो, चइऊणं दसपुरे नगरे
॥ ९१४९॥ संडिलदिएण जइमइ-दासीए जमलगा सुया जाया। बुद्धिबलजोव्वणेहिं, कमेण समलंकिया ते य
।। ९१५०॥ छेत्तस्स रक्खणट्ठा, अडवीए गया णिसिठ्ठम्म य पसुत्ता । वडविडविणो तलम्मि, डक्का य तहिं भुयंगेण ॥ ९१५१॥ पडियरणाऽभावम्मि य, मरिउं जमलत्तणेण दो वि मिगा। कालिंजरम्मि जाया, नेहेण समं चिय चरंता ॥ ९१५२॥
૨૫૮
Page #266
--------------------------------------------------------------------------
________________
पारद्धिमवगएणं. लोद्धणं एक्ककंडघाएणं । हणिऊण दो विकीणास-मंदिरं पेसिया विवसा तत्तो गंगातीरे, हंसा जमलत्तणेण संवुत्ता । तत्थ वि य धीवरेणं, बद्धा एक्केण पासेण विणिवाइया य वलिऊण, कंधरं तेण निद्दयमणेण । तत्तो पुरीए वाणारसीए मायंगअहिवइणो बहुधणधण्णसमिद्धस्स, भूयदिण्णस्स दो वि ते पुत्ता । उववण्णा दढपणया, नामेणं चित्तसंभूया अह अण्णया कयाई, तीए पुरीए निवेण संखेण । नमुई नाम अमच्चो, पत्ते गरुयाऽवराहम्मि लोगाऽववायगोवण-कएण पच्छण्णवज्झयाऽऽएसो। कुविएणं उवणीओ, पाणाऽहिवभूयदिण्णस्स वज्झट्ठाणं नीओ, तेणं वुत्तो य जइ सुए मज्झ । पाढसि भूमिहरठिओ, ता तं मुंचामि अहयं ति जीवियमिच्छंतेणं, पडिवण्णमिमं च तेण तो पुत्ते । पाढेउं आढत्तो, नवरं पम्मुक्कमज्जाओ तज्जणणीए सद्धि, अच्छंतो इंगियाऽऽइकुसलेण । जारो त्ति मुणिय पाणाऽ-हिवेण मारेउमाऽऽरद्धो उवयारि त्ति वियाणिय, परमत्थेहि व तस्स एगंते। नियपिउणो अभिप्पाओ, सिट्ठो संभूयचित्तेहिं तत्तो निसाए नट्ठो, गओ य नगरम्मि हत्थिणागपुरे। जातो य तहि मंती, चक्किस्स सणंकुमारस्स तेहिं पुण पाणपुत्तेहिं, गीयनट्टाऽऽइएसु कुसलेहि। अच्चंतं हयहियओ, विहिओ वाणारसीलोगो अह अण्णया पयट्टे, पुरीए तियचच्चरेसु मयणमहे । गिज्जंतीसुं विविहासु, चच्चरीसु पुरंधीहि नच्चंतेसं तरुणी-यणेस ते तत्थ चित्तसंभूया। नियचच्चरिमज्झगया, गाइउमऽच्चंतमाऽऽरद्धा गेएणं नट्टेण य, अक्खित्तमणो जणो गओ तेर्सि। सव्वो वि समीवम्मि, विसेसओ पउरतरुणीजणो तत्तो ईसावसओ, चाउव्वेज्जाऽऽइपउरलोगेण । विण्णत्तो महिनाहो, देव ! पुरीए जणो सव्वो एएहिं पाणपुत्तेहिं, संचरतेहिं मुक्कपरिसंकं । एगाऽऽगारो विहितो त्ति, तो नरेंदेण नगरीए तेसिं पवेसो पडिसेहिओ त्ति अवरम्मि नवरि पत्थावे। जायम्मि कोमुइमहे, अवगणिय सासणं रण्णो लोलिदियत्तणेणं, कोऊहलओ य विहियसिंगारा । ते नगरीए पविट्ठा, ठाऊण य एगदेसम्मि अंसुयकयमुहकोसा, हरिसेणं गाइउं समाढत्ता । परिवारिया य लोगेण, गेयअवहरियहियएण अच्वंतसुस्सरा के, इमे त्ति वत्थे मुहाओ अवणीए । विण्णाया ते एए, मायंगसुय त्ति कुविएण लोगेण तओ हण हण, हण त्ति परिजंपिरेण निस्सटुं । सव्वत्तो पारद्धा, हंतुं जट्ठिट्टगाऽऽइहिं कहकहवि हम्ममाणा, विणिग्गया ते य नयरिमज्झाओ। संचितिउं पवत्ता, अच्चंतं जायसंतावा धी! अम्ह जीविएणं, रूवाऽऽइसमग्गगुणगणेणं पि। जे निंदियजाइवसा, एवं हीलापयं जाया तो वेग्गोवगया, अकहित्ता सयणबंधवाऽऽईणं । मरणकयनिच्छया ते, दाहिणहुत्तं लहु पयट्टा वच्चंतेहिं य तेहिं, दिट्ठो एगत्थ गिरिवरो तुंगो । मरणत्थमाऽऽरुहंतेहि, तत्थ एगत्थ सिहरम्मि घोरतवकिसियकाओ, धम्मज्झाणे परम्मि वट्टन्तो। उस्सग्गगओ साहू, पलोइओ हरिसियंऽगेहिं भत्तीए वंदिओ सो, मुणिणा वि हु जोग्गयं णिएऊण । झाणस्स समत्तीए पुट्ठा कत्तो भवंतो त्ति तेहि पि पुव्ववुत्तंत-कहणपुव्वो सचित्तसंकप्पो। गिरिपडणमरणरूवो, निवेइओ तस्स साहुस्स तत्तो मुणिणा भणियं, महाऽणुभावा ! अजुत्ततरमेयं । जइ सच्चं उब्विग्गा, ता जइधम्मं समायरह पडिवण्णं तेहिं तओ, दिण्णा दिक्खा तवस्सिणा तेसिं । जोग त्ति मुणिय अवितह-अइसयनाणोवलंभेण कालक्कमेण जाया, गीयत्था अह कहं पि विहरंता । दुक्करतवकरणपरा, संपत्ता हत्थिनागपुरे एगत्थ काणणम्मि, वुत्था मासस्स पारणगदिवसे। संभयमणी नगरे, भिक्खट्टाए अह पविट्ठो दिट्ठो य नमुइणा सो, नाओ य तओ महं इमो कहिही । दुव्विलसियं जणाणं ति, गाढकुवियप्पवसगेण नियपुरिसे पेसित्ता, जट्ठीमुट्ठीहिं हणिय णिस्सटुं। निद्धाडिओ पुराओ, तो मुणिणो निरऽवराहस्स उग्गयपयंडकोवस्स, पुरिसदहणट्ठया मुहाहितो । नीहरिठं आरद्धा, तेउलेसा महाभीमा
॥ ९१५३ ।। ॥ ९१५४॥ ॥ ९१५५ ॥ ॥ ९१५६॥ ॥ ९१५७॥ ॥ ९१५८॥ ॥ ९१५९॥ ॥ ९१६०॥ ।। ९१६१॥ ॥ ९१६२॥ ॥ ९१६३ ॥ ॥ ९१६४॥ ॥ ९१६५ ॥ ॥९१६६॥ ॥ ९१६७॥ ॥९१६८॥ ॥ ९१६९ ॥ ॥ ९१७० ॥ ॥ ९१७१ ॥ ॥९१७२॥ ॥ ९१७३ ॥ ॥ ९१७४ ॥ ॥ ९१७५॥ ॥९१७६ ॥ ॥ ९१७७॥ ॥ ९१७८ ॥ ॥ ९१७९॥ ॥ ९१८० ॥ ॥ ९१८१ ॥ ॥ ९१८२॥ ॥ ९१८३ ।। ॥ ९१८४॥ ॥ ९१८५ ॥ ॥ ९१८६॥ ॥ ९१८७॥ ॥९१८८॥
૨૫૯
Page #267
--------------------------------------------------------------------------
________________
अंधारियं च नगरं, कसिणऽब्भसमाहिं धूमवत्तीहिं । ताहे चक्की लोगो य, तोसिउं तं पवत्तो त्ति
॥ ९१८९॥ जा न पसीयइ थेवं पि, ताव लोगाउ सुणिय वुत्तंतं । चित्तो समागओ झत्ति, महुरवाणीए तं भणइ
॥ ९१९०॥ भो भो महायस! कहं, जिणवयणं मुणिय कुणसि तं कोवं । न वियाणसि तप्पभवं, भवभमणमऽणंतभयभवणं ॥९१९१ ॥ को वा तस्सऽवराहो, अवयारकरस्स नणु वरायस्स। दुक्खे सुहे य कम्माणि, जेण पभवंति जंतूण
॥९१९२॥ एमाऽऽइपसमपीऊस-सारवाणीए पसमियकसायो। उवसंतो संभूतो, गया य ते दो वि उज्जाणं
॥ ९१९३॥ पडिवज्जिऊणमऽणसण-माऽऽसीणा दो वि एगदेसम्मि । तत्तो सणंकुमारो, चक्की अंतेउरेण समं
॥ ९१९४ ॥ आगंतं भत्तीए तेसिं चलणप्पले नमंसेइ । एवं थीरयणं पिह, नवरं तच्चिहरसहफासं
॥ ९१९५॥ अणुभवमाणो संभूय-मुणिवरो भणइ जइ इमस्स फलं । अस्थि तवस्स तया हं, भवंतरे होज्ज चक्कि त्ति ॥ ९१९६॥ एवं नियाणबंधो, तेण कओ चित्तसाहुणा बहुसो । वारिज्जतेण वि भव-विवागसंसूयगगिराहिं
॥ ९१९७ ॥ आउक्खएण मरिठं, सोहम्मे भासुरा सुरा जाया । तत्तो चविउं चित्तो, उववण्णो पुरिमतालम्मि
॥९१९८॥ इब्भस्स सुयत्तेणं, संभूओ पुण पुरम्मि कंपिल्ले। बंभस्स भूमिवइणो, चुलणीए सुओ समुप्पण्णो
॥ ९१९९ ॥ विहियं च बंभदत्तो त्ति, तत्थ नामं पसत्थदिवसम्मि। एत्थ य ता वत्तव्वं, जा सो चक्कित्तणं पत्तो
॥ ९२००॥ साहियसमग्गभरहो, भरहो इव भुंजए विसयसोक्खं । अह जायजाइसरणो, कहमऽवि एगत्थ पत्थावे ॥ ९२०१॥ पुव्वभवभाउजाणण-कएण दासाऽऽइपंचभवगब्भं । लोगाण दंसणत्थं, विरएइ इमं सिलोगद्धं
॥ ९२०२॥ "आस्व दासौ मृगौ हंसौ, मातंगावमरौ तथा।" इति एयं च रायवारे, ओलंबावेत्तु इय भणावेइ । जो एयपच्छिमद्धं, पूरइ से देमि रज्जद्धं
॥ ९२०३ ॥ अह सो पुव्वुवइट्ठो, जीवो चित्तस्स मोत्तु गिहवासं । संजायजाइसरणो सम्मं घेत्तूण पव्वज्जं
॥ ९२०४॥ अप्पडिबद्धविहार, विहरतो आगओ तहिं नयरे। एगत्थुज्जाणम्मि, ठिओ य सद्धम्मझाणेणं
॥ ९२०५॥ एत्थंतरम्मि अरहट्टिएण, पढियं तयं सिलोगद्धं । उवउत्तेणं मुणिणा वि पच्छिमद्धं भणियमेवं
।। ९२०६॥ एषा नौ षष्ठिका जाति- रन्योन्याभ्यां वियुक्तयोः" इति
॥९२०७॥ अह आरहट्टिएणं, एयं गंतुं णिवेइयं रण्णो । राया वितं णिसामिय, भाइसिणेहाऽइरेगेण
॥९२०८॥ मुच्छावसेण वियलत्त-मुवगओ तो अणिट्ठकारि त्ति । ताडिउमाऽऽरद्धो आर-हट्टिओ रायपुरिसेहि
।। ९२०९ ॥ हम्मतेण य तेणं, भणियं मा हणह कयमिणं मुणिणा। खणलद्धचेयणो निसुणिऊण एयं च नरनाहो ॥ ९२१०॥ सव्वाइ विभूईए, गतो समीवम्मि तस्स साहुस्स । चलणे य वंदिऊणं, आसीणो दढसिणेहेण
॥ ९२११ ॥ विहिया मुणिणा सद्धम्म-देसणा तं च अवगणेतेण । साहू भणिओ चक्काऽ-हिवेण भयवं कुण पसायं ॥ ९२१२॥ अंगीकरेसु रज्जं, भुंजसु भोए चयाहि पव्वज्ज । पुव्वं पिव समगं चिय, कालं अइवाहयामो त्ति
॥९२१३॥ मुणिणा भणियं नरवर!, रज्जं भोगा य दुग्गइमम्गो । ता मुणियजिणमयऽत्थो, एए तुममुज्झिउण लहुं ॥९२१४ ॥ पडिवज्जसु पव्वज्जं, जेण समं चिय तवं अणुचरामो। किं तुच्छकालिएणं, रज्जाऽऽइसमुत्थसोक्खेण ॥ ९२१५॥ भणियं रण्णा भयवं!, दिटुं मोत्तूण किं अदिट्ठकए । तम्मसि मुहाए जेणं, वयणं मे इय विकूलेसि
॥ ९२१६॥ अह साहू नरवइणो, नियाणदुव्विलसियस्स सामत्था । मुणिऊण असज्झत्तं, उवसंतो धम्मकहणाओ ॥ ९२१७॥ कालक्कमेण विहुणिय-कम्ममलो सासयं पयं पत्तो। चक्की वि अंतसमए, रुद्दज्झाणम्मि वर्ल्डतो
॥९२१८॥ मरिऊण तमतमाए, उक्कोसठिई उ नारगो जाओ। एवंविहदोसकर, खवग! नियाणं विवज्जेसु
॥ ९२१९॥ भणियं नियाणसल्लं, मायासल्लं तु तं वियाणेहि। जंकाऊणऽइयारं, थोवं पि चरित्तविसयम्मि
।। ९२२०॥ गोरवलज्जाऽऽईहिं, नेवाऽऽलोएइ अंतिए गुरुणो। अहवा उवरोहेणं, आलोयइ नवरि नो सम्म
॥ ९२२१॥ एवंविहं च माया-सल्लमऽणुल्लूरिऊण तवनिरया। न सुहं पावंति फलं, चिरकालं पि हु किलिस्संता
॥ ९२२२॥ तेणं चिय तव्वसगा, सुचरियचिरकालदुक्करतवा वि। इत्थीभावं पत्ता, तवस्सिणो पीढमहपीढा
।। ९२२३ ॥
૧૦.
Page #268
--------------------------------------------------------------------------
________________
तथाहि किर पुव्वमाऽऽसि जिणउसभजीवु वेज्जस्स पुत्तु नियकुलपईवु। निवमंतिसेट्ठिसत्थाहपुत्त, संजाय तस्स चत्तारि मित्त।। ९२२४ ॥ सो नियवि साह किमिकोढखीण, सहधम्मझाणि निच्चल निलीणु । जायाऽणुकंपु तसु कयतिगिच्छु, अज्जिणिवि पुण्णसंचउ अतुच्छ
॥ ९२२५ ॥ आउक्खयम्मि कयपाणचाउ, सव्वण्णुधम्मरसभिण्णधाउ। चउहि पि वयस्सिहि सुहं सुरत्तु, अच्चुत्तमु अच्चुयकप्पि पत्तु
॥ ९९२६ ॥ अह जंबुदीवतिलओवमाए, वेसमणनयरिसमविब्भमाए। सिरिपुव्वविदेहसिरोमणीए, नामि पुरीए पुंडरीगिणीए ॥ ९२२७ ॥ सुररायपणयपयपंकयस्स, सिरिवइरसेणभूमिवइस्स। देवीए विमलगुणधारणीए, जयविस्सुयाए किर धारिणीए ॥९२२८ ॥ ते सग्गह पंच वि चविवि पुत्त, उप्पण्ण अणोवमरूवजुत्त । अप्पडिमपरमगुणलच्छिसार, वुड्डिं च पत्त ते वरकुमारा। ९२२९ ।। तह पढमु चक्किसिरिवइरनाहु, पुरपरिहदीहथिरथोरबाहु । तो बाहुसुबाहु तउ वि पीढु, पंचमु महपीढु गुणाऽवलीढु ॥ ९२३०॥ अह पुव्वबद्धतित्थयरनामु, सिरिवइरसेणु सुरकयपणामु । आरोविवि नियपइ वइरनाहु, वरचक्कवट्टिलच्छीसणाहु ॥ ९२३१ ॥ बहुनिवसयसहिउ सुसमणु जाउ, परिचइवि रज्जु निडुणियपावु । थुव्वंतु देवदाणवगणेहिं, आणंदजलाऽऽउललोयणेहिं
॥ ९२३२॥ अह जियमोहमहाबलु पाविय केवलु, बोहितउ सो भव्वजणु । महिमंडलमंडणु तमभरखंडणु, विहरिउ तह जह खरकिरणु
॥९२३३॥ विहरेविणु पुरगामाऽऽगरेसु, कब्बडमडंबआसमधरेसु । पुंडरीगिणीए नयरीए पत्तु, ओसरणु रइउ तियसिहि विचित्तु ॥ ९२३४ ॥ उवविठु तेत्थु वो तित्थनाहु, अह आगउ तक्खणि वइरनाहु। नियभाउजुत्तु जिणवरु थुणंतु, आसीणु महीयलि भत्तिमंतु
॥९२३५॥ पारद्ध जिणिंदिण धम्मकहा, संसारमहाभयहणणसहा । तं निसुणिऊण सिरिवइरनाहु, सहुं चउहि वि भाउहि जाउ साहु ९२३६ अहिगयसमत्थसुत्तऽत्थसत्थु, दावेंतउ भव्वहं मोक्खपंथु । सज्झायझाणपडिबद्धचित्तु, वोलइ दिणाई समसत्तुमित्तु ।। ९२३७ ॥ ति वि बाहुसुबाहु तवस्सि दो वि, एक्कारसंग सम्म पढेवि । असणाऽऽइदाणविस्सामणाउ, कुव्वंति तवस्सिहिं सुहमणाउ
॥ ९२३८॥ इयरे वि दो वि सज्झायझाणि, वटुंति उक्कुडुयाऽऽइठाणि । पढमउ पुण वीसं ठाणगाई, फासइ जिणत्तनिव्वत्तगाइं ॥९२३९ ।। अह बाहुसुबाहुहुं विणयवित्ति, अणवरउ पसंसइ जा(उ) भत्ति । मुणिवइरनाहु किर जिणमयम्मि, उववूहजुत्तवृत्ति य गुणम्मि
॥ ९२४०॥ तं निसणिऊण महपीढपीढ, चितेंति किपि माणोवगढ। सलहिज्जहिं ते जे विणयवंत, नो अम्हे नियसज्झायजुत्त ॥९२४१ ॥ एवंविहु य कुवियप्यु तेहिं, नवि सुलु सिठ्ठ वियइंतएहिं। इत्थित्तजणगु तो बद्ध कम्मु, काऊण वि सुचिरु जिणिदधमु
॥९२४२॥ अह आउगविगमि सव्वट्ठसिद्धि, पंच विलहेवि तियसत्तरिद्धि। तो एत्थ भरहि नाभिस्स पुत्तु, हुउ वइरनाहु रिसहो त्ति वुत्तु
॥९२४३ ॥ ति वि बाहुसुबाहू चविवि पुत्त, रिसहस्स जाय रूवाऽऽइजुत्त । पढमउ चक्कीसरु भरहनामु, बीयओ पुण बाहुबली सुथामु
॥ ९२४४॥ इयरे पुण दोण्णि वि धूय जाय, तसु बंभीसुंदरीनामधेय । पुव्वज्जियमायासल्लदोसु, इय एरिसु असुहहं विहियपोसु ॥ ९२४५ ॥ एवं मायासल्लं, वज्जित्ता खवग ! सम्ममुज्जुत्तो। दुग्गइगमणनिमित्तं, चयाहि मिच्छत्तसल्लं पि
॥ ९२४६॥ मिच्छादसणसल्लं, मिच्छत्तं चेव सल्लमक्खायं । मिच्छत्तमोहकम्मस्स, उदयभावम्मि तं च तिहा
॥९२४७॥ उप्पज्जइ मइभेएण, संथवेणं कुतित्थियाऽऽणंदा। अहवाऽभिनिवेसेणं, जीवाणमऽपुण्णवन्ताणं
॥ ९२४८॥
૨૧
Page #269
--------------------------------------------------------------------------
________________
एयं च अमुचंतो, दाणाऽऽइरओ वि दुग्गइं जाइ। नंदमणियारसेट्ठिव्व, कलुसबुद्धीए हयसम्मो ताहि
एत्थेव जंबुद्दीवे, भरहे वासम्मि रायगिहनयरे । अतुलियबलसिरिसेणिय- भूवइभुयपरिहकयरक्खो वेसमणसमाणधणो, लोयाऽऽणंदो अहेसि नंदो त्ति। मणियारवणिपहाणो, सेट्ठी रण्णो वि महणिज्जो सो गया निसामिय, सामि जयबंधवं जिणं वीरं । पुरपरिसरे सुरासुर - थुणिज्जमाणं समोसरियं वंदणवडियाए लहुं, समागतो जायभत्तिपब्भारो । पयचारेणं चिय पउर-पुरिसपरियालपरिखित्तो तिपयाहिणापुरस्सर - मह महया गउरवेण जिणनाहं । वंदित्ता धरणियले, आसीणो धम्मसवणत्थं अह तिहुयणेक्कतिलएण, धम्मनिलएण वीरनाहेण । पाणिवहविरइसारो, असच्चचोरेक्कपम्मुक्को मेहुणचायपहाणो, परिग्गहग्गहविणिग्गहुग्गाढो । साहुगिहीण समुचिओ, रम्मो धम्मो समुवइट्ठो नंदमणियारसेट्ठी, सोऊण इमं च जायसुहबोहो । बारसवयसंपुण्णं, गिहत्थधम्मं पवज्जेइ संसारुत्तिण्णं पिव, मण्णंता अप्पयं ततो सामि । गुरुभत्तीए भुज्जो, वंदित्ता थोउमाऽऽरद्धो जय देव ! भीमभवसंभवोरुभयभंगविमलबाहुबल ! । कलिकलिलहरणजलभर !, भूरिमहागुणगणाऽगार ! परसमयबहलतमतिमिर - हरणखरकिरण! मारतरुदाव ! । जय तरलतरतुरंगम-समकरणोदारदामसम ! जय मोहमहाकुंजर-कंठीर ! लोभकमलहिमकिरण!। संसारसरणिसंचरण - रीणबहुदेहिदाहहर ! जय रोगजरामरणारि - वारभयविरहिदेह ! परमदम! अदयापरागखरतर - समीर! मायाऽहिविहगवर ! जय करुणारससागर !, गरलसमाऽमय ! महीमहासीर !। रंभाऽभिरामरामा रमणरसाऽबद्धसंबंध ! जय जंतुविसरबंधुर-बंधो ! संबंधबुद्धिविलयकर ! । करणवरचरणसंगिरण- सार! नयनिवहमयसमय ! जय वंदारुसुरासुर - चूडामणिकिरणपिंगचरणतल ! । कंकेल्लिपल्लवाऽरुण-पाणिसरोरुह ! महाभाग ! भववारिनिलयपारग !, गरिमाऽऽकर! वीर ! धरणिधरधीर! । भवविच्छित्तिनिमित्तं भवंतमऽहमऽरुहमऽभिवंदे इय समसक्कयगाहाहिं, थुणिउं वीरं पवण्णजिणधम्मो । नंदमणियारसेट्ठी, पहट्ठचित्तो गओ सहिं परिवालेइ जहुत्तं, बारसवयसुंदरं पि जिणधम्मं । विहरिउमाऽऽरुद्धो जय - गुरू वि अण्णा अह अण्णया कयाइ, विरहम्मि सुविहियाण साहूण । पुणरुत्तदंसणेण य, अच्चन्तमऽसंजयजणस्स हीयंतेसु य सम्मत्तपज्जवेसुं पइक्खणं चेव । वच्चंतेसु य वुद्धिं, बाढं मिच्छत्तदलिएसुं
सो सम्मत्तविउत्तो, पोसहसालाए जेट्टमासम्मि। एगम्मि अवसरम्मि, सअट्ठमं पोसहं कुणइ अह अट्ठमतवकम्मे, परिणममाणम्मि नंदसेट्ठिस्स । तन्हाछुहाकिलन्तस्स, एरिसी वासणा जाया धणा कणा, जेहिं पुरीपरिसरम्मि रम्माओ । पुक्खरिणीओ कारा - वियाओ सुइसलिलभरियाओ जासु नयरस लोगो, पियइ जलं वहइ मज्जइ य निच्चं । ता जायम्मि पभाए, अहं पि आपुच्छिऊण निवं कारावेमि महंत, पोक्खरणि इय विभाविऊणं सो। सूरे समुग्गयम्मि, पारित्ता पोसहं ण्हाओ परिहियविसुद्धवत्थो, पाहुडहत्थो गओ निवसमीवं । साऽऽयरकयप्पणामो, रायं विण्णविउमाऽऽरद्धो देव! तुहाऽणुणाओ, पोक्खरणि नयरपरिसरम्मि अहं। काउं इच्छामि तओ, रण्णा सो अब्भणुण्णाओ तत्तो तेण समीहिय-देसे तरुसंडमंडियाऽऽभोगे । आरोग्गपहियभोयण-विसालसालोवगूढन्ता कल्हारकुमुयकुवलय-वलयविरायन्तसलिलपडिहत्था । हत्थं चिय कारविया, नंदानामेण पोक्खरिणी मज्जन्तो कीलंतो, जलं पिबन्तो य तत्थ अण्णोण्णं । वाहरइ जणो एवं, धण्णो सो नंदमणियारो जेण इमा पोक्खरिणी, कारविया विमलसलिलपडिपुण्णा । भममाणमच्छकच्छव-विहंगमिहुणोहरमणिज्जा एवंविहप्पवायं च, निसुणिउं जायगाढपरितोसो । मण्णइ स नंदसेट्ठी, अत्ताणं अमयसित्तं व वच्चंतेसु य दिवसेसु, पुव्वभव असुहकम्मदोसेण । तस्साऽहिट्ठियमंऽगं, सत्तूहि व दुक्खकारीहिं
૨૬૨
।। ९२४९ ।।
।। ९२५० ।। ।। ९२५१ ।।
॥ ९२५२ ॥
।। ९२५३ ।।
॥ ९२५४ ॥
।। ९२५५ ।।
॥ ९२५६ ॥
।। ९२५७ ।।
।। ९२५८ ।। ।। ९२५९ ।।
।। ९२६० ॥
॥ ९२६१ ॥ ॥ ९२६२ ।।
॥ ९२६३ ॥ ॥ ९२६४ ॥ ।। ९२६५ ।। ।। ९२६६ ।।
॥ ९२६७ ॥
।। ९२६८ ।।
॥ ९२६९ ॥
।। ९२७० ॥
॥ ९२७१ ॥
॥ ९२७२ ॥
॥ ९२७३ ॥ ॥ ९२७४ ॥ ।। ९२७५ ।। ॥ ९२७६ ॥ ।। ९२७७ ।।
।। ९२७८ ।।
।। ९२७९ ।।
।। ९२८० ॥
।। ९२८१ ॥
।। ९२८२ ।।
।। ९२८३ ॥
Page #270
--------------------------------------------------------------------------
________________
जर १ सास २ कास ३ दाह ४ऽच्छि५. कुच्छि६ सिरसूल७ कोढ८ कंड्रह ९। अरिस १० दगोदर ११ कण्णच्छि १२ वेयणा १३ अजीर १४ अरुईहिं १५ अइउग्गभगंदर १६ दारुणेहिं, वाहीहि सोलसहि जुगवं । तव्वेयणपारद्धेण, तेण घोसावियं च पुरे एएसि रोगाणं, एक पि हु जो ममं पणासइ । दोगच्चविच्चुइकरं, तस्स बहु देमि दव्वमऽहं सोऊणेवं बहवे, चिगिच्छसज्जा समागया वेज्जा। पारंभंति तिगिच्छं, हत्थमऽणेगप्पगारेहि थोवो वि नो विसेसो, उप्पज्जइ तस्स तो परिस्संता। लज्जावसविच्छाया, जहागयं पडिगया वेज्जा नंदो पुण रोगाऽऽवेग-वेयणाविहुरिओ मरेऊण । नियपोक्खरिणीए सण्णि-द(रत्तेण उववण्णो धण्णो णंदो सेट्ठी, जेणेसा कारिय त्ति जणवायं । निसुणंतेण य तेणं, नियजाई सुमरिया सहसा तो संवेगोवगतो, मिच्छत्तफलं इमं ति मण्णंतो। देसविरइप्पहाणं, पुणो वि अणुसरइ जिणधम्म गेण्हइ य इममऽभिग्गह-मेत्तो छटुं सया वि काहऽमहं । पारणगे भुंजिस्सं, फासुगमुव्वलणिगाइ परं एवं विणिच्छिऊणं, स महप्पा अच्छिउं समारद्धो। अवरम्मि अवसरम्मि, समोसढो तत्थ वीरजिणो तो पोक्खरिणीए जणो, मज्जंतो तीए एवमऽण्णोण्णं । जंपइ चलह लहुँ चिय, वंदामो जेण जिणवीरं गुणसिलए उज्जाणे, समोसढं तियसविहियपयपूयं । सोउंच (रो इय, संजायाऽतुच्छभत्तिभरो जिणनाहवंदणहूँ, उक्किट्ठाए गईए निययाए । गुणसिलउज्जाणं पइ, झडत्ति संपट्ठियो गंतुं अह गुडियकरिघडाऽऽरूढ-सुहडदढघडियनिबिडपरिवेढो । तरलतरतुरयपहकर-खरखुरखंडियधरावट्ठो सामंतमंतिसत्थाह-सेट्ठिसेणाहिवेहि परिवरियो। करिकंधराऽधिरूढो, सिरोवरि धरियसियछत्तो सुमहग्घाऽलंकारेहि, भूसिओ सेणिओ महाराया। भत्तीए जिणवरवीर-वंदणत्थं लहु पयट्टो तस्स य एगेण तुरंगमेण, सो दुहुरो खुरऽग्गेण । पहओ पहम्मि जंतो, भत्तीए वंदिउं नाहं तो घायपीडिओ सो, घेत्तूणं अणसणं जिणं सम्मं । सुमरंतो मरिऊणं, सोहम्मे देवलोगम्मि दद्दुरवडेंसयम्मि, पवरविमाणम्मि दडुरंकोत्ति । देवो जातो तत्तो य, सिज्झिही सो विदेहम्मि लहुसिद्धिओ वि एवं, जइ नंदो निदियं तिरियजोणिं । मिच्छत्तसल्लवसओ, पत्तो ता तं चयसु खवग! ता उज्झियसल्लतिगो, पंचहिं समिईहिं तिहि य गुत्तीहिं । सम्मत्ताऽऽइगुणगणं, कयसिवसोक्खं पसाहेसु इय उवएसामयपाणएण, पल्हाइयम्मि चित्तम्मि। निव्वुइमुवेइ खवगो, पाऊण व पाणियं तिसिओ इय संसारमहोयहि-तरीए संवेगरंगसालाए। चउमूलद्दाराए, सोग्गइगमपउणपयवीए आराहणाए पडिदार-नवगनिम्मियसमाहिलाभस्स। तुरियद्दारट्ठारस-पडिदारेहि विरइयम्मि पढमेऽणुसट्ठिदारे, चरिमं निस्सल्लयापडिदारं । भणियं तब्भणणाओ, समत्तमऽणुसट्ठिदारमिणं एवमऽणुसट्ठिसवणे वि, जं विणा विणयणं न कम्माणं । संपज्जइ तमियाणि, भणामि पडिवत्तिपडिदारं बहुवत्तव्वयवित्थर-निम्मियअणुसट्ठिसवणपरितुट्ठो। मण्णंतो उत्तिण्णं य, अप्पयं भवसमुद्दाओ सिरधरियपाणिपउमो, हरिसुक्करिसुच्छलंतरोमंचो। अंतोविसप्पिसुहसाहि-अंकुरुप्पीलकलिओ व्व खवगमुणी पुणरुत्तं, सम्मं अणुसासिओ त्ति जंपतो। भत्तिब्भरनिब्भराए, गिराए भासेज्ज गुरुमेवं भयवं! परमत्थेणं, न तुमाहितो वि विज्जए वेज्जो । जो तुममिय मूलाओ, कम्ममहावाहिमुवहणसि तुममेव य अंतरपबल-सत्तुहम्मंतजंतुनिवहस्स । करणरणरंगभूभीए, सरणमेक्को असरणस्स तुममेव य तिहुयणवित्थरंत-मिच्छत्ततिमिरपूरस्स। विद्धंसणम्मि विप्फुरिय-नाणकिरणुक्करो सूरो ता तुमए जं सिटुं, विवज्जणीयत्तणेण णिच्चं पि। अच्चन्तदीहसंसार-साहिमूलप्परोहसमं निस्सट्ठकयाऽणिटुं, अट्ठारसपावठाणपडलं मे। कालतियगोयरं पि हु, तमऽहं तिविहेण उज्झामि १. फासुगमुव्वलणिगाइ - प्रासुकशेवालादि,
॥ ९२८४ ॥ ॥ ९२८५ ॥ ॥ ९२८६ ॥ ॥ ९२८७ ॥ ॥ ९२८८॥ ॥ ९२८९॥ ॥ ९२९० ॥ ॥ ९२९१ ॥ ॥ ९२९२ ॥ ॥ ९२९३ ॥ ॥ ९२९४ ॥ ॥ ९२९५ ॥ ।। ९२९६ ॥ ॥ ९२९७॥ ॥ ९२९८॥ ॥ ९२९९ ॥ ॥ ९३००॥ ॥ ९३०१ ॥ ॥ ९३०२॥ ॥ ९३०३ ॥ ॥ ९३०४॥ ॥ ९३०५॥ ॥ ९३०६॥ ॥ ९३०७॥ ।। ९३०८॥ ॥ ९३०९॥ ॥ ९३१०॥ ॥ ९३११॥ ॥ ९३१२ ॥ ॥ ९३१३॥ ॥ ९३१४ ॥ ॥ ९३१५ ॥ ॥ ९३१६॥ ॥ ९३१७॥
२53
Page #271
--------------------------------------------------------------------------
________________
सुणीणमकरणीयं, अलियवियद्धाण चेव सरणीयं । निंदामि निंदणीयं, अट्ठमयट्ठाण अग्गणीयं
दुहनिवहउदुग्गइ - परिभमणसहाइणो कयाऽरइणो । कोहाऽऽइणो वि तिविहं-तिविहेण इयाणि उज्झामि छड्डावियपसमाऽऽयं, पइसमयविसप्पमाणउम्मायं । सव्वं चेव पमायं, तिविहं-तिविहेण वज्जामि अच्वंतपावसंधं, पायडिअपयंडदुग्गइरंधं । पडिबंधं बंधं पिव, तिविहं-तिविहेण वि धुणामि संकाऽऽइपंकपम्मुक्क- मेक्कमुक्किट्ठसिट्ठचेट्ठाणं । सम्मत्तमुत्तमं पुण, तुम्ह समक्खं पवज्जामि हरिसुक्करिसुब्भिज्जंत- रोमकूवो पइक्खणं पि अहं । अरिहाऽऽइछक्कविसयं, करेमि भत्ति पयत्तेण पुणरुत्तभवपरंपर-करडिघडाविहडणेक्कपंचमुहं । पंचनमोक्कारमऽहं, सरामि सव्वं पयत्तेणं पडिवज्जामि य वज्जं व, सव्वसावज्जसेलदलणम्मि । भव्वजणदावियमहं सम्मण्णाणोवयोगमऽहं भवभयभंजणदक्खं, विद्धंसियसव्वपावपडिवक्खं । पंचमहव्वयरक्खं, करेमि तुम्हाण पच्चक्खं तह तिजगजगडणुब्भड -रागाऽरिभयप्पणासणसमत्थं । मूढाणं दुरहिगमं, चउसरणगमं पवज्जामि पुव्वभवप्पडिबद्धं, पडुपण्णगयं भविस्सविसयं पि । भुज्जो भुज्जो दुक्कड - मऽइउक्कडमऽवि दुगुंछामि भुवणजणपणयपयपउम-जुयलसिरिवीयरायवज्जरियं । जमऽणुसरंतेण कयं तं अणुमोएमि अहमऽहुणा बहुविहगुणनिम्मायं, सुहमीणगहे पगिट्ठजालं व । भावणजालं विलसंत-सुद्धभावो सरामि दढं सुमं पि हु अइयारं, विवज्जयंतो भयंत ! सविसेसं । फलिहं व निम्मलं सील- मिहि पालेमि अक्खलियं सुकयतरुसंडखंडण-पडिबद्धं गंधसिंधुरकुलं व । इंदियवग्गं पि हु संजमेमि सण्णाणरज्जूए अब्भिंतरबाहिरभेय-भिण्णं बारसविगप्पतवकम्मं । समओवइट्ठविहिणा, काउं ववसेमि सम्ममऽहं पि यतिविहं सल्लं, तुमए पहु ! संसियं महंतं पि । इण्हिं सविसेसतरं, तिविहं तिविहेण वज्जामि इय उज्झियव्वकायव्व-वत्थुविसयम्मि विहियपडिवत्ती। आराहणुत्तरोत्तर- पर्यावं खवगो ! समारुहइ तिसियस्स य अकसायं, अगं बिलं अकडुयं अतित्तं च । पत्थब्भूयं तस्संऽ-तरंऽतरा पाणगं देज्जा अह वोच्छिण्णतदिच्छो, स महप्पा होज्ज पाणगं पि तओ । पच्चक्खावेइ गुरू, निज्जवगो जाणिउं समयं अह वा भवविगुणत्ताऽवधारणा धरियधम्मपडिबंधो। सुस्सावगो वि को वि हु, भवेज्ज आराहगो तो सो पुव्ववदंसियविहिणा, काउं सयणाऽऽइखामणाकिच्चं । संथारगपव्वज्जं, पवज्जिउं उज्जमेज्ज इहं तयऽभावे गिहिधम्मं, पुव्वपवण्णं दुवालसविहं पि । सुविसुद्धतरं भुज्जो, सुविसुद्धतमं च कुणमाणो नाणस्स दंसणस्स य, अणुव्वयाणं गुणव्वयाणं च । सिक्खावयाण य तहा, परिवज्जंतो अईयारे सिरधरियपाणिपउमो, पइसमयपवड्ढमाणसंवेगो । दुच्चयिसुद्धिहेडं, उवउत्तो इय पयंपेज्जा मणवइकाएहि कयं, जमऽणुचियं किंचि इह मए मोहा। सिरिसंघस्स भगवओ, तमऽहं तिविहेण खामेमि असहायाण सहायो, सत्थाहो मोक्खपहपवण्णाणं । नाणाऽऽइगुणपयरिसो, भयवं संघो वि खमउ महं संघ हि गुरू मझं, माया व पिया व मज्झ सिरिसंघो । संघो परमं मित्तं, निक्कारणबंधवो संघो तातीयाणागट्ट - माणकालेसु रागदोसेहिं । मोहेण वा कया कारिया व अणुमणिया जाय सिरिसंघस्स भगवओ, मए उ आसायणा मणागं पि । तं सम्मं आलोए, पायच्छित्तं च पडिवज्जे तह सुविहियाण साहूण, सुविहियाणं तवस्सिणीणं च । संविग्गसावगाणं, तह सुविहियसाविगाणं च मणकाहिं कथं, जमऽणुचियं किंचि कहवि कइया वि। सहसाऽणाभोगेण व, तमऽहं तिविहेण खामेमि कारुण्णाऽऽउण्णमणा, इमे वि सव्वे पउत्तविणयस्स । संवेगपरायणमाण- सस्स सम्मं खमंतु महं
एसपि हुजा का वि, कहवि आसायणा मए विहिया । तं सम्मं आलोए, पायच्छित्तं च पडिवज्जे तह जा विहिया जिणभवण-बिम्बसमणाऽऽइएसु य उवेहा । हीला पओसबुद्धी य, तं पि सम्मं समालोए चेइयदव्वं साहा-रणं तहा रागदोसमोहेहिं । भक्खियमुवेक्खियं वा, जं तं सम्मं समालोए
૨૬૪
॥ ९३१८ ॥ ॥ ९३१९ ॥
।। ९३२० ॥
॥ ९३२१ ॥
॥
९३२२ ॥
॥ ९३२३ ॥
।। ९३२४ ॥
।। ९३२५ ।।
॥ ९३२६ ॥
।। ९३२७ ॥
॥ ९३२८ ॥
।। ९३२९ ॥
॥ ९३३० ॥
॥ ९३३१ ॥ ।। ९३३२ ॥
॥ ९३३३ ॥
।। ९३३४ ।। ।। ९३३५ ॥ ।। ९३३६ ॥ ।। ९३३७ ॥ ।। ९३३८ ।। ।। ९३३९ ॥
।। ९३४० ॥
॥ ९३४१ ।।
।। ९३४२ ।।
।। ९३४३ ॥
॥ ९३४४ ॥
।। ९३४५ ।।
॥ ९३४६ ॥
।। ९३४७ ।।
॥ ९३४८ ॥
॥ ९३४९ ।। ।। ९३५० ।। ।। ९३५१ ।। ।। ९३५२ ॥ ।। ९३५३ ।।
Page #272
--------------------------------------------------------------------------
________________
।
जं सरवंजणमत्ता - बिंदुपयाऽऽईहिं ऊणमऽहियं वा । पढियं जिणवयणं उचिय- कालविणयाऽऽइरहियं च तह रागदोसमोह-प्पसत्तचित्तेण मंदपुण्णेण । मणुयत्ताऽऽइसुदुल्लह-समग्गसामग्गिजोगे वि सवण्णुपणीयाऽऽगम-वयणं परमत्थअमयभूयं पि। जं न सुयं सुयमऽहवा, अविहीए सुयमऽवि वा जं जंन मए सद्दहियं, जं वा सद्दहियमऽण्णहा कह वि । बहुमण्णियं न जं वा, वितहं व परूवियं जं च तह संतेसु वि बलविरिय-पुरिसकाराऽऽइएसु न तदुत्तं । नियभूमिगाऽणुरूवं, कयं मए वितहमऽहव कयं जो वा तत्वहासो, जो य पओसो मए कओ कहवि । तं सव्वं आलोए, पायच्छित्तं च पडिवज्जे तह भीमभवाऽरणे, परिभममाणेण विविहजम्मेसु । जस्स जयं अवरद्धं, पत्तेयं तं पि खामि खामि माइवग्गं, पिइवग्गमऽसेसबंधुवग्गं च । खामेमि मित्तवग्गं, सविसेसमऽमित्तवग्गं च उवगारिवग्गमित्तो, खामेमि अणुवगारिवग्गं च । खामेमि दिट्ठवग्गं, अदिट्ठवग्गं पि खामि सुयमयं वा नायं, अनायमुवयरियमऽणुवयरियं च । आभासियं अणाऽऽभा - सियं च परिचियमऽपरिचिययं दीणाऽणाहप्पमुहं च, अंगिवग्गं समग्गमऽवि सम्मं । खामेमि अहं पयओ, स एस मह खामणाकालो सम्मं धम्मियवग्गं खामेमि अधम्मियाण वग्गं पि । तह साहम्मियवग्गं, तदियरवग्गं च खामेमि सम्मग्गट्ठियवग्गं, वग्गमऽमग्गट्ठियाण खामेमि । समुवट्ठिओ जमिन्हिं, स एस मह खामणाकालो परमाहम्मियभावं, गएण अवरोप्परं च नरगम्मि । नेरइयाणं जा जायणा कया तं च खामेमि गिदियाsssभावं, गएण एगिंदियाऽऽइजीवाणं । तह जलयरथलयरखह यरत्तणं कह वि पत्तेणं जं किंचि जलयऽऽईण, चेव मणवयणकायजोगेहिं । तिरिएसु कयं मणयं पि, मंगुलं तं पि निंदामि तह मणुसु विरागा, दोसा मोहा भया व हासा वा । सोगाओ कोहमाणेहिं, मायाउ लोभतो वा वि एत्थ भवे अण्णत्थ व, भवम्मि जं दोमणस्समऽवहसणं । तज्जणतालणबंधण- निब्भच्छणमारणं तं च सारीरमाणसाऽणेग-पीडसंपाडणं कयं कह वि । कारियमऽणुमयमऽवि तं, तिविहेणं चेव निंदामि तह मंताऽऽइसामत्थओ य, देवेसु जं पि अवरद्धं । पत्ताऽवयारचावण - थंभणकीलणपयोगे हिं अहव तिरियत्तपत्तेण, चेव किर तिरियनरसुराणं जं । तह पत्तनरत्तेण य, तिरिनरसुरगोयरं जं च पत्तसुरत्तेणं पुण, नेरइयतिरिक्खनरसुराणं जं । सारीरमाणसं वा, विप्पियमुप्पाइयं किं पि सम्मं तं पि समत्थं, तिविहंतिविहेण ते वि सयमऽवि य । खामेमि तह खमामि य, स एस मह खामणाकालो चिट्ठउ ता पावमईए, पावमाऽऽहेडगाऽऽइ जं विहियं । धम्ममईए वि कयं, पावं पावाऽणुबंधकरं सुरहिसुयवीवाहण-जागऽग्गिट्ठियपवापयाणं जं । जुत्तहलगोमहीलोह - हेमतिलधेणुदाणं जं
जं व इह कुंडकूवाऽ-रघट्टवावीतलायखायाऽऽई। गोतरुपूयणचंदण - कप्पासाऽऽइपयाणाऽऽई देवे अदेवबुद्धी, जा य अदेवम्मि देवबुद्धी यं । अगुरुम्मि वि गुरुबुद्धी, गुरुम्मि पुण अगुरुबुद्धी य तत्तत्तबुद्धी, जाय अतत्ते वि तत्तबुद्धी य । काराविया कया अणु-मया य जइ कह विकइया वि तं तं सव्वं मिच्छत्त-कारणं परिकलित्तु जत्तेण । आलोएमि सम्मं, पायच्छित्तं च पडिवज्जे मिच्छत्तमूढमतिणा, जं च कुतित्थं पवत्तियं लोए। अवलविऊण सुमग्गं पि, देसिओ जं कुमग्गो य कुग्गहनिबंधणाई, मिच्छत्तपवट्टगाणि य जणाणं । रइयाई कुसत्थाई, अह व अहीयाणि तं निंदे पावपसत्तिपराई, जम्मणगहियाइं मरणमुक्काई । जाणि सरीराणिहिं, ताइं भावेण वोसिरिमो तह जं पिपासपहरण - हलमुसलुक्खलघरट्टजंताऽऽई । कयमऽहव कारियं अणु-मयं च जीवोवघायकरं एत्थ व जम्मे जम्मं तरम्मि, वा सव्वमऽहिगरणजायं । तं पि सपरिग्गहाओ, तिविहं तिविहेण वोसिरियं आवज्जिऊण किच्छेण, लोभओ मोहओ य रक्खियओ । मूढेण पावठाणेसु, चेव वावारिओ जो य तं अत्थमणत्थपर्यंखु, संपयं भावओ समत्थं पि । सपरिग्गहाओ तिविहं, तिविहेणं वोसिरामि अहं
૨૬૫
।। ९३५४ ।।
।। ९३५५ ।।
।। ९३५६ ॥
।। ९३५७ ।। ।। ९३५८ ।। ।। ९३५९ ।।
॥ ९३६० ॥
॥ ९३६१ ॥
॥ ९३६२ ॥
॥ ९३६३ ॥ ।। ९३६४ ।।
॥ ९३६५ ॥
॥ ९३६६ ॥
॥ ९३६७ ॥
॥ ९३६८ ॥ ॥ ९३६९ ॥
।। ९३७० ॥ ।। ९३७१ ।। ।। ९३७२ ॥
।। ९३७३ ।।
।। ९३७४ ॥
।। ९३७५ ।।
॥ ९३७६ ॥
।। ९३७७ ॥
।। ९३७८ ।।
॥ ९३७९ ॥
॥ ९३८० ॥
॥ ९३८१ ॥
॥ ९३८२ ॥
।। ९३८३ ॥ ।। ९३८४ ।। ।। ९३८५ ।। ।। ९३८६ ॥ ।। ९३८७ ।।
।। ९३८८ ।। ।। ९३८९ ।।
Page #273
--------------------------------------------------------------------------
________________
का विवि समं मह वइरपरंपरा अभू अत्थि । तंपि पसमट्ठिओ हं, संपइ खामेमि निस्सेसं
कुटुंब, सुंदरेसुं ममाऽऽसि पडिबंधो। इण्डिं च अत्थि जो वा, सो वि मए संपयं चत्तो किंबहुणा भणिणं, इत्थेव भवे भवंऽतरेसुं वा । इत्थीपुरिसनपुंसग-भावेसुं वट्टमाणेणं गब्भपरिसाडणाई, परदाराऽभिगमणाऽऽइयमऽणज्जं । विसयाऽभिलासवसगेणं, जं कयं दारुणं पावं सपरहणणाऽऽइ कोहेण, जं च परनिरसणाऽऽइ माणेणं । परवंचणाऽऽइरूवं, जं पि कयं किंपि मायाए जं च महाऽऽरंभपरिग्गहाऽऽइ - लोभाऽणुबंधओ विहियं । अट्टदुहट्टवसेणं, विविहमऽसमंजसं जंच रागेण मंसभक्खण-पामोक्ख अभक्खभक्खणाऽऽइयं । महुमज्जलावगरस -प्पमुहं पाणं च जं किंचि दोसेण परगुणाऽसहण - निंदणखिसणाऽऽइ जं किंचि । मोहमहागहगहिएण, बहुविहं बहुविहाणेहिं ओवाएयबियार - सुण्णचित्तेण जं च किर किंचि । पावाऽणुबंधिपावं, पमायओ वा कयं जंच कयमिममिमं च काहं, करेमि इमगं तु इयवियप्पेहिं । वोलीणाऽणागयवट्ट-माणकालत्तिगाऽणुगायं तं संविग्गमणो हं, तिविहंतिविहेण गरहणविसुद्धो । आलोयणनिंदणगरि-हणाहिं सव्वं विसोहेमि एवं दुच्चरियगणं, गुणाऽऽगरो गरहिऊण जहसरियं । पडिबंधनिरोहकए, अप्पाणं पण्णवेज्ज जहा अच्वंतपरमरमणीययाए, एत्तो अनंततमगुणिए । सुरलोयरइजणए, सिंगारपए य सद्दाऽऽई विस अणुहविय पुणो, इमे वि इहभवियतुच्छबीभच्छे । तयऽणंतगुणविहीणे, मा चितेज्जासि जीव ! तुमं तहऽसंखतिक्खलक्खत्तणेण, एत्तो अणंततमगुणियं । दीहरनिरंतरं दुक्ख-मेव नरएसु सहिऊण नाणाविहसारीरिय-बाहाजोगे वि मा इयाणि पि । आराहणाकयमणो, मणा वि कोवेज्ज जीव ! तुमं पेहेसु निउणबुद्धीए, नत्थि थेवं पि तुज्झ साहारो । दुक्खाण सम्मसहणं, मोत्तुं सयणाओ जेण सा एक्कोच्चियभद्द ! तुमं, ण विज्जए तिहुयणे वि तुह बीओ। तुममऽवि न चेव बीओ, कस्स वि अण्णस्स अक्खंडनाणदंसण-चरित्तपरिणामपरिणओ धणियं । अप्प च्चिय तुह बीयो, सम्मं धम्माऽणुगो एक्को संजोगकारणो खलु, जीवाणं दुक्खसमुदयो सव्वो । ता सव्वं संजोगं, जावज्जीवं पि वज्जिंतो सव्वं पि हु आहारं, सव्वं पि तहाविहं उवहिजायं । सव्वं खेत्तगयं पि हु, पडिबंधं निद्धुणाहि लहुं पि य इटुं कन्तं, पियं मणुण्णं इमं हयसरीरं । जीवस्स दुक्खछड्डुं तिणतुल्लं तं पि मण्णेसु
सुपणिहाणो, सम्मं वड्ढियविसेससंवेगो । सम्मं उद्धियसल्लो, सम्म आराहणाकंखी सम्मं समाहियमणो, मणोरहाणं पि परमदुल्लंभं । अभिलसमाणो य मणे, पंडियमरणं रणं व भडो बद्धपउमाऽऽसणो च्चिय, जहासमाहीए धरियदेहो वा । संथारत्थाऽवत्थो वि, दंसमसगाऽऽइ अगणेंतो नियभालयलनिलीणं, काऊणं पाणिपंकयं धीरो । भत्तिभरनिब्भरमणो, भुज्जो भुज्जो भणेज्ज इमं एस करेमि पणामं, अरिहंताणं तिलोयमहियाणं । परमत्थबंधवाणं, सम्मं देवाहिदेवाणं एस करेमि पणामं, सिद्धाणं परमसुहसमिद्धाणं । निक्कलरूवधराणं, सिवपयसररायहंसाणं एस करेमि पणामं, आयरियाणं पि पसमरासीणं । परमत्थजाणगाणं, ससमयपरसमयकुसलाणं एस करेमि पणामं, उज्झायाणं सुझाणझाईणं । भवियजणवच्छलाणं, सुत्तपयाणप्पसत्ताणं एस करेमि पणामं, साहूणं सिद्धिपहसहायाणं । संजमसिरिनिलयाणं, परमत्थणिबद्धलक्खाणं एस करेमि पणामं, सव्वण्णुपणीयपवयणस्साऽवि । संसारसरणरीणंऽगि वग्गविस्सामथामस्स एस करेमि पणामं, समत्थतित्थयरकयपणामस्स । सुहकम्मोदयणिद्दलिय - विग्घसंघस्स संघस्स वंदामि ते पएसे, जम्मणनिक्खमणनाणनिव्वाणं । पत्तं जेसु जिणेहिं, कल्लाणनिहाणभूएहिं वंदामि सीलसोरभ भरविजियवरगुरूण सुगुरूण । भवभीयजंतुसरणे, चरणे कल्लाणकुलभवणे पुव्विं पि पणयजणवच्छलाण, संविग्गणाणरासीणं । कालाऽणुरूवकिरिया-कलावजुत्ताण थेराणं
૨૬૬
।। ९३९० ।।
॥ ९३९१ ॥ ।। ९३९२ ।।
॥ ९३९३ ॥
॥ ९३९४ ॥ ।। ९३९५ ।।
॥ ९३९६ ॥
॥ ९३९७ ॥
।। ९३९८ ।।
॥ ९३९९ ॥
॥ ९४०० ॥ ॥ ९४०१ ॥ ॥। ९४०२ ॥
॥ ९४०३ ॥ ।। ९४०४ ।।
।। ९४०५ ॥ ।। ९४०६ ॥
भुवणंतो।। ९४०७ ॥
॥। ९४०८ ॥ ।। ९४०९ ॥ ।। ९४१० ॥ ॥ ९४११ ॥ ॥ ९४१२ ॥
॥ ९४१३ ॥ ।। ९४१४ ॥ ।। ९४१५ ।। ॥ ९४१६ ॥
॥ ९४१७ ॥
॥ ९४१८ ॥
॥ ९४१९ ॥
।। ९४२० ॥
॥ ९४२१ ॥ ।। ९४२२ ।। ॥। ९४२३ ।।
।। ९४२४ ।।
।। ९४२५ ।।
Page #274
--------------------------------------------------------------------------
________________
य
पामूलम्मि सम्मं, रम्मं धम्म पवज्जमाणेणं । सव्वं पच्चक्खेयं, पच्चक्खायं मए आसि पडिवज्जियव्वयं पुण, पडिवण्णं अह विसेससंविग्गो। तं चेव संपयं पुण, सविसेसतमं करेमि अहं . तत्थ पढमं पि सम्मं, मिच्छत्ताओ पडिक्कमित्ताणं । तह सविसेसतममऽहं, काउं सम्मत्तपडिवति तत्तो पडिक्कमित्ता, अट्ठारसपावठाणगेहितो। विहियकसायनिरोहो, अट्ठमयट्ठाणपरिवज्जी परिचत्तपमायपओ, दव्वाऽऽइचउक्कमुक्कपडिबंधो। जहसंभवंतसुहमा-ऽइयारपइसमयसोहिपरो पुणरुत्तुच्चरियअणुव्वओ य, कयसत्तखामणो धणियं । पुव्वुत्ताऽणसणक्कम-कयसव्वाऽऽहारपरिहारो नाणोवयोगपुव्वं, पइकिच्चं निच्चमेव वड्ढ(ट्ट)तो। पंचाऽणुव्वयरक्खा-परायणो सीलसाली य इंदियदमप्पहाणो, निच्चमऽणिच्चाऽऽइभावणापरमो । साहेमि उत्तिमटुं, एवं कयकिच्चपडिवत्ती जीवियमरणाऽऽसंसप्पयोग-पडिवज्जणुज्जु(ज्ज)ओ मइमं । इहपरलोगाऽऽसंस-प्पओगमऽवि परिहरंतो य कयकामभोगविसयाऽऽ-संसापरिवज्जणो पसमरासी। पंडियमरणरणाऽवणि-विजयपडागागहणसुहडो पच्चक्खायतहाविह-पच्चक्खाणाऽरिहत्थसत्थो सो। तह कायव्वमिणं, ती पडिवण्णपवज्जियव्वो य नवनवतक्कालसमुच्छलंत-संवेगपयरिसगुणेण । अप्पुव्वमिवऽप्पाणं, पए पए परिकलंतो य समसत्तुमित्तचित्तो, समतणमणिलेढुकंचणो धीमं । पइखणविलसंतमणो-समाहिरसपयरिसमुवेंतो सोच्चा दळूणं भुंजिऊण, परिजिंघिऊण फासित्ता । अच्चंताऽसुंदरसुंदरे वि सद्दाऽऽइणो विसए अरइरईणमऽकरणा, वत्थुसहावाऽवबोहजोगेण । सारयसरियाजलसुप्प-सन्तचित्तो महासत्तो गुरुदेवयापणामं, काउं उचियाऽऽसणट्टिओ चेव। एसो स चंदवेज्झग-समओ त्ति मणे विचितेंतो निस्सेसकम्मदुमवण-विसेसपच्चलदवानलुत्थाणं । सम्मं धम्मज्झाणं, झाएज्जा तत्थ सो अहवा संपुण्णचंदवयणं, उवमाऽइक्कंतरूवलायण्णं । परमाऽऽणंदनिबंधण-मऽइसयसयसमुदयमयं च चक्कंऽकुसकुलिसज्झय-पामोक्खऽक्खंडलक्खणधरंऽगं । सव्वुत्तमगुणकलियं, सव्वुत्तमपुण्णरासिमयं सरयससिकरवलच्छ-छत्ततिगाऽसोगतरुतलनिलीणं । सिंहासणोवविटुं, दुंदुहिघणघणियनिग्घोसं धम्ममऽणहं सदेवासुराए, परिसाए वागरेमाणं । सव्वजगजीववच्छल-मऽचिंततमसत्तिमाहप्पं सत्तुवयारपवित्तं, समत्थकल्लाणकारणमऽवंझं। सिवबुद्धबंभपमुहाऽ-भिहाणधेयं परेसि पि जुगवं सव्वं नेयं, निउणं नाणा मुणंतपासंतं । किर मुत्तिमंतधम्म, झाएज्ज जिणं जगपईवं अहवा तस्सेव जिणस्स, भगवओ तिहुयणस्स वि पमाणं । झाएज्ज सुयं दुहतावि-यंगिपीऊसवरिसंव जइ पुण गेलण्णवसा, न हु सक्का एत्तियं भणेउं सो। असियाउस त्ति वंजण-पणगं पि मणम्मि झाएज्जा परमेट्ठिपंचगाओ, जायइ एक्केक्कयं पि दुरियहरं । जइ ता किमंग समगं, समगं पणगं न पावाणं परमेट्ठिपणगमेयं, कुणउ पयं मह मणे खणं जेण । साहेमि सकज्जमऽहं; इत्थं पत्थेज्ज य तयाणि भवजलहितरणपोओ, सुगइपहे रहवरो कुगइपिहणं । सग्गगमणे विमाणं, सिवपासाए य निस्सेणी परलोयपहे पाहेय-मेस कल्लाणवल्लरीकंदो। दुक्खहरो सोक्खकरो, परमेट्रीणं नमोक्कारो पंचनमोक्कारसमा, अंते वच्चंतु नूण मह पाणा । जेण भवसंभवाणं, दुहाण सलिलंजलि देमि इय पंचनमोक्कारे, पणिहाणपरेण सव्वकालंपि। भवियव्वं बुद्धिमया, किं पुण पज्जंतकालम्मि पासट्ठिएहिं अहवा, पढिज्जमाणं इमं नमोक्कारं । अवधारेज्जा एगग्ग-माणसो सबहुमाणं सो चंदावेज्झयआराहणाऽऽइ, संवेगजणगगंथे य। सम्मं अवधारेज्जा, निज्जामगजइपढिज्जंते वायाऽऽइउवहयगिरो, अच्वंतं आउरत्तपत्तो वा। भासिउमऽसहो अंगुलि-माऽऽईहिं करेज्ज सणं ति निज्जामणापरा ते वि, साहुणो तस्स उत्तिमट्ठस्स । आसण्णाऽऽसण्णतमं, होउं सुइसुहयसद्देणं जावऽज्जवि लक्खिज्जइ, अंगोवंगाऽऽइसंगया उम्हा। उवउत्तमाणसा ताव, अप्पणो खेयमऽगणेता
॥९४२६॥ ॥ ९४२७॥ ॥ ९४२८॥ ॥ ९४२९॥ ॥९४३०॥ ॥ ९४३१॥ ॥ ९४३२॥ ॥ ९४३३॥ ॥९४३४ ॥ ॥ ९४३५ ॥ ॥ ९४३६॥ ॥९४३७॥ ॥९४३८॥ ॥ ९४३९ ।। ॥९४४०॥ ॥९४४१ ॥ ॥ ९४४२॥ ॥९४४३॥ ॥ ९४४४॥ ॥९४४५ ॥ ॥९४४६॥ ॥ ९४४७॥ ॥ ९४४८॥ ॥ ९४४९॥ ॥ ९४५०॥ ॥ ९४५१॥ ॥ ९४५२॥ ॥९४५३॥ ॥ ९४५४॥ ॥ ९४५५॥ ॥ ९४५६॥ ॥९४५७॥ ॥९४५८॥ ॥ ९४५९॥ ॥ ९४६०॥ ॥ ९४६१॥
કo.
Page #275
--------------------------------------------------------------------------
________________
अइनिज्झणं करेंता, गंथे संवेगभावणाजणगे। पंचनमोक्कारं वा, पढंति अणवरयमऽक्खलियं इट्ठमऽसणं व छुहिओ, सुसाउसीयलजलं व अइतिसिओ। परमोसहं व रोगी, गेण्हइ बहुमण्णइ य सो तं इय अक्खंडविहीए, सारीरबलक्खए वि भावबलं । अवलंबिऊण धीरो, करेज्ज कालं पुरिससीहो आसण्णभाविभद्दो हु, जइ परं कोइ किर महासत्तो । इत्थं कहियकमेणं, पुरिसो पाणे परिच्चयइ इय पावजलणजलहर-समाए संवेगरंगसालाए । चउमूलद्दाराए, सोग्गइगमपउणपयवीए आराहणाए पडिदार-नवगमइए समाहिलाभम्मि। भणियं चउत्थदारे, बीयं पडिवत्तिदारमिणं पडिवत्तिवओ वि कुओ वि, हेऊओ कहवि होज्ज से खोहो । इय तप्पसमनिमित्तं, सारणदारं णिदंसेमि संथारगट्टियस्स वि, कहं पि आराहणुज्जयस्साऽवि। दढधीसंघयणस्स वि, अभिलसियसुदुक्करस्साऽवि पयईए च्चिय परमं, संसारुव्वेयमुव्वहंतस्स। अच्वंतमुत्तरोत्तर-वड्ढंतसुहाऽऽसयस्साऽवि खमगस्स महामुणिणो, चिरभवदुच्चिण्णकम्मदोसेण । वायाऽऽइखोभओ वा, निसियणउव्वत्तणाऽऽइसु वा ऊरूदरसिरकरसवण-वयणदसणऽच्छिपट्ठिपामोक्खे। अंगे कत्थ वि उडेज्ज, वेयणा झाणविग्घकरी तो गुणमणिपडहत्थो, हत्थं पोउ व्व भिज्जए खमगो। भिण्णो य भीमभवसायरम्मि सुइरंपरिब्भमइ तं च तहा दळूण वि, निज्जामगसद्दमुव्वहतो वि । कुणइ उवेक्खं जो किर, निद्धम्मो को तओ अण्णो निज्जावगसाहुगुणा, जे पुव्विं वण्णिया इहं आसि । तेसिं स होइ दूरे, खवगमुवेक्खेज जो मूढो तो तस्स चिगिच्छाजाण-एहि साहूहि अप्पणा चेव । वेज्जाऽऽएसेणऽहवा, परिकम्मं होइ कायव्वं वायकफपित्तपमुहं, कारणमुवलक्खिऊण वियणाए। फासुयदव्वेहि करेज्ज, झत्ति विज्झवणमुवउत्तो बत्थिअणुवासणतावणेहिं, आलेवसीयकिरियाहिं । अब्भंगणपरिमद्दण-पमुहेहिं चिगिच्छए खवगं जइ तहवि असुहकम्मोदएण, वियणा न से उवसमेज्जा । अहवा तण्हाऽऽईया, परीसहा से उदिज्जेज्जा तो वेयणाऽभिभूओ, परिसहाऽऽईहिं वा वहिज्जंतो। खवगो अणप्पवसगो, ओहासेज्जा व पलवेज्जा संमुझंतो तो सो, तह कायव्वो जहाऽऽगमं गणिणा। जह सम्मं संवेगा, पच्चाऽऽगयचेयणो होइ "को सि तुमं? किं नामो, कत्थ वससि को व संपयं कालो। किं कुणसि कह व अच्छसि, को वा हं" इय विचिंतेसु। एवं सारेयव्वो, निज्जामगसूरिणा सयं खवगो। साहम्मियवच्छल्लं, बहुलाभं मण्णमाणेणं : इय कुगइतिमिरदिणयर-पहाए संवेगरंगसालाए। चउमूलद्दाराए, सोग्गइगमपउणपयवीए आराहणाए पडिदार-नवगमइए समाहिलाभम्मि । भणियं चउत्थदारे, तइयमिणं सारणादारं अह सारियो वि खवगो, न जं विणा धीरिमं धरेउमऽलं । धम्मुवएससरूवं, तं कवयद्दारमऽक्खेमि दुस्सहपरीसहोहामियस्स, मज्जायमुज्झिउमणस्स । आगारिंगियकुसलो, खवगस्स वियाणिऊण गुरू विसरिसचेटुं णिज्जामणेक्क-निउणो विमुक्कनियकिच्चो। निद्धाहिं महुराहिं, गिराहि अणुसासणं कुज्जा रोगाऽऽयंके सुविहिय!, निज्जिणसु परीसहे य धीबलिओ। तो निव्वूढपइण्णो, मरणे आराहओ होसि तहा हत्थि व्व तुमं अवहत्थिऊण, आलाणखंभमिव मेरं । हत्थिवयत्थाणीए, गुरुणो वि य अवगणेऊण अंकुससरिसं अवधीरिऊण, तेसिंच सदुपदेसं पि। अंगपडिचारगे विह, नियगे वि परंमुहे ठविउं अच्चंतभत्तिकोऊ-हलाऽऽगयं पेच्छगं पि बहुलोगं । विपरंमुहिउँ निरवज्ज-लज्जरज्जेंच तोडित्ता पडिबद्धरिद्धिकुसुमं, पत्तपरिग्गहपसोहियच्छायं । भममाणो सीलवणं, भंजिहिसि लहुं महाभाग! खंडिहिसि समिइगिहभित्ति-संचयं लूरइस्ससि असेसं। गुत्तिवईवग्गं पि हु, दलिहिसि सुगुणाऽऽवणस्सेणि नूणं न भद्द ! कुलसंभवो त्ति, इय जणपवायरेणूहि। अवगुंडिज्जिहिसि चिरं, स(ग)रिहिज्जसि बालगजणेण
॥ ९४६२॥ ॥९४६३॥ ॥ ९४६४॥ ॥ ९४६५ ॥ ॥९४६६ ॥ ॥९४६७॥ ॥ ९४६८॥ ॥ ९४६९॥ ॥ ९४७०॥ ॥९४७१ ॥ ॥९४७२॥ ॥९४७३॥ ॥९४७४॥ ॥ ९४७५ ॥ ॥ ९४७६॥ ॥९४७७॥ ॥ ९४७८॥ ॥ ९४७९॥ ॥ ९४८०॥ ॥ ९४८१॥
॥ ९४८२ ॥ ॥ ९४८३॥ ॥ ९४८४॥ ॥ ९४८५ ॥ ॥ ९४८६॥ ॥ ९४८७ ॥ ।। ९४८८॥ ॥ ९४८९॥
॥९४९०॥ ॥९४९१॥ ॥९४९२॥ ||९४९३॥ ॥९४९४॥ ॥९४९५ ॥
૨૬૮
Page #276
--------------------------------------------------------------------------
________________
साहू
पुव्वाऽणुभूयरायाऽऽइ-विहियसम्माणणाऽऽइयगुणाणं । चुक्किहिसि कुगइगड्डा-वडणेणं अह विणस्सिहिसि ॥९४९६ ॥ ता भद्द ! समीहियकज्ज-सिद्धिविग्घाउ विरमसु इमाउ। कंटगवेहुवमाउ, असमाहिपयाउ इण्हि पि
॥ ९४९७॥ तह खुड्डुकुमारो इव, तुमं पि अणुसरसु सम्मबुद्धीए । इण्डिं पि सुळु गाइय-मिच्चाइगीइयाअत्थं
॥९४९८॥ निव्वाहिया हु तुमए, कोडी वयणिज्जवज्जिएणेव । अहुणा कागणिनिव्वाहणे वि कीबत्तमुव्वहसि
॥९४९९॥ तिण्णो महासमुद्दो, तरियव्वं गोपयं तुहेयाणि । समइक्तो मेरू, परमाणू चिट्ठइ एत्तो
॥ ९५०० ॥ ता धीर! धरस अच्चन्त-धीरिमं चयस कीवपयइत्तं। हरिणंकनिम्मलं निय-कुलं पि सम्मं विभावेस
॥ ९५०१॥ मल्लो व्व पेल्लिऊणं, पमायपरचक्कमेक्कहेलाए । एत्थेव पत्थुयत्थे, जहसत्तीए परक्कमसु
॥ ९५०२॥ परिभावेसु य पयईए, सुंदरतं तहाऽणुगामित्तं । भुज्जो य दुल्लहत्तं, धम्मगुणाणं अणग्घाणं
॥ ९५०३॥ तह सरसु खवग! जंतं, मज्झम्मि चउव्विहस्स संघस्स। वूढा महापइण्णा, अहयं आराहइस्सं ति
॥ ९५०४॥ को नाम भडो कुलजो, माणी थूलाइऊण जणमज्झे । जुज्झे पलाइआवडिय-मेत्तओ चेव अरिभीओ ॥ ९५०५ ॥ थूलाइऊण पुव्वं, माणी संतो परीसहाऽरीहिं। आवडियमेत्तगो चेव, को विसण्णो भवइ साहू
॥ ९५०६॥ थूलाइयस्स कुलयस्स, माणिणो रणमुहे वरं मरणं । न य लज्जणयं काउं, जावज्जीवं पि जणमज्झे
॥ ९५०७॥ समणस्स माणिणो उज्जयस्स, निहणगमणं पि होउ वरं । न य नियपइण्णभंगेण, इयरजणजपणं सहियं ॥९५०८॥ एक्कस्स कए नियजीवियस्स, को जंपणं करेज्ज नरो। पुत्तयपोत्ताऽऽईणं, समरम्मि पलायमाणो व्व
॥ ९५०९॥ तह अप्पणो कुलस्स य, संघस्स य मा हु जीवियत्थी उ। कुणसु जणे जंपणयं, जाणियजिणवयणसारो वि ॥ ९५१०॥ जइ नाम तहाण्णाणी, संसारपवट्टणाए लेसाए। तिव्वाए वेयणाए, समाउला तह करिति धिर्ति
॥ ९५११॥ किं पुण जइणा संसार-सव्वदुक्खक्खयं करेंतेण । बहुतिव्वदुक्खरसजाण-एण न धिई करेयव्वा
॥ ९५१२ ॥ तिरिया वि तोडपीडा-विहुरियदेहा वि गोणपोयलया। किं अणसणं पवण्णा, कंबलसंबला सुया न तए ॥९५१३॥ तुच्छतणू तुच्छबलो, पयईए चेव तुच्छतिरिओ य । अणसणविहिं पवण्णो, वेयरणी वानरो य तहा
॥९५१४॥ खुद्दो वि पिपीलियविहियतिव्ववियणो वि जायपडिबोहो । मासद्धमऽणसणविहिं, पडिवण्णो कोसियो सप्पो ॥९५१५ ॥ जम्मन्तरजणणी कोसलस्स वग्घीभवम्मि लद्धसुई। तिरिया वि छुहावेयण-मऽगणिय तह संठियाऽणसणे ॥ ९५१६॥ जइ ता पसुणो वि इमे, अणसणमऽकरिंसु थिरसमाहिपरा । ता नरसीहो वि तुमं, सुंदर! तं कीस न करेसि ।। ९५१७॥ देवीदारेण तहो-वसग्गजोगे सुदंसणगिही वि। अवि मरणमऽज्झवसिओ, पडिवण्णवया न उण चलिओ ॥ ९५१८॥ तह सव्वराइउस्सग्ग-जणियवियणं सुतिव्वमऽगणंतो। चंडावडिंसयनिवो, सुगई पत्तो अचलसत्तो
।। ९५१९॥ गोठे पायोवगओ, सुबंधुणा गोमए पलिवियम्मि। डझंतो चाणक्को, पडिवण्णो उत्तमं अटुं
॥ ९५२०॥ इय जइ गिहिणो वि तहा, अक्खलियसमाहिणो अहिगयत्थे। जाया तुमं पिता समण-सीह ! तं कुणसु सविसेसं ॥ ९५२१ ॥ मेरु व्व निप्पकंपा, अक्खोभा सायरो व्व गंभीरा । धीमंतो सप्पुरिसा, होंति महल्लावऽऽवईसुं पि
॥ ९५२२॥ धीरा विमुक्कसंगा, आयाऽऽरोवियभरा अपरिकम्मा। गिरिपब्भारमऽइगया, बहुसावयसंकडं भीमं
।। ९५२३॥ धीधणियबद्धकच्छा, समयुत्तविहारिणो सुहसहाया। साहिति उत्तिमटुं, सावयदाढंऽतरगया वि
॥९५२४॥ भालुंकीए अकरुणं, खज्जंतो घोरवेयणड्ढो वि। आराहणं पवण्णो, झाणेण अवंतिसुकुमालो
॥ ९५२५॥ मुग्गिल्लगिरिम्मि सुकोसलो वि, सिद्धत्थदइयओ भयवं । वग्घीए खज्जतो, पडिवण्णो उत्तिमं अटुं
॥९५२६॥ पडिमाए ठिओ सीसे, दिएण पज्जालियम्मि जलणम्मि। भयवं गयसुकुमालो, पडिवण्णो उत्तिमं अटुं ॥ ९५२७॥ एवं चिय भयवं पि हु, कुरुदत्तसुओ ठिओ य पडिमाए। साएयनयरबाहिं, गोहरणे कुढियदिण्णग्गी
॥९५२८॥ उद्दायणरायरिसी, उक्कडविसवेयणापरद्धो वि। अविगणियदेहपीडो, पडिवण्णो उत्तिमं अटुं
॥ ९५२९॥ नावाओ पक्खित्तो, गंगामज्झे अमुज्झमाणमणो । आराहणं पवण्णो, अंतगडो अण्णियापुत्तो
॥ ९५३०॥ चंपाए मासखमणं, करित्तु गंगातडम्मि तण्हाए । घोराए धम्मघोसो, पडिवण्णो उत्तिमं अटुं
॥९५३१॥
૨૯
Page #277
--------------------------------------------------------------------------
________________
रोहीडयम्मि सण्णी, हओ वि कुंचेण खंदगकुमारो। तं वेयणमऽहियासिय, पडिवण्णो उत्तमं अट्ठ हत्थिणपुर कुरुदत्तो, सिंबलीफाली व दोणीमंतम्मि। डज्झतो अहियासिय, पडिवण्णो उत्तमं अट्ठ वसहीए पलिवियाए, रिट्ठाऽमच्चेण उसभसेणो वि । आराहणं पवण्णो, सह परिसाए कुणालाए तह वरखुड्डगो वि हु, पाओवगओ सिलायले तत्ते । आराहणं पवण्णो, मयणं व विलीयमाणो वि छिण्णऽद्धाणे सरिया - जलम्मि सवसे वि तण्हकयदाहो। धणसम्मु खुड्डुगो वि हु, अहयसमाही दिवं पत्तो समकालमसयपिज्जंत-देहरुहिरो वि सुमणभद्दमुणी । तदवारणेण सम्मं, अहियासितो दिवं पत्तो यज्जो वि महरिसी, सीसाऽऽवेढेण निग्गयऽच्छी वि । तह कह वि समाहिमऽकासि, झत्ति जाओ जहंऽतगडो भगवं पि महावीरो, बारसवासाइं विसहए सम्मं । विविहोवसग्गवग्गं, तेलोक्केक्कल्लमल्लो वि कच्छुजरसाससोसाऽ-भत्तच्छंदऽच्छिकुच्छिवियणाओ । भयवं सणकुमारो, अहियासइ सत्त वाससए अरिहण्णओ वि भयवं, पच्चाऽऽगयचेयणो जणणिवयणा । सुकुमालयाए तणुणो, अखमो चरिडं चिरं चरणं पायोवगओ धीरो, तत्तसिलाए मुहुत्तमेत्तेणं । सहसा विलीणदेहो, कालगओ गुरुसमाहीए हेमं रत्तीए, अपाठयंगा तवस्सिणो लूहा। पुरपव्वयंऽतरपहे, आगासे संठिया पडिमं
1
किं न सुया ते सुंदर !, चउरो सिरिभद्दबाहुणो सीसा। सीएण विचेदूंगा, समाहिणा तह गया सुगई किं न सुया ते तइया, भगवंतो कुंभकारकडनयरे । खंदगसूरिविणेया, समाहिपत्ता महासत्ता दंडगिरणो उवरोहण, पावेण पालगदिएण । आराहणं पवण्णा, पीलिज्जंता वि जंतेण तह कालवेसियमुणी, अरिसारोगेण तिव्ववियणो वि । तेगिच्छमऽणिच्छंतो, विहरंतो मुग्गसेलपुरं पत्तो तत्थट्ठियभगिणि-दिण्णअरिसोसहेऽहिगरणं ति । भत्तं पच्चक्खित्ता, विवित्तदेसे ठिओ पडिमं तिव्वसडिभसियालीए, खिक्खियंतीए खज्जमाणो वि । आराहणं पवण्णो, देवाणुपिया तह महप्पा तह सावत्थपुरीए, जियसत्तुसुओ कुमारभावम्मि । पव्वइयो भद्दमुणी, विहरंतो कहवि वेरज्जे रायपुरिसेहिं पणिहित्ते, गेण्हिडं आहणित्तु तच्छित्ता । खयखित्ततिक्खखारो, डब्भेहि य वेढिउं मुक्को सुकंतरुहिरखयखुत्त-डब्भतणजणियतिक्खदुक्खो वि। सम्ममऽहियासमाणो, समाहिणा चेव कालगतो तिक्खुग्गतुंडलग्गिर - समकालपिवीलियापरद्धो वि । भयवं चिलाइपुत्तो, पडिवण्णो उत्तिमं अट्ठ गुरु पक्खवायविहिया - णुसासणासवणजणियकोवेण । गोसालएण सहसा, मुक्काए तेउलेसाए पलयाऽनलतुल्लाए, डज्झन्तो वि हु मुणी सुनक्खत्तो । आराहणं पवण्णो, एवं सव्वाणुभूई वि तह सुंदर ! किं तुमए, न सुओ सो दंडनामअणगारो। उग्गतवो गुणरासी, खंतिखमो जो किर महप्पा जउणावंकुज्जाणे, बाहिं महुरापुरीए नितेणं । आयाविंतो दठ्ठे, दुट्ठेणं जउणनरवइणा अकुसलकम्मुदउब्भव-कोवेण सिरम्मि निठुरफलेण । पहओ तब्भिच्चेर्हि, पत्थररासीकओ सहसा अह तह वि तेण मुणिणा, समाहिणा अहह ! कहवि तह सहियं । जह खवियकम्मकवओ, अंतगडो केवली जाओ ।। ९५५९ ॥ किं वा कोबिनिवासि - जण्णदत्तस्स माहणस्स सुओ। सुणिओ न सोमदेवो, तब्भाया सोमदत्तो य सिरिसोमभूइमुणिणो, पासे सम्मं पवण्णसामण्णा । संविग्गा गीयत्था, जाया ते अह विहरमाणा उज्जेणीसंकंताण, जणणिजणयाण बोहणणिमित्तं । पासम्मि गया तत्थ य, दिया वि वियडं किर पिबंति तो दव्वं तरजुत्तं, मुणीण सण्णायगेहि किर वियडं । दिण्णं अण्णे अण्णा-णओ य वियडं चिय भांति पीयं च तं विसेसं, अयाणमाणेहिं तेहिं साहूहिं । जाया य वियडविहुरा, तदऽवगमे मुणियपरमत्था चितेंति ही ! अकज्जं, कयं ति एयं महापमायपयं । इय वेरग्गा भत्तं, पच्चक्खिय ते महाधीरा
।। ९५५७ ॥
।। ९५५८ ।।
।। ९५६० ॥
॥ ९५६१ ॥ ।। ९५६२ ॥
॥ ९६५३ ॥
।। ९५६४ ॥ ।। ९५६५ ॥
॥ ९५६६ ॥
।। ९५६७ ।।
गम्मि नईतीरे, सुविसंठुलकट्ठकूडउवरिम्मि। पाओवगया य अकाल- वरिससरिपूरहीरंता जलहिगया जलचरभक्खणे वि उच्छल्लणाऽऽइदुत्थे वि । सम्मं समाहिपत्ता, अचलियसत्ता दिवं पत्ता
૨૦૦
।। ९५३२ ।। ।। ९५३३ ॥ ।। ९५३४ ।। ।। ९५३५ ।।
॥ ९५३६ ॥
।। ९५३७ ।। ।। ९५३८ ।। ।। ९५३९ ॥
।। ९५४० ।।
॥ ९५४१ ।।
।। ९५४२ ।।
॥ ९५४३ ॥
॥ ९५४४ ॥ ।। ९५४५ ।। ॥ ९५४६ ॥
।। ९५४७ ।। ।। ९५४८ ।। ॥ ९५४९ ॥ ।। ९५५० ।।
।। ९५५१ ।। ।। ९५५२ ।।
।। ९५५३ ॥
।। ९५५४ ।।
।। ९५५५ ।। ।। ९५५६ ॥
Page #278
--------------------------------------------------------------------------
________________
जइ ता एए एवं, असहाया तिव्ववेयणड्ढा वि। अच्चतमऽपडिकम्मा, पडिवण्णा उत्तिमं अटुं
॥ ९५६८॥ किं पुण अणगारसहायएण, कीरंतयम्मि परिकम्मे । संघे य समीवत्थे, आराहेउं न सक्केज्जा
॥९५६९॥ जिणवयणमऽमयभूयं, महुरं कण्णसुहयं सुणतेण । सक्को हु संघमझे, साहेउं उत्तिमो अट्ठो
॥ ९५७०॥ तह नारयतिरिएसुं, माणुसदेवत्तणेसु य ठिएणं । जं पत्तं सुहदुक्खं, तं तह चिन्तेसु तच्चित्तो
॥ ९५७१ ॥ नरएसु वेयणाओ, सीउण्हकयाओ बहुवियप्पाओ। कायनिमित्तं पत्तो, अणंतखुत्तो सुतिक्खाओ
॥९५७२॥ जइ दगवारगमाणं, अयपिंडं कोइ पक्खिवे नरए । उण्हे भूमिमऽपत्तो, निमिसेण तओ विलीएज्जा
॥ ९५७३॥ तह चेव तप्पमाणो, पज्जलियो सीयनरयपक्खित्तो। सो च्चिय भूमिमऽपत्तो, निमिसेण सडेज्ज अयपिंडो ॥९५७४ ॥ जं सूलकूडसामलि-वेयरणिकलंबवालुयाऽसिवणे। नरए लोहंगारे, खाविज्जंतो दुहं पत्तो ।
॥९५७५॥ भज्जिययं पिव जं भज्जिओ सि जं गालिओ सि रसियं वा । जंकप्पियो सि वल्लूर यं व चुण्णंव चुण्णिकओ ॥९५७६ ॥ तलिओ तत्तकवल्लिहि, जं च कुंभीहिं पक्कओ जं वा। भिण्णो भल्लीहिं फलेहि, फालिओ तं विचितेसु ॥९५७७॥ तिरिएसु य छुहतण्हुण्ह-सीयसूलंऽकुसंऽकदमणकयं। वहबंधमरणजणिय, धणियं चिंतेसुतं दुक्खं
॥९५७८॥ पियविरहे अप्पियसंगमे य मणुयत्तणम्मि जं दुक्खं । धणहरणदारधरिसण-दारिद्दोवद्दवकयं च
॥९५७९॥ खंडणमुंडणताडण-जररोगवियोगसोगसंतावं । सारीरमाणसं तदुभयं च सम्मं विचितेसु
॥९५८०॥ आणाऽभियोगपरिभव-ईसाऽमरिसाऽऽइ माणसं दुक्खं । देवेसुचवणचिंता-वियोगविहुरेसु चितेसु
॥९५८१॥ किंचसहसा परियाणिय चवण-चिंधं विहुरो सुरो विचिंतेइ । विरहाऽऽउरतरलच्छो, तमऽमरलच्छिं नियच्छंतो ॥९५८२॥ वसिउं निच्चुज्जोए, सुरलोए सुरहिपरिमलग्घविए। निवसिस्सं गब्भहरे, दुग्गंधमहंऽधयारम्मि
॥९५८३॥ वसिऊण य पूइपुरीस-रुहिररसअसुइनिब्भरे गब्भे । संकोडियंगमंऽगो, नीहं कह कडिकुडिच्छाओ ॥ ९५८४ ॥ तह नयणाऽमयवुट्टि, दटुं सुरसुंदरीण मुहचंदं । हा! हत्थं नारीणं, मयनियडिघुडुक्कियं वयणं
॥९५८५ ॥ रमिउं सुररमणीओ, सोमालसुयं व बंधुरंगीओ। नारिं पगलंताऽसुइ-घट्टीसरिच्छं कह रमिस्सं
॥९५८६॥ दुग्गंधमणुयतणुपरि-मलाउ दूरं पुरा पलायंतो। तं नरदेहं पूइं, पत्तो कत्तो पलाइस्सं
॥९५८७॥ न कयं दीणुद्धरणं, न कयं धम्मियजणम्मि वच्छल्लं । हिययम्मि वीयराओ, न धारिओ हारिओ जम्मो ॥९५८८॥ न कया य मए महिमा, जिणक्लाणेसु सुकयक्ल्लाणा । मंदरगिरिनंदीसर-माऽऽईसु न सिद्धकूडेसु
॥ ९५८९॥ विसयविसमुच्छिएणं, मोहतमंऽधेण वीयरागाणं । वयणाऽमयं न पीयं, सुरजम्मं हा! मुहा नीयं
॥ ९५९०॥ दलइ व जलइ व चलइव, हिययं पीलिज्जइ व भिज्जइव। चिंतिय सुरविहवसिरिं, घट्टइ व तडत्ति फुट्टइ व ॥९५९१ ॥ भवणं भवणाउ वणं, वणाउ सयणाउ सयणमऽल्लियइ । तत्तसिलायलघोलिर-मच्छो व्व रई न पावेइ ॥९५९२ ॥ तं भभियं तं रमियं, तं हसियं तं पियाहिं सह वसियं । हा! कत्थ पुणो दच्छं, इय पलवं झत्ति विज्झाइ ॥ ९५९३॥ इय चवणसमयभयविहुर-विबुहविसमंदसं नियंताणं । मोत्तुं धम्मं धीराणं, किं व हिययम्मि संठाउ
॥ ९५९४॥ एयमऽणंतं दुक्खं, चउगइगहणे परव्वसं सोढुं । तत्तो अणंतभागं, सहसु इमं सम्ममऽप्पवसो ।
॥ ९५९५ ॥ किं च तहणंतखत्तो. आसी तण्हा भवम्मि तारिसिया । जंपसमेउं सव्वे, नइजलनिहिणो विन तरेज्जा
॥९५९६॥ आसी अणंतखुत्तो, संसारे ते छुहा य तारिसिया । जंपसमेउं सव्वो, पोग्गलकाओ वि न तरेज्जा
॥ ९५९७॥ जइ तारिसिया तण्हा, छुहा य अवसेण ते तया सोढा । धम्मो त्ति इण्हि सवसो, कहमेयाओ न सहसि तुमं ॥९५९८॥ सुइपाणएण अणुसट्ठि-भोयणेण य सया उव्वगहियो । झाणोसहेण तिव्वं पि, वेयणं अरिहसे सोढुं
॥ ९५९९ ॥ अरिहंतसिद्धकेवली-पच्चक्खं सव्वसंघसक्खिस्स । पच्चक्खाणस्स कयस्स, भंजणाउ वरं मरणं ॥९६००॥ जइ ता कया पमाणं, अरिहंताऽऽई भवेज्ज खवग! तए । ता तस्सक्खियमऽरिहसि, पच्चक्खाणं न भंजेउं ॥९६०१॥ १. नीहं - निःसरिष्यामि,
Page #279
--------------------------------------------------------------------------
________________
सक्खिकयरायहीलण-माऽऽवहइ नरस्स जह महादोसं । तह जिणवराऽऽइआसा-यणा वि महदोसमाऽऽवहइ॥ ९६०२ ॥ न तहा दोसं पावइ, पच्चक्खाणमऽकरित्तु कालगओ। जह भंजणाउ पावइ, तस्सेव अबोहिबीयकयं
॥ ९६०३॥ संलेहणापरिस्सम-मिमं कयं दुक्करं च सामण्णं । मा अप्पसोक्खहेडं, तिलोगसारं विणासेहि
॥ ९६०४ ॥ धीरपुरिसपण्णत्तं, सप्पुरिसनिसेविअंइमं घेत्तुं । धण्णा निरवेयक्खा, संथारगया विवज्जंति
॥ ९६०५॥ इय पण्णविज्जमाणो, सो पुव्वं जायसंकिलेसो वि। विणियत्तो तं दुक्खं, पासिइ परदेहदुक्खं च
॥९६०६॥ इय माणधणस्स महिड्ढियस्स, उस्सग्गियं भवे कवयं । अववाइयं पि कवयं, आगाढे होइ कायव्वं
॥९६०७॥ इय गुणमणिरोहणगिरि-धराए संवेगरंगसालाए। चउमूलद्दाराए सोग्गइगमपउणपयवीए
॥ ९६०८॥ आराहणाए पडिदार-नवगमइए समाहिलाभम्मि। भणियं चउत्थदारे, कवयं ति चउत्थपडिदारं
॥ ९६०९॥ अह परकज्जऽब्भुज्जय-निज्जामयगुरुगिराए कयकवओ। जं कुणइ तं इयाणि, समयादारेण दंसेमि
॥ ९६१०॥ अतिनिविडकवयजुत्तो, सुहडो व्व झडत्ति आरुहेऊण । निययपइण्णाकुंजर-माऽऽराहणरणमुहम्मि ठिओ ॥ ९६११॥ उच्छालियउच्छाहो, पासत्थपढंतसाहुबंदीहिं । वेरग्गगंथवायण-रणतूररवेण कयहरिसो...
॥९६१२॥ संवेगपसमनिव्वेय-पमुहदिव्वाऽऽउहप्पभावेण । निद्धाडितो उब्भडअट्ठमयट्ठाणसुहडोलि
॥ ९६१३॥ हासाऽऽइछक्कदक्कंत-करिघडं उब्भडं पि विहडंतो। पडिखलमाणो इंदिय-तरंगथद्रं पयतं
॥९६१४॥ दुस्सहपरिसहपाइक्क-चक्कमऽच्चुक्कडं पि विजयंतो । मोहमहारायं पिहु, निहणंतो तिजयदुज्जेयं
॥९६१५॥ खवगो पडिचक्कजया, पावियनिरवज्जजयजसपडागो। सव्वत्थ अपडिबद्धो, उवेइ सव्वत्थ समभावं ॥ ९६१६॥ सव्वेसु दव्वपज्जव-विहीसु निच्वं ममत्तदोसजढो। विप्पणयदोसमोहो, उवेइ सव्वत्थ समभावं
॥ ९६१७॥ संजोगविप्पओगेसु चयइ इ8सु वा अणिढेसु । रइअरइऊसुगत्तं, हरिसं दीणत्तणं च तहा
॥ ९६१८॥ मित्तेसु य नाईसु व, सीसे साहम्मिए कुले वा वि। रागं वा दोसं वा, पुव्वुप्पण्णं पि सो चयइ
॥ ९६१९॥ भोएसु देवमाणुस्सएसु न करेइ पत्थणं खवओ। मग्गो विराहणाए, भणिओ विसयाऽभिलासो जं
॥ ९६२०॥ इ8सु अणिढेसु य, सद्दप्फरिसरसरूवगंधेसु । इहपरलोए जीविय-मरणे माणाऽवमाणेसु
॥ ९६२१॥ सव्वत्थ निव्विसेसो, होइ तगो रागदोसरहियप्पा । खवगस्स रागदोसा, जमुत्तमटुं विराहेंति
॥९६२२॥ एवं सव्वऽत्थेसु वि, समभावं उवगओ विसुद्धप्पा । मेत्ति करुणं मुइयं, उवेइ खवगो उवेहं च
॥ ९६२३॥ तत्थ समत्थजिएसं. मित्तिं करुणं किलिस्समाणेसु । मुइयं गुणाऽहिएK, अविणेयजणेसु य उवेहं
॥ ९६२४ ॥ दंसणनाणचरितं, तवं च विरियं समाहिजोगं च। तिविहेणुवसंपज्जिय, सव्वुवरिलं कम कुणइ
॥ ९६२५ ॥ इय कुनयकुरंगयवग्गुराए, संवेगरंगसालाए। चउमूलद्दाराए, सोग्गइगमपउणपयवीए
॥९६२६॥ आराहणाए पडिदार-नवगमइए समाहिलाभम्मि । भणियं चउत्थदारे, समया पंचमपडिदारं
॥९६२७॥ समयापरायणेण वि, असुहज्झाणं विहाय सज्झाणे । जइयव्वं खवगेणं ति, झाणदारं निदंसेमि
॥ ९६२८॥ जियरागो जियदोसो, जिइंदिओ जियभओ जियकसाओ । अरइरइमोहमहणो, कयभवदुममूलनिद्दहणो ॥ ९६२९ ॥ अट्टं रोदं च दुवे, झाणाई दुहमहानिहाणाई । निउणमईए समयाउ, बुज्झिऊणुज्झिऊणं च
॥ ९६३०॥ धम्मं चउप्पयारं, सुकं पि चउव्विहं किलेसहरं । संसारभमणभीओ, झायइ झाणाई सो दोण्णि
।। ९६३१॥ न परीसहेहिं संताविओ वि, झाएज्ज अट्टरोद्दाई । सुठ्ठवहाणविसुद्धं पि, जेण एयाई नासिति
॥ ९६३२ ॥ अमणुण्णसंपयोगे, मणुण्णविगमम्मि वाहिविहुरते। परइड्ढिपत्थणम्मि य, अट्टं चउहा जिणा बेंति ।। ९६३३॥ हिंसाऽलियचोरिक्काऽण-बंधि सारक्खणाऽणबंधिच। तिव्वकसायरउहं. रुदं पिचउन्विहं अहवा
॥ ९६३४॥ कामाऽणुरंजियं अर्द्ध, रोदं हिंसाऽणुरंजियं । धम्माऽणुरंजियं धम्मं, सुकं झाणं निरंजणं
॥ ९६३५ ॥ अट्टे चउप्पयारे, रुद्दम्मि चउव्विहम्मि जे भेया। ते सव्वे परिजाणइ, संथारगओ खवगसाहू
॥ ९६३६ ॥ तो भावणाहिं भाविय-चित्तो झाएइ धम्मवरझाणं । चउहा वि नाणदंसण-चरित्तवेरग्गरूवाहिं
॥ ९६३७॥
૨૦૨
Page #280
--------------------------------------------------------------------------
________________
पढमं आणाविचयं, विपाकविचयं अवायविचयं च । संठाणविचयमेवं, धम्मज्झाणे झियाइ मुणी
॥ ९६३८॥ पउणमऽणवज्जमऽणुवम-मऽणाऽऽइनिहणं महत्थमऽवहत्थं । हियमऽजियमऽवितह-मऽविरोहमऽमोहमोहहरं ॥९६३९ ॥ गंभीरजुत्तिगरुयं, सुइसुहयमऽवहियं महाविसयं । निउणं जिणाणऽऽमाणं, चितेइ अचिंतमाहप्पं
॥ ९६४०॥ इंदियविसयकसायाऽऽसवाऽऽइ-किरियासु वट्टमाणाणं । नरयाऽऽइभवाऽऽवासे, विविहाऽवाए विचिंतेज्जा ॥९६४१॥ मिच्छत्ताऽऽइनिमित्तं, सुहाऽसुहं पयइठिइपएसाई। कम्मविवागं चिंतेइ, तिव्वमंदाऽणुभावं सो
॥ ९६४२॥ पंचऽस्थिकायमइयं, लोगमऽणाऽऽइनिहणं जिणऽक्खायं । तिविहमऽहोलोगाऽऽई, दीवसमुद्दाऽऽइ चिंतेइ ॥ ९६४३॥ होइ य झाणविरमे, निच्चमऽणिच्चाऽऽइभावणाऽणुगओ। ताओ य सुविहियाणं, पवयणविहिणा पसिद्धाओ ॥९६४४ ॥ एयं समइक्कतो, धम्मज्झाणं जया भवइ खवओ। तत्तो झायइ सुक्वं, चउभेयं सुद्धलेसागो
॥ ९६४५॥ बिंति पुहत्तवियकं, सवियारं जिणवरा पढमसुक्कं । बीयं सुक्कज्झाणं, एगत्तवियक्कमवियारं
॥ ९६४६॥ सुहुमकिरियानियट्टि, सुक्कज्झाणं भणंति तइयं तु । वोच्छिण्णकिरियमऽप्पडि-वाइक्कं खु चउत्थं पि ॥९६४७॥ पिहु वित्थरो त्ति भण्णइ, वित्थयभावो भवे पुहत्तं ति । वित्थरओ तक्कयई, चिंतयइ तो वियकं ति
॥ ९६४८॥ किह वित्थरओ भण्णइ, परमाणुजियाऽऽइएगदव्वमि । उप्पायट्ठिइभंगा, मुत्ताऽमुत्ताऽऽइपज्जाया
॥ ९६४९॥ तेसिं जं अणुसरणं, नयभेएहिं बहुप्पयारेहिं । होइ वियक्को त्ति सुयं, तो पुव्वसुयाऽणुसारेणं
॥ ९६५०॥ विचरणं होइ विचारो, गमणं अण्णोण्णपज्जवेसुं तु । संकमणं अत्थवंजण, को अत्थो वंजणं किंवा ॥ ९६५१॥ दव्वं तु होइ अत्थो, वंजणं होअक्खरं तु नामं च । जोगो य मणाऽऽईओ, अंतरभेएसु एएसु
॥९६५२॥ जं संचरणऽण्णोण्णे, सो नियमा भण्णए वियारो त्ति । सह तेण वियारेणं, तो सवियारं पढमसुक्कं
॥ ९६५३॥ अहुणेगत्तवियकं, एगत्तं नाम एगपज्जाये । उप्पायठिईभंगाऽऽइ-याणं जं होइ एगयरे
॥ ९६५४ ॥ होइ वियकं ति सुयं, पुव्वगयं तेण तं वियकं ति। न वि धरइ जमऽण्णण्णे, वंजणअत्थे व जोगे वा - ॥ ९६५५॥ तो भण्णइ अवियारं, निक्कंपं तं निवायदीवो व्व। बियसुक्कमेव भणियं, एगत्तवियक्कमऽवियारं
॥ ९६५६॥ सुहमम्मि कायजोगे, केवलिणो होइ सुहमकिरियं तु । अकीरियमऽप्पडिवाई, सेलेसीए चउत्थमिणं
॥ ९६५७॥ एयं कसायजुज्झम्मि, होइ खवगस्स आउहं झाणं । झाणविहुणो ण जिणइ, जुझं व निराऽऽउहो सुहडो ॥ ९६५८॥ इय झायंतो खवओ, जइया वोत्तुमऽसमत्थओ होइ । तइया निज्जवगाणं, साऽभिप्पायप्पयडणत्थं
॥९६५९॥ हुंकारंजलिभमुहंगुलीहिं, अच्छीविकूणणेणं वा । सिरचालणपमुहेहि य, लिंगेहि निदंसइ सण्णं
॥ ९६६०॥ तो पडियरगा खवगस्स, देंति आराहणाए उवयोगं । जाणंति सुयरहस्सा, कयसण्णा तस्स माणसियं
॥ ९६६१॥ इय समभावमुवगओ, तह झायंतो पसत्थयं झाणं । लेसाहिं विसुझंतो, गुणसेढिं सो समारुहइ
॥ ९६६२॥ इय धम्मसत्थमत्थयमणीए, संवेगरंगसालाए । चउमूलद्दाराए, सोग्गइगमपउणपयवीए
॥ ९६६३॥ आराहणाए पडिदार-नवगमइए समाहिलाभम्मि । भणियं चउत्थदारे, छटुं झाणं ति पडिदारं
॥ ९६६४॥ लेसाविसेसउ च्चिय, सुहअसुहगईओ झाणजोगे वि। जायंति जेण तम्हा, लेसादारं निदंसेमि
॥ ९६६५॥ किण्हाऽऽइकम्मदव्याण, विविहरूवाण सण्णिहाणेण । पयईए निम्मलस्स वि, फालिहमणिणो व्व जीवस्स जंबूफलभक्खगपुरिस-छक्कपरिणामभेयसंसिद्धो। हिंसाऽऽइभावभेओ, भण्णइ लेस त्ति परिणामो
॥ ९६६७॥ तथाहिएगम्मि वणनिगुंजे, परिब्भमंतेहिं छहिं उ पुरिसेहिं । गयणंऽगणऽग्गगविसण-कए व्व उड्ढं पवड्ढतो ॥ ९६६८॥ चक्कलविसालमूलो, सुपक्कफलभरनमंतसाहग्गो। पसरियबहुप्पसाहो, समंतओ गुच्छसंछइओ
॥ ९६६९॥ तह पइगुच्छं पेच्छिज्ज-माणपरिपिक्कसुरसफारफलो। पवणछडच्छोडणझडिय-पडियफलफुल्लतलभूमी ॥ ९६७०॥ एक्को जंबूरुक्खो भुक्खाए खामकुक्खिकुहरेहिं । दिट्ठो अदिट्ठपुव्वो, पच्चक्खं कप्परुक्खो व्व
॥ ९६७१ ॥ तो जंपिउं पयत्ता, परोप्परं ते जहा अहो! एसो। संपाविओ सपण्णेहि, पायवो कह वि अम्हेहि
॥ ९६७२॥
२७३
Page #281
--------------------------------------------------------------------------
________________
ता एह महातरुणो, इमस्स अमओवमाणि एयाणि । खामो खणं फलाई, एवं होउ त्ति किन्तु कहं अह तत्थेक्को जंपइ, आरुहमाणाण जीवसंदेहो । तो छिदिऊण मूले, पाडेउं ताहे भक्खामो बीओ बेइ किमिमिणा, तरुणा सव्वंगिएण छिण्णेण। छिंदह महल्लसाहं, एकं तइओ पुण पसाहं गोच्छे बेइ चउत्थो, पंचमओ भणइ भुंजह फलाइं । छट्ठो भणइ सयं चिय, पडिए भूमीए भक्खामो दिटुंतस्सोवणओ, जो भणइ तत्थ छिदिमो मूला । सो वट्टइ कण्हाए, साहाछिंदावगो य नरो । नीलाए लेसाए, पसाहछिंदावगो कवोयाए । गोच्छच्छेदुवएसी, वट्टइ पुण तेउलेसाए तग्गयफलगाही पुण, पम्हाए वट्टइ य सुक्काए । सयमेव धरणिणिवडिय-फलगहणुवएसदाणपरो अह वा गामविलुपग-छच्चोरा ताण जंपए एगो । दुपयं चउप्पयं वा, जं पासह हणह तं सव्वं बीओ य माणुसाइं, पुरिसे च्चिय तइयओ हणावेइ । सत्थकरे उ चउत्थो, पंचमगो पहरमाणे उ छट्ठो भणेइ तुम्हे, एक्कं ता हरह निद्दया दविणं । अण्णं मारेह जणं, अहह ! महापावमेयं ति ता मा करेह एवं, दविणं चिय लेह जं चए पत्ते । तुम्ह पुण हवइ एयं, उवसंहारो इमो तेसिं .... वट्टइ सो कण्हाए, जो जंपइ हणह सव्वगामं ति । एवं कमेण सेसा, जा चरिमो सुक्कलेसाए किण्हा नीला काऊ, लेसाओ तिण्णि अप्पसत्थाओ। चयसु सुविसुद्धकरणो, संवेगमऽणुत्तरं पत्तो तेऊ पम्हा सुक्का, लेसाओ तिण्णि सुप्पसत्थाओ। उवसंपज्जसु कमसो, संवेगमऽणुत्तरं पत्तो परिणामविसुद्धीए, लेसासुद्धी उ होइ जीवस्स । परिणामविसुद्धी पुण, मंदकसायस्स नायव्वा मंदा होंति कसाया, बाहिरदव्वेसु संगरहियस्स । पावइ लेसासुद्धि, तम्हा देहाऽऽइसु असंगो जह तंदुलस्स कुंडय-सोही सतुसस्स तीरइ न काउं। तह जीवस्स न सक्का, लेसासोही ससंगस्स उक्कोसाऽऽइठाणेसु, सुद्धलेसाण वट्टमाणो सो। कालं करेज्ज जइ ता, तारिसमाऽऽराहणं लहइ ता लेसासुद्धीए, जत्तो नियमेण होइ कायव्वो। जल्लेसो मरइ जिओ, तल्लेसेसुं तु उववज्जे लेसाऽईयं तु गतो, परिणामं नाणदंसणसमग्गो। अक्खयसोक्खसमिद्धि, पावइ सिद्धिं धुयकिलेसो इय समयसिंधुवेलोवमाए, संवेगरंगसालाए। चउमूलद्दाराए, सोग्गइगमपउणपयवीए आराहणाए पडिदार-नवगमइए समाहिलाभम्मि। भणियं चउत्थदारे, लेसा सत्तमपडिदारं लेसाविसुद्धिमाऽऽरोहिऊण, आराहणं खमगसाहू। जं पाउणइ तमेत्तो, फलदारेणं निदंसेमि आराहगो य तिविहो, उक्कोसो मज्झिमो जहण्णो य। लेसादारेण फुडं, वोच्छामि विसेसमेयस्स सुक्काए लेसाए, उक्कोसगमंऽसगं परिणमेत्ता । जो मरइ सो हु नियमा, उक्कोसाऽऽराहगो होइ जे सेसा सुक्काए, अंसा जे आवि पम्हलेसाए । ते पुण जो सो भणिओ, मज्झिमओ वीयरागेहि तेउलेस्साए जे, अंसा अह ते उ जो परिणमित्ता। मरइ तओ वि हु नेओ, जहण्णआराहगो एत्थ एसो पुण सम्मत्ताइ-संगओ चेव होइ विण्णेओ। न हु लेसामित्तेणं, तं जमऽभव्वाण वि सुराणं एवं च केई उक्कोस-गाए आराहणाए नीसेसे। खविऊणं कम्मसे, सिद्धि गच्छंति विहुयरया अह मज्झिममाऽऽराहण-माऽऽराहिय साऽवसेसकम्मंसा । सुविसुद्धसुक्कलेसा, भवंति लवसत्तमा देवा कप्पोवगा सुरा जं, अच्छरसहिया सुहं अणुभवंति । तत्तो अणंतगुणियं, सोक्खं लवसत्तमसुराणं . केइ वि मज्झिमलेसा, चरित्ततवनाणदंसणगुणा य । वेमाणियदेविंदा, भवंति सामाणियसुरा वि सुयभत्तीए समग्गा, उग्गतवा नियमजोगसंसुद्धा । लोगंतिया सुरवरा, हवंति आराहया धीरा जावइयाउ रिद्धीओ, होंति इंदियगयाणि य सुहाणि । फुडमाऽऽगमेसिभद्दा, लभंति आराहया ताई जे वि हु जहणियं तेओ-लेसियाऽऽराहणं पवज्जति। ते वि जहण्णेणं चिय, लभंति सोहम्मदेविड्ढिं भोए अणुत्तरे भुंजि-ऊण तत्तो चुया सुमाणुस्से । इड्ढिमऽउलं चइत्ता, चरंति जिणदेसियं धम्म
॥ ९६७३॥ ॥ ९६७४ ॥ ॥ ९६७५ ॥ ॥ ९६७६ ॥ ॥ ९६७७॥ ॥ ९६७८॥ ॥ ९६७९॥ ॥९६८०॥ ॥ ९६८१॥ ॥९६८२॥ ॥ ९६८३ ॥ ॥ ९६८४॥ ॥ ९६८५ ॥ ।। ९६८६॥ ॥ ९६८७॥ ॥ ९६८८॥ ॥ ९६८९ ॥ ॥ ९६९०॥ ॥ ९६९१॥ ॥ ९६९२ ॥ ॥ ९६९३ ॥ ॥ ९६९४॥ ॥ ९६९५॥ ॥ ९६९६ ॥ ॥ ९६९७॥ ॥ ९६९८॥ ॥ ९६९९ ॥ ॥९७००॥ ॥ ९७०१॥ ॥ ९७०२॥ ॥ ९७०३ ॥ ॥ ९७०४ ॥ ॥ ९७०५ ।। ॥९७०६ ॥ ॥ ९७०७॥ ॥ ९७०८॥
૨૦૪
Page #282
--------------------------------------------------------------------------
________________
सइमंता धीमंता, सद्धासंवेगवीरिओवगया। जित्ता परीसहचमुं, उवसग्गरिउं अभिभवित्ता . सुक्कं लेसमुवगया, सुक्कज्झाणेण खवियसंसारा । उम्मुक्ककम्मकवया, उति सिद्धि धुयकिलेसा
जेण जहण्णेणाऽवि हु, काऊणाऽऽराहणं धुयकिलेसा । सत्तट्ठभवाणऽब्भं-तरम्मि पाविति परमपयं सव्वण्णू सव्वदरिसी, निरुवमसुहसंगया य ते तत्थ । जम्माऽऽइदोसरहिया, चिटुंति सया वि भगवंतो नारयतिरिएसु दुहं, किंचि सुहं होइ तह य मणुएसु । देवेसु किंचि दुक्खं, मोक्खे पुण सव्वहा सोक्खं रागाऽऽईणमऽभावा, जम्माऽऽईणं असंभवाओ य। अव्वाबाहाओ खलु, सासयसोक्खं खु सिद्धाणं रागो दोसो मोहो, दोसाऽभिस्संगमाऽऽइलिंग त्ति । अइसंकिलेसत्तं वा, हेऊ चिय संकिलेसस्स एएहऽभिभूयाणं, संसारीणं कओ सुहं किंचि । जाइजरामरणजलं, भवजलहिं परियडंताणं रागाऽऽइविरहओ जं, सोक्खं जीवस्स तं जिणो मुणइ । न हि सण्णिवायगहिओ, जाणइ तदऽभावजं सोक्खं डड्ढम्मि जहा बीए, न होइ पुण अंकुरस्स उप्पत्ती। तह चेव कम्मबीए, दड्ढम्मि भवंऽकुरस्साऽवि जम्माऽभावे न जरा, न य मरणं न य भयं न संसारो । एएसिमऽभावाओ, कहं न मोक्खे परं सोक्खं अव्वाबाहाउ च्चिय, सयलिदियविसयभोगपज्जंते। उच्छुक्कनियत्तीओ, संसारसहं व सद्धेयं एसा सयलिन्दियविसय-भोगपज्जन्तवत्तिणी नवरं । उच्छुक्कनिवित्ती थेव-कालिया पुण तदिच्छाओ पुणरऽभिलासाऽभावा, सिद्धाणं सव्वकालिगी पुण सा। एगंतिगा य अच्चंति-गा य ता तेसि परमसुहं इय अणुहवजुत्तीहेउ-संगयं नूण निट्ठियऽट्ठाणं । अत्थि सुहं सद्धेयं, तह जिणचंदाऽऽगमाओ य आराहणविहिमेयं, आराहित्ता जहाऽऽगमं सम्मं । तीयऽद्धाए अणंता, सिद्धा जीवा धुयकिलेसा आराहणविहिमेयं, आराहित्ता जहाऽऽगमं सम्मं । इण्डिं पि हुसंखेज्जा, सिझंति विवक्खिए काले आराहणविहिमेयं, आराहित्ता जहाऽऽगमं सम्मं । एसऽद्धाए अणंता, सिज्झिस्संति धुवं जीवा आराहणविहिमेयं, एमेव विराहिउंतिकालं पि । एत्थु अणेगे जीवा, संसारपवड्ढगा भणिता नाऊण एवमेयं, इमीए आराहणाए जइयव्वं । न हु अण्णो पडियारो, को वि इहं भवसमुद्दम्मि मूलमिमीए वि नेयं, एगंतेणेव भव्वसत्तेहिं । सद्धाऽऽइभावओ खलु, आगमपरतंतया गरुई जम्हा न मोक्खमग्गे, मोत्तूणं आगमं इह पमाणं । विज्जइ छउमत्थाणं, तम्हा तत्थेव जइयव्वं आगमपरतंतेहिं, तम्हा निच्चं पि सोक्खकंखीहिं । सव्वमऽणुट्ठाणं खलु, कायव्वं अप्पमत्तेहिं । मरणविभत्तिद्दारे, पुव्विं जं सूइयं इहाऽऽसि जहा। भणियं आराहणफल-दारे मरणप्फलं पि फुडं अह अणुकमेण संपइ, संपत्ते तम्मि अहिगयद्दारे। मरणाणं पि फलमऽहं, केत्तियमित्तं पि कित्तेमि तत्थ य अविसेसेणं, वेहाणसगद्धपट्ठजुत्ताई । पढममरणाणि अट्ठ वि, भण्णंति दुग्गइफलाई तह सामपणेणं चिय, पुव्वुत्तविहीए कित्तियकमाणि । सत्त उण उवरिमाइं, मरणाइं सोग्गइफलाई नवरं अंतिममरण-त्तिगस्स सविसेसमऽवि फलं वोच्छं। सेसचउक्कस्स उ त-प्पवेसओ तुल्मेव फलं तत्थ वि भत्तपरिण्णा-पवण्णियं चिय फलं णियट्ठाणे । एत्तो उ इंगिणीमरण-गोयरं फलमिमं भणिमो भणियविहीए सम्मं, साहेत्ता इंगिणि धुयकिलेसा। सिज्झंति केइ केई, भवंति देवा विमाणेस इय इंगिणिमरणफलं पि, पयडियं सुत्तसाहियविहीए । अह पायवोवगमणाऽ-भिहाणमरणप्फलं भणिमो सम्मं पाओवगओ, धम्म सक्कं च सठ्ठ झायंतो। उज्झियदेहो जायइ. को विवेमाणियसरेस को वि य पहीणकम्मो, कमेण पाउणइ सिद्धिसोक्खं पि। तस्स य भणामि लाभ-क्कम सरूवं च ओहेण आराहगो जहुत्तर-चरणविसुद्धीए धम्मसुक्काई । झायंतो सुहलेसो, अपुव्वकरणाऽऽइगकमेण महिऊण मोहजोहं, साऽऽवरणं खवगसेढिमाऽऽरूढो । सुहडो इव रणसीसं, केवलरज्जं समज्जिणइ तत्तो देसूणं पुव्वकोडि-मंऽतोमुत्तमत्तं वा। विहरइ अह वेयणिज्जं, अइबहुयं थोवमाऽऽउंच
॥ ९७०९ ॥ ॥९७१०॥ ॥९७११ ॥ ॥९७१२॥ ॥ ९७१३ ॥ ॥९७१४॥ ॥९७१५॥ ॥ ९७१६॥ ॥ ९७१७॥ ॥ ९७१८॥ ॥ ९७१९॥ ॥ ९७२०॥ ॥९७२१॥ ॥९७२२॥ ॥९७२३॥ ॥ ९७२४ ॥ ॥ ९७२५॥ ॥ ९७२६॥ ॥ ९७२७॥ ॥ ९७२८॥ ॥९७२९॥ ॥ ९७३०॥ ॥९७३१॥ ॥ ९७३२॥ ॥ ९७३३॥ ॥ ९७३४॥ ॥९७३५॥ ॥ ९७३६॥ ॥ ९७३७॥ ॥ ९७३८॥ ॥ ९७३९ ॥ ॥९७४०॥ ॥ ९७४१॥ ॥ ९७४२॥ ॥ ९७४३॥ ॥ ९७४४॥
૨૭૫
Page #283
--------------------------------------------------------------------------
________________
होज्ज तओ स महप्पा, अंतमुहत्तम्मि आउगे सेसे। कुणइ समुग्घायं तुल्ल-ठिइकए सेसकम्माणं उल्लं संतं वत्थं, विरिल्लियं जह विसुक्कइ खणेणं । संवेल्लियं तु न तहा, तह वेयणियाऽऽइकम्माई बहुकालक्खवणिज्जाइं-ऽणुक्कम वेयणेण किर जाई। खिज्जंति ताई णियमा, समवयस्स क्खणेणं पि इय नीसेसाऽऽवरणाऽ-वगमवियंभंतवीरिउल्लासो। आरभइ समुग्घायं, लहुकम्मखयट्ठया तत्थ चउहि समएहिं दंडग-कवाडमंथजयपूरणाणि तओ। कुर्णइ कमेण णियत्तइ, तहेव सो चउहि समएहिं काऊणाऽऽउसमं सो, वेयणियं तह य नामगोत्ताति(इं)। सेलेसिमुवागंतुं, जोगनिरोहं तओ कुणइ बायरमणप्पओगं, बायरकाएण बायरवइं च । बायरकायं पि तहा, रुंभइ सुहुमेण काएण तत्तो सुहुमं मणवइ-जोगं रुंभेत्तु सुहुमकाएण । काइयजोगे सुहुमम्मि, सुहुमकिरियं जिणो झाइ सुहुमकिरिएण झाणेण, सुनिरुद्ध सुहुमकायजोगे वि। सेलेसी होइ तओ, अबंधगो निच्चलपएसो अवसेसकम्मअंस-क्खयाय पंचक्खरुग्गिरणकालं । वोच्छिण्णकिरियमऽप्पडि-वाइ झाणं झियाइ तओ सो तेण पंचमत्ता-कालेण खवेइ चरिमझाणेण । अणुइण्णाओ उवरिम-समए सव्वाउ पयडीउ चरिमसमयम्मि तो सो, खवेइ वेइज्जमाणपयडीओ। बारस तित्थयरजिणो, एक्कारस सेससव्वण्णू तत्तो अविग्गहाए, गईए समए अणंतरे चेव । पावइ जगस्स सिहरं, खेत्तं कालं च अफुसंतो पज्जत्तमेत्तसण्णिस्स, जेत्तियाइं जहण्णजोगिस्स । होति मणोदव्वाई, तव्वावारो य जम्मत्तो तयऽसंखगुणविहीणो, समए समए निरुंभमाणो सो। मणसो सव्वनिरोहं, कुणइ असंखेज्जसमएहिं पज्जत्तमेत्तबिंदिय-जहण्णवइजोगपज्जया जे उ। तदऽसंखगुणविहीणे, समए समए निरंभंतो सव्ववइजोगरोह, संखाऽईएहिं कुणइ समएहिं । तत्तो उ सुहमपणगस्स, पढमसमओववण्णस्स जो किर जहण्णजोगो, तदऽसंखेज्जगुणहीणमेक्कसमएण । समए निरुंभमाणो, देहतिभागं च मुंचतो रुंभइ स कायजोगं, संखाऽईएहिं चेव समएहिं । तो कयजोगनिरोहो, सेलेसीभावणामेइ सेलेसो किर मेरू, सेलेसी होइ जा तहाऽचलया। होउं व असेलेसो, सेलेसी होइ थिरयाए अहवा सेलु व्व इसी, सेलेसी होइ सो उ थिरयाए । सेव अलेसी होइ, सेलेसी होअलोवाओ सीलं व समाहाणं, निच्छयओ सव्वसंवरो सो य। तस्सेसो सीलेसो, सेलेसी होइ तदऽवत्था हस्सऽक्खराई मज्झेण, जेण कालेण पंच भण्णंति । अच्छइ सेलेसिगओ, तत्तियमेत्तं तओ कालं । तणुरोहाऽऽरंभाओ, झायइ सुहुमकिरियाऽनियट्टि सो। वोच्छिण्णकिरियमऽप्पडि-वाइ सेलेसिकालम्मि तदऽसंखेज्जगुणासेढीए, विरइयं आसि जं पुरा कम्मं । समए समए खवयं, कमसो सेलेसिकालेण सव्वं खवेइ तं पुण, निल्लेवं किंचि दुचरिमए समए। किंचि व्व होइ चरिमे, सेलेसीए तयं वोच्छं मणुयगइजाइतसबायरं च पज्जत्तसुभगमाऽऽएज्जं । अण्णयरवेयणिज्ज, नराउमुच्चं जसो नाम संभवओ जिणनाम, नराऽणुपुव्वी य चरिमसमयम्मि। सेसा जिणसंताओ, दुचरिमसमयम्मि निर्द्धिति ओरालियाऽऽइसव्वाहिं, चयइ विप्पजहणाहिं जं भणियं । निस्सेसतया न जहा, देसच्चारण सो पुव्विं तस्सोदइया भावा, भव्वत्तं च विणियत्तए समयं । सम्मत्तनाणदंसण-सुहसिद्धत्ताणि मोत्तूणं रिजुसेढिं पडिवण्णो, समयपएसंऽतरं अफुसमाणो। एगसमएण सिज्झइ, अह सागारोवउत्तो सो । उड्ढं बंधणमुक्को, तहा सहावत्तओ य सो जाइ । जह एरंडस्स फलं, बंधणमुक्कं समुफिडइ परओ धम्माऽभावा, तस्स गई नत्थि कम्ममुक्कस्स । होइ अधम्मेण ठिई, साइअणंतं च से कालं इह देहतिगं मोत्तुं, सिज्झइ गंतुं तहिं सहावत्थो । चरिमतणुतिभागूणं, अवगाहमुवेइ जीवघणं ईसीपब्भाराए, सीयाए जोयणेण लोगंऽतो। सिद्धाणोगाहणया, उक्कोसं कोसछब्भाओ। तेलोक्कमत्थयत्थो, सो सिद्धो दव्वपज्जवसमेयं । जाणइ पासइ भगवं, तिकालजुत्तं जयमसेसं
॥ ९७४५॥ ॥ ९७४६ ॥ ॥ ९७४७॥ ॥ ९७४८॥ ॥ ९७४९॥ ॥ ९७५०॥ ॥९७५१॥ ॥ ९७५२॥ ॥ ९७५३॥ ॥ ९७५४॥ ॥ ९७५५ ॥ ॥९७५६॥ ॥ ९७५७॥ ॥९७५८॥ ॥ ९७५९॥ ॥ ९७६०॥ ॥ ९७६१॥ ॥ ९७६२॥ ॥९७६३॥ ॥ ९७६४॥ ॥ ९७६५॥ ॥९७६६॥ ॥९७६७॥ ॥ ९७६८॥ ॥ ९७६९॥ ॥९७७०॥ ॥ ९७७१॥ ॥ ९७७२॥ ॥ ९७७३॥ ॥ ९७७४॥ ॥ ९७७५॥ ॥ ९७७६ ॥ ॥ ९७७७॥ ॥९७७८॥ ॥९७७९॥ ॥ ९७८०॥
૨૦૬
Page #284
--------------------------------------------------------------------------
________________
भावे समविसमत्थे, सूरो जुगवं जहा पयासेइ । लोगमऽलोगं च तहा, निव्वाणगओ पयासेइ जं नत्थि सव्वबाहाओ, तस्स सव्वं पि जाणइ जयं जं । जं च निरुस्सुगभावो, परमसुही तेण सुपसिद्धो परमिड्ढीपत्ताणं, मणुजाणं नस्थि तं सुहं लोगे। अव्वाबाहमऽणुवमं, जं सोक्खं तस्स सिद्धस्स देवेंदचक्कवट्टी, इंदियसोक्खं च जं अणुहवंति । तत्तो अणंतगुणियं, अव्वाबाहं सुहं तस्स तीसु वि कालेसु सुहाणि जाणि पवराणि नरसुरिंदाणं । ताणेगसिद्धसोक्खस्स, एगसमयं पि नऽग्घंति विसएहिं से न कज्जं, जं नत्थि छुहाऽऽइयाओ बाहाओ। रागाइआ य उवभोग-हेउणो तस्स जं नत्थि एत्तो च्चिय निच्चं पि हु, भासणचंकमणचिंतणाऽऽईणं । चेट्ठाण नत्थि भावो, निट्ठियअट्ठम्मि सिद्धम्मि अणुवममऽमेयमऽक्खय-मऽमलं सिवमऽजरमऽरुजऽमभयं धुवं । एगतियमऽच्चंतिय-मऽव्वाबाहं सुहं तस्स इय पायवोवगमणाऽभिहाण-जिणजोग्गचरममरणस्स । आगमजुत्तीए फलं, संखेवेणं समक्खायं आराहणाफलमिणं, सोउं संवेगवड्ढिउच्छाहा । काऊण तई सव्वे, भव्वा निव्वुइसुहमुर्वितु इय करणसउणिपंजरसमाए, संवेगरंगसालाए । चउमूलद्दाराए सोग्गइगमपउणपयवीए आराहणाए पडिदार-नवगमइए समाहिलाभम्मि। भणियं चउत्थदारे, फलं ति अट्ठमपडिद्दारं जीवं पडुच्च पुव्वं, फलाऽवसाणाणि अरिहमाऽऽईणि । दाराणि दंसियाई, एत्तो पुण जीववियलस्स खमगसरीरस्स भवे, जो किर कायव्ववित्थरो कोई । सो विजहणदारेणं, जिणमयनिद्दिट्ठनाएणं भण्णइ साहूण अणु-ग्गहट्ठया होंति विजहणाए य । परिठवणा परिचाओ, उज्झणमिच्चाइ एगट्ठा सा पुण पुव्वपवण्णिय-कमेण खमगम्मि मरणमऽणुपत्ते । निज्जामगेहिं सम्म, तदीयदेहस्स कायव्वा न य कायव्वो सोगो, जहा अहो ! सो तहा महाभागो। चिरमुवचरिओ चिरपज्जु-वासिओ चिरमऽहावसिओ सिक्खाविओ य सुचिरं, समाहिकरणेण चिरमऽणुग्गहिओ। नाणाऽऽईहिं गुणेहिं, बंधु व्व सुओ व्व मित्तो व्व अम्हं इट्ठो आसी, निक्कित्तिमपेमभायणं च परं। इण्डिं च मत्तुणा कह-मऽवहरिओ निक्किवेणं सो हा ! हा! मुट्ठा मुट्ठ त्ति, एवमऽकंदसद्दमाऽऽईओ। जम्हा इह कीरते, सरीरयं सि(झि)ज्जई अचिरा परिगलइ बलमऽसेसं, सई पणस्सइ विवज्जए बुद्धी । उप्पज्जइ गहिलत्तं, संभवइ हिययरोगो वि हायंति इंदियाई, छलंति खुद्दा य देवया कहवि । झिज्जइ समयाऽऽयण्णण-समुब्भवो सुहविवेगो वि संजायइ लहुयत्तं, संभाविज्जइ दढं विमूढत्तं । कि बहुणाऽणत्थाणं, सोगो सव्वेसि समवायो ता तं दूरम्मि समुझिऊण, निज्जामगा महामुणिणो । दढमऽप्पमत्तचित्ता, भवठिइमेवं विभावेंति हे जीव! कीस सोयसि, किं न तुम मुणसि जो इहं जाओ। तस्साऽवस्संभावी, मच्चू जम्मो पुणो मरणं अप्पडियारं च इमं, कहमिहरा भासरासिणो उदए । कूरग्गहस्स वि तहा, विण्णवणम्मि वि सुरिंदस्स अतुलियबलसारेणं ति-जयपहुपरमेसरेण वीरेण । पडिवालियं न थेवं पि, सिद्धिगमणं जिणवरेणं न य तस्स सुचिरसंचिय-सुकयस्स गुणोलिनिलयभूयस्स। अइघोरपंकपम्मुक्क-संजमुज्जोगजुत्तस्स आराहणमाऽऽराहिय, पंचत्तं पावियस्स खमगस्स । विज्जइ मणागमेत्तं पि, नूण संसोयणिज्जं ति अलमेत्थ पसंगेणं, एवं सम्मं विभाविउं धीरा । तग्गयविहिं समग्गं, कुव्वंति लहुं णिरुव्विग्गा नवरं कालगयस्स हु, सरीरमंऽतो व्व होज्ज बाहिंवा । जइ अंतो निज्जवगा, इमेण विहिणा विगिचन्ति जत्थेव मासकप्पं, वासावासं व साहुणो ठंति । पढम चिय गीयत्था, तत्थ महाथंडिले पेहे दिसि अवरदक्खिणा १ दक्खिणा २ य, अवरा ३ य दक्खिणापुव्वा ४ अवरुत्तरा ५ य पुव्वा ६, उत्तर ७ पुव्वुत्तरा चेव ८ पढमाए अण्णपाणं, सुलहं बीयाए दुल्लहं होइ । उवही पुण तइयाए, नत्थि चउत्थीए सज्झाओ पंचमियाए कलहो, गणभेओ ताण होइ छट्ठीए । सत्तमदिसि गेलण्णं, मरणं पुण अट्ठमीए उ
॥ ९७८१॥ ॥ ९७८२ ॥ ॥ ९७८३॥ ।। ९७८४॥ ॥९७८५ ॥ ॥ ९७८६ ॥ ॥ ९७८७॥ ॥९७८८ ॥ ॥९७८९ ॥ ॥९७९०॥ ॥९७९१ ॥ ॥९७९२ ॥ ॥ ९७९३॥ ॥ ९७९४॥ ॥९७९५॥ ।। ९७९६ ॥ ॥९७९७ ।। ॥९७९८ ।। ॥ ९७९९ ॥ ॥ ९८००॥ ॥ ९८०१॥ ॥९८०२॥ ॥ ९८०३ ॥ ॥ ९८०४॥ ॥ ९८०५ ॥ ॥ ९८०६॥ ॥ ९८०७॥ ।। ९८०८॥ ॥ ९८०९॥ ॥ ९८१०॥ ॥ ९८११॥ ॥ ९८१२ ॥
॥ ९८१३॥ ॥ ९८१४ ॥ ॥९८१५॥
Page #285
--------------------------------------------------------------------------
________________
पढमदिसावाघाए, बीयाऽऽईणं पि सो गुणो होइ । कमसो सव्वासु तओ, दिसासु महथंडिले पेहे
॥ ९८१६॥ जं वेलं कालगओ, तव्वेलंगुट्ठमाऽऽइ बंधेज्जा। छेयणजग्गण वसभा, कुणंति धीरा सुयरहस्सा
॥ ९८१७॥ वन्तरमाऽऽई वि तयं, देहमऽहिटेज्ज तेण उडेज्जा । आगमविहिणा धीरेहिं, उवसमो तस्स कायव्वो ॥ ९८१८ ॥ दोण्णि य दिवड्ढभोगे, दब्भमया पुत्तला य कायव्वा । समभोगे पुण एगो, अवड्ढभोगे न कायव्वो ॥ ९८१९॥ तिण्णेव उत्तराई, पुणव्वसू रोहिणी विसाहा य । एए छण्णक्खत्ता, पणयालमुहुत्तसंभोगा ।
॥ ९८२०॥ सयभिसया-भरणीओ, अद्दा अस्सेस साइ जेट्ठा य । छ इमे अवड्ढभोगा, समभोगा सेसनक्खत्ता
।। ९८२१॥ जत्तोहुत्तो गामो, तत्तो सीसं ठवेत्तु तं घेत्तुं । गच्छंति थंडिलं पति, अपच्छओ ते नियच्छंता
॥ ९८२२॥ सुत्तत्थतदुभयविऊ, पुरओ घेत्तूण पाणगकुसे य । गच्छइ य तणाई सो, समाई सव्वत्थ संथरइ
॥ ९८२३॥ विसमा जइ होज्ज तणा, उवरि मज्झे व हे?ओ वा वि। मरणं गेलण्णं वा, ता गणधरवसभभिक्खूण
॥ ९८२४॥ जत्थ य नत्थि तणाई, चुण्णेहिं तत्थ केसरेहि व । कायव्वोऽत्थ ककारो, हेट्ठि तकारं च बंधेज्जा
॥ ९८२५॥ जाए दिसाए गामो, तत्तो सीसं तु होइ कायव्वं । उट्टितरक्खणट्ठा, न नियत्तेज्जा पयक्खिणिउं
॥९८२६ ॥ चिंधट्ठा रयहरणं, दोसा उ भवे अचिंधकरणम्मि । गच्छेज्ज व सो मिच्छं, राया व करेज्ज मामक्हं
॥९८२७॥ जो जहियं सो तत्तो, नियत्तइ अविहिकाउसग्गं च । आगम्म गुरुसयासे, कुणंति तत्थेव न कुणंति
॥९८२८॥ खमणमऽस(सम)ज्झायं वा, रायणियमहानिनायनियगेसु । कायव्वं नियमेणं, असिवाऽऽइमए न कायव्वं ॥ ९८२९॥ बीयदियहम्मि थेरा, सुत्तत्थविसारया पलोएंति । खमगसरीरं तत्तो, सुहाऽसुहगई विजाणंति
॥ ९८३०॥ तरुसिहरगए सीसे, निव्वाण १ विमाणवासि २ थलकरणे । जोइसियवाणमंतर, समम्मि ३ खड्डाइ भवणणई ॥९८३१॥ जइ दिवसे संविक्खइ, तमऽणालिद्धं च अक्खयं मडयं । तइ वरिसाणि सुभिक्खं, खेमसिवं तम्मि रज्जम्मि ॥९८३२॥ जंवा दिसमुवणीयं, सरीरयं सावएहिं खवगस्स । ताए दिसाए सुभिक्खं, विहारजोग्गं सुविहियाणं
॥ ९८३३॥ इय सिरिजिणचंदमुर्णिद-रइयसंवेगरंगसालाए। चउमूलद्दाराए, सोग्गइगमपउणपयवीए
॥ ९८३४॥ आराहणाए पडिदार-नवगमइए समाहिलाभम्मि । भणियं चउत्थदारम्मि, विजहणा नवमपडिदारं
॥९८३५॥ तब्भणणा पुण वुत्तं, समाहिलाभो त्ति तुरियदारं पि। तब्भणणे य समत्थिय-मित्थं आराहणासत्थं
॥ ९८३६॥ इय महसेणस्स महा-मुणिस्स जहगोयमेण सिटुमिमं । तह सव्वं निद्दिटुं, एत्तो जं वुत्तमाऽऽसि पुरा ॥९८३७॥ जह तं आराहित्ता, सिद्धि सो पाविहित्ति तमियाणि । साहेमि समासेणं, गोयमकहियाऽणुसारेणं
॥९८३८॥ तेलोक्कतिलयकप्पस्स, कप्पपहुवंदियस्स वीरस्स। सीसो गोयमसामी, सवित्थराऽऽराहणविहाणं
॥९८३९ ॥ पडिपुण्णमेवमऽणगार-वग्गगिहीगोयरं सदिटुंतं । पण्णविउं महसेणं, पुव्वुद्दिटुं मुणि भणइ
॥ ९८४०॥ भो भो महायस ! तए, जं पुटुं आसि तं मए सिटुं । ता एत्तो अपमत्तो, एत्थुज्जमसु तुमं जम्हा
॥ ९८४१॥ ते धण्णा सप्पुरिसा, तेहि सुलद्धं च माणुसं जम्मं । आराहणा हु एसा, पडिवण्णा जेहिं संपुण्णा
॥९८४२॥ ते सूरा ते धीरा, पडिवज्जिय जेहिं संघमज्झम्मि। आराहणापडागा, सुहेण गहिया चउक्खंधा
॥ ९८४३॥ किं नाम तेहिं लोए, महाणुभावेहि होज्ज नो लद्धं । जेहिं इमं संपत्तं, अणग्घमाऽऽराहणारयणं
॥९८४४॥ आराहणाठियाणं, कुणंति साहिज्जमुज्जुया जे य । जम्मे जम्मे पावंति, ते वि आराहणं परमं
॥९८४५॥ आराहयं मुणि जे, सेविति नमंति भत्तिसंजुत्ता। आराहणाफलं सुगइ-सोक्खरूवं लहंति ते..
॥ ९८४६॥ इय गोयमेण भणिए, हरिसवसुच्छलियबहलरोमंचो। महसेणो रायरिसी, तिपयाहिणिऊण गणनाहं
॥ ९८४७॥ धरणियलचुंबिणा मत्थ-एण पणमित्तु अपुणरुत्ताहिं। अच्चन्तमहत्थाहिं, गिराहि इय थोउमाऽऽरद्धो
॥ ९८४८॥ जय मोहतिमिरपूरिय-तिहुयणभवणप्पयासणपईव! । जय निव्वुइपुरसंमुह-पत्थियभव्वोहसत्थाह! ॥९८४९ ॥ जय विमलकेवलाऽऽलोय-लोयणाऽऽलोइयऽत्थवित्थार! जय निरुवमरूवाऽइ-सयविजियससुराऽसुरतिलोय! ॥ ९८५० ॥ जय सुक्कज्झाणाऽनल-निद्दड्ढघणघाइकम्मवणगहण! जय परमविम्हयावह-ससहरहरहसियसियचरिय! ॥९८५१ ॥
૨૦૮
Page #286
--------------------------------------------------------------------------
________________
जय निक्कारणवच्छल!, सुपुरिसजणपत्तपढमयररेह!। जय साहुलोयवंछिय-पयाणनिप्पडिमकप्पदुम! ॥ ९८५२॥ जयसि तुमं सिरिगोयम-गणधर! हरिणंऽकविमलजसपसर!। सरणाऽऽगयरक्खणबद्ध-लक्ख! रागाऽरिपडिवक्ख!।। ९८५३ ।। तुममेव ममं सामी, जणगो य तुमं गई मई तं सि । मित्तो बंधू य तुमं, न तुमाहितो वि मज्झ हिओ
॥ ९८५४॥ जेण तुमए भवाऽगड-गओ म्हि हत्थाऽवलंबदाणेण । उद्धरिओ आराहण-विहिमेयं उवइसंतेणं
॥ ९८५५॥ धण्णो कयपुण्णो हं, पत्तं च समीहियं मए सव्वं । जं तुम्ह वयणपीऊस-सलिलधाराहिं सित्तो म्हि
॥ ९८५६ ॥ पाविज्जइ तिहुयणसंपया वि, अच्चंतदुलहलंभा वि। परमगुरु ! तुज्झ वाणी-सवणं न हुलब्भइ कया वि ॥ ९८५७॥ इण्डिं च भुवणबंधव!, तुमए अणुजाणिओऽहमिच्छामि । आराहणाविहाणं, काउं संलेहणापुव्वं
॥ ९८५८॥ अह कंतदंतपसरंत-सेयपहपडलधवलियदिसेण । सिरिगोयमेण भणियं, हंभो! महसेण! मुणिपवर!
॥ ९८५९ ॥ सुविसुद्धबुद्धिपयरिस-परिभावियविगुणभवसरूवाण । परलोयबद्धलक्खाण, दूरमऽणवेक्खियसुहाण ॥ ९८६०॥ तुम्हारिसाण सविसेस-सुगुरुसेवोवलद्धतत्ताण । जुत्तमिणं ता थेवं पि, एत्थ मा कुणसु पडिबंधं
॥ ९८६१॥ बहुविग्घो हु मुहत्तो, पुणो वि दुलहा य धम्मसामग्गी। सव्वंगं चिय पच्चूह-संगया सेयसंसिद्धी
॥ ९८६२॥ एवं ठिए य जेणं, सव्वपयत्तेण धम्मकज्जेसु । उज्जमियं तेणं चिय, लद्धा लोए जयपडागा
॥ ९८६३ ॥ दिण्णो जलंजली भव-भयस्स करकमलगोयरं नीया। सग्गाऽपवग्गलच्छी, किंवा नो साहियं तेण
॥९८६४॥ ता सुचरियसामण्णो, कयपुण्णो तं सि जस्स सविसेसं। आराहणाविहाणे, विजंभए चित्तपडिवत्ती
॥ ९८६५ ॥ जइ वि हु तुह सव्व च्चिय, किरिया आराहणा महाभाग !। तह वि हु भणियविहीए, इमीए एत्तो दढं जयसु ॥ ९८६६॥ एवं सोच्चा परम-प्पमोयपाउब्भवंतरोमंचो । चलणेसु निवडिऊणं, सिरोवरि रइयकरकमलो
॥ ९८६७॥ रायरिसी महसेणो, जं भयवं! आणवेसि तुममेत्तो । तं काहं ति पइण्णं, काउं तत्तो विणिक्खंतो
॥ ९८६८॥ पुव्वपवंचियविहिणा, सम्मं कयदव्वभावसंलिहणो। सविसेसविहियदुक्कर-तवचरणविहाणझीणंऽगो ॥ ९८६९॥ परिचत्तहेयपक्खो, सव्वोवादेयपक्खपडिबद्धो। विहरित्ता निस्संगो, केत्तियमेत्तं पि सो कालं
॥ ९८७०॥ अच्चतमऽवचयं मंस-सोणियाऽऽईण देहधाऊण । विबलत्तं गत्तस्स य, दळूण इमं विचितेइ
।। ९८७१ ॥ निजधम्मसूरिवागरिय-वित्थराऽऽराहणाऽणुसारेण । उज्जमियं ताव मए, सव्वेसु वि धम्मकिच्चेसु
॥ ९८७२॥ वावारिया य भव्वा, निव्वुइमग्गम्मि सव्वजत्तेण । सुत्तत्थभावणाए य, भाविओ सम्ममऽप्पा वि
॥९८७३ ॥ अणिमूहिंतेण बलं, बालगिलाणाऽऽइसाहुकज्जेसु । वावारंऽतरविरएण, वट्टियं एत्तियं कालं
॥९८७४॥ इण्डिं च भट्ठदिट्ठीबलस्स, वइभासणे वि असहस्स। अच्चंतकिससरीर-त्तणेण गमणे वि अखमस्स
॥ ९८७५॥ कि जीविएण विहलेण, तेण सुकयप्पसाहणाऽभावे। धम्मऽज्जणप्पहाणं हि, जीवियं कित्तयंति सुहं
॥ ९८७६ ॥ तो धम्मगुरुं आपुच्छिऊण, निज्जामणाविहिविहण्णू । थेरे धम्मसहाए, काऊण य भणियविहिपुव्वं
॥९८७७॥ सत्तोवरोहरहिए, देसम्मि सिलायलं पमज्जित्ता । भत्तपरिण्णाए ममं, जुज्जइ देहं परिच्चइउं
॥ ९८७८॥ एवं परिभावेत्ता, स महप्पा सणियसणियगमणेण । गंतूणं गणनाहं, पणमिय भणिउं समाढत्तो
॥९८७९॥ भयवं जहसत्तीए, छट्ठट्ठमपमुहदुक्करतवेहिं । संलिहिओ तावऽप्पा, जा चम्मऽट्ठीणि सेसाणि
॥ ९८८०॥ संपयमऽहं च सक्को, न थेवमेत्ते वि कुसलकायव्वे । इच्छामि तेण भयवं!, गीयत्थत्थेरनिस्साए
॥ ९८८१॥ तुब्भेहि अणुण्णाओ, विवित्तदेसम्मि अणसणं काउं। एत्तो एत्तियमेत्तं, जेणं मह पत्थियव्वं ति
॥ ९८८२॥ अह विमलकेवलाऽऽलोय-लोयणेणं पलोइउं तस्स। निविग्घपत्थुयऽत्थ-प्पसाहणं गोयमो भयवं
॥९८८३॥ एवं कुणसु महायस!, नित्थारयपारओ य लहु होसु । महसेणमेवमऽणुजा-णिऊण थेरे इमं भणइ
।। ९८८४ ॥ हंहो महाणुभावा!, असहायसहायदाणतल्लिच्छा । एयस्स उत्तिमटुं, काउं अब्भुट्ठियस्स दढं।
॥९८८५ ॥ तुब्भे एगग्गमणा, समओचियविहियसव्वकायव्वा । निज्जामणं पकुव्वह, पासठिया आयरेणं ति
॥९८८६॥ अह ते सव्वे वि पमोय-निब्भरुभिण्णगरुयरोमंचा। भत्तीए मण्णंता, अच्चन्तकयत्थमऽप्पाणं
॥ ९८८७॥
૨૦૯
Page #287
--------------------------------------------------------------------------
________________
आणं सीसेण पडिच्छिऊण, सिरिइंदभूइणो सम्मं । रायरिसिं महसेणं, उवट्ठिया पत्थुयत्थकए तो तेहिं परिगओ सो, गओ व्व अण्णेहिं भद्दजाईहिं । सुथिरेहिं सुदंतेहिं, महागएहिं व रायंतो सणियं सणियं पयपंकयाई, नमिऊण गोयमस्स गओ। पुव्वपडिलेहियम्मि, सिलायले बीयतसरहिए तत्थ य पुव्वपवंचिय-विहिपुव्वं विहियसेसकायव्वो। वोसिरइ सव्वमऽसणं, चउव्विहं पि हु महासत्तो थेरा वि तस्स पुरओ, संवेगपराई पसमसाराई । सत्थाई महत्थाई, परियटेउं समारद्धा अह सुसमाहियमणवयण-कायजोगस्स धम्मझाइस्स । तस्स सुहदुक्खजीविय-मरणाऽऽइस तल्लचित्तस्स राहावेहसमुज्जय-मणुयस्स व दूरमऽप्पमत्तस्स । आराहणाविहाणे, पयत्तओ बद्धलक्खस्स अच्वंतथिरत्तं पेहिऊण, ओहीए रंजिओ बाढं । सोहम्मि तियसनाहो, सभागओ भणइ निययसुरे हंहो ! पेच्छह पेच्छह, निययथिरत्तेण विजियसुरसेलं । साहुमिमं वटुंतं, निच्चलचित्तं समाहीए मण्णे पलउब्भवपबल-पवणपक्खोलणाऽऽउलजलोहा । जलनिहिणो वि हु मेरं, मुयंति न इमो नियपइण्णं निच्चाऽवट्ठियरूवा वि, कि पि पावित्तु वत्थुणो हेडं। भिंदंति च्चिय नियय-व्ववत्थमेसो न पुण साहू जे करयलम्मि लीलाए, ले गणणाए सयलकुलगिरिणो । धारिन्ति सिंधुणो वि हु, सोसेंति निमेसमेत्तेण ते विहुमण्णे तियसा, अतुल्लबलसालिणो इमस्स धुवं । न चिरेण विखोभेठ, पारेति मणो मणागं पि चोज्जमिणं एत्थ जए, जायंति के वि ते महासत्ता। जेसि महिमाऽवध्यं, असारभूयं तिहयणं पि इयजंपिरसुरवइवयण-मऽलियबुद्धी असद्दहेमाणो। एक्को सुरो सरोसं, चितेउमिमं समाढत्तो बालाणं व पहूण वि, वयणाइं जहा तहा पयद॒ति । वत्थुसतत्तपरामरिस-मऽणुयमित्तं पि न कुणंति कहमऽण्णहा महाबल-कलिएहि वि एस खोहिउंन जई । तीरइ सुरेहिं एवं, वएज्ज सक्को इह विसंकं अहवा किमऽणेण विगप्पिएण, सयमेव तं मुणि गंतुं । खोभेमि झाणाओ, करेमि हरिणो गिरं वितहं ताहे गईए मणपवण-विजइणीए तओ विणिक्खंतो । महसेणमुणिसमीवे, पत्तो य निमेसमेत्तेण उप्पाइओ य पलइ व्व, दारुणो विजुपुंजदुप्पेच्छो । अयसीकुसुमच्छाओ, सव्वत्तो मेहसंघाओ मुसलोवमाहिं नीरंध-भावबद्धंऽधयारघोराहि । धाराहिं तक्खणं चिय, पासे वरिसेउमाऽऽरुद्धो उब्भडसलिलुप्पीडेहि, पूरियं दंसिऊण दिसिवलयं । निज्जमगमुणिम्मि संकमित्तु महसेणमुल्लवइ हंभो ! किण्ण पलोयसि, सव्वत्तो पसरमाणसलिलेण । गयणऽग्गलग्गसिहरा वि, गरुयगिरिणो वि हीरंति दीहरजडाकडप्पो-त्थइयधरामंडला वि दुमनिवहा । उम्मूलिया जलेणं, पलालपडलं विव लुलंति किम्वा न नियच्छसि वोम-विवरपसरंतवारिपूरेहि। तारानियरो वि फुडं, तिरोहिओ नज्जइ न सम्म इय एरिससलिलमहा-पवाहवेगेण वुब्भमाणस्स । तुह अम्हाण वि एत्थं, न जाव संपज्जए मरणं तावेत्तो ओसरिउं, जुज्जइ मुणिवसह ! मुयसु मरणरुइं । जत्तेण रक्खणिज्जो, अप्पा हु सुये जओ भणियं "सव्वत्थ संजमं संज-माउ अप्पाणमेव रक्खंतो । मुच्चइ अइवायाओ, पुणो विसोही न याऽविरई" न य अम्हारिसमुणिजण-विणाससंभूयभूरिपावाओ । एत्थ ट्ठियस्स थेवं पि, अत्थि मोक्खो धुवं तुज्झ जम्हा तुज्झ कएणं, अम्हे इह भद्द ! आवसामो त्ति । इहरा जीविउकामो, वसेज्ज किं को वि जलमज्झे इय साहुवयणमाऽऽयण्णि-ऊण थोयं पि अविचलियचित्तो। महसेणो रायरिसी, परिभावइ निउणबुद्धीए को एसो पत्थावो, घणस्स कह वा इमो महासत्तो। साहू दूरं अणुचिय-मेवं जंपेज्ज दीणमणो अच्वंतमेवमऽघडंतमेव, उवसग्गिउं ममं मण्णे । भावं परिक्खिउं वा, केणइ असुराऽऽइणा विहियं साहावियं जइ पुण, भवेज्ज ता दिट्ठसव्वट्ठव्वो । गोयमसामी न ममं, थेरे य इहाऽणुमण्णेज्जा ता जइ विहु होयव्वं, सुराऽऽइदुव्विलसिएण केणाऽवि। हे हियय! तहवि पत्थुय-पओयणे निच्चलं होस जइ ताव निहाणाऽऽइसु, गिव्हिज्जंतेसु होंति वच्चूहा । परमट्टसाहगे कह, ण होंति ता उत्तिमट्टम्मि
॥ ९८८८॥ ॥९८८९॥ ।। ९८९०॥ ॥ ९८९१॥ ॥ ९८९२॥ ॥९८९३॥ ॥ ९८९४॥ ॥ ९८९५॥ ॥९८९६॥ ॥ ९८९७॥ ॥९८९८॥ ॥ ९८९९ ॥ ॥ ९९००॥ ॥९९०१॥ ॥ ९९०२॥ ॥ ९९०३ ॥ ॥ ९९०४॥ ॥ ९९०५॥ ॥ ९९०६॥ ।। ९९०७॥ ॥ ९९०८॥ ॥९९०९॥ ।। ९९१०॥ ॥९९११॥ ॥ ९९१२॥ ॥ ९९१३ ॥ ॥ ९९१४ ॥ ॥ ९९१५ ॥ ॥ ९९१६॥ ॥९९१७॥ ।। ९९१८॥ ॥ ९९१९ ॥ ॥ ९९२०॥ ॥ ९९२१॥ ॥ ९९२२ ॥ ॥ ९९२३॥
૨૮૦
Page #288
--------------------------------------------------------------------------
________________
इय पुव्ववदंसियधीर-भावमयकवयविहियदढरक्खो । अक्खुभियमणो धीमं, धम्मज्झाणे थिरो जाओ तं च तहाविहमाऽऽभोगिऊण, तियसो खणेण संहरिउं । मेहं तओ विउव्वइ, भीमं दावानलं पुरओ अह दावानलपसरंत- फारजालाकलावसंवलितं । उल्लसियधूमलेहा - संछाइयरविकराऽऽभोगं खरपवणुप्पाइयदीह-रच्चिदज्झंततारयाचक्कं । उच्छलियतडयडाऽऽरव - ठइयाऽवरसद्दवावारं दाहभयवेविराऽमर- खयरवहूविहियगाढहलबोलं । सव्वत्तो वि पलित्तं व, झत्ति जायं जयमऽसेसं एवंविहं पि तं पासि- ऊणं झाणाओ जा न थेवं पि । चलिओ महसेणमुणी, ताव सुरो रसवई पउरं नाणाविहवंजणभक्ख - भोयणाऽणेगपाणयाऽऽइण्णं । उवदंसिऊण पुरओ, महुरगिराए इमं भणइ हे समण ! किं किलिस्ससि, निरत्थयं निरसणो महाभाग ! । नणु णवकोडिविसुद्धं, आहारं भुंजसु एयं निरवज्जाऽऽहाराणं, साहूणं निच्चमेव उववासो। किं सुमरसि सुत्तमिमं, न तुमं जं सोसयसि अंगं चित्तसमाहाणं चिय, कायव्वं किं व कट्ठकिरियाए । तपसुसिओ वि हु अहरं, गई गओ जेण कंडरिओ तज्जे पुण भाया, पुंडरिओ सुद्धचित्तपरिणामो । अकयतवो वि महप्पा, उववण्णो देवलोगम्मि ता उज्झिय कुग्गाहं, भुंजसु सुविसुद्धमेवमाऽऽहारं । जइ संजमाओ निव्वेय-भावमुव्वहसि नो भद्द ! इय मुणिवेसेण सुरेण, भूरिसो भासिओ वि महसेणो । ईसि पि जा न चलिओ, झाणाओ ता पुणो तेण सुइनेवत्थधरीओ, उब्भडसिंगारमणहरंऽगीओ । जुवईओ निम्मियाओ, तम्मणवामोहणट्ठाए अह सवियारविजंभित-कडक्खविक्खेवसबलियदिसाहिं। सुंदरमुर्हि दुजोन्हा - पवाहहसियाऽमरनईहिं सविलासुल्लासियबाहु- वल्लिपायडियथोरथणयाहि । चरणपडिलग्गरणक (झ) णिर-मंजुमंजीररम्माहि रणामणिकिरणसमूह-रइयदिसिचक्कसक्कचावाहि। मंदारदामपरिमल-आयड्ढियभसलजालाहिं नीवीसंजमणच्छल-पर्याडियखणपीणसोणिबिम्बाहि । अनिमित्तुवदंसियगाय-भंगपिसुणियवियाराहिं बहुहावभावविब्भम-सुंदरविविहोवयारकुसलाहिं । दे नाह ! पसिय तायसु, तुममेव गई मई अम्ह इय जंपिरीहिं विरइय-करंऽजलीहिं पि तियसजुवतीहि । उवसग्गिओ वि चलिओ, झाणाउ न सो महासत्तो डोमणुलोममहोव - सग्गवग्गं च निष्फलं नाउं । परिसंतो सो तियसो, चितेउमिमं समाढत्तो धी ! धी! पावेण मए, असद्दहंतेण अवितहं पि गिरं । हरिणो महाणुभावस्स, एस आसाइओ साहू एवं विहगुणगणरयण - सिमुणिजायणुत्थपावेण । दूमिज्जंतस्स ममं, कत्तो एत्तो परित्ताणं तं कुण किंपि कज्जं, सयमेसो मइविवज्जए जीवो। जेणंऽतो सल्लेण व, पीडिज्जंतो दुहं जियइ इय झूरिऊण सुचिरं पराए भत्तीए थुणिय महसेणं । जत्तेण खामिऊण य, जहागयं पडिगओ तियसो महसेणो वि सममणो, माणऽवमाणेसु दुक्खसुक्खेसु । सविसेसमुत्तरोत्तर- वड्ंतविसुद्धपरिणामो अच्चतसमाहीए, कालं काऊणं भासुरो देवो । तेत्तीससागराऽऽऊ, जाओ सव्वट्ठसिद्धम्मि
अह कालगयं तं जाणि ऊण थेरा जहाऽऽगमविहीए। तक्कालोचियकायव्व - वेइणो मुणियभवभावा तस्स सरीरं तसबीज-पाणहरियंऽकुराऽऽइणा रहिए। पुव्वपडिलेहिए थंडिलम्मि सम्मं परिठवेंति ततरं पडिग्गह-मुहधम्मोवगरणमऽवि तस्स । घेत्तुं अतुरियचवलं, गोयमसामि समल्लीणा तिपयाहिणदाणपुरस्सरं च तं वंदिऊण पणयसिरा । उवणीयतदुवगरणा, एवं भणिउं समाढत्ता भयवं स तुम्ह सीसो, खंतिखमो विजियदुज्जयाऽणंगो । पम्मुक्कसव्वसंगो, वज्जियनीसेससावज्जो पयईए च्चिय सरलो, पयईए च्चिय सुचिण्णसामण्णो । पयईए य विणीओ, पयईए च्चिय महासत्तो सम्महियासियदुस्सह- परीसहो सरियपंचनवकारो। आराहणमाऽऽराहिय, निस्सामण्णं दिवं पत्तो अह मालइमालाहिं व, दसणपहाहिं पसाहयंतो व्व । थेरे गोयमसामी, महुरगिराए समुल्लवइ हो महाणुभावा !, सम्मं निज्जामिओ स तुब्भेहिं । जाणियजिणवयणाणं, एवं चिय वट्टिउं जुत्तं
૨૦૧
।। ९९२४ ॥
।। ९९२५ ।। ।। ९९२६ ॥ ।। ९९२७ ॥
॥ ९९२८ ॥
।। ९९२९ ।।
॥
९९३० ॥
॥
९९३१ ॥
॥ ९९३२ ॥
॥
९९३३ ॥
॥ ९९३४ ॥
॥ ९९३५ ॥
॥ ९९३६ ॥ ॥ ९९३७ ॥
।। ९९३८ ।।
॥। ९९३९ ॥
।। ९९४० ॥
॥ ९९४१ ॥
।। ९९४२ ।।
॥ ९९४३ ॥ ॥ ९९४४ ॥ ॥। ९९४५ ॥ ॥ ९९४६ ॥
॥ ९९४७ ॥ ।। ९९४८ ।। ॥। ९९४९ ॥
।। ९९५० ।। ।। ९९५१ ।। ।। ९९५२ ।।
।। ९९५३ ॥
।। ९९५४ ॥
।। ९९५५ ।। ।। ९९५६ ॥ ।। ९९५७ ।।
।। ९९५८ ।।
।। ९९५९ ।।
Page #289
--------------------------------------------------------------------------
________________
असहायसहायत्तं, करेंति जं संजमं करेंतस्स । एएण कारणेणं, नमणिज्जा साहुणो होति
॥ ९९६०॥ न य एत्तो उवयारो, अण्णो वि हु विज्जए जए सारो । जमुवटुंभो कीरइ, पज्जंताऽऽराहणासमए
॥ ९९६१॥ धण्णो य सो महप्पा, जेणं आराहणासुनावाए । दुहमयरनियरकिण्णो, तिण्णो व्व भवण्णवो भीमो
॥ ९९६२॥ अह थेरेहिं भणियं, भयवं! एत्तो कहिं स उववण्णो। कइया य निहयकम्मो, निव्वाणं पाविही कहसु ॥ ९९६३॥ तिहुयणभवणऽब्भंतर-विस्सुयजसवीरनाहसिस्सेण । पढमेण तओ भणियं, एगग्गमणा णिसामेह
॥ ९९६४॥ सो महसेणमुणिवरो, सम्म आराहणाए थिरचित्तो। सुरवइकयप्पसंसा-कुवियाऽमरविहियविग्घो वि
॥ ९९६५॥ झाणाउ निमेसं पि हु, अचलंतो मंदरो व्व काऊण । कालं सव्वट्ठम्मि, भासुरबोंदी सुरो जाओ
॥ ९९६६॥ आउक्खएण तत्तो, चविऊणं एत्थ जंबुदीवम्मि। उप्पज्जंतनिरंतर-जिणचक्किदसारवग्गम्मि
॥ ९९६७॥ पुव्वविदेहे वासे, वासवपुरिमणहराए नयरीए । अवराजियाए जियवेरि-वग्गविक्कंतकित्तिस्स
।। ९९६८॥ कित्तिधरधरावइणो, वयणोहामियमयंकबिबाए । बिबाऽहराए देवीए विजयसेणाऽभिहाणाए
॥ ९९६९॥ मुहपविसंतचिरुग्गय-संपुण्णमयंकसुमिणकयसूओ। गब्भे पाउब्भविही, पुत्तत्तेणं महप्पा सो
॥ ९९७० ॥ अट्ठमराइंदिय-समहियमासेसु नवसु विगएसु। होही य तस्स जम्मो, सोहणनक्खत्ततिहिजोगे.. ॥ ९९७१ ॥ अच्चंतपुण्णपगरिस-आगरिसियमाणसा य संनिहिया। देवा तज्जम्मम्मि, पडिसंतरयं दिसाभोगं
॥ ९९७२ ॥ वायंतमंदपवणं, कीलंतजणं समंतओ काउं। कुंभग्गसो खिविस्संति, पवररयणाई नगरीए
॥ ९९७३॥ अह मंगलमुहलमिलंत-वारविलयासहस्सरमणीयं । रमणीयमणिविभूसण-भूसियनीसेसनयरजणं
॥ ९९७४॥ नयरजणदिज्जमाण-प्पभूयधणतुट्ठमग्गणयलोगं । मग्गणलोउक्कित्तिज्ज-माणपायडगुणप्पसरं
॥ ९९७५ ॥ गुणपसरसवणसरहस-मिलंतसामंतचक्ककयतोसं । वद्धावणयं होही, महया रिद्धीसमुदएणं
॥ ९९७६ ॥ उचियसमयम्मि पियरो, रयणुक्करवरिसणेण य जहत्थं । रयणायरो त्ति नामं, तस्स पइट्ठावइस्संति
॥ ९९७७॥ उम्मुक्कबालभावो, कमेण अहिगयसमत्थसत्थऽत्थो। कइवयसमवयसुइवेस-विउससुवयस्सपरियरिओ ॥ ९९७८॥ पयईए च्चिय विसय-प्पसंगविवरंमुहो भवविरागी। वियरंतो लीलाए, मणहरकाणणपएसेसु
॥ ९९७९ ॥ एगम्मि अवसरे नयरि-पासपरिवत्तिपव्वयनिगुंजे। सो पेच्छिही विसाले, सिलायले अणसणपवण्णं
॥ ९९८०॥ संनिहिनिसण्णमुणिजण-सव्वाऽऽयरदिज्जमाणअणुसहूिँ। विविहतवकिसियकायं, दमघोसऽभिहाणमुणिवसभं ॥९९८१ ॥ तं पेच्छिऊण तस्स य, कत्थ वि य मए वि एरिसाऽवत्था । सयमेव समणुभूय त्ति, ईहापोहं करेंतस्स ॥९९८२ ॥ जाईसरणं उप्पज्जिही लहुं तदणुभावओ सम्मं । सुमरियपुव्वभवऽब्भत्थ-सयलआराहणविहाणो
॥ ९९८३॥ पासं व घराऽऽवासं, विसं व विसए धणं पि निहणं व। पियजोगसुहं दुक्खं व, बुद्धिचक्खूए पेहंतो
॥ ९९८४॥ सव्वविरई पवज्जिउ-कामो वि हुजणणिजणगवयणेण । दारपरिग्गहविमुहो, वसिहि गेहे कइवि वरिसे ॥९९८५॥ नवरं विसालसाला-मणहरगोउरविरायमाणाणि । उत्तुंगसिंगसोहा-पहसियहिमसिहरिसिहराई
॥ ९९८६॥ पवणपकंपिरधयवड-रणंतमणिकिंकिणीमणहराई। हरिणंक-कुमुयखीरोय-फेणफलिहुज्जलपहाई
॥ ९९८७॥ गायतथुणंतपढंत-भव्वहलबोलवाउलदिसाइं। अणवरयपयट्टूसव-कीरंतविसेसपूयाई
॥ ९९८८॥ देवंगदूसविरझ्य-उल्लोयविरायमाणमज्झाई । मणिकुट्टिमतलनिम्मिय-मुत्ताहलवरचउक्काई
॥ ९९८९ ॥ डझंतनिरंतरकुंदुरुक्क-घणसारसुरहिधूवाई। कुसुमोवहारपरिमल-मिलंतरणझणिरभमराई
॥ ९९९०॥ अइसंतकंतसुंदर-सरूवजिणबिंबसोभमाणाई। काराविही विहीए, पउराई जिणिदभवणाई
॥ ९९९१ ॥ अइदुक्करतवचरणोवउत्त-मुणिपज्जुवासणानिरओ। साहम्मियजणवच्छल्ल-संगओ उवसमपहाणो
॥ ९९९२॥ लोगविरुद्धच्चाई, जत्तेणं विजियइंदियग्गामो। सम्ममऽणुव्वयगुणवय-सिक्खावयपालणपहाणो
॥ ९९९३॥ उवसंतवेसधारी, पडिमाऽणुट्ठाणविहियपरिकम्मो । गमिऊण केत्तियं पिहु, कालं निरवज्जवित्तीए
॥ ९९९४ ॥ स महप्पा रायसिरिं, नयरिं धणकणगरयणसंभारं। अम्मापियरो दढनेह-निब्भरं बंधवजणं च
॥ ९९९५॥
૨૮૨
Page #290
--------------------------------------------------------------------------
________________
मोत्तूण तणं व पडऽग्गलग्ग-मुवसमदमप्पहाणस्स । चोद्दसपुव्वमहासुय-रयणनिहाणस्स सूरिस्स
॥ ९९९६॥ धम्मजसनामधेयस्स, अंतिए तियसनिवहकयमहिमो। घणकम्मसेलवज्जं, पव्वजं गिव्हिही सम्म
॥ ९९९७॥ तो चिरकालं सुत्तत्थ-वित्थरुद्दामविलसिरतरंगं । अइसयरयणाऽऽइण्णं, अवगाहेंतो समयसिंधुं
॥ ९९९८ ॥ छट्ठट्ठमाऽऽइदुक्कर-विगिट्ठतवचरणभावणाहिं दढं । दुहओ वि हु अप्पाणं, पइदियहं संलिहंतो य
॥ ९९९९ ॥ कायरचित्तचमक्कार-कारिवीरासणाऽऽइठाणेहिं । संलीणत्तं परमं, पइक्खणं अब्भसंतो य
॥१००००॥ संसारभीरुभव्वे, धम्मुवएसप्पयाणरज्जूए । मिच्छत्तकूवयाओ, समुद्धरंतो य करुणाए
॥१०००१॥ सूरो व्व दित्ततेओ, ससि व्व सोमो धर व्व सव्वसहो । सीहो व्व दुप्पधरिसो, एगागी खग्गसिंगं व
॥१०००२॥ वाउ व्व अपडिबद्धो, संखो व्व निरंजणो गिरि व्व थिरो । भारुंडो व्वऽपमत्तो, गंभीरो खीरजलहि व्व ॥ १०००३ ॥ इय लोगुत्तरगुणगण-विराइओ विहरिऊण धरणीए। पज्जते सविसेसं, काही संलेहणविहाणं
॥१०००४ ॥ संलिहियऽप्पा य तओ, चउव्विहाऽऽहारविहियसंवरणो। मासं पाओवगओ, सुक्कज्झाणाऽनलेण लहुं ॥१०००५॥ नीसेसं कम्मवणं, निद्दहिऊणं जरामरणरहियं । इट्ठविओगाऽणि?-प्पओगदोगच्चपम्मुक्कं
॥१०००६॥ एगंतियअच्चंतिय-अव्वाबाहप्पहाणसुहमहुरं। अप्पुणरागममऽचलं, नीरयमऽरुयं खयविहीणं
॥१०००७॥ असुहसुहकम्मविटुंभ-लब्भमऽब्भयमऽणंतमऽसवत्तं । निव्वाणमेगसमएण, पाविही सो महाभागो ॥ १०००८॥ देवा य भत्तिवसनिस्स-रंतरोमंचकंचुइयकाया। निव्वाणमहिममुवउत्त-माणसा तस्स काहिति
॥१०००९॥ इय भो थेरा ! सम्मं, महसेणमहामुणिस्स सोऊणं । पवरुत्तरोत्तरफलं, कल्लाणपरंपरं परमं
॥१००१०॥ परिवज्जियप्पमाया, मायामयमयणमाणनिम्महणा । भववासविरत्तमणा, विसोत्तियाहि विउत्ता य
॥१००११॥ जिणमयमयरहरुप्पण्ण-मेयमाऽऽराहणाऽमयं पियह । अजरामरा सया वि हु, जेण परं निव्वुइमुवेह
॥१००१२॥ एवं निम्मलनाणाऽ-वलोयनिद्दलियमोहतिमिरेण । गोयमपहुणा भणिए, जहट्ठिए वत्थुपरमत्थे
॥१००१३॥ मत्थयथिरविणिवेसिय-करकमला हरिसवियसियकवोला। थेरा सविणयपणया, इय संथुणिउंसमाढत्ता ॥१००१४॥ जय निण्णिमित्तवच्छल!, अतुच्छमिच्छत्ततिमिरदिवसयर!। सपरोभयभयभंजण!, जणगंजणमयणनिम्महण ॥१००१५ ॥ नीहारगोरपसरंत-कित्तिपब्भारभरियतइलोय!। ससुराऽसुरनरविरइय-सव्वाऽऽयररुइरथुइवाय!
॥१००१६॥ जय निव्वाणपुरुम्मुह-पट्ठियभव्वोहपरमसत्थाह !। अत्थाहउदहिविब्भम-निब्भरकरुणारसपवाह! ॥१००१७॥ तं उवमाणं नेवऽस्थि, जेण उवमिज्जसे तुमं सामि!नवरं तुमए वि तुमं, उवमिज्जसि न उण अण्णेण ॥१००१८॥ हीणेणुवमाणेण हि, हवेज्ज का चंगिमोवमेयस्स । न तडागो व्व समुद्दो, त्ति उवमियं पावए सोहं
॥१००१९॥ सोहम्माऽहिवपमुहा वि, जस्स गुणसंथवे न परिहत्था । तस्स पहु! तुज्झ किं तुच्छ-बुद्धिणो संथुणंतु परे ॥१००२०॥ एवं च निरुवमो थुइ अगोयरो जइ वि नाह! तं तह वि । सुगुरु त्ति चक्खुदाइ त्ति, दूरपरमोवगारित्ति ॥१००२१॥ भत्तिभरतरलिएहिं, अम्हेहिं थुणिज्जसे तुमं चेव । न तुमाहिन्तो वि जओ, थोयव्वो अस्थि किर अण्णो ॥१००२२॥ ता जयसि तुम चिय एत्थ, जेण भवजलहिमज्जमाणाणं । आराहणातरंडं, एयं भव्वाणमुवइटुं
॥१००२३॥ इय थोऊणं थेरा, भयवंतं गोयमं समणसीहं। पारद्धधम्मकिच्चेसुं, वट्टिउं संपयट्टति
॥१००२४ ॥ एवमिमेह समप्पइ, संपइ संवेगरंगसालत्ति । आराहणा इयाणिं, तस्सेसं कि पि जंपेमि
॥ १००२५ ॥ आसि उसभाऽऽइयाणं. तित्थयराणं अपच्छिमो भयवं । तेलोक्कपहियकित्ती, चउवीसइमो जिणवरिंदो ॥१००२६ ॥ दित्तंऽतरंगरिउवग्ग-गंजणज्जियजहुत्तवीरत्थो । तेलोक्करंगमज्झे, अतुल्लमल्लो महावीरो
॥१००२७॥ लीलाललणसुहम्मो, संयमलच्छीए तस्स य सुहम्मो। सीसो तत्तो जंबू, गुणिजणसउणीण वरजंबू
॥१००२८॥ नाणाऽऽइगुणप्पभवो, तत्तो य अभू महापभू पभवो। तयऽणंतरं च भयवं, आसी सेज्जंभवो भयवं ॥ १००२९ ॥ अह तस्स महापहुणो, मूलाओ चेव न हु जडाऽणुगए। न जहुत्तरं तणुतरे, परिमियपव्वे वि य न चेव ॥१००३०॥ सव्वंगं सारे च्चिय, न अप्पवोच्छेयदच्छरुच्छफले। पत्तन्तसाडरहिए, समंतओ निच्चसच्छाए
॥१००३१ ॥
२८३
Page #291
--------------------------------------------------------------------------
________________
न य अण्णेसिं गम्मे, अकंटए निरवसाणवुड्ढिगुणे । तुंगमहीधरमुद्धाऽ - णुगे वि भुवि पावियपट्टे अच्वंतं सरले च्चिय, अपुव्ववंसम्मि परिवहंतम्मि । जाओ य वइरसामी, महापभू परमपयगामी तस्साहाए निम्मल - जसधवलो सिद्धिकामलोयाणं । सविसेसवंदणिज्जो य, रायणा थो ( थे) रप्पवग्गो व्व कालेणं संभूओ, भयवं सिरिवद्धमाणमुणिवसभो । निप्पडिमपसमलच्छी-विच्छड्डाऽखंडभंडारो ववहारनिच्छ्यनय व्व, दव्वभावत्थय व्व धम्मस्स । परमुण्णइजणगा तस्स, दोण्णि सीसा समुप्पण्णा पढमो सिरिसूरिजिणेसरो त्ति, सूरो व्व जम्मि उइयम्मि। होत्था पहाऽवहारो, दूरंततेयस्सिचक्कस्स अज्ज वि य जस्स हरहास- हंसगोरं गुणाण पब्भारं । सुमरंता भव्वा उव्व-हंति रोमंचमं गेसु बीओ पुण विरइयनिउण-पवरवागरणपमुहबहुसत्थो । नामेण बुद्धिसागर - सूरि त्ति अहेसि जयपयो तेसिं पयपंकउच्छंग-संगसंपत्तपरममाहप्पो । सिस्सो पढमो जिणचंद - सूरिनाम समुप्पण्णो अण्णो य पुण्णिमाससहरो व्व, निव्ववियभव्वकुमुयवणो । सिरिअभयदेवसूरित्ति, पत्तकित्ती परं भुवणे जेण कुबोहमहारिउ - विहम्ममाणस्स नरवइस्सेव । सुयधम्मस्स दढत्तं, निव्वत्तियमंऽगवित्तीहिं तस्सऽब्भत्थणवसओ, सिरिजिणचंदेण मुणिवरेण इमा। मालागारेण व उ-च्चिणित्तु वस्वयणकुसुमाइं मूलसुयकाणणाओ, गुंथित्ता निययमइगुणेण दढं । विविहऽत्थसोरभभरा, निम्मवियाऽऽराहणामाला एयं च समणमहुयर-हिययहरं अत्तणो सुहनिमित्तं । सव्वाऽऽयरेण भव्वा, विलासिणो इव निसेवंतु एसाय सुगुणमुणिजण- पयप्पणामप्पवित्तभालस्स । सुपसिद्धसेट्ठिगोद्धण - सुयविस्सुयजज्जणागस्स अंगुब्भवाण सुपसत्थ- तित्थजत्ताविहाणपयडाणं । निप्पडिमगुणऽज्जियकुमुय सच्छहाऽतुच्छकित्तीणं जिणबिंबपइट्ठावण-सुयलेहणपमुहधम्मकिच्चेहिं । अत्तुक्कासगदुक्कुह-चित्तचमक्कारकारीणं जिणमयभावियबुद्धीण, सिद्धवीराऽभिहाणसेट्ठीणं । साहेज्जेणं परमेण, आयरेणं च निम्मविया एईए विरयणेण य, जमऽज्जियं किंपि कुसलमऽम्हेहिं । पार्वितु तेण भव्वा, ,जिणवयणाऽऽराहणं परमं छत्तावल्लिपुरीए, जेज्जयसुयपासणागभुवणम्मि। विक्कमनिवकालाओ, समइक्कन्तेसु वरिसाण एक्कारससु सएसुं, पणुवीसासमहिएसु निप्फति । संपत्ता एसाऽऽरा - हण त्ति फुडपायडपयत्था लिहिया य इमा पढमम्मि, पोत्थए विणयनयपहाणेण । सिस्सेणमऽसेसगुणाऽऽ-लएण जिणदत्तगणिण ति तेवण्णब्भहियाइं, गाहाणं इत्थ दससहस्साइं । सव्वग्गं ठवियं निच्छि-ऊण सम्मोहमहणत्थं
***
૨૦૪
॥। १००३२ ॥
॥ १००३३ ॥ ॥। १००३४ ॥ ॥। १००३५ ॥ ॥ १००३६ ॥
॥ १००३७ ॥
।। १००३८ ।। ॥। १००३९ ॥
॥ १००४० ॥ ॥ १००४१ ॥
॥ १००४२ ।। ॥ १००४३ ॥ ॥ १००४४ ॥ ।। १००४५ ।। ॥ १००४६ ॥ ।। १००४७ ।। ॥ १००४८ ॥
॥ १००४९ ॥ ।। १००५० ।। ।। १००५१ ।। ॥ १००५२ ॥ ॥। १००५३ ॥ ॥। १००५४ ।।
Page #292
--------------------------------------------------------------------------
________________
Ukkie Pacha
Page #293
--------------------------------------------------------------------------
Page #294
--------------------------------------------------------------------------
________________
30%
ॐकारगब्भमऽग्गेय
ॐ जुसः ॐ मृत्युंजयाय,
अ
संवेगरंगसाला पद्यानाम् अकारादिक्रमेण अनुक्रमणिका
अंकुससरिसं अवधीरिकण, अंगसु य बहुविहे, अंगार किसकिसारव - ठाणम्मि अंगारक्कमणुप्पण्ण-किसि
अंगारमद्दगो पुण
अंगीकयं न सम्म,
अंगीकरे रज्जं, भुंज अंगीकरेसु सयलं, कुडुंब - अंगीकिज्जति अणिच्चयाए, अंगुट्ठखग्गदप्पण-कुड्डाइसु अंगुट्ठाऽऽइसुदेव
अंगुब्भवाण सुपसत्थअंगुव्वत्त-किसत्तणअंगोवंगनिबद्धं, अणुओग
अंजणपुंजपगासं, बिंबं अंजणसलाइयाए, झडत्ति
अंजलिकरणं पाय-प्पमज्जणं अंतरअरिहणणाओ, देवो अंतवियसंतनवकमलअंतेउरं पि पेच्छसु, अंते विसेससंले- हणाए तो कसाऽऽउणे, अंतोपसरंतमहंत - सोगवसअंतो बाहिं च ततो, अंतमुत्तमेतं अंतोमुहुत्तमेत्ते, दिवसे अंतो सकम्मनिगडाऽवबद्धअंतोज्झ, पुरिसो
३३०१ ३३१४
अंधारियं च नगरं, कसिणअंधेणं पडिभणियं, अंधो अहेसि पुत्तो, अंसुयकयमुहकोसा, अंसुयसक्कारं पिहु
अ
९४९१
४६७९ अइउग्गभगंदर १६ दारुणेहिं१४९६ अइउच्चभूमिगावडण१४९५ अइकलुणदीणविरस - तणं १५०४ अइकसिणकंतकुंतल८३६२ अइकसिणकायचीरं, अइ९२१३ अइकुसलं तुह तेणं, २५५३ अइगरुयं मह दंडं ति, ५५७ अइगुरूयरिद्धिवित्थरपरिगय३०६६ अइघोरतवपरक्कम-वसीकया३८६४ अइतिक्खदुक्खलक्खक्खणीसु १००४७ अइदुक्करं च पागय-जणस्स ६०६९ अइदुक्करतवचरणोवउत्त
२८२९
अइदुज्जयं पि इंदिय
३२३९
अइदुलहं मणुयत्तं,
६६११
अइनिज्झणं करेंता,
अइनिबिडमूलगुणकलिय
अइपंडिओ वि वाई,
१५९७ २६९० ५८०० अइपंडिओ सि चिरजीविओ १७४३ अइभीमकसायविसप्पि३९९५ अइयारपंकमुक्कं, पालित्ता ६६७२ अइयारमलविवज्जिय
६९८९ ३५६७
७५४९
अइरभसकयाणं पुण, अइरम्मं हम्मयलं, सरयससी अइरम्मयगुणरंजिय, ३११५ अइलज्जणीयमंगुल- रूवं १८६१ अइलहुगे वि अविणए, ८१६४ | अइवच्छला वि निद्धा वि,
९१८९ अइवाहिय देवत्तं, तओ २७२२ अइविसिट्ठसुहलेससंगओ, २७१८ अइवेगगमणविगलिय९१७२ अइकिलिट्ठकम्माऽणु६००८ अइसंतकंतसुंदर
| अइसयसहस्ससुंदर-मयरंदु
| अइसुहुमखंडिए वि हु, अकए वि हु अवराहे, अकयप्पडियारेसु य, वेज्जा
अकिलेसघडंताणं, जहिच्छि
अकुसलकम्मुदउब्भव९२८५ अकुसलखओवसमओ, ९०२० अकुसलमणनिरोहो, ३१६६ अक्कमित्ता तिलोकं २३७७ अक्कोसहणणमारण-धम्म३२१६ अक्खंडगंडमंडल - लुलंत - ६७३५ अक्खंडचंडमायंड-किरण४९४२ अक्खंडनाणदंसण-चरितअक्खंडबंभचेरं, चरिउं अक्खओ निरुजो निच्चो,
८५ ६२३१ ७६६
अक्खण्डसंजमधुरं धराण
५५६८ अक्खमणपरे वि परे, ९९९२ अक्खलियाऽऽइगुणऽण्णिय
४८७५ अक्खाडओ य रइओ, ३३५६ अक्खेवेणं कम्म क्खओ ९४६२ अगणियछुहापिवासो,
४३५७ अगणियपरिस्समो ता, १४३८ अगणियपरिस्समो भव्वअगणियपरोवहासो,
२१२
७२८५ अगिलाणीएऽणुवजीवणेण, ६५६ | अगिलाणीएऽणुवजीवणेण, ५३०७ अग्गट्ठियइट्ठरसोववेय४७५४ अग्गिउदगपाणाऽऽइसु, १८४७ अग्गिम्मि वि उदगम्मि
२३३०
१५६६
७९९६
३०१
अग्गीययप्पमुहेहिं, रोडिज्ज
अघडंतघडणसुघडिय
अचक्खुणो वि सच्च
अचलो व्व चलइ थेवं पि,
७८९
३३१
६८७१
५००५
९९९१
६
२३६
७९९७
६२०७
५७७९
९५५८
८२१.
१५९९
१७६१
७२७४
७६७२
८९३०
९४०८
५८३५
५२१९
२२६४
५५०८
५३६९
१३९५
७७३९
७४४१
४३३७
१४६३
७४४२
८५०७
८५२२
१४३७
५३१३
५३१२
१४१७
३६५४
४५८१
१७११
Page #295
--------------------------------------------------------------------------
________________
६२५
अच्चंतं आदण्णो, सव्वो अच्चंतं आदण्णो, सव्वो अच्चंतं तिक्खाणं, हिययअच्चंतं पत्तट्ठो, जाओ अच्चंतं विमणमणो, अच्वंतं सरले च्चिय, अच्चंतकलहकारी, उव्विय-. अच्चंतकोहमाणु-ब्भवो अच्वंतचंडकोदंड-मुक्ककंडं अच्चंतचंडमणवयण-कायअच्वंतचंडमणवयण-काय अच्चंतछुहाऽभिहओ, अच्चंतऽणुरत्तकलत्तअच्चंतऽणुरत्तकलत्तअच्वंततहाविहकुसल-कम्मअच्वंततिव्वगेलण्ण-पत्तमप्पअच्वंतथिरत्तं पेहिऊण, अच्चंतदइयदोहग्ग-खग्गअच्वंतदुग्गदुग्गइ-सेलगुहाए अच्चंतदुप्परक्कम-पमायपरअच्चंतनिद्दएणं, पबलअच्चंतनिबिडदुमदुग्गमेण, अच्चंतपबलसत्तोअच्चंतपरमरमणीययाए, अच्चंतपरोप्परनिबिडअच्चंतपवरपूया-पुरस्सरं अच्चंतपाढिएहिं पि, इमेहि अच्चंतपावपडिबद्ध-माणसं अच्चंतपावसंध, पायडिअअच्चंतपुण्णपगरिसअच्चंतभत्तिकोऊ-हलाऽऽगयं अच्चंतभावसारं, पडिवण्णा अच्चंतभुयबलेणं, महल्लअच्चंतमणहरंऽगी, चंकअच्चंतमणहरो वि हु.. अच्चतमऽवचयं मंसअच्चंतमऽविस्सासस्स, अच्चंतमहग्घत्तं, सुदुल्लहत्तं अच्चंतमहाघोरा वि, अच्चंतमुत्तरोत्तर-समीहियअच्चंतमेवमऽघडंतमेव, अच्चतरूवकलिया, जवस्स अच्वंतरोगविहुरो व्व, अच्वंतविगिट्ठविसिट्ठ-तवअच्वंतविचित्तमहग्घमुल्ल
६४२८ अच्चंतविणयपणया वि,
अच्चंतविमलबुद्धि-त्तणेण ६८६० अच्वंतविम्हयकरं, चरियं २३२३ अच्वंतविसयगिद्धीए, पउर१००३३ अच्चंतसमाहीए, कालं ६१८४ अच्चंतसमाहीए. मरिउं ६१११ अच्वंतसिणेहवसा, विजय२४१५ अच्चंतसुंदरं पिहु, ८३४ अच्चंतसुद्धसद्धा-वेरग्ग१९६८ अच्चंतसुस्सरा के, इमे २६१२ अच्चंतहयगयो वि हु, २२९३ अच्चन्तकण्णकडुयं, ७६५८ अच्चन्तकलहकारित्ति, ६९१३ अच्चन्तगुणपहाण-तणेण
अच्चन्तगूढमतो, परिभाग९८९५ अच्चन्तगेहमुच्छा-गढिओ ४११० अच्चन्तचित्तपीडा-विणिन्त५५८६ अच्चन्तनिच्छयं पिच्छि-ऊण ३३७१ अच्चन्तपरमजोगीहि, ३७७१ अच्चन्तपावमइणा, मोह८६६ अच्चन्तभीसणंऽगो, ५४२० अच्चन्तमऽणुचियं उभय९४०२ अच्चन्तलोभमाया-रूवम३९००
अच्चन्तविम्हियाए, पुट्ठो २१९३ अच्चन्त संवासो, लब्भइ १४११ अच्चन्तहरिसियमणा, तो ८६९०
अच्चन्ताऽणिट्ठसमुन्मवे ९३२१ अच्चाहीणा जाहे, धीरा ९९७२
अच्छंतु पुव्वपुरिसा, ९४९२ अच्छं बहलं लेवड५५६७ अच्छइ इह पल्लिवई, न व ६७५५ अच्छउ ता किर अण्णो, ६२८७ अच्छउ ता परलोए, इहलोए ३०१९ अच्छरगणाऽऽउलेसु य, ९८७१ अच्छरियं पुण तं जं, ५८७० अच्छरियमहो! सम्माण७१७१ अच्छाहि ताव सुंदर!, ८९५० अच्छिउमिच्छइ ता सव्व६०२६ अच्छिज्जे धाराणं, अभिदणि९९२० अच्छिण्णपयाणेहिं, वच्चंता ७८५४ अच्छिण्णमऽच्छिपुडसं
अच्छिण्णलच्छिविच ४२२५ अच्छिण्णविसयवंछाए, वच्छ ४१४६ अजहट्ठिइलोगट्ठिइ-नाया
अणवरउटुिंतवियप्प४२४९ अजहाबलमाऽऽरंभो
७६०४ ३६३९ अज्जं कहेमि कल्लं,
२६५० ३९२० अज्जं चयामि कल्लं, चयामि ६५५ ७२५९ अज्जं चयामि कल्लं, चयामि ३५०२ ९९५० अज्जं चिय चित्तरई, अज्जं ३०२३ ३५२२ अज्जं चिय रयणीए, कल्लं ३१०२ ३५१० अज्जं वद्धावणयं, अज्जं ३०२२ ३६८८ अज्ज इमं काहमऽहं,
१८२१ २३७० अज्जप्पभिई मज्झं,
२६८९ ९१७३ अज्जवगुणेण पुरिसो,
६००२ १०० अज्जवि कुणसु पसायं, ६८५ ३६९० अज्ज वि छड्डेहि लहुँ,
३८३४ ११४३ अज्ज वि न पत्थुयऽत्थस्स, २९४५ २११७ अज्ज वि य कुतित्थियहत्थि४८१ अज्ज वि य जस्स हरहास- १००३८ ८६३५ अज्जवि रयणाधारा, धरणी १०५६ ८६१४ अज्ज समत्थं पि दिणं, ६२६० ६८६ अज्ज समीहियलाभो,
३०२४ ८२७३ अज्जाओ अणाहाओ वुड्डे ४६२० .८३३४ अज्झवसाणविसुद्धीए, ४०७७ १६५९ अज्झवसाणविसुद्धी, कसाय- ४०७९ ३६९२ अट्ट रोदं च दुवे, झाणाई
९६३० ६०६६ अट्टहास-परिहास-णिहुय- ३८४९ २०९८ अट्टदुहट्टोवगओ, पए
७६३ १८८२ अट्टे चउप्पयारे, रुद्दम्मि
९६३६ १३०८ अट्ठ उ गोयरभूमी,
४०३३ ९९५
अट्ठमयट्ठाणविसंतुलस्स, ५२९६ ३७२८ अट्ठ मयट्ठाणाई, उवलक्खण
७०१५ ६८५५ अट्ठमयट्ठाणेसुं, अट्ठारस- -
८३२९ ५४५५ अट्ठमयपावठाणग-दोसे
६००५ १००१ अट्ठमीचउद्दसीसुं, मुणि
३५३१ ६१६४ अट्ठविहकम्मचयरित्ति-कारगं ८३१५ ५९९९ अट्ठारसपावट्ठाण-विरयचित्तं ६५४० ५६१४ अट्ठारससहसेहि, सीलंगाणं ६९०७ २३०९ अट्ठियथूणाधरिए, पए पए १८६० १०५२ अट्ठीणं तिण्णि सया, भरिया ८०३७ ४७२४ अडइ गिरिदरिसमुद्दे,
६०२५ २६६२ अडवीए निवडिओ सो,
८४९ ८२७१ अड्डवियर्ल्ड हिंडिय, निहीण- ६५४६ ३४७२ अड्ढाइएहिं दियहेहि
११६७ ४१०१ अणइक्कमणेण कुलक्कमस्स, १५४२ ७६५९ अणणुमयं च अओ च्चिय, २२४५ २३९६ अणभिहयतूरनाओ, सद्दो ३१५८ ८७७९ अणवरउटुिंतवियप्प
३३५०
Page #296
--------------------------------------------------------------------------
________________
८२३
२६४१
अणवस्यगरुयदुक्खोहअणवरयगरुयदुक्खोहअणवरयगुणऽब्भासो, अणवरयजंतुसंभूइ-भावओ अणवरयजम्ममरणग्गिअणवरयदहणताडणअणवरयभत्तजणदिज्जअणवस्यमरणजम्मणअणवस्य-मरण-रणरणयअणवस्यविणितंसुयअणवरयवेरिपम्मुक्त-सत्थअणवस्यसुत्तदाणा-णंदियअणविक्खियऽण्णलक्खं, अणवेक्खियनियकज्जो, अणसण मूणोयरिया, अणहं अरयं अरुयं, अजरं अणहं जिणिदंभवणं, अणहं परिणामसुहं, अणिआणोदारमणो, अणिगृहितेण बलं, अणिययविहारचरियाए. अणिययविहारचरियाए, अणिययविहारचरिया, एसा अणुकूलकम्मपरिणतिअणुकूलकम्मवसओ, अणुकूलयाए कम्मोदयस्स, अणुकूला वा सत्तू, अणुगिण्हंतो व्व समत्थअणुचियआहारवसा, बाढं अणुचियमेयं ति विभाविउं अणुजाणिएण य तओ, अणुणइऊणं मंजुलअणुपयमऽक्खलियप्पसरअणुपुव्ववट्टमणहर-मुरुमणिअणुपुव्वीए वुड्ढीगए अणुपुव्वेण य तं पि अणुपुव्वेणाऽऽहारं, अणुभवमाणो संभूयअणुभविय संपयं मरइ, अणुमाणेऊण गुरुं, अणुरूवट्ठाणवयणा, नीया अणुवकयपराणुग्गहअणुवकयपराऽणुग्गहअणुवज्जियसद्धम्मा, अपोढअणुवत्तणाए सीसा, पायं
१८४१ अणुवत्तणापहाणं, सच्चु१५१७ अणुवत्तेज्जसु नीइं, ওওও अणुवममऽमेयमऽक्खय६८४ अणुवसमपरे वि परे, ८७०१ अणुवहयमऽच्छिसवणा१४६५ अणुसट्ठिपयाणे वि हु, २९९७ अणुसट्ठी पडिवत्ती य, ७२२९ अणुसरणिज्जो भवइ ७२४ अणुसरिय रासहं खेत्त
अणुसासिऊण एवं, तीए
अणुसासिज्जतं पिहु, ३२६४ अणुसासिज्जंतो वि हु, ७०१३ अणुसूरं पडिसूरंच, ४०१९ अणुसोयइ अण्णजणं, ४१६९ अण्णं अवरझंतस्स, बेति २८१८ अण्णं च इमस्स गिरा, १८५३ अण्णं च इमाउ च्चिय,
अण्णं च चउव्विहमिलिय९८७४ अण्णं च जीवदव्वाऽऽइयाण२२३४ अण्णं च तुमं सुंदर
अण्णं च दाणधम्मो, २१८५ अण्णं च दुत्थियाणं, २४९३ अण्णं च पत्थुयऽत्थे, एत्थं १७३२ अण्णं च पयारंतर-जायं २६३६ अण्णं च पुत्त ! तुझं, ११८० अण्णं च मरणभीओ, ३००१ अण्णं च मोक्खफलकंखि७२५७ अण्णं च विणा नाणं, ६६६४
अण्णं च विद्दुमलया, मुत्ता६३६७ अण्णं च विसयवासंग३६८२ अण्णं च सव्वहा तह, परि३०१४ अण्णं जपंति कुणंति, ५७९७ अण्णं निययगुणेहिं, ८०३५ अण्णं पि तहा वत्थु, ५४५१ अण्णं पि समयविउणो, ४०७३ अण्णं वा कलुणकंद९१९६ अण्णण्णकाणणेसुं, पलोय३४४८ अण्णऽण्णगुणगणाऽऽरोवणेक ४९१९ अण्णण्णपवररामा-पसंग२९६२ अण्णत्तो विणियत्तिय, ५९८ अण्णत्थ य विविहमणो४३१७ अण्णत्थ वि एवं चिय, कय४२२३
अण्णत्थ वि जो जम्मि, ४३८७ अण्णत्थ विहरियव्वं, तुमए
अत्थनिरवेक्खवित्ती, पइक्खण४१९५ अण्णदियहम्मि तिण्णि वि, ५७२४ ४७० अण्णम्मि अवसरम्मि,
३४८६ ९७८८ अण्णम्मि अवसरम्मि,
३४६९ अण्णम्मि अवसरे तस्स, ८६३६ ६०६८ अण्णम्मि य पत्थावे, उज्जाणं- ६१९५ ४५८९ अण्णम्मि य पत्थावे, नरवइ- १०९६ ५५५९ अण्णम्मि वावि एया-रिसम्मि ११८२ ७६३१ अण्णम्मि वासरम्मि, पसण्ण- ६९५० ७८६२ अण्णयरजाइयाए, पसंसणा ७३६४ ३२४ अण्णवि कोवि सुपुरिसो, १०५५ २०४४ अण्णस्स व जस्स परं,
२२९१ ७८६० अण्णह वयणं तइयं, निच्चो ७९३० ४०४५ अण्णाण्णविरुद्धाण वि, जल
४३८८ ८६५७ अण्णायजिणवरगुणा,
२११५ ५७६० अण्णायमेगडिंभं, रहम्मि
९०८७ ४५६९ अण्णासु वि विविहासुं,
४३० ७६९५ अण्णियपुत्ताऽऽयरियो,
५३३२ ८२१० अण्णे उ कसाऽऽईया,
८८५९ ७५३४ अण्णे उ पंचमुग्गाण,
७१२९ ८२०६ अण्णे उ पत्थुयम्मि, एत्थं ८७४० ८५४९ अण्णे उ सूरिणो पुण,
३६०२ ४४८९ अण्णे पुण अण्णाणं,
७४५८ १३५४
अण्णे पुण कुसलमईए. ५११६ ७०८४ अण्णे य कालकुंजर-सिरिसेह
७५८८ ५०३ अण्णे वि बहुविहा इह,
४०६१ ७१२१ अण्णेसि पि हु आसण्ण
८५३६ ४३५९ अण्णो को वि पभावो,
७५५८ १३५२ अण्णोण्णमऽणेगविहो,
२७४५ ४४८४ अण्णोण्णविणयकरणं,
२८९३ ७२१५ अण्णोण्णसुयऽत्थाणं,
२८९६ ४५४६ अण्णो देहाउ जिओ,
८६८४ २४२५ अण्णो य पुण्णिमाससहरो १००४१ ७०१८ अण्हाणमऽणुव्वट्टण
४०४८ ४५३१ अतितिक्खो खेयकरो,
४३८५ ७४३५ अतिनिविडकवयजुत्तो,
९६११ ३१५५ अतिहिविभागो य कओ, ३०४३ ६८१ अतुलियबलसारेणं ति
९८०७ २४९४ अत्ताए आउलाए, वुत्तं
२४३७ १३७० अत्ताणाणं ताणं, नाहोऽ
४३२६ ७४४३
अत्तुच्छाऽणच्छेणं, नेवत्थेणं ७३७३ २७४९ अत्थखयं च पलोइय, भणिय- ६८०२ ६१२८ अत्थनिमित्तं सीयं, उण्हं
८१५७ ५३५९ अत्थनिमित्तमऽइभयं,
८१५५ ५३४० अत्थनिरवेक्खवित्ती, पइक्खण- ३७
Page #297
--------------------------------------------------------------------------
________________
अत्थाऽऽइस अविहीए. अत्थाऽऽइस अविहीर
अत्याणमंडलि भिदिऊण, अस्थि अनंता जीवा, जेहिं
अत्थि धणधण्णपडिपुण्णअतिथ पुरं गजण अत्थेणं बुद्धीए, परक्कमेणं अत्थेहाए तस्सेव माणसं,
अत्थोवज्जणकज्जेण
अथिरा जायन्ति थिरा,
अदा चिया विय अदो
ओविय
अदुराऽऽरा गुणप अदरगहणसंजणिय
अदत्तादानफलं एवं
अद्दिस्समाणरुवो, निद्दाराहू
अद्धऽच्छिपेच्छिएहिं वि, अद्धट्ठमराइंदिय-समहिय
अद्धत्तेरसलक्खे, रययस्स अद्धरिसणीयमपणेसि अधणाण गरुयरोगाऽऽउराण, अध धणं धणे पुण अनिमित्तं अविलंबी, अनिमित्तं चिय सत्ती,
अनिमित्तथक्कवयणो,
अनिमित्ते सहस च्चिय, अनिययविहारचरियाए, अनिययविहारमेत्तो, अनिरुद्ध जोगपसरो, सव्वंऽगं
अनिरुद्धाऽऽ सवदारो,
अनुमन्ता विशसिता अन्तरभासाविप्पिय-पयंपणं
अन्तिमम्मासे पुण
अन्तोसारो नीसख, नूणअपमज्जियदुपमजियअपमत्तयाए गइकोसलेण, अपरक्कमस्स मुणिणो, अपश्यत्तेतिय अच्यंतियअपरिजिएण मणूसो, अपरिप्फंदं च तयं, पलोइटं
अपुव्वखेडकब्बड पुराअपव्वापुव्वगुणज्जणम्मि, अप्पच्चओ अकित्ती, धिकारो अप्पडिकम्मसरीरत्तणं अप्पडिदुष्पहिलेहिय
अ १३४८ | अप्पडिबद्धविहारं, विहरंतो ३४०८ अप्पविद्धविहारं विहरन्ता ८७९८ अप्पडिबद्धविहारो, तुमए अप्पडिमपगिट्ठबलेण,
७७
१४८८ अप्पडिमरुवकलिया, द
६६९४ अप्पडिमरूवभुयबल - साली
४१
अप्पडिमरूवलक्खण
२५९४
अप्पडियहयसुरवइपाडि
२०७८ अप्पडियारं च इमं, कह
८२०३ अप्पडिलेहपमजिय भंड
८२०४
अपहियपसरफुरतनाण
४१८७ अप्यहियप्पयावं, विहरितु
५७६९ अप्पडिहयप्पयावो, समत्थ
५७७० अप्पत्तगुणाणं पावग
७२८९
८१२६
९९७१
अप्पपरनियत्तीए, एवं
अप्यपरिकम्ममुवहि,
अप्यपरिस्समम ऽगणिय,
अप्पपसंसं च चएज्ज, पुत्त अप्पपसंसा हि नरस्स, होइ अप्पऽप्यविसयपरिभावमाणअप्परिसावी सम्मं समदंसी
४०८
२८३५
२३२०
१८२८
३२८२ अप्पविणासाऽऽसंकार,
३२९५
३२८५
अप्पसमखपराणं निच्वं अप्पाठमऽणारोगं
अप्पार्ण परिवेयह तब्ब
अप्पानं पि हु परिपीडिऊण,
अप्पाणं सुचिरं झूरिऊणं,
अप्पा न केवलो च्चिय,
अप्पा वि जओ समभाव
३१६९
६९७८
२०४५
५२९८
५२९१
७१०६
४२६९
४०११
१८९४ अप्पुव्वगुणसमज्जण७९१६ अप्पुव्वसाहुसयसहस२०८ अप्पोवरिसंकामिय-समय३५५३ अप्फालिज्जसि वियडे, ८५१५ अबल त्ति होइ जं से, ७८१४ अनुहअविसिटुपेयं, एवं २१०८ अभंगसिणाणुव्वट्टणाणि, अब्तरदारम्मि, चउरो
४७९९
३५५
अभक्खाणं अरईई
७९४१
अब्भत्थिया पुणो वि
१२०३ अब्भवहरणं सुमिणे
२७५४ अमितरबाहिरभेय
अप्पाऽऽहार - अवड्ढा, अप्पाऽऽहारस्स न इंदियाई, अप्पीए साऽऽकंखा, पीए
९२०५ अब्भिन्तरबाहिरयं, कुणसु अब्भिन्तरबाहिरिए, सव्वे अब्भुज्जयचरियाए,
६८९
७२४४
६७६१
५१२०
२५४३
८६०२
अब्भुवगओ य तेणं,
१२७६ अब्भुवगओ वि खमगो,
९८०६
५०६४
८५०९
८५१०
१०६६
४२५८
अब्भुट्टिया य रण्णा, गुरुणो
अब्भुट्टेज्ज सयं चिय,
अब्बुवगओ च तीए,
५००१
३३८७
४६७४
अभएन भणियमिह देव
अभएण वि उस्सुंको,
अभयं सर्वसत्त्वेभ्यो,
अभयप्पयाणसरिसं, अण्णं
अभिगमसु ममं संपइ,
अभिमंतिया य तुमए,
अभिमरएणं निवइम्मि,
अभिमाणेण पओसेण,
अभियोगभावणा वि
४९७
४९८
अभिवन्दणाऽणुवन्दणअभिसंगलक्खणं खलु अमणुण्णदव्वगंधा- 53इणो
९१९१६
४३५४ अमणुण्णधण्णरासी, अमणुण्ण२९८३
अमणुण्णसंपयोगे
अमगुण्णेयरसदाइ विसयपणगे
६४ ७९२५
अमरतं अजरत्तं, अजम्मणत्तं ५३९३ अमरविणिम्मियलगुऽडु
४३७७ अमराचलनिच्चलचलण
५१६५ अगुणियतदभिप्याओ,
१९५
७०४३
अम्मापिइपीइपरा, अणुरत्त
४०२७ ४०७४
अम्मापिउणो सलहिंति,
७०६०
अम्मापिठसंजोगे, सोणिय
१५७०
अम्मापिऊण तह वि हु,
४४४६ अम्मो ! किमऽत्थि इह २५५४ अम्मो ! पेच्छ नियसुयं, २५१ अम्हं इट्ठझे आसी, निक्कित्तिम८०१७ अम्हं ति मण्णमाणा, ७०३९ अम्हाण किंपि सिहं, १२१४
अम्हारिसा वि परीणपवया ५३७९ अम्हे निप्पुण्णा ड, संयम
अमुणियपरमत्येण य
अम्ब! विमुंच ग्गाहं,
अरइरईणम करणा
९११९
८१४७
४६७३
५७४३
४७३२
५५८० अयसमऽणत्थं दुक्खं, ६२९० अरई पि कुणसु अस्सं३२०९ अखरइतरलजीहाजुएण, ९३३३ | अखरईणम करना,
६७५४
२६४६
४८७१
१६८०
७१५९
४७८८
५६००
१०३९
२२२
३५२४
३८७०
३८६७
२०७१
७४९९
५२७४
५०२५
९६३३
८१९६
८५१४
८५०६
२३४१
५६३९
५८९८
१०४७
५६१९
९०३४
८०२८
२५३३
७३०३
७३२
९७९९
४५५८
३४८१
९०४१
११२७
७९८३
६२८१
७९७१
९४४०
Page #298
--------------------------------------------------------------------------
________________
७५७०
३८
अइईहि कयभवगईहिं, अरइरईहिं कयभवगईहि, अरइरईहिं दोहिं वि, अरहंतसिद्धआयरिय-वायगाणं अरहट्टघडीसरिसी, अहवा अरहन्तसिद्धगुरुसंघ-सक्खियं अरहन्तसिद्धसाहू-जिणधम्मअरिहंतधम्मसवणऽत्थअरिहंतप्पमुहाणं, चउण्हअरिहंतसिद्धकेवलीअरिहंत सिद्ध चेइय-आयरि अरिहंताऽऽइवीसं, ठाणाई अरिहं देवो गुरुणो अरिहण्णओ वि भयवं, अरिहन्तेसु य पूया-सक्कारं अरिहाऽऽइअंतिगे सो, अरिहाऽऽइछक्कभत्ति त्ति, अरिहो जोग्गो भण्णइ, अरिहो १ लिंगं २ सिक्खा अरुणोदयवेलाए, छायं अलभंतो य उवायं, तहाविहं अलमिण्हि पसंगेणं, अलमेत्तो मज्झ परिग्गहेण, अलमेत्थ पसंगेणं, अलमेत्थ पसंगेणं, अलिए अब्भक्खाणाऽऽई अलिएहिं हसियभणिएहिं, अलिकुलकज्जलकसिणो, अलियं न भासियव्वं, अलियं पयंपमाणो, अलियं सई पि भणियं, अलियं हि रुद्दकंदो, अलियपयंपणसंपत्त-पावअलियविउसेण पइणा, अल्पायुषो दरिद्राश्च, अलंछियपयसावय-मेक्क अल्लियइ पाणिकमले, अवगणियकुलायारो, अवगयसमयरहस्सं, जइजणअवजसमिमं ति तक्खणअवणयणदाणविहिणा, अवणिज्जंते तम्मि, वच्चंतं अवयारी किर वेरी वि, अवरं पई करेमि त्ति, अवरम्मि अवसरम्मि, तेण
६५३३ अवरम्मि अवसरम्मि, पुव्वो६२७० अवरम्मि दिणे मित्तेण, ७९८२
अवरम्मि य पत्थावे, पुव्व४९३५ अवरम्मि य पत्थावे, विसुद्धा८४९५ अवरविदेहे दो वणिय८२४७ अवरसमए य तिस्सा, तीए ५१०७
अवराडगो वराडग-मह ८३२४ अवराणमऽप्पणो वा, ९६०० अवराहगोवणं जोयणं
अवरे पुणो न गहिया, ६६६२ अवरे वि मंततंताऽऽइ२५१७ अवरोप्परगाढपरूढ-पणय९५४१ अवरोप्परपडिबन्धा, बन्धा ८१५ अवरोप्परसाऽवेक्खत्त-संगया ३५६८ अवलंबिऊण सत्तं, बुद्धीए ७६३६ अवलोयंतो पेच्छइ, एगत्थ ८१० अवलोयणमेत्तेण वि, ८०८ अवलोयणविरहेण य, ३३१५ अववाओ वि ठियस्स हु, ९१०१
अववायपयपसत्ता, पूइज्जंता ७१७ अवसर दिट्ठिपहाओ, मा ६०६३ अवसरपत्थियपत्थिव-विदिण्ण८६४८ अवसरह तुरियमेत्तो, ९८१० अवसेसकम्मअंस-क्खयाय ३०३५ अवहरिय पुव्वपग्गहिय४४३४ अवि अहिययरं वुड्ढिं, ५८०२ अविकत्तिऊण जीवे, कत्तो ५६८८
अविगप्पिऊण तेण य, ७९४४ अविगिटुं पि तवं जो, ५६८७ अविणीए सासितो, कारिम५६८० अविणीयस्स उ विज्ज, ५७०३ अविणीयस्स पणस्सइ, जइ १९९७ अवितक्कियतदुवागम-वटुंता७१०७ अवितक्कियमाऽऽगमणं, ५७८९
अवि तीरिज्जइ जुगविगम७५४३ अविदलियबलो इण्हि
अवि नाम कहवि कीरइ, ४३१५
अवि नाम जलहिवेला, ३९६१ अविभावियसपरजणो, ७० अविभिण्णरहस्साणं, संसइय१३१७ अवियडिए य चरितं, न ५९१५ अवियाणित्ता तह तेण, ६३१९ अविरयमरणं बालमरणं ९०९३ अवि लब्भन्ति समत्थाई,
अस्संठवियनिवसणं, इओ ३५१२ अविवेयत्ता बालत्तणम्मि, १८१५ ५८९६ अविवेयपंककलुसस्स,
१८४२ ५७३६ अविवेयमिठमुल्लुंठिऊण,
१९४६ ७६२८ अविवेयमूलबीयं, अणुवहयं ६४९४ ६०१८ अविवेयविडविकंदं, चन्दण- १८१७ ५३३५ अवि संभवंतमरणे,
११९६ ५८७४ अविहियपरियम्मो सम्म, ४४३८ ८४४८ अव्वाबाहाउ च्चिय, सय
९७२० २८७४ अव्वाविद्धमऽविच्चा
५३८० ५८९४ अव्वुच्छिण्णं पीई, पवंछ
३६३६ १७२०
अव्वोच्छित्ती जिणसासणस्स, २८३६ १०७ अव्वो! जह एयाणं,
१७२९ २२०२ अव्वो! सच्चपइण्णा, महा
१६६२ ७१३० असई कयं विसोहिं,
४८९४ ४५३ असई न केवलं चिय,
२०१८ ८७२८ असच्चवयणसवणे, बहिरेणं २५४६ ८१३७ असणाऽऽईदव्वाणं, गहणेण १५४५ ५१५० असमंजसं भमंतो,
३५ २८५६ असमंजसवावारो, सव्वत्थ ५९६२ असमंजससुइदुक्खऽद्दियाण, ८२९८ १०२३ असमंजसाई बहुसो,
६२०५ ६३७० असमाहिणा व कालं,
५३९५ १३० असमाहियस्स खवगस्स, ५२६५ ९७५४ असमाहीओ दुक्खं, दुहिणो १७०४ ७६२६ असहायसहायत्तं, करेंति
९९६० २९९ असहायाण सहाओ,
४५४९ २२४० असहायाण सहायो,
९३४४ २३१८ असिचक्कचावहत्था, न जा १०६२ ४०७८ असिणाणो दिणभोई,
२७५६ ४३८२ असिरं व बहुसिरं वा,
३११३ १६१५ असुइ अदंसणिज्जं, मला- ६०७७ १६१४ असुइत्तणाऽऽइबहुविह
३५४७ २६४२ असुइप्फुण्णघडस्सव,
८७२० ५१४३ असुणंतो व्व पुणो
४७४७ १९९३ असुरविउव्वियगरुयंग
२५३ ७६०५ असुरसुरखयरकिंनर-नर
२०९४ २०३६ असुरसुररायकिनर-नरवरविंदाण ८३१७ ४४८८ असुहविसयं निरुभिय,
८१८० २८७१ असुहसुहकम्मविटुंभ
१०००८ ५१३१ असुहसुहसंगवसओ, दीसंति
५२३२ ४९०६ अस्संखभवपरंपर-परिचय- ४३९ २००९ अस्संजए गिहत्थे, कुव्वन्ति ६५८६ ३४५७ अस्संजमम्मि अरई, रई
१९१६ ४३१ अस्संठवियनिवसणं, इओ
७२९३
८७७
Page #299
--------------------------------------------------------------------------
________________
२७५
५५३
२७९६
अस्सुयमदिट्ठपुव्वं, इय अस्सुयमदिट्ठपुव्वं, इय अह अट्ठमतवकम्मे, परिणमअह अडवीए मझे, चिलाइअह अड्ढरत्तसमए, समागया अह अणुकमेण संपइ, अह अणुमग्गेणं चिय, अह अण्णम्मि अवसरे, दमअह अण्णया कयाइ, पसमियअह अण्णया कयाइ, वच्चंता अह अण्णया कयाइ, विरहम्मि अह अण्णया कयाइ, सो अह अण्णया कयाई, अत्थाणीअह अण्णया कयाई, अत्थाणीअह अण्णया कयाई, उज्जेणि- अह अण्णया कयाई, केवलिअह अण्णया कयाई, जायअह अण्णया कयाई, तीए अह अण्णया कयाई, तुमए अह अण्णया कयाई, पयंडअह अण्णया कयाई, पुरअह अण्णया कयाई, स अह अण्णया कयाई, सलिलोअह अण्णया कयाई, हंतुं अह अण्णया कयाई, हरिधणुअह अण्णया जिणिदो, अह अण्णया नराहिव-चरीउ अह अण्णया पयट्टे, पुरीए अह अस्थि गाढतरसोगअह अप्पणिज्जमेव-ऽप्पणो अह अवगणिय कइया अह अवगारीणि वि होंति, अह अवरावरतरुवर-पलोयणं अह अवरोप्परसविलासअह अहिचंदेण वसू, अह आउगविगमि सव्वट्ठअह आगयाए तीए, दवाविओ अह आभरणसमेया, अक्खयअह आरंभकहा पुण, अह आरहट्टिएणं, एयं अह इंगिणिमरणं पुण, अह ईसिहसणवसविहङअह उग्गमंतरविमंडलम्मि, अह उग्गयम्मि सूरे, अह उंग्गयम्मि सूरे,
अ १२४ अह उज्झिऊण लज्जं, दूरे ९२७२ अह उत्तरायणाउ, अट्ठावीसं ११५६ अह उत्तरायणादेव, जस्स ३९६० अह ऊसुगत्तणं ता, संखित्त९७३३ अह एक्कारसवच्छर-छम्मासे २०१०
अह एगम्मि अवसरे, १०९० अह एगम्मि अवसरे, ६९०६
अह एगम्मि अवसरे, ८८१ अह एगम्मि अवसरे, ९२६९ अह एगम्मि अवसरे, २६४० अह एगम्मि अवसरे, ११४
अह एगम्मि अवसरे, ९४० अह एगम्मि अवसरे, दसण्ण७८ER
अह एगम्मि अवसरे, समुद्द
अह एगम्मि अवसरे, समोसढो ६७० अह एगम्मि दिणम्मि, ९१५७ अह एगम्मि दिणम्मि, २७७ अह एगया गओ सो, ६६३६ अह एत्तो कित्तिज्जइ, ५८४४ अह एवं पि तहाविह५१८० अह ओलंबियभुयपरिह२०९ अह कंककत्तियाछिण्ण६८६५ अह कंतदंतपसरंत-सेयपह
अह कणयकयवरेसुं. ६९२२ अह कण्णकुहरकडुयं, ६८९७ अह कप्पसमत्तीए, ठाणं९१६५ अह कयपरिकम्मविहिस्स, ४१०५ अह कलुणवयणसवणु३३१६
अह कहमवि लोगाउ, ७००९
अह कहवि कया वि कहि ६४४६ अह कहवि तं पएसं, पत्तेणं १६३५ अह कहवि तहाभविय२८५ अह कहवि दूरपुरवासि५७२७
अह कहवि विहरमाणो, ९२४३ अह कहवि सव्वविरइ१३९१ अह कारणेण केणऽवि, १६६६
अह कालगयं तं जाणि७३७८ अह कुंतखग्गभल्लय९२०८ अह कूलंऽतरलग्गं, दठूण ३५९० अह केत्तियं पि कालं, २९५९ अह कोवि कम्मदोसा, २४१९ अह खणमेत्तम्मि गए, १४९१ अह खणमेत्तम्मि गए, २०२३ अह खेयरेण हरिसूसियेण,
अह तं नयरीलोयं, इंतं ५६४० अह गाढघायवियणा-घुम्मिर- . ७३३२ ३१३७ अह गामनगरगेहाऽऽ
७५०५ ३१३५ अह गिहवइभीयाए, परमं
८६३८ २७८५ अह गुडियकरिघडाऽऽरूढ- ९२९७ ४०१० अह गुरुणा सुत्तुवओग
३४८९ १७१७ अह गेयपरिस्समवड्ढमाण- ९०२४ २४४६ अह घोरघायवसनट्ठ-चेयणो ५१४७ ३३९७ अह चंडचवलमंगल-विस्संभ- १३१ ३७५६ अह चेडगेण भणियं,
१२६४ ५१०४ अह जंबुदीवतिलओवमाए.
९२२७ ५५१४ अह जइ पुण निब्भरपणय
११११ ६६८८ अह जइया सो अब्भु-च्छ- ४७५६ ३९६७ अह जणनयणाणन्द, ५८९० अह जयपहुणा तस्सो-वयार- ७८२ ४७६६ अह जहविहीए एगग्गयाए, ४३१४ २५९८ अह जह सो तह ते वि ६४०८ अह जाए पत्थावे, पियणत्थं ७५७ ४९६० अह जाणवत्तनाहो, एगंते
२४०७ ३०८८ अह जा नयराऽऽरक्खो , ७३११ ६६९२ अह जायपच्छयावो, खवगो ५४५० १७३६ अह जायमाणभंगो,
७६०९ ३५४० अह जायम्मि पभाए, अणु- ६४२५ ९८५९ अह जायम्मि पभाए, दंडप- ५५३८ २७४८ अह जायम्मि पहाए,
१०६५ २९४२ अह जावज्जवि नीहरइ, २६२० २४६०
अह जावऽज्ज वि सामन्त- ३४०० ४१७० अह जाव सरयससहर
३८०६ ३८३७ अह जिणदासो दिव्वं,
११२८ १२८५ अह जिणपूयापणिहाण- -
२१०६ ३०७७
अह जिणवाणीसवणुब्भवन्त- ७३८ ५३२० अह जियमोहमहाबलु
९२३३ ३६५३ अह जो अणसणकामो,
४७२८ ४११५ अह जोगो त्ति नियपए,
६७५६ ३४९६ अह जोव्वणमऽणुपत्तो,
६२९७ ३३४३ अह झत्ति वलियकंठं,
६७०८ १५३९ अह ठाऊण खणं सा, जंत- ७३४२ ९९५१ अह तं अदुट्ठदोघट्ट-घट्टपडि- २१९४ ३७६९ अह तं आगयमुवलक्खिऊण,
७५९५ १२४९ अह तं कयंतजणणि व, १२७ ४१३७ अह तं चिबिडियनासं,
९०१२ ५४४५ अह तं जसोमई पेच्छि
७३०१ १७३ अह तं तहाविहं पे-च्छिऊण ४८२६ ६१८८ अह तं तहाविहं पेच्छिऊण, ८७०२ २३४९ अह तं नयरीलोयं, इंतं
४७६९
Page #300
--------------------------------------------------------------------------
________________
९६०
अह तं पि ठियं कहमवि, अह तं पि ठियं कहमवि, १८४० अह तेण जलणतुल्लेण, अह तं भूमीवइणा,
१४१३ अह तेण दुव्विणीएण, अह तं विसवसनिण्णट्ठ-चेयणं
३७९१
अह तेण नियंतेणं, अह तं सकरंगुलिचंपियस्स, ३२६३ अह तेण पएसेणं, उच्चारअह तं सम्मं परिपालि
२७३६
अह तेण समग्गेण वि, अह तं सोऊणं सो,
६५७३ अह ते दो वि समं चिय, अह तइओ विहु पढिओ, ७८७९ अह ते धरपीढलुठंतअह तइयं सामाइय-पडिमं २७३९ अह ते भीसणरूवे, दर्दू अह तक्कारि त्ति कयाइ, ५८२१ अह ते मुणिणा भणिया, अह तज्जीयं घेत्तुं व,
अह ते वि तिव्वगुरुभत्तिअह तण्णयरनिवासिस्स, १६२८ अह ते वि सोगभरसंअह तण्णिमित्तमणऽवरय- १७२२ अह ते सव्वे वि पमोयअह तत्थ परिस्सन्तो, जा २५० अह ते सहरिसमेवं, वयंति अह तत्थ पुरे एगत्थ,
८८२६ अह तेसि चिय साहूण, अह तत्थेक्को जंपइ, आरुह- ९६७४ अह तेसिमऽभिप्पायं, अह तत्थेव पुरम्मि, वत्थ- ३९३२ अह तेसु निष्फला खलु, अह तत्थेव पुरम्मि, वत्थव्वा ५७८३ अह तेहिं जंपियं कहह, अह तत्थेव पुरीए, वत्थव्वाए २०९७ अह तेहिं पडिरुद्धो, अखुभियअह तद्देसगयाए, विचिंतियं ३९५४ अह थेरमज्झयारे, पुव्वअह तब्बहिया उस्सग्ग
३४२७ अह थेरेहिं भणियं, अह तम्मणोगयकुवियप्प
३९७० अह थेवभूमिभागे, अह तम्मि नवरि दीसंत
१०१२ अह दंसणम्मि जीवाऽऽइअह तव्वीमंसट्ठा, एक्केण
अह दंसियविहिणाऽऽलोअह तस्स अप्पनिद्दा,
५३७१ अह दढकढिणत्तणओ, अह तस्स जाणवत्तेण,
८०७४ अह दव्वखेत्तकालाऽऽइयाण, अह तस्स तणुं गुरुरोग
२३५६ अह दव्वाऽऽईचउहा-ऽणुण्णवणं अह तस्स तहा झाण-ट्ठियस्स ४१४२ अह दावानलपसरंतअह तस्सऽभिगमणाउ,
२७६९ अह दुराउ च्चिय मुक्कअह तस्स मयणसच्छह
१०३७ अह देवीए भणियं, नरवर अह तस्स महापहुणो,
१००३० अह दोग्गइगमणमणो, अह तस्स रम्मयागुण
८५७५ अह धणमित्तस्स सुओ, अह तह वि तेण मुणिणा, ९५५९ अह धम्मकहं कुणमाणअह तासिं पुव्वसुया, तिण्णि ५८४७ अह धम्मगुरू पसरंत-भूरिअह तिक्खवेयणापबल- .......
२१४
अह धम्मरुई सुचिरं, अह तियचच्चरचउपह
९१०५ अह नच्चंतेण कहिं पि, अह तियसतिरियनरसंकुलाए, ८७९२ अह नयरवासिलोय-प्पवायअह तिव्वकोवदंतऽग्ग
६७११ अह नरवइणा सुबहुअह तिव्वाऽमरिसेणं,
६२१३ अह निच्वं पि य भावेण, अह तिहुयणेक्कतिलएण, ९२५५ अह निज्जामगसूरी, खवगं अह तिहुयणेक्कपहुणो,
७२९ अह निज्जियजेयव्वो, कणगअह तीए अंगपच्चंगं,
९०५९ अह निठुरेहिं वयणेहि, अह तीए थेवमउलिय
२८९ अह नियपुत्तप्पमुहा, अह तीए सो भणिओ,
६०४५ अह निरुवममरणभयुअह तेणं सा भणिया,
१०५० अह निवसिणिद्धसवियास
अह बाहुबली तं तह २४३ अह निव्विण्णाणो तह
२८६५ १२३७ अह पंचमपडिमाए,
२७५५ ५८९३ अह पंथगपमुहाणं,
२१६५ १४७६ अह पइदिणगमणवसा,
६७४७ १६५ अह पगुणीभूयतणू
२१७२ ३९४६ अह पच्छिमम्मि काले,
६०१० ४५७७ अह पच्छिमरयणीए, अत्ताणं ३९३ ५३२९ अह पज्जन्ते मरिउं, जंबुद्दीव- २७१ ६२३६ अह पज्जुवासिऊणं सोउं २९९४ ४२५४ अह पडिपुण्णसमस्सं, घेत्तूणा- ६१४५ ४५९६ अह पढियसयलसत्थो,
३५३ अह पणमियजिणचरणो, ४४६ ४७३६ अह पणयवच्छलेणं, मुणिणा ४८३२ ४२९३ अह पत्ते तम्मि महं,
२५१९ ६३२२ अह पत्थावं उवलब्भ,
४१२७ ३२२२ अह पबलकोवविवसो,
२००५ ३४७८ अह पबलभुयबलेणं,
६७७५ १०६३ अह पमिलाणच्छिजुया, ९५९ ४२९७ अह परकज्जऽब्भुज्जय
९६१० ९९६३ अह परमपसमरसपरिणयस्स, ५३५५ अह परमविम्हिउप्फुल्ल
२०८६ ८३६८ अह परिभूयं मुणिऊण
२७२० ३०५७ अह परियणेण सहिओ, ८६५ ५२८१ अह परिवारविरहओ,
१००९ २०६६ अह पवरुब्भडसिंगार
१३०० ८१८६ अहपव्वज्जब्भुज्जय
५१८ ९९२६ अह पाणगपरिकम्मण
५४५४ ८५९ अह पारदारिएहिं, पयंपियं १६७३ ५१४० अह पावपरिगएण वि,
८९६ ६४५१ अह पावभावणाभाविएण,
५२४५ ६९५६ अह पुणरुत्तं तीए, भणिरीए ६८०० ६६८१ अह पुण्णपावखेलय-चउगइ- ७२६९ ३००० अह पुव्वऽज्जियनिरवग्ग- ४१५८ ६१४२ अह पुव्वट्ठिईए पइ-दिणं २४०० ३७०० अह पुव्वपवंचियउभय
२५३० अह पुव्वपवंचियनिच्च- २९३१ ७२३८ अह पुव्वबद्धतित्थयरनामु, ९२३१ ६२०० अह पुव्वभणियनंदो,
३६९७ ५४८० अह पुव्वऽभिहाणेणं,
३९६४ ७६२७ अह पुव्वसूइयं चिय, संखेवेणं १५२३ २३८४ अह पुव्वुवदिढे ठाणगम्मि, ५१५१ ६३१६ अह पेच्छइ अद्धपहे,
८५७२ ६५९० अह बाढममरिसो भे,
१४८ २३१६ अह बाहुबली तं तह,
५९८४
३९०५
७१६६
Page #301
--------------------------------------------------------------------------
________________
१८८
अह बाहुसुबाहुहुँ अह बाहुसुबाहुई अह बीओ, वि हु पढिओ, अह बुद्धिरंजिएणं, तरुवासिअह भणियविहाणवसा, अह भत्तिभरोणयमत्थएण, अह भरहेणोसरणे, अह भाउजायादेह-भारअह भालयलाऽऽरोवियअह भावजाणणट्ठा, रण्णा अह भीएणं रण्णा, जिणदत्तो अह भूमिवई मुणिउं अह भूरिसमरसंपण्ण-विजयअह मंगलमुहलमिलंतअह मंतिणा वियाले, अह मंदिरस्स मज्झे, अहमगइमुवगओ वि अह मज्जं चिय जम्मंतरेवि, अह मज्झरत्तसमए, उचियं अह मज्झिममाऽऽराहणअह मडयखग्गघायप्पभावअहमपुरिसाण दुलहं, अहमऽवि एयमऽवत्थं, अहमऽवि चारनिवेइयअहमऽवि मुणीहिं नियनियअह महुराए नयरीए अह मालइमालाहि व, अह मुक्कचक्कनारायवग्ग, अह मुणिणा ते भणिया, अह मुणिणो रूवं पेअह मुणिमाहप्पेणं, अह मुणिवइणा जोग्गो अह मुणिवइणा नाउं, अह मुणिवइणा नाऊण, अहमेक्को च्चिय एयस्स, अहमेव सोयणिज्जो, अह मेहसंघनिग्घोसअह मोरपित्तलंछिय-पयअहरं पि पोमराएण, अह रसभरिए तेणं, उवणीए अह रायाणं पणमिय, अह रुहिरगंधलुद्धाहिं, अह लोगेणं भणियं, अह वंदिउं नियत्ते, हरिम्मि अह वज्जलेघडिय व्व,
९२४० अहव तिरियत्तपत्तेण, ७८७८ अह वत्थव्वगसूरी, णिय१६२४ अह वत्थव्वा मुणिणो, ३३२४ अह वत्थव्वो तत्थेव, ३४१६ अहव न जिणवयणत्थेण, ६६४६ अहव नियाणं तिविहं, ९८४ अहव पहुप्पंति कहंपि, ६३६६ अह वयणाऽणंतरतूर-माण६३१२ अहव सयं चिय सक्खा, ७७८९ अहव सिवपहपलोयण१६० अह वहति दिवसदसगं, ७६२४ अहवा अनिरुद्धिदिय-दारे ९९७४ अहवा अहं अणज्जो, जो ६८१२ अहवा आलोइंतो, छण्णं ५६५८ अहवा इमं तयं पि य,
२३१० अहवा उ उइच्चाणं, माउसवत्ती ___७०४८ अह वा उ जुण्णसेट्ठी, दिटुंतो
१००६ अहवा एयावत्थस्स, मह ९७०२ अहवा किं एएणं, इण्हि ७७६५ अहवा किमऽणेणं, ३७३८ अहवा किमऽणेणं सिंदु९६९ अहवा किमऽणेण ६७४३ अहवा किमऽणेण विगप्पि५२५४ अहवा किमऽणेण विगप्पि१३८६ अहवा किमऽणेण विगप्पि९९५८ अहवा किमणेण विगप्पिएण, ७५९६ अहवा किमणेण विचिंतिएण, ६२२५ अहवा किमऽणेणाऽण
अहवा कुणंतु किंपि २३५९ अहवा कुपत्तसंगहवसेण, २३६७ अहवा गंता जेट्ठो, तो ९१५ अह वा गामविलुंपग५१०८ अहवा गिरिसिरनिवडंत५५३५ अहवा चिट्ठउ दंसण-छाया५५९ अहवा जं चिय लोइय-सत्थं ७५९३
अहवा जम्मो मरणेण, ५७८७ अहवा तवइस्सरिय-ठाणेसुं ८०४७ अहवा तस्सेव जिणस्स, ८०८७ अहवा ते जयगुरुणो, ३४०४ अहवा ते सव्वे मंत-तंतदेवा११६४ अहवा दंसणनाण-चरित्तसुद्धी १३१५
अहवा दिट्ठिविसाऽऽई, ६९३० अहवा निमित्तविरहा१५० अहवा निम्मलगुणगण
अह सक्कहत्थिणो तत्थ ९३७४ अहवा नियवत्थंऽचल
७२०७ ४८४४ अहवा पंडियमरणाई,
३६०६ १४९३ अहवा पइदिवसं सो, चित्ता- ४०३१ ६७९५ अहवा पयंडपासंड-कूड
२२८ १९५६ अहवा परदोसपलोयणम्मि, ९१३३ अहवा पारद्धविसुद्ध
२६६७ ४८५८ अहवा पासविसप्पिर
१५५ ६५१२ अहवा पुच्छालग्गाऽणु
३१७७ ३०७१ अहवा बज्झनिमित्तं,
६२७५ २ अह वा भवविगुणत्ताऽ
९३३८ ३१३४ अहवा भावेणेवं, साइणि- २७०८ ८९६७ अहवा मणवइकाएहि,
५४८८ १०१९
अहवा लज्जावसओ, सम्मम- ४९५३ ४९३२ अहवा लभंति ते वि हु,
८८३७ २५०७ अहवा वच्चउ अत्थो,
२५८७ ७३८२ अहवा वणस्सइत्ता, तरुसाहा- ८३९७ ८५४६ अहवा वासिज्जइ भिज्जइ १९५१ ६५८ अहवा वि दव्वओ भावओ
४००५ ६७६५ अहवा विवाहभायण-भोयण ७३८४ ८६०३ अहवा विसं मुहे च्चिय,
७२०५ २१०३ अहवा वि सुदुल्लंभ,
१६९५ ३७०५
अहवा सदेसपरदेस-गाम- २७८७ १०७२ अहवा समाहिहेउं,
५४६९ ४२२० अहवा सरीर सेज्जा-संथारु
३३९२ ९९०५ अहवा सव्वेसुं पि हु,
३९८४ १८२ अहवा साहुगिहीणं,
२१३९ १७० अहवा सिवसुहसाहग-गुण- ७५२५ ६५९९ अहवा सेलु व्व इसी,
९७६५ ४२८६ अह विज्जुलयासरयऽब्म
२५७३ १२४३ अह विमलकेवलाऽऽलोय- ९८८३ २०५८
अह विम्हिएण परिसाजणेण, ६६८४ ९६८० अह विम्हिएहिं विज्जाहरेहि, ८११६ २३२७ अह विसमगड्डदेसे, पत्ते
५६५३ ३०१०
अह विहरिउमाऽऽरद्धो, ७१०९ अह विहिवसेण दिव्वो
३०४ ३७८७ अह वीसत्थसरीरो, विम्ह- ५२५१ ७००३ अहवुज्जलवेसे पाडि-वेसिए ६३३२ ९४४९ अहवेगदिवसमिच्चाइ-थूलं १९७० ५५८ अह वोच्छिण्णतदिच्छो, ९३३७ ७२१० अह संकिलेसविसुद्धी,
२७४६ ३३९० अह संघसमक्खं चिय,
४२१० ७२०९ अह संभमम्मि मोत्तुं,
८०७२ ३१६५ अह संवेगोवगओ,
५१६७ ४१७४ अह सकहत्थिणो तत्थ,
३९७६
२१७८
Page #302
--------------------------------------------------------------------------
________________
६४२
१३९७
३११६
अह सणियं चिय तत्तो, अह सणियं चिय तत्तो, अह सत्तदीवसायर-मेतं अह सत्तोयहिदीवअह स महप्पा पइसमयअह स महप्पा पुव्वअह स महप्पा समयअह सवियारविजंभितअह सव्वत्तो सद्दाऽणुअह सव्वपुत्तजेट्ठो, सिरिअह सव्वसंगचागी, सम्म अह सव्वसेण्णसहिओ, अह सव्वहा वि छायाअह सव्वाओ वि पभूयअह सहयारतरुतले, निवसियअह सा गिहे पविट्ठा, अह सा पगुणसरीरा, अह सा पट्टिवयणा, तहत्ति अह सा पुव्वमऽमच्चेण, अह सारियो वि खवगो, अह सावएण भणियं, अह सा वग्घी अच्चन्तअह सा विचित्तमणिमयअह साहुसावगजणं, नाणाअह साहुसावयाणं, सव्वाण अह साहू नरवइणो, नियाणअह सिक्खगो वि चिंतइ, अह सिग्घं चिय पत्तो, अह सिढिलियसामण्णो, अह सिसिरपवणपरिलद्धअह सिस्सपसिस्साण वि, अह सुंदरीए दीहुउण्हअह सुंदरीए भणियं, अह सुंदरीए सद्धि, पुव्वअह सुत्तम्मि जणम्मि, अह सुपसत्थे हत्थग्गहस्स, अह सुमरियपुव्वभवो, अह सुसमाहियमणवयणअह सूरतेयरण्णा, विम्हियअह सूरीहिं समं चिय, अह सेणावइभज्जा, सा अह सो अहिगयसत्तो, अह सो उज्जेणिनिवो, अह सो कणिट्ठपुत्तो, अह सो कयसंलेहो,
आ १०२९ अह सो कोववसुग्गय८७८३ अह सो च्चिय ताण वसे, ८७८७ अह सो ताराचंदो, जुवराय५४०७
अह सो तीए सद्धि, विसय४५९० अह सो ते दृट्ठणं, वयणं ४६३१ अह सो थेरीजीवो, देवत्तं ९९३८ अह सो नियभववित्तं, २७३२ अह सो परिमग्गित्ता,
अह सो पसंतचित्तो, ८७७६
अह सो पिउणा करुणाए. ६७७० अह सो पुरिसेहि समं, ३३२१ अह सो पुव्वुवइट्ठो, ५८५९ अह सो भत्तिभरोणय७३१६ अह सो मायंगमुणी, ७७७२ अह सो मुणिजणमारण६२०९ अह सो साहुसमीवे, ३५०७ अह सो सिइमाऽऽरूढो १३७४ अह सो सुगुरुवइ8, ९४८६ अह सो सूरि दटुं ७७८१ अह सोहणे मुहुत्ते, ६९१ अह सोहम्मसुरिंदो, १६५२ अहह! अणिच्चमऽसारं, २०६७ अहह कहं एयाए, हीलिज्जइ २०५३ अहह ! कहं एवंविह-धण९२१७ अहह ! कहं गयजीओ ५५३४ अहह ! कहं चिरसिक्खिय९७४ अहह ! कहं छलिओ हं, १४६६ अहह कहं परमाऽमय३६८ अहह ! कहं सकुलक्कम३९२९ अहह! कहमऽप्पणिज्जो, ३६७९ अहह कुलीणत्तम्मि वि, ३६६३ अहह ! कुसलस्स कस्स ३६३८ अहह चिरधरणिभमणे ५६६२ अह हणिउं पारद्धो, रुद्देण ४०९८ अहह ! तडत्थो जाओ, ५२१५ अहह ! दरदलियकइरव९८९३
अहह ! न कहिपि भयवं ५११७
अहह ! बलवत्तमिदिय९२३ अहह ! बलिया कसाया, ९०५२ अहह ! मए वि हु सद्धि, २९८२ अहह ! मह अवजसो एस, ३५२८ अहह ! महापावो कह, २७२५
अहह महामुद्ध! किमेव५३६६ अह हयलालाहरिधणु
आकारंतरविहिणा, ठवेइ ६८७० अहह ! रमणीण रेहइ,
५७९६ ८९७३ अह हासवसविसप्पंत
८६०१ २३१५ अह होइ विगप्पकहा,
७३८५ ६२१७ अह होज्ज देसविरओ,
३३४० ६६०६ अहिगयकलाकलावो,
६९०५ २१०९
अहिगयजीवाइपयत्थ८६४७ अहिगयमरणे अंगी
३७४६ ४७१५ अहिगयसमत्थसुत्तऽत्थसत्थु, ९२३७ ४२४३ अहिगयसुत्तऽत्थाण य,
५१७८ ७७५१ अहिगयसुहाऽसुहकए. ४८१९ अहिगारी वि गसिज्जइ,
२१२८ ९२०४ अहिट्ठिओ सुरेणं, होहि
१६२३ ५४८४ अहिणवपुरस्सरंतेसि
८५२३ ६२१९ अहिनउलसरडगोहा, कुड्ड- ८४२५ ७६० अहिमवि कुररेणं चण्ड
२१२६ ११२३ अहिमूसयकिमिकीडा
३०७४ ३७५० अहियं सहिओ खिज्जउ, ७४५० ३०२७ अहियासइ सो सम्म,
६८८५ २१७० अहुणा सिट्ठा जह गोयमेण, ५८२ ४८०४ अहुणेगत्तवियकं, एगतं
९६५४ १२७२ ३३५५ ६७४ १०१८ ६३४८ १७६ ९०६३ आउक्काउप्पण्णा, अणवर
८४०० ३३२७ आउक्कायत्तणओ, तब्बाहा ८३९४ ९०५ आउक्खएण तत्तो, चविऊणं ९९६७ ८९९७ आउक्खएण मरिठं,
९१९८ ५१९४ आउक्खयम्मि कयपाणचाउ, ९२२६ २५०१ आउक्खयम्मि तत्तो, चविऊणं ६५९४ ४७३९ आउगविगमम्मि चुओ,
४१५५ ८१०२ आउपरिण्णाणं पि य ७,
२४८७ ७७२६ आउपरिण्णाणकए, सम्म
३१०७ आउपरिमाणकए, कयपणि- ३०९२ ३००९ आउयचिन्ताऽवसरे, पाण- ३१३१ ८९८२ आउरभए भडो वा, अमोह- ७७११ ७२७५ आउहं पि कयं चारु,
१७५२ ५५२२ आएसाऽणंतरतुर-माणअणु- २२९९ ३९५९ आओहणं महंतं, निवाडिया- ३५१७ १६८ आकंपइत्ता अणुमाणइत्ता
४९११ १०४५ आकंपिज्जंति सुरा वि,
५७१० ६८६२ आकारंतरविहिणा, ठवेइ
६८
आ.
५८०६
Page #303
--------------------------------------------------------------------------
________________
आकाशगामिनो विप्राः,
आकाशगामिनो विप्राः, आगंतुं धायरओ वीसत्थो
आगंतुं भत्तीए तेसिं
आगंतुगेण एवं वत्यव्वआगंतुगेण तत्थ व
आगंतूर्ण जक्खस्स, पडिम
आगंतुणं भणियं
आगंतॄण महण्या, पयओ
आगच्छे भिक्खटु
आगमओ सुगओ वा
आगमणेर्ण एएसि,
आगमपरतंतेहिं, तम्हा आगाढमणा गाढे, सद्दहग
आगाढे उवसग्गे, दुब्भिक्खे आगारिंगियकुसलत्तणेण, आगारिंगियकुसला,
आगारेहिं सरेहिं, पुव्वाऽवरआगासभूमिजलनिहिआचंदकालिअअजस- फंसणा आचंदसूरियं रज्ज-लच्छिमआज पहावस-मंसरु
आजम्मं पि करिता, आजम्मं रम्मतणू, आजम्मआनंदंऽसुनिवार्य, कुणमाणाआणंदबिंदुदिर-सुंदेरुद्दामआणंदसंदिराई, जिणिंद
आणंदसंदिसुंदर मुदुम
आणं सीसे पडिच्छिऊण, आणक्खिया च लोएण, आत्ताऽज्झाए, आत्ता नियपुरिसा, आणाह बस्थिमाई
आणाए च्चिय चरणं, आणानिद्देसक, किंकरआणाऽभिकंखिणाऽवज्ज
आणाऽभियोगपरिभव
आणावेत्ता तं थाल - खंडगं
आणाय आगमधारणे
आर्णेति परं वसणं,
आसि जइ तुमं भद्द आहि पट्टहत्थि, अहवा आदण्णो नरनाहो, मुणियआदिवखाकालाओ, अण्णानआदिक्खादिवसाओ, काऊणा
७०९५
५६६४
९१९५
४७३७
४७३१
६२०२
५७२८
४८०१
३९४१
४८८६
२९९१
९७३१
५३७४
९०६८ ७१६७
आ "आधावसि पधावसि, ममं आपद्यपि च श्राद्धे च यो आपायसीसं सयलं पि देहं,
आ पाव ! अकिच्चमिमं,
आ पाव ! कहं इय जंपिऊण,
३४६० “आमासु य पक्कासु य, ६०५२ आ मुद्धि ! निसिम्मि तए, ५५१८ आमूलक्खणनग्मि, ५०७९ ८००६
आ पाव! जिणमयं पि
आ पावजीव ! पुव्वब्भवम्मि,
आ पाविट्ठि ! सुमुट्ठाऽसि,
आपुच्छिओ य पिडणा, आबद्धपरियरोसो, समगं
आभरणसमूहं पि हु
आभोड़ऊण च तओ
आमं ति जाणनाहेण
44
४०४१
९५८१
आयंबिलेण सिंधो,
आयडिकण खाणं, निर्दसिय
आयडिकण तमऽदिस्सआयडिया तत्तो, पेडाउ
७६७० आयड्ढिउमाऽऽरद्धो,
आयदियखग्गे, जह
३७१० ७६६९ ४२७८
आयण्णिऊण एवं, तहत्ति
आयण्णिऊण एवं, तेणं
५८०१
आयण्णिऊण एवं विम्हिय
७४२७ ५१६२
आयण्णिऊण एव, विचितियं आयण्णिऊण तं नरवई
९८८८ आयणिऊण य इमं परमं
१२२० आयण्णिऊण य इमं, महन्त६२५४ आपपरमोहुदीरण- उग्रहो
४८१२ आयपरसमुत्तारो, आणा
५४६३ आयपरोभयहियउरु-पिढर
१२३४ आयरियउवज्झाए, सीसे
६९९२
आयवदप्यणसलिलाऽऽइएस आयसपत्तनिहितं जल
आयहियपरिण्णा भाव-संव आयहियमऽयाणतो,
६९८७
४६५८ आयाणे निखये,
७२६६
७७५७ ६३२१
आयारं पंचविहे, चरह आयात्थो दोसे, पयहिय
आयारपालयाणं, आयरियाणं
आयारवमाऽऽइया, अट्ठ
६२१५ ४२७६ आयारव माऽऽहारवं, ४७२०
आयारे वट्टंतो, आयारपरूवणे
૧૦
७८६३ | आयोवायविहिण्णू, विज्जा ७१३८ आरंभमटुमीए, सावज्जं ११६५
६२६३
६४६
३९५७
६२६५
२४३८
५१८९
७३२४
६९६९
आराहणपच्चइयं, खवगस्स
४१७९ आराहणमाऽऽराहिय, २४१२ आराहणमिच्छंतो, तदेग
७३२५
८०८८
७१२८ आराहणमिच्छतोय, ३९५३
७६४२
५४५९
७३३७
५६७३
९४३
६७३९
१११६
९८६
८५८२
२६४५
आराहणाए पडिदार दसरा
६१६२
५४९२
३१०९
४७०६
१३३७
१३३९
आरण्णओ वि हत्थी, मत्तो
आरण्णकरिवरो इव, दुव्वारो
७९२०
४६३६
४६३८
७६३८
४९८४
| आरद्धो छिड्डाई, पलोइउं
आरामाउ सा चोरियाए,
आराहगो जहुत्तर-चरण
आराहगो न पुव्वुत्त
आराहगो य तिविहो,
आराहणं च विहिणा,
१४१८ आराहणाए पडिदार
| आराहणार पडिदार
४६३५
८९०८
आराहणविहिमेयं, आराहित्ता आराहणविहिमेयं, आराहित्ता
आराहणाए पडिदार
आराहणाए पडिदार
आराहणाए पडिदार
आराहणाए पडिदार
आराहणाए पडिदार
३४१८
आराहणाए पडिदार
७४०९
आराहणाए पडिदार
१३४६ आराहणाए पडिदार
आराहणविहिमेयं, आराहित्ता
आराहणविहिमेयं, एमेव
आराहणाए अरिहो,
आराहणाए आरा-हियाए
आराहणाए जो वि य,
आराहणाए पडिदार
आराहणाए पडिदार
आराहणाए पडिदार
आराहणाए पडिदार
आराहणाए पडिदार
आराहणाए पड़िदार
आराहणाए पडिदार
आराहणाए पडिदार
आराहणाए पडिदार
आराहणाए पडिदार
आराहणाए पडिदार- दस
आराहणाए पडिदार- दसग
आराहणाए पडिदार- दसग
१३४३
२७६१
७८४५
५८१७
६८१७
१६४६
९७४२
१५८९
९६९६
८०५
५४६७
९८०९
३७५३
३४
९७२४
९७२५
९७२६
९७२७
११९९
३१
८३१
४२४०
४७१३
४७२६
५२६९
५३६४
५४०४
५४१८
५४५३.
५४७८
५४९८
५५५२
९३०७
९४६७
९४८५
९६०९
९६२७
९६६४
९६९४
९७९२
९८३५
४५८८
४३१२
४६२९
Page #304
--------------------------------------------------------------------------
________________
७२१
६५४
५०४०
आराहणाए पडिदार-दसगआराहणाए पडिदार-दसग- ४७५६ आलोइऊण गुरुणो, आराहणाए पडिदार-दसग- ४८४२ आलोइऊण नवरं, आराहणाए पडिदार-दसग- ४८५२ आलोइयं असेसं, होही आराहणाए पडिदार-दसग- ४८६५ आलोइयपडिकंतो, दूरं आराहणाए पडिदार-नव- ५२२६ आलोएइ य निच्चं, मच्चुं आराहणाए पणरस-पडिदार- १५८८ आलोएसु विहीए, सुविहिय आराहणाए पणरस-पडिदार
आलोचिउं पयत्तो न आराहणाए पणरस-पडिदार
१७९३
आलोचिऊण देमो त्ति, आराहणाए पणरस-पडिदार- २०४३ आलोयणं अकाउं, मया आराहणाए पणरस-पडिदार- २१८४ आलोयणं अदाउं, सइ आराहणाए पणरस-पडिदार- २४८३ आलोयण दायव्वा, केवइआराहणाए पणरस-पडिदार- ४१६६ आलोयण सेज्जाए, उवहीए आराहणाए पण्णरस-पडिदार- ११९८ आलोयणाअदाणे, दोसा आराहणाए पण्णरस-पडिदार- १३२३ आलोयणाए अज्जवआराहणाकयमणो,
७५४० आलोयणाए पुव्वं, जे आराहणाकयमणो,
७५६७ आलोयणागुणा खलु, आराहणाघडीमा-लियाए १३ आलोयणाऽणुलोमं, आराहणाठिएण वि, कसाय- ८२४ आलोयणापरिणओ, आराहणाठियाणं, कुणंति- ९८४५ आलोयणाऽरिहेसो, आराहणापडागा-गहणे
७७०८ आलोयणाविहाणं, सेज्जा आराहणापुरस्सर-गऽणण्ण- ७७३७ आलोयणेण सुज्झइ, आराहणाफलमिणं,
९७९० आवइगया वि उत्तमआराहणाभगवई, जयउ
आवज्जइ साऽवज्जविवज्जगो . आराहणाऽभिलासी, निम्मल- २४६५ आवज्जिऊण किच्छेण, आराहणामहोयहि-तडपत्त- ५२६७ आवयणिबंधणाए संमोहआराहणाऽरिहेसु य,
८१३ आवरणविरहियंगो दप्पुद्धरआराहणा विन जओ,
१५८५ आवाए संवासे य, भद्दगं आराहणेह सिवपुर-परमपहो
५८३
आवायकहा इह रसवतीए, आराहयं मुणि जे,
९८४६ आवायमेत्तरमणीयगाण, आराहिउग्गकिरिया,
३९९३ आवायमेत्तसुहदाय-गाणि आराहिऊण विणया, वरदाणो- ७०६९ आवायमेत्तसुहया वि, आराहिएसणस्स वि, अव- .. ८१७८ आवायमेत्तसुहलेस-संभवम्मि आराहिओ य बाढं,
११४४ आवासयं च सो कुणइ, आरियदेसुप्पण्णं, जाईकुल- ४१८० आवासयसोहीए, दंसणसोहि आरुहिउमऽहं सुपुरिस
३३३८ आवीचि ओहिं अंतियआरुहियचरित्तभरण,
५४७१ आसंसापकविमुक्कआरूढजणपसंसस्स, पुण्ण- ६००३ आसणदाणाईओ पच्चक्खो, आरूढजोव्वणा हं, इहेव
२९० आसणं चिय जेसि, महाणुआरूढाई दोण्णि वि,
३६५० आसण्णभाविभद्दो हु, आरोविऊण चंपा-पुरीए
८१२१ आसण्णाऽणासण्णं, सेसाणं आरोवेऊणं रास-भम्मि
७७७८ आसण्णेयरमच्चू, कालविभागोआरोहसु त्ति तो सो,
९०२३ आसमलणं व अरिपोसणं आलम्बणभरियस्स वि, २४९९ आसयवसेण एवं, पुरिसा आलिंगिऊण गाढं, ससंभमं २४२१ आसववसगो सत्तो, संतावं
इंतस्स य कहवि नराऽहिवस्स ४९३७ आसाइत्ता कोई, तीरं
५४२५ ३००५ आसाइयमेत्ताओ, सहस
७०४४ ४९१४ आसापिसाइयाविणडियस्स, २५०४ ६१५१ आसायणबहुलाणं, विराहगाणं८१४
आसायणा अवण्णा, अरहंता- ३०५२ ४८७६ आसि असुंदरो वा, कि
३०९७ ६०५५ आसि उसभाऽऽइयाणं,
१००२६ १२६१
आसि किर मज्झ बद्ध११३९ आसि चरणाऽऽइगुणमणि
१२३० ४९८८ आसी अणंतखुत्तो, संसारे
९५९७ ४८७७ आसी कणगरहनिवो,
७५८० २३८९ आसी दो वि वयंसा,
६६८६ ४९९० आसी नरेंदसीहो, नामेण
६५५६ ५००२ आसीविसेण दट्ठस्स, होति ७९७३ ५०९० आसुपरिभमणभममाण
६४८६ ५०१८ आसुरियभावणेवं, वुत्ता
३८७३ आसेवणसिक्खा वि हु,
१४८७ २१३५ आसेवणाए सिक्खा, न
१४५१ ४९०० आह किर जइ बुहेहिं,
७१११ ४८७० आह न छउमत्थेणं,
५०८१ ५०८६ आहम्मइ मारिज्जइ, रुब्भइ ८१६२ ३६८१ आहरणं जुवरण्णो, सागारि
४९५० ४८८० । आहारनिमित्ता गंतुं,
५४३३ ९३८८ आहारनिमित्तागं, मच्छा
५४३४ आहारभयपरिग्गह-मेहुण- ८३८५ ६४७ आहारभयाऽऽलयऽवच्च
८४०६ ४२०२ आहारमंऽतरेण वि,
७४१० ७३७६ आहारमओ जीवो, कहि
४६४४ १८८६ आहारवसहिवत्थाऽऽइएहि, २८३४ १८७२ आर्हिडियबहुदेसं, अवधारिय
४१८५ ७२२१ आहिंडिय रूवमउत्थ-दोसओ ६७२० ५८३३ आहूओ इंतो पुण,
१११२ ३५७८ आहूओ तत्थ तुम, ५४७४
आहेडगेसु अहवा, रणंऽगणेस- ८४४२ ३४४४ ३००३ १६०० २६३० ९४६५ ३०६० ३०६१ इंगालकम्ममऽह जं,
८३४४ ४६९५ इंगिज्जइ चेट्ठिज्जइ, पइनियए, ३५६३ ४५४३ इंतजन्तसुरगणविराइयं,
७३६ ८७५९ इंतस्स य कहवि नराऽहिवस्स, ९०५५
१५
४३३
२२१
Page #305
--------------------------------------------------------------------------
________________
इंताणमुयहिमज्झे, इंताणमुयहिमज्झे, इंताण य अद्धपहे, अइपइंते य ते पलोइय, नट्ठा इंदपुरे इव रम्मे, इंदपुरे इंदमहपेच्छणऽट्ठा, महाइंदिय कसाय उवहीण, इंदियकसायसण्णा-गारवइंदियकसायहणणा, हणिय इंदियगझं जं किञ्चि, इंदियदमणं काउं, इंदियदमप्पहाणो, निच्चइंदियदमाऽभिहाणं, इंदियनिव्वत्तणपुव्वगाओ इंदियपभवं सोक्खं, इंदियविसयकसायाऽऽइंदियविसयपसत्ता, पडंति "इंदियाणि कसाए य, इंदो जीवो तस्स उ, इइ कट्ट सव्वसत्ते, खामेमि इइ चितिऊण तेणं, कहिओ इइ चितिऊण परमाइइ चिन्तिऊण भणियं, इइ जंपतो जइ नियगइइ जायतिव्वकोवेण, इइ थुणिऊणं उज्झइ, "इओ गया इओ गया; इगिविगलिदियजलथलइच्चाइ काइओ वाइ-ओ इच्चाऽऽइगुणुक्करिसा, इच्चाऽऽइ गुरुगिरं निसुणिइच्चाइ चित्त ! केत्तियइच्चाइ जा उ तिविहस्स, इच्चाऽऽइबहुपयारं, लोइयइच्चाइभूरिवयणेहिं, इच्चाइसुमिणदंसण-पमोयइच्चाई अण्णो वि हु, इच्चाऽऽई बहुदोसे, इच्चाईवयणेहिं, पुत्तो इच्चेयाओ चउरो, विगहाओ इच्चेवमाऽऽइदोसा, न इच्चेवमाऽऽइयाहि, गिराहि इच्छइ घेत्तुं दिक्खं, इच्छामिच्छाऽऽईयं, पडिलेहइच्छामो अणुसढेि ति,
५८६० इच्छामो अणुस४ि ति, २५९६ इच्छामो त्ति भणित्ता, ११५३ इच्छावोच्छेयकए, संतोसो १३६५ इच्छासंपाडणओ, सरीरपरि२१२५ इट्ठजणो धणधण्णं, भवणं ३३९१ इट्ठमऽसणं व छुहिओ, ८१३२
इटेसु अणिद्वेसु य, सद्दष्फ८९४०
इटेहि विप्पओगो, १८६४ इड्ढाऽऽइगारवेसुं, दोग्गइमूल८९३९
इड्ढिरससायगारव-रहियं ९४३३
इणमेव य णिग्गंथं, ९११८ इण्हि च तुज्झ सामत्थ६५४९
इण्हि च न फासुयमही, ८९९२ इण्हि च भट्ठदिट्ठीबलस्स, ९६४१ इण्हि च भुवणबंधव ८९९३ इहि चिय एस मुणी, ४७५१ इहि चिय विष्फुरियं, ८९६४ इण्हि तु तुमं पुत्तय ६३७ इण्हि तु तेसि पढम, २५९१ इण्हि पि ताण पुरओ, ४६२५ इण्हि च तए सद्धि, जीयं
इति चितिऊण जइ तं, ४७४८ इति चितिऊण तेणं, ५३२१ इति चिंतिऊण सव्वो, ५४३ इति भावेंतेण कया, ७८६७ इति भातेण निवडिऊण, ८६२४ इति संसिऊण-सम्मोह१५९८ इत्थं समत्थथोयव्व-सत्थ७०१६ इत्थिनपुंसगपसुवज्जिया ४६०८ इत्थीकडेवराणं, सतत्त१९७७ इत्थीकहं कहतं, सोउं ३५५० इत्थीगइंदियाई, सरागचेट्टाउ ७१०८ इत्थीणं इत्थीसुव, कह २७२९ इत्थीण केवलाणं, तव्विसयं २९८८ इब्भस्स सुयत्तेणं, संभूओ ३१५१ इममऽइदुरंतदुग्गइ८०२३ इमिणा विडंबिओ २९८० इय अकयपडिविहाणं, ७४०० इय अक्खंडविहीए, ४७१० इय अग्गी संथारो, इमस्स २५५७ इय अच्चतमऽवत्तं, फासिदिय५५१७ इय अट्ठगुणोवेयस्स, ८२८२ इय अणवरयं निवडंत३००८ इय अणवरयं समयं,
इय कालचक्कसारं, गाहा३८२६ इय अणसणसंथारग
३३४६ ३३३७ इय अणुहवजुत्तीहेउ-संगयं ९७२३ ५८८६ इय अप्पाणं निदंतयस्स, ५५३६ ४६४९ इय असमंजसभासिय
६५७७ २५१६ इय असरिसअमरिसवस
९०१५ ९४६३ इय इंगिणिमरणफलं
९७३९ ९६२१ इय इत्थिकहादोसा, अहवा ७४०८ १८८५ इय इस्सरियं नाउं, विणस्सरं ६९९९ ४९७३ इय इस्सरियं पि पडुच्च, ६९४३ ४१७६ इय इहलोइयगुणवज्जिओ
७४५३ ६०३ इय इहलोए वि भवंति, ८७३७ ४८३० इय इहलोगफलं पइ,
१३५८ ६५७ इय इहलोगे धणकाम
७७७६ ९८७५ इय इहलोयफलं पइ, जह १४३९ ९८५८ इय उच्छाहगवयणेहि,
७२४५ ६४१२ इय उज्झियव्वकायव्व
९३३५ ५३१ इय उभयलोगगोयर
२५२९ ५६४८ इय उवएसामयपाणएण,
९३०५ ५५७७ इय एवं लोभरिउं, सुंदर
६०६४ इय एयनिदसणओ,
६३२५ ३५०३ इय एयनिदसणओ, लज्जं ४९७१ २७९४ इय एरिससलिलमहा
९९१३ ३६४६ इय एवं अणवरयं, कयप्प
७२८ २६३९ इय एवं नियदुच्चरिय
१४७५ १६६९ इय एवंविहगिरिगरुय
१३१९ १६६४ इय एवंविहगुरुपाव-कम्म- १२४४ २६०५ इय एवंविहरूवं, वरिसायालं ८८६. १८ इय एवंविहलोएण, संकुलाए ८७५ ४०५४ इय एवंविहसंगरि बहुजण- ७६०० १५६२ इय एवंविहसोक्खं, मोक्खं ३५१ ७४०३
इय एवमाऽऽइजिणकप्प- ३९३९ ८१९३ इय एवमाऽऽइवयणेहि, ३६६२ ७३६२ इय एसा जह रण्णा, महसेणेणं ५८१ ८१९५ इय एसो च्चिय सफलो, ७०१ ९१९९ इय कयचउसरणगमो,
८३२२ ३६२४ इय कयपडिमापडिवत्ति- २७१२ ७४९४ इय कयसव्वच्चागो, लीलाए ३३९३ ५२१६ इय कयसुहपणिहाणो,
९४१२ ९४६४ इय करणसउणिपंजर-तुलाए २४८२
इय करणसउणिपंजरसमाए, ९७९१ ७१३३ इय कलुसबुद्धिवसगो,
५९५० ४७११ इय कहिऊणं विरए, फुरंत- ५७७ २१२९ इय कहिए महसेणो,
३६७ २४४९ इय कालचक्कसारं, गाहा
३२७६
Page #306
--------------------------------------------------------------------------
________________
९५२१
इय कुगइतिमिरदिणयरइय कुगइतिमिरदिणयर- ४२३९ इय छटुं गिहिगोयरइय कुगइतिमिरदिणयर
९४८४ इय छम्मासे पालिय, अभिग्गहं इय कुनयकुरंगयवग्गुराए, ९६२६ इय छायाखेड्ड़े पिव, सुमिणुइय कुनयकुरंगयवागुराए, ४५८७ इय जंपिऊण अच्चन्तइय कुमयकमलहिमभर- ५४५२ इय जंपिऊण विरए, खयरे इय कुलमयपडिदारं,
६६६८ इय जंपियम्मि तेणं, इय कुवियप्पवसगतो,
४१५३ इय जंपियावसाणे, उग्गीरियइय कुवियप्पवसुप्पण्ण- ८६७२ इयजंपिरसुरवइवयणइय कोमुइमयलंछण
३९२५ इय जंपिरीए तीए, निच्छुळे इय कोहाइविणिग्गह
७०३६
इय जंपिरीहिं विरइयइय खणमेगं वाहरिय,
२०३२ इय जंपिरेण पामुक्कइय खमग! मणागं
५९०७ इय जंपिरे नरिंदे, देवी इय खवग! भावसारं,
८४९६ इय जं भणियं पुट्वि, इय खवग! महादुहहेउ
८६४९ इय जइ अवायदंसी, न इय खवग! समत्थभवुत्थ- ८६२१ इय जइ इहलोइयतुच्छइय खामंतो संघ,
५४९५ इय जइ गिहिणो वि इय खुड्डुगनाएणं, पव्वज्जं ७९६ इय जइ चरमजिणो वि इय गरुयविसायपिसाय
२००
इय जइ विगहागहगसियइय गुणजोगाराऽऽहिय
१५२० इय जइ सकुलपसंसणइय गुणदोसपरिक्खं,
१५८३
इय जइ सा मरुदेवी, पुव्वइय गुणमणिरोहणगिरि
४३११ इय जह खाओवसमिगइय गुणमणिरोहणगिरि
९६०८ इय जह दवावियव्वा, इय गुरुयकुलकलंकं,
१८७ इय जह साहुदारं, समणीद्दारंइय गोयमेण भणिए,
९८४७ इय जाइमयसमुब्भव-दोसं इय घोरभवऽण्णवतरण
१३३१ इय जाणगप्परिण्णाए, इय चउकसायभयभंजणीए, ३९८१ इय जाव निवो चिंतइ, इय चउकसायभयभंजणीए. ५४१७ इय जाव सो विचिंतइ, इय चत्तसव्वसंगो, सीईभूओ
८१७४
इय जिणदिक्खानिव्वाणइय चवणसमयभयविहुर- ९५९४ इय जिणबिंबद्दारं, भणियं इय चिंतंतेण मुणी
९०६ इय जिणभवणद्दारं, भणियं इय चिंतिउं पमायइ, न ৩৪০ও इय जेणं दायव्वा, सविवक्खो इय चिंतिऊण चत्ताणि, ६५९- इय जेण जेण बाहा, इय चितिऊण तेणं, वच्छयले
२३० .
इय जेत्तियकालाओ, इय चिंतिऊण पट्ठि-ट्ठिएण ..... १२३९ इय जो निच्चं पि मणो, इय चितिऊण राया, अविचल- १७७ इय झायंतो खवओ, इय चितिरस्स भरहस्स,
५९८३ इय झूरिऊण सुचिरं, इय चिन्तयरस्स य से,
७०५ इयतं मोत्तूण घरं, इय चिन्तिऊण कुवलय
२०२१ इय तइयपावठाणगइय चिन्तिऊण तुमए,
२७० इय तइयाए सम्मं, करेइ इय चिन्तिऊण तेहिं, निडाल
८६१
इय तत्थ गयऽग्गपए, भयवं इय चिन्तिऊण भइणीए, ९९० इय तमऽणुसासिऊणं, इय चिन्तिऊण रज्जं, टुं २१३१ इय तव्वयणं सामंतइय चिन्तिऊण वच्चइ, स ५६६ इय तस्स आवयाए, विमणुइय चिन्तेन्तो जा ताड
२००३ इय ताव गहणसिक्खा,
इय निच्छिऊण राया, सेणाहि३०५६ इय ताव पुण्णपब्भार-पुण्ण- २०८७ ७८७ इय ताव भणियमेयं,
७७९५ २५८५ इय ताव विसेसविहि,
४०१८ १४१ इय ताहि फरुसवयणेहि,
१३८३ २३५५ इय तियसवयणमाऽऽ
७६२३ ३८३५ इय तिरियत्तगयस्स वि,
३७०९ १४९ इय तिरियत्ते तिरिनर
८४०७ ९९०२ इय तिरियमणुयदेवे,
८४५९ ९०१३ इय तीए गिरं सोऊण,
१०४१ ९९४३ इय तीए जंपियम्मि, राया ५३३ २५७९ इय तीए पणयसारं,
२००० ५२९ इय ते च्चिय मुणिवइणो, १०८९ ३४४० इय तेहिं जंपियम्मि,
४६०३ ४७०४ इय थुणिय मुर्णिदं,
१७८१ १६८३ इय थोऊणं थेरा, भयवंतं १००२४
इय थोऊण जिणिदे-समुच्च- २३३८ ८६८१ इय दस वि इमे दोसे,
४९४५ ७४३३ इय दुक्कडगरिहं कारिऊण,
८३८६ ६६६६
इय दुक्कहयाए तहाविहेहि, ४२३० ८०३ इय दुग्गइपुरपरिहो
४७२५ १४४१ इय दुग्गइपुरपरिहोवमाए, ५४७७ ५०८४ इय दुट्ठसिट्ठगोट्ठी-फलाई ८१२२ २८५८ इय दूरमसारिच्छे, उवमाणे ४२० ६६१४ इय देसचरणविसए, अइयारे ३०४६ ३५४८ इयदोसं पेसुण्णं, तप्परिहारं ६३७५ इय दोसगुणे नाउं,
२१८० ४१२२ इय दोसे दिटुंतो, निद्दिट्टो ६०१७ २०७९ इय धण्णा इय पुण्णा, अण्णा ७४२४ २८१७ इय धम्मज्झाणपरो,
३४३९ २८०७ इय धम्मतावसाऽऽसम
४७५५ ४९४७ इय धम्मसत्थमत्थयमणीए, ५२६८ १५६८ इय धम्मसत्थमत्थयमणीए, ९६६३ ४८८३ इय धम्मुवएसमणो-हराए, १५८७ १९८० इय धम्मुवएसमणोहराए, ५४०३ ९६५९ इय धीबलेण धीरा, दमेज्ज
४०६६ ९९४८ इय नंदणवणवालय१०१५ इय नरयउब्भवदुहं, अणुभूयं २५४ ५७९१ इय नरवइणो चिन्तागयस्स, ३९२ २७५२ इय नाऊणं तुममऽवि,
६४३६ ३९७८ इय नाऊण वि रण्णो,
९०४४ ८७१३ इय नाणनयमएणं, जत्तो १४२२ ७१५३ इय नारयतिरियनराऽमरंऽगि- ८४६९ २९८ इय निक्कलंकसम्मत्त-संगतो २४७४ १४२४ इय निच्छिऊण राया, सेणाहि
९०६९
१०५९
६५६७
१३
Page #307
--------------------------------------------------------------------------
________________
३६१७
२०५७
इय निद्दिट्ठा कंदप्प-भावणा इय निद्दिट्ठा कंदप्प-भावणा इय निब्मच्छिय गिहिणि, इय निययमंससोणियइय निरवग्गहवेरगा-- इय निरुवमसुहहेडं, पज्जइय निव्वुइपहसंदणसमाए, इय निव्वुइपहसंदणसमाए, इय नीसेसाऽऽवरणाऽइय पंचनमोक्कारे, पणिहाणइय पंचममक्खायं, सुयइय पंचमहव्वयभावणाण, इय पंचरूवसामण्ण-लिंगइय पंचसु समिईसुं, इय पइगेहं चिय जणइय पइतक्कररक्ख सइय पउरपावणिहिणो, इय पडिसिद्धो अभओ, इय पडिहयपडिबन्धो, इय पडु पडिदारं आउइय पण्णविओ वि बहुं, इय पण्णविज्जमाणो, इय पत्थुयत्थवित्थर-पत्थाइय परमविभूईए, राया इय परमसमरसापत्तिइय परमसमाही-मंतमइय परिकम्मविहीए. इय परिणामपरिणओ, इय पव्वज्जापडिकूल-जंपिरं इय पसमसारमाऽऽयण्णिऊण, इय पायवोवगमणाऽभिहाणइय पावकमलहिमभरइय पावकलिलजलविब्भ, इय पावकलिलजलविब्भमाए, इय पावजलणजलभरइय पावजलणजलहरइय पुणरुत्तं तीए तज्जिज्जंतो इय पुण्णा वि हु वंछियइय पुत्तसिक्खपडिदारइय पुत्तेण सविणयं, इय पुव्वभवज्जियभूरिइय पुव्वुवदंसियधीरइय पेरणीयपेरग-भावा, इय बज्झकारणवसु-च्छलंतविइय बहुभणितो सो .
३८५४ इय बहुभेयछत्तीसगुण२६१६ इय बहुविहप्पगारं, ४४३१ इय बारसविहभावण-पडल३१९ इय बालमरणभीसण७४० इय बीयं पडिदारं, अट्ठमय१३२२ इय भणइ जहाऽहं तुज्झ, ४८५१ इय भणिउं मुणिवइणो, ९७४८ इय भणिए दढतरपणय९४५६ इय भणिए नरवइणा, ६८४९ इय भणियविहीए गिही, ८१९७ इय भावणवसपाउ१२२३ इय भावणाउ बारस, ५०६५ इय भावसारवसही-दाणेण ७१६८ इय भाविऊण भावेण, १६७० इय भूरिभवपरंपर-दुहसहणु२६६ इय भूरिभेयभिण्णं, १६२६ इय भो थेरा ! सम्म, ६३९ इय भो देवाणुपिया ३३२३ इय भो देवाणुपिया ४१४१ इय भो देवाणुप्पिय ९६०६ इय भो देवाणुप्पिय ७११ इय भो महाणुभावा ५४१ इय भो महाऽणुभावा ७७२९ इय भो महायस! तए, १७७७ इय भो महायस! तुम, ५५५० इय मंतिवयणगाढो३३३५ इय मणअलिमालइमा५२६ इय मणअलिमालइमालियाए, १७४७ इय मयणभुयगगरुलो९७८९ इय मयणभुयगगरुलोवमाए४७१२
इय मह कुदेवजोणि, २१८३
इय महसेणनरिंदो, विविह५२२५ इय महसेणस्स महा-मुणिस्स३७४४ इय महुनरिन्दसंतिय-मक्खाणय९४६६ इय माइणो अणत्थं, १२५९ इय माणधणस्स महिड्ढि१४८६ इय माणपवित्तिनिवित्तिभाव२६६० इय मुणिय खवग ! तं २६७४ इय मुणियजगसरूवो, ११३ इय मुणिय विवेयाऽमय९९२४ इय मुणिवइणा भणिए, २०७२ इय मुणिवेसेण सुरेण, ४३८९ इय मोक्खसाहगगुणाण, १२९१ इय मोक्खसाहणाऽवंझ
इय संसारविरत्तो, स ४९८५ इय मोत्तूण पमायं,
१३५३ २८७८ इय मोहविसं घायइ,
८८४९ ८९३२ इयरम्मि कसाऽऽईया,
८८५३ इयरस्स य पावपओयणेसु, ९३९ ७०२१ इय रागाऽऽइवसेणं,
५०६६ इय रिक्खठावणाए, ठविठं ३१७४ ९२२ इय रिद्धिजुयं सक्कं, दुटुं
३९७४ ३६४९ इयरी वि तव्विओगेण,
६१०० २४५७ इय रूवमयसमुत्थं, दोसं ६७२३ २०७४ इयरे पुण दोण्णि वि
९२४५ ४०५१ इयरे य सुयाऽऽईया,
५०७८ ८९२६ इयरे वि दो वि सज्झायझाणि, ९२३९ २३०८ इयरो पुण रज्जसिरिं,
६१३६ ४४६३ इयरो य पबलभुयबल
६७५७ ७७४ इयरो य मंतिसामंत
७२५८ १६०१ इयरो य सच्चवाइ त्ति,
५७५१ १००१० इयरो वि सयलरयणि,
८६७० १५०५ इय लाभमयट्ठाणं, सत्तम- ६९३८ ८८१५ इय लेसुद्देसेणं, जोइसदारं ३१८५ ६१०९ इय लोगुत्तरगुणगण
१०००४ ७४९६ इय वंकचूलिचरियं, निवेइयं ११३१ ४४२ इय वच्छल त्ति निव्वाण- ४२५९ ४५२२ इय वट्टतो पुत्तय !,
२५५२ ३०६ इय वयवणमूलऽग्गि,
८१३९ ४७९६ इय वागरेज्ज हंभो
४२४४ ७६०७ इय वासणापहाणो, धीबलिओ. ३४४१ इय वाससरूवपरूवणापरं ६३५४ २०४२ इय विलसमाणमाणा
५९५७ ३८४२ इय वुत्ते हरिसवसुच्छलन्त- ३५२ ५३६३ इय वेरपरंपरपसम-णट्ठया ४३०९ १४८३ इय संकहाए मुणिणो,
५२०५ ५१३ इय संकिलेसवसगो,
४२९१ ९८३७ इय संखोभवसेणं, लज्जाए ५८६१ ६६८ इय संजमजीवियहरण
४४४७ ६०२१ इय संथारगओ सो,
५३६० ९६०७ इय संलत्तो घिट्ठिम
१४०४ ५९९३ इय संवेगाऽऽइहियऽत्थ
४७ ५९४४ इय संवेगोवगओ,
५५४१ ८७९५ इय संवेगोवगओ राया
३८४ ६५२५ इय संवेगोवगतो, सरिउं
६२६६ ९३७ इय संवेगोवगयस्स,
१७३१ ९९३६ इय संसारमहोयहि-तरीए १६९० ८८६१ इय संसारमहोयहि-तरीए
९३०६ २२८९ इय संसारविरत्तो, स
५१७२
Page #308
--------------------------------------------------------------------------
________________
६२३
२०
इय सच्चवयणमंता:इय सच्चवयणमंता:इय सच्छंदविगप्पियइय सज्जाऽवत्थकए, इय सत्तरसमरणसरूवइय सत्तरस विहीउ, मरणे इय सत्थुब्बंधणपभिइणा इय सपरिहासभाउग-वयणाई इय सप्पणयब्भत्थणइय समओदहिअमओइय समओयहिअमओइय समभावमुवगओ, इय समयसिंधुवेलोवमाए, इय समयसिंधुवेलोवमाए. इय समसक्कयगाहाहिं, इय सम्मं घाइयविग्घइय सविणयप्पयंपियइय सवियारं मंजुल-गिराहिइय सविसेसं दंसणइय सामण्णगिहीविही, इय सामण्णसुयस्स वि, इय सामण्णेण निदं-सियावि इय साऽवेक्खाण मिहो, इय साहुवयणमाऽऽयण्णिइय सिद्धताभिप्पाय-सारवयइय सिरिजिणचंदमुणिंदइय सिरिजिणचंदमुणिंदइय सिरिजिणचंदमुणिंदइय सिरिजिणचन्दमुणिन्दइय सुंदर! जाणित्ता, इय सुक्कसोणियप्पमुहइय सुचिरं गुरुमुववूहिइय सुचिरं विलवित्ता, इय सुचिरं सिक्खविलं, इय सुट्ठियघडणानामइय सुत्तवुत्तजुत्तीजुयाए, इय सुत्तवुत्तजुत्तीजुयाए, इय सुद्धबुद्धिसंजीवणीए, इय सुद्धबुद्धीसंजीवणीए, इय सोउं सा तुट्ठा, ठिया इय सो उम्मत्तमणो, इय सोऊणं तुममऽवि, इय सोऊणं पुरिसा, इय सोऊणं सम्मं, मंसस्साइय सोऊणं सुंदर!,
५७०७ इय सोगाऽऽउलहियया, ६६४४ इय सोच्चा कोवभरुब्भवन्त३०८० इय सोच्चा नरनाहो, ३५८८ इय सो धम्मत्थी वि हु, ३४४६ इय सो परिभावतो, ३५४४ इय सो विचिंतिऊणं, ८६९८ इय सो सोउं भयविहुर८६४ इरिया ठाणे निक्खेव३५९५
इस्सरियत्तस्स सुरेंद
इस्सरियाऽऽइलवेण वि, ९६६२ इह अंतरम्मि साहा-रणस्स ४८४१ इह अण्णत्थ व जम्मे, जइणा ९६९३ इह कम्मचओ भारो, ९२६७ इह कलहपावठाणग-दोसेणं ५५४७ इह खलु कारणविरहे, १३४ इह जह खाओवसमिग१३०७ इह जोगिणो कयत्था, २६८३ इह तुरियपावठाणग-पवित्ति२५६४ इह देहतिगं मोत्तुं, ७८८७ इह दोसपावठाणा, चरणम
इह निहणियमोहा-ऽणंतकाल७१३१ इह पण्णविज्जमाणो, ९९१८ इहपरभवगुणचिन्ता १, १२९७ इहपरभवदुहजणगा, दोसा ४८६४ इह परमपयपुरप्पह-पयट्ट५५५१ इहपरलोयवियारे, जमऽदुटुं ९८३४ इहपरलोयसुहयरो, इहपर४१६५ इह परिकम्मविहीए, अरिह५७१९ इह पुण परमत्थेणं, ८०३९ इह पुण पुव्वपवंचिय९७१ इह पेज्जपावठाणग-दोसे - ३६७५ इहभवकयभावविहूण
५५१. इहभवसुहावहा तत्थ, ताव ३०२६
इहभवियमऽत्थकामा, ११९७ इहभवियसव्वगुणगण१७९२ इह (य) तण्णिरोहजणिओ, ४६२८ इहरा अणप्पकुविकप्प३३७७ इहरा आराहणसंठियस्स, ५६५० इहरा उ इमा इच्छा, दिण्ण१९९४ इहरा उग्गमउप्पा-यणेसणा६२६८ इहरा उ पमायपरस्स, पत्थुया८५४ इहरा जह तह अण्णोऽण्ण७१७२ इहरा तदऽणण्णत्ता, न ५८६३ इहरा तुम पि उज्झिय
उकडकसायरोग-प्पकोवओ २४०२ इहरा नाणऽब्भासो,
४२८० १२५ इहरा पडुपवणपणोल्लमाण- ८१९८ १९३ इहरा पवयणखिसा, धम्म- ४२३८ २६५६ इहरा बलविरियाईसु,
११७८ ३७०६
इहरा रायाऽऽईणं, सरूव- ४७६२ ८५८५ इहरा विहिवसविहडिय
७६०६ ७८३ इहरा होज्जुड्डाहो, पवयण- ४८६२ १२१३ इहलोए अवियडते, सढो
४६८८ ६९६१ इहलोए आयासं, अयसं
७४७४ १९९२ इहलोए परलोए, अनियाणो ५५४८ २७९७ इहलोगपारलोइय-दोसा
७९४३ ८३४० इहलोगम्मि अकित्ती,
५६९० ४९९२ इह लोगे च्चिय जायइ,
२९२४ ६१६९ इहलोगे ताव नरो दुज्जय
७४३६ ५५६० इहलोगे वि महल्लं,
७९८८ १३६० इहलोयपारलोइय-ववसायाणं
७२९७ ८८७३ इहलोयपारलोइय-सव्वा- ६१७ ५८४१ इहलोयसिढिलभावं,
१५७३ ९७७८ इहलोयसुहपसत्ता, सत्ता ६५२९ ६१२० इह सव्वमऽत्थसारं, लहिहं ६३७१ २३३६ इह हि वियंभंतकयंतसीह४६६६ इह होज्ज कस्सइ मई,
२९१० २४८६ ७०४५ ८८६९ ७०४० ७६९६ ७१४ ईरियाए अणुवओगे,
५०६३ ७७४५ ईसत्थाऽऽइकलास. परमं
७३०५ ४१७३ ईसाकसायकलिओ,
५६९२ ६०९२ ईसालुएहिं भणियं,
१६७१ ४६८९ ईसाविसायमयलोह
८७५२ ७७४१ ईसिचिरसुकयवसओ,
६५९५ ७७४८ ईसि सवियासचक्खू,
८७०५ ७०२० ईसि सवियासलोयण
४५१२ ४३ ईसीपब्भाराए, सीयाए
९७७९ १९८१ ८२६ ५८७२ ४०७२ ७५६८ ३७५२ ८७१६ उंदुरकयं पि सदं, सोच्चा ७९५४ ८२२० उक्कडकसायरोग-प्पकोवओ
७२८४
Page #309
--------------------------------------------------------------------------
________________
७६१
उवेज्ज व सहसा, निग्गउक्तूवेज्ज व सहसा, निग्गउक्कोडागहणरओत्ति, उक्कोसबंभयारी, परिमाणउक्कोसाऽऽइठाणेसु, उक्कोसेणं साहुस्स, उक्खयसुतिक्खखग्गाऽऽइउक्खित्तमाऽऽइचरगा, उक्खित्तसव्वभारस्स, तुज्झ उग्गं पि तवो तवियं, उग्गतवसा किसंगे, उग्गमउप्पायण-एसणाहिं उग्गमउप्पायणएसणाहिं, उग्गयपयंडकोवस्स, उग्गविसविसहराऽऽउल-घरं उग्गाऽऽइ-कुलुप्पण्णाणउग्गायंतं व भमंतउग्घाडिय करकमलं, उग्घोसणा पुरे तिकउचियठिइपरिवालणउचियपएसे य तओ, उचियमुदारत्तं पि य, उचियसमए पसूओ, उचियसमए पसूओ, कयमउचियसमए य मुणिणो, उचियसमयम्मि नाम, उचियसमयम्मि पियरो, उचियसमयम्मि य गुरू, उचियसमयाऽणुरूवं, उचियाऽऽसणोवविट्ठो, उच्चाऽणुच्चासु विचित्तउच्चारं उच्छृणं, हेट्ठा उच्चारभूमिजुत्तं, पावमहाउच्चालियचलणा एत्थ, उच्छहसि वि न मण! उच्छालियउच्छाहो, उच्छाहवुड्विजणगा, निक्कंपा उच्छाहिओ वि उच्छहइ, उच्छुमऽतुच्छं छुहिओ, उच्छवणे सालिवणे, उच्छृण महुरया विव, उज्जलजलविसओ वा, एस उज्जाणपालगेहि, कयप्पणाउज्जाणभवणदीहियउज्जुगभावम्मि असंतयम्मि,
४६४८ उज्जुगभावो मिहुणत्तणेण, ५६९३ उज्जुयगंतुं पच्चाऽऽगई १५५८ उज्जुयभावत्तणओ, भणिओ ९६९० उज्जुयमग्गुस्सग्गो, १३२७ उज्जुसभावत्तणओ य, ७११६ उज्जेणीए जियसत्तु-राइणो ४०३७ उज्जेणीए पुरीए, नरवइणो २५५५ उज्जेणीनगरीए, अनिलसुओ ६८५०
उज्जेणीनयरीए, अच्वंतं ८२९३ उज्जेणीनयरीए, गीयत्थो ४०५३ उज्जेणीसंकंताण, जणणि५२६० उज्झाएणं जंपिय-महो ९१८८ उज्झियजिणिददिक्खो, ५९२४ उज्झियपरिग्गहाणं, ७३६७ उज्झियमाणो जिणपाय८५७३ उट्टखरजुत्तजाणं, एगागी ३२७४ उठविऊणं उवलोभिउं ५८२३ उट्ठाणबलपरक्कम-विय१५१६ उट्ढाऽहोतिरियतिलोग१३९४ उड्डा य इमं भणिया, २५४८ उड्डाहकरा थेरा, कलहकरा ६६६५ उड्ढं तियसविमाणाऽऽदी, २७३ उड्ढं तिरियमऽहे वा, २६७२ उड्ढं बंधणमुक्को, ३८९९ उण्णयमऽवेक्ख निण्णस्स, ९९७७ उत्तत्तजच्चकंचण-तरुण५४४९ उत्तमकुलप्पसुई, रूवं ५१०३ उत्तमकुलसंभूया, सुसील१५५० उत्तमगुणाणुरागो, ४६९७ उत्तमजाइकुला विहु, ८७२९ उत्तमदेवेसु तहा, कुलेसु २६६६ उत्तरईसाणपसत्थ-दिसिमुहं ९२७ उत्तरगुणे य पिंडग्गहम्मि, १९५५ उत्तरसंबन्धो पुण, ९६१२
उत्तारिओ य केणऽवि, ४६१० उत्तारिओ य तीए, तत्तो ६२७७ उत्तुंगथणत्थलसालिणीहि, ८७२७ उदए न जलइ अग्गी, ५०२९
उदगम्मि वि तरइ सिला, १५१० उदयाओ उ चउत्थे, निहणे ६४८८
उदासीणय १ मज्झत्थ ३९९
उद्दाममोहवसओ, पयट्टिडं ४९५४
उद्दामसहृदुंदुहि-झंकार८०११ उद्दायणरायरिसी, उक्कड
उवमेइ केसहत्थं, बरहि६०१९ उद्दिट्ठकडं भुंजइ, छक्काय- ८८५८ ४०३४ उद्धट्ठियस्स अहवा, अह व ५९३ ६५७१ उद्धरिउमणा वि न चेव,
२८८३ २८५० उद्धरियसव्वसल्लो, आलोइय- ५०१७ ६६९० उप्पज्जति विणस्संति,
३६४४ ७२९९
उप्पज्जइ किर नाणं ति, ५९९१ १९८३ उप्पज्जइ मइभेएण, संथवेणं ९२४८ ७८५२
उप्पज्जमाणओ च्चिय, ५९११ ६४५४
उप्पण्णतिव्वरागेण, मग्गिया ६४०१ ५५११ उप्पण्णमण्णुमंथर-गग्गरगल- ४२५५ ९५६२ उप्पाइओ य पलइ व्व, ९९०७ २७२१ उप्पाइयपीडाण वि, परिणाम- ४३८३ उप्पाडित्ता सल्लं, मूलमऽसेसं
४७०३ उन्भडसलिलुप्पीडेहिं,
९९०९ उब्भवियाओ नियनिय
८८२७ ३१८९ उभयकरंगुट्ठलइय-कण्ण- ३२४४ ७३२६ उभयभवभाविआवय
५६८२ २९४१ उम्मग्गदेसणा तत्थ,
३८७५ ७६८३ उम्मग्गदेसणा मग्ग
३८७४ ५८९५ उम्मग्गविलग्गा गिरि
५७०८ ४६१४ उम्मत्तवायसरिसं खु,
२८४७ ८७७८ उम्मायघूयसंघा, समुच्छलंति २५३७ ८६२६ उम्मुक्कबालभावो,
९९७८ ९७७६ उम्मूलणेण तीसे, संजायइ
५००७ २८५२ उयरम्मि मुट्ठिगेज्झे,
५७९९ ७६७१ उल्लं संतं वत्थं, विरिल्लियं ९७४६ ४५५ उल्लासं न लहइ अइ
४२४२ १०३ उवइट्ठो गुरुणा से,
२७२३ १५१२ उवइसह पुव्वभववेर- - ४३०६ ५१११ उवउत्ता आयरिया, भणंति
६८४३ ७७४४ उवएसमंऽतरेण वि,
१३४७ ३०९३ उवगरणगहणनिक्खिवण- ८३७४ ५०६१ उवगारिवग्गमित्तो,
९३६२ ६९५४ उवचिणइ छ?मासे, सोणिय- ८०३२ २९८७ उवजाइयसयतोसिय
२५७१ ८०९४ उवणीओ पढणत्थं, लेहा- १३७८ ४५१९ उवणेऊण पईवं, तत्तो
६७०३ ३०१८ उवणेह पहरणं मे,
६७४१ ८०१० उवणेहि किपि वसहि,
८९५ ३१८२ उवभुंजिऊण तत्थ य,
५२०८ २७४० उवभोगपरीभोगाऽऽइ
८४६३ १५५९ उवभोगप्परिभोगे,
३०३८ ७३८२ उवभोगोवायपरो,
२५१३ ९५२९ उवमेइ केसहत्थं, बरहि- ८०४६
१८
Page #310
--------------------------------------------------------------------------
________________
उवयारिति विद्याणिय,
उवयारिति वियाणिय,
उवयारो वि मए तुह, उवरि पवित्थरइ दर्द, उवरुवरिमगुणखाणं,
उवरोहसीलयाए, पडिवण्णमिमं उबरोहिएण ततो, अंतो
उवरोहिओ य वेय-प्पउवलद्धकम्मविवरत्तणेण, उबलडसुद्धगुणमणि
उववण्णाणि य देवतणेण,
उववण्णो य तर्हि चिय,
उववण्णो य नईए, गंगाए उववण्णो सुरलोए, भासुरबोंउबवत्वो उवविनयरिजणो,
उवविसइ स सूलाए, पविसइ
उवविस य एगंते, बन्धउ
उवडिओ निवेणं, उवसंतवेसधारी, पडिमा
उवसंपण्णो वि मुणी,
उवसग्गपरीसहहडउवसग्गग्गनिक्खोभयाए, उवसग्गवग्गसंग्य
उवसग्गेण वि जं सो,
उवसमइ किण्हसप्पो,
उवसामं पुवणीया, गुणउवहिगणगुरुकुले उव्वत्तणपरियण-संचार
उव्वत्त दार संथार, कहग उब्वियसि दुहेहिन्तो उवूढो गाढपरूढ- पणयउल्वेयकलहझंझा, धणनासो उस्सग्गदिट्टिणो तुह,
उस्साणपमुहसमत्थ-नयमयं उस्सग्गऽवषायाणं, नियउस्सग्गियं च तं साव
ऊ
ऊपियवयणो निप्कंदऊमहिवयस्स उपरो, जं
९१६२ |ऊणोयरिया दुविहा,
ऊरूण जुगे रोगं,
ऊरूदर सिरकरसवण
३८१५
५८७८
३७४९
५७४५
४७७९
४७६४
६८८२
३९२८
५२०७
३६६८
ऊ ए
ऊसतुसाराऽऽईणं, न
ऊससइ ससइ महिला,
| एह न बं नवकम्म,
२१५ ६३६९ एईए च्चिय जम्हा, तिव्व९२३५ एईए विस्वणेण य, जम
१३९६
"एड लोओ नवि जाणड़,
७२०८
एए अत्थे सम्म, देहे
ए
१७८५ एए उ महासल्लं, इमे ६८३४ एए चउरो वि तुमं, ९९९४ एएण कारणेणं, मझिम४७२७ एएण कारणेणं, रोएमो ५३०८ एएण कारणेणं, वुच्चइ ४१७ एए तुमं च जम्हा, भूयसुवा ३९३७ एए दुट्ठकसाया, विडंबणा३५८४ एए दोसा गणिणो, पापण ७८४४ बहुसुया ७२७६ एए वि जियादऽण्णे, सच्चित्ता३४३८
एए निम्मलसीला,
एए वि महामुणिणो,
४२०१ १२०२
५३७७ एए सव्वे दोसा, न होंति ५३७६
एए सव्वे दोसा, न होंति
१८९६
४१६१
२०७६
३१२५
६११५
१९६३
१९५९ एएसुं नाऽऽलोए, आलोएएएस दंसिएसु य, हिययगतो एएसु य चउसु वि अरिहएएहऽभिभूयाणं, संसारीणं
एएसि जमऽगहणं, पमायओ
एएसि पि हु जा का वि एएस रोगाणं, एवं
एएहिं दोसेहिं, मुच्चइ एएहि पाणपुत्तेहिं, संचरंतेहिं | एए हि जीवसव्वस्स- हारिणो
"एकत्र करावः सर्वे,
| एक निययाऽणुभवा
एक्कं पंडियमरणं, छिन्दइ
एक्कं पंडियमरणं, सव्व
एकं पि तु बहुवत्थु
૧
४०२१ एकं व दो बहूणि ३११८ एकचलणनिमियंगभारओ, ९४७२ एकम्मि गिरिवरम्मि ५२७२
६०७६
एगपयत्थऽणुमाणेण
एक्कम्मि विभवगहणे,
एकग्मि विमोक्खनिबंध
एकस्स कए नियजीवियस्स,
एक्कस्साऽऽलोइत्ता, जो
एक्कारसमं एवं, निदंसियं
एक्कारसमे य दिने, एकारससु सरसुं, पणुएक्काऽहेण तवस्सी, भवेज्ज ८९२९ एक्केकं पि इमेसि, लोग५५०१ एकेकगोयरा वि हु १००५० एकेकमवि इमेसि ६८२० एक्केकमवि इमेसि
८०५५ एक्केक्कम्मि य दसणे, ७१७६ एकेकवग्गमेवं, अनुसा
१२६५
७२६४
४६२३
४५४७
८६८५
४४९५
९३३
४२३७ एक्केक्को य इमेसिं, १११५
एको करेड कम्मं,
४१६३
एकोच्चियभद्द! तुमं,
एक्केक्का वि य दुविहा
एक्को च्चिय भवपंके,
एक्को च्चिय सुहदुक्खे,
एक्को च्चिय से दोसो,
एक्को जंबूरुक्खो
एक्को नरयम्मि दुहं,
एको वि नमोकारो,
७९५९ ७९८९
एगंतनिलुक्केणं, तेणेरिसगा एगंऽतरिओवासा -ऽऽयंबिल३०४५ एगंतियअच्चंतिय-अव्वा
९३५१ एगतेण अजोगं, मुणिक
९२८६ एगं पंडियमरणं, मरिऊण
५०२८ एगं पि एगवारं, पंडिय५४१३ एगत्तभावणं ता, पइसमय७१२ | एगत्तभावणाए, न कामभोगे९७१६ एगत्थ काणणम्मि, ८१६७ एगत्थ घोरसरघुरु-हुरन्त९१६९ एगत्थ ठवे खवगं, गच्छ७२७९ एगत्थनिहियकुंजर-महंत४७९३ एगत्थ परोप्परवइर-भाव१८६५ एत्थ बंदहिय-पहिय एगत्थ मांसलाऽऽमोय
३७४१ ३७३५
एगदिवस पि जीवो
१९०५ एगपयत्थऽणुमाणेण
३२४३
३३२
१२३६
५३९८
७८२९
९५०९
४९३६
६१५४
१२७०
१००५२
७८२१
३९
७५७८
५८०८
६५२८
३९७१
४५०६
१५०७
४०५९
८६५५
९४०७
८६६०
८६७९
१०१
९६७१
८६५९
७७१७
२४६८
४००९
१०००७
५०७७
३७२३
३६२८
८६५१
३८९६
९१८५
८७०
५२६३
८६८
८७१
८६९
१४४८
१९६९
८५६९
Page #311
--------------------------------------------------------------------------
________________
९१७
एगम्मि अवसरम्मि, मुणीहि एगम्मि अवसरम्मि, मुणीहिं एगम्मि अवसरे नयरिएगम्मि अवसरे पबलएगम्मि अवसरे रयणएगम्मि अवसरे सो, एगम्मि गरुयगच्छे, एगम्मि नईतीरे, सुविसंतुलएगम्मि पुरे धणवंतएगम्मि महानगरे, एगम्मि महानगरे, एगम्मि महानगरे, एगम्मि महानगरे, एगम्मि य कुग्गामे, एगम्मि य पत्थावे, एगम्मि य पत्थावे, अमच्चएगम्मि य पत्थावे, कोसलिएगम्मि य पत्थावे, जत्ता एगम्मि य पत्थावे, तेणं एगम्मि य पत्थावे, तेहिं एगम्मि य पत्थावे, थावच्चाएगम्मि य पत्थावे, दिवं एगम्मि य पत्थावे, देवीए एगम्मि य पत्थावे, महल्लएगम्मि य पत्थावे, रयणीए एगम्मि य पत्थावे, राया एगम्मि य पत्थावे, विचित्तभंडं एगम्मि य पत्थावे, स एगम्मि य पत्थावे, सरयएगम्मि य पत्थावे, साकेयएगम्मि य पत्थावे, सावत्थीउ एगम्मि य पत्थावे, सिभेणएगम्मि य पत्थावे, सुहाएगम्मि वणनिगुंजे, एगम्मि सण्णिवेसे, मिच्छएगाऽऽइकवलहाणी, एगागिणं च तं पेच्छिएगागी य भमंतो, एगागी वि पयट्टो, गंतुं एगा नियगा चेडी, भुंजाएगारसीए एसो, खुरेण एगा व दो व तिण्णि एगा वि किर समत्था, एगिदियत्तपत्तेण, चेव एगिदियाऽऽइभावं, गएण
६९१८ एगूणतीसदिणवह-रविम्मि ९९८० एगे खिवन्ति चक्खं, ६५११ एगे वहन्ति सोगं, ७५८२ एगो आया संजोगियं ७७५६ एगो एसो नियमो, ४२८१ एगो खवगं पडिचरइ, ९५६६ एगो च्चिय जीव! तुमं, ६००६ एगो च्चिय सोयंताण, ६८५७ एगो य पयत्थंतर-ववएसा ७७४९ एज्जासि जेण सम्म, ८७२२ एत्तिएण वि समत्थपावयं, ८८२३ एत्तियमेत्तेणं चिय, ८०९५ एत्तो उवरिं न मुणेमि, ४३०१ एत्तो कमाऽणुपत्तं, १३६७ एत्तो च्चिअ सुमरिज्जइ, ६२०१ एत्तो च्चिय इण्हि पि ९००९ एत्तो च्चिय कित्तिज्जइ, ११४६ एत्तो च्चिय गणिणा ६४६४ एत्तो च्चिय चत्तकलत्त२१५३ एत्तो च्चिय जयगुरुवीर१९८५ एत्तो च्चिय णिद्दिट्ठो, १६२० एत्तो च्चियऽणुण्णाओ, ३४६५ एत्तो च्चिय तिव्वुवसग्ग३५३४ एत्तो च्चिय ते नमिमो, १२८२ एत्तो च्चिय नरयसमुत्थ५८४९ एत्तो च्चिय निच्चं पि ३९०३ एत्तो च्चिय पढणत्थं, ६९५८ एत्तो च्चिय पियसाहु ६७२ एतो च्चिय भद्दय ! सीय६६०३ एत्तो च्चिय मायरमऽवि, ५३४५ एत्तो च्चिय मुणिवसभा, ६५५९ एत्तो च्चिय ललियपया, ९६६८ एत्तो च्चिय वणिज्जइ, ७७६८ एतो च्चिय ववहारे वि, ४०२८ एत्तो च्चिय वासासुं, १८१ एत्तो च्चिय सव्वेसु वि, २०२४ एत्तो च्चिय सो हलसगड- . ९१४६ एत्तो च्चिय सोहिकए, ६०४३ एत्तो जे पडिबुद्धा, २७६६ एत्तोऽणंततरगुणा, ३१६७ एत्तो तुब्भं एसो, सामी ७५७२ एत्तो दुवालसविहे, तवम्मि ८३९१ एत्तो नाडिद्दारं, नाडि ९३६८ एत्तो पमायनिग्गह-निमित्त
एत्थ भवे अण्णत्थ व, सयं ३१३८ एत्तो पारत्तहियं, ता
११२१ २६२ एत्तो पुण पडिपुण्णा, २६० एत्तो य जलहिपारे, पत्ता
२४४० ८६५२ एत्तो य मह विरागो,
३२१ ९३१ एत्तो य सुंदरीए, परिवालि- ३६६९ ५३९१ एत्तो य सो महप्पा,
२६३३ ३९०७ एत्तो संकं संखं, वितिगिच्छं २७१० ८६५४ एत्थं अणोरपारे, संसारे ३०९५ एत्थंतरम्मि अंजण-सिद्धेण ६६०९ ६६९९ एत्थंऽतरम्मि अत्थवण
७३२२ १३०६ एत्थंतरम्मि ओहीए,
८६७३ १८८८ एत्थंतरम्मि जक्खो, रिसिणो
६२२२ १००७ एत्थंऽतरम्मि तग्गुण
३४११ ८२४६ एत्थंतरम्मि तेणं, चिरकाल- ४८०९ ७६४९ एत्थंऽतरम्मि नरसुंदरो
५१४८ ९९८ एत्थंतरम्मि पुरिसेहि,
१०६९ ८५५२ एत्थंतरम्मि मंतीहिं,
७६०१ ३८४० एत्थंतरम्मि मणसा,
५९३८ ८२८० एत्थंतरम्मि मणिमय
८११५ ७५२८ एत्थंतरम्मि मुणिणा,
७८७७ ८८४६ एत्थंतरम्मि वणदेवयाए,
६५७८ २११८ एत्थंतरम्मि सड्ढो,
४८३३ ८६६१ एत्थंतरम्मि सप्पो, अवहरितो ওওওই ७०३ एत्थंतरम्मि सेणाऽहिवुत्त
६७४९ ८६८६ एत्थंऽतरे सुभद्दा, सासुय- ६४२९ ९७८७ एत्थं पुण परिहरणीय
५५७० ७८८३ एत्थ ट्ठियाणि दोण्णि वि, ९८० ७९१ - एत्थतरम्मि अरहट्टिएण, ९२०६ ८७१० एत्थन्तरम्मि सूरी, सविसेस४४३७ एत्थ पडिबद्धचित्तो, सत्तो ५७९४ ४३६ एत्थ परत्थ व जम्मे, कया ८३५५ ६० एत्थ परत्थ व जम्मे, जंतूणं १८६८ १४५८ एत्थ पुणरुत्तदुत्तर-जम्म
३६१४ २८९९ एत्थ भवम्मि पत्तं पि,
४२८ ८८९. एत्थ भवे अण्णत्थ व,
८४५५ ८९४१ एत्थ भवे अण्णत्थ व,
८३३२ ८९२४ एत्थ भवे अण्णत्थ व, कयं ८३४७ ४९८९ एत्थ भवे अण्णत्थ व, भवम्मि ९३७१ २८८९ एत्थ भवे अण्णत्थ व, सयं ८४०४ ४०५० एत्थ भवे अण्णत्थ व, सयं
८४१० ५१४ एत्थ भवे अण्णत्थ व, सयं
८४१२ ८३७९ एत्थ भवे अण्णत्थ व, सयं ८४१४ ३१२३ एत्थ भवे अण्णत्थ व, सयं ८४१६ ७४९८ एत्थ भवे अण्णत्थ व, सयं ८४१८
९२८
१८
Page #312
--------------------------------------------------------------------------
________________
एत्थ भवे अण्णत्थ व, सयं एत्थ भवे अण्णत्थ व, सयं एत्थ भवे अण्णत्थ व, सयं एत्थ भवे अण्णत्थ व, सयं एत्थ भवे अण्णत्थ व, सयं एत्थ भवे अण्णत्थ व, सयं एत्थ भवे अण्णत्थ व, सयं एत्थ भवे अण्णत्थ व, सयं एत्थ भवे सच्चेणं, निम्भिच्चं एत्थ य अंधक्खाणय-मेवं एत्थ य एगम्मि विसोवगम्मि, एत्थ य किरियानय-मयमेयं एत्थ य जो सूरिपयं, एत्थ य पावट्ठाणे, दिटुंतो एत्थ य महुनरनाहो, एत्थ य वामा चंदो, एत्थ य संपत्तम्मि, मा एत्थ य सत्थुत्तकसाऽऽइएत्थ व जम्मे जम्मंऽतरम्मि, एत्थ व जम्मे जम्मन्तरे एत्थाऽवसरे वररुइ-विणाएत्थेव जंबुदीवे, भरहे एत्थेव जंबुद्दीवे, भरहे एत्थेव भवे पाणिवहएमाइ उत्तरोत्तर-गुणगणएमाइ गुणकलावो, एमाइगुणगणो सावगेहिएमाइ गुणब्भासत्तणं एमाऽऽइ जंपमाणो, एमाऽऽइ जा पयंपइ, एमाऽऽइ जा पयंपइ, अमियएमाऽऽइणा कमेणं, एमाइणो अणेगा, एमाऽऽइदुहविवागं, एमाइ पवंचपहाण-वयणएमाऽऽइपसमपीऊसएमाऽऽइ भूरि भणिओ एमाइ मए सम्मं, पत्तो एमाइयं गुणगणं, एमाऽऽइवियप्पेसुं, जीवेसु एमाऽऽइ विलवमाणी, एमाऽऽइ विलविरेहि, एमाऽऽइ विसुद्धिकए, एमाऽऽइ संथुणित्ता, एमाऽऽइसु अण्णेसु वि,
८४२० एमाईयं अण्णं पि, तग्गयं ८४२२ एमाऽई सव्वो वि हु, ८४२४ एमेव उत्तिमऽढे, संवेग८४२७ एमेव कुलमयं पि हु, ८४३२ एमेव सावगो वि हु, ८४४४ एमेव सेसमहिला-वग्गेण ८४५८ एयं अब्भक्खाणं, सपरोभय५७११ एवं आरियखेत्तं, एत्थ . २७१७ एयं कयं इमं पुण १०२२ एयं करेमि इण्हि, १४३२ एयं करेमि इण्हि, ४१७५ एयं कसायजुज्झम्मि, ६०३१ एयं गूढचरेहि, णिवेइयं ६४१ एयं च अमुचंतो, दाणाऽऽ३१३० एयं च कहमिमीए, सयाऽवि ७५४५ एयं च कुणइ सोहं, ८८४५ एयं च चिन्तह दढं, पडिबंधो ९३८७ एयं च तदुल्लावं, कडगंऽ८४९४ एयं च तुमं सोच्चा, ६८३७ एयं च दुरुद्धरणत्तणेण, ३६३१ एयं च निसुणिऊणं, ९२५० एयं च पेच्छिऊणं, बलेण ५६२५ एयं च बीय-अट्ठम-पाव१५७६ एयं च मोहमूढो, १२२७ एयं च रायवारे, ओलंबा१५१९ एयं च समणमहुयर१२०७ एयं च सम्ममऽवगम्म, ५१३५ एयं च सिलोगं कोउगेण, ६५८३ एयं णिसामिऊणं, सुट्ठ ८११३ एयं न सुयं दिटुं पि, ४४६४ एवं नाउं तप्पसम-वारिवरिसेण ३३२२ एवं नाऊण तुमं, महागुणं ४०६२ एयं नियाणबंध, काऊण २४३९ एयं निरुद्धतरयं, बीयं ९१९३ एयं पंडियमरणं, पिया ४८२३ एयं पंडियमरणं, सम्मट्ठिी २५१८ एयं पिउणो वयणो२१४८ एवं पि नेव नायं, जीवाओ ७८९५ एयं पि पसत्थपयत्थ५१६४ एयं पि वियरइ च्चिय, ३४८४ एयपि होउ इइ जं-पिऊण ६८७९ एयं समइक्कतो, धम्मज्झाणं ६६५६ एवं ससल्लमरणं, मरिऊण ८३२६ एवं सामायारिं, नाऊण
एयारिसस्स गणिणो २८०२ एयं सुपसत्थसहाव-लक्खणं ८९३६ ५८५५ एयं सो दिसिमोहो,
६४८५ ४८८२ एयं हि परं मूलं, कल्लाणाणं- २७१४ ६६१६ एयं हि परमसोक्खं,
१७४६ २०६० एयं हि भीमभवमरु
३६२३ ४४०९ एयं हि मणोवंछिय
३६२२ ६२४४ एयज्झाणा परमे-ट्ठिणो
७७२३ ८८१२ एयण्णामाऽऽइनिसण्ण-वण्ण
७७२२ १८१९ एयद्दारेण नरो, घोरं
६०२९ १८२३ एयपयारं अवरं पि, सपर
५४५७ २५१० एयपवायनिमित्तं च, सिप्पिणो ५७३४ ९६५८ एयपसत्तो सत्तो, अविभावे- ५७५४ ७६०३ एयमऽणतं दुक्खं, चउगइ- ९५९५ ९२४९ एयमऽवलोइउं पिव, उच्चट्ठाणं ९०३६ २११३ एयम्मि अणिग्गहिए,
७४९५ २६९ एयम्मि अपरिचत्ते, न
७५०९ ४३८ एयम्मि अवगयम्मि, जरे
५९७० १०५१ एयम्मि जीवंते, पडिवज्जइ
२३८५ ३२७ एयम्मि य पसरते, फुरइ
२५३६ ६४७४ एयम्मि सारणावार
४५५३ ३४८२
एयरहिया न जम्हा, किरिया- १४२३ ६१८९ एयविरत्ताणं पुण, इहपर
६२५१ ६४३९ एयविवक्खं पुण, बाल
३५९९ ६३२८ एयस्स जहाविहिविहिय
७६४४ ९२०३ एयस्स दिव्वमणिकणग
५२४६ १००४५ एयस्स नाणनिहिणो,
४५६५ ५०९८ एयस्स पभावेणं, न विद्द- ७७५३ ७८६४ एयस्स पुरो रेहइ, न
६०९१ ६८८८ एयस्स य पयमूलं, मोत्तूण ४५५० २५०५ एयाइं जइ न चउरो, ता
७०७० ६१५२ एयाई तुज्झ सुंदर!,
८२१२ ९१२७ एयाए न विउत्तो, ससि
४७७४ ४१५४ एयाए निरयमणा, गिहिणो ४७७५ ३५५९ एयाए भावणाए, चिरकालं ३९१० ३७३६ एयाए विज्जाए, सुइभूओ ३३१४ ३७१८ एयाए विणा वणमालईए, १४२५ ७७५४ एयाऽऽएसगएहि वि,
४५५१ ८७०९ एयाओ भावणाओ,
३८८१ ७५२७ एयाणं समुदाओ पंचण्ह
२७५० ३६२१ एयाण भव्वसत्ताण, जं
४३३४ एयाण य भावत्थं, जहक्कम ९००१ ९६४५ एयाणि य जो मूढो,
६५३७ ३४५३ एयाणि समुदिताणि
१८४८ २०७३ ।एयारिसस्स गणिणो,
५२२१
Page #313
--------------------------------------------------------------------------
________________
ए
७४१६
एयारिसेण तम्हा, दायव्वाएयारिसेण तम्हा, दायव्वाएयाहि अप्पाणं, भावेंतो एयाहिंतो बुद्धा, विरया एरिसगुणजुत्तउ, भवह एलतयनागकेसर-तमालएवं अच्चंतदुरंत-दुक्खनरएवं अट्ठपयारं, मयं निरुद्धंएवं अट्ठ वि जामे, अणुअट्टो एवं अट्ठारसगं, पडिदाराणएवं अणंतचिंता-संताणुएवं अरइरईऊ, भवभावएवं अरिहंताऽऽईसु, . एवं आणत्तेहि, तहेव एवं आलोइंतो, गारवरहिओएवं आलोयणपरि-णओ एवं आलोयणपरिणयस्स, एवं इंगिणिमरणं, एवं इमम्मि दारे, मरणं एवं उक्कोसेणं, एक्कारसएवं उज्झाएण वि, अडयालीसं एवं एए अत्थे, देहे चिन्तएवं एक्कक्कं पि हु, एवं एस पमाओ, मज्जाएवं कए य सुंदर!, एवं कओवयारा, परोप्परं एवं कमेण एक्को वि, एवं कम्माऽऽयत्तं, लाभाएवं कयउण्णाणं, चरित्तचूडाएवं कयकायव्वो, पुत्ताएवं कयपरिकम्मस्स, एवं कयपरिहासो वि, एवं कयम्मि लोगो एवं कयसंकप्पो, परतीरएवं कल्लाणपरं-परं परं एवं कल्लाणपरं-परं परं एवं कसायजोगे, निरुद्धएवं कसायदारं, परूवियं एवं कहिए वेज्जेण, एवं काहं ति पयंप-माणएवं काहं ति पयंपिऊण, एवं काहं ति पवज्जिऊण, एवं किर सुबहूण वि, एवं कुणसु महायस एवं कूडविगप्पेहिं,
४९०८ एवं खामणखमणाहिं, ३८८३ एवं खामेमाणो, सयं २८०५ एवं खु गुणो होहि त्ति, २३५४ एवं खु दंसणम्मि वि, ५४६१ एवं खु भावसल्लं पि,
एवं गच्छसमुद्दे, तुब्भे ७००२ एवंगुणाण सीमंतिणीण, ३५७६ एवं गुरुणा अणुसासिओ ५५७५ एवं गुरुणा कहिए राया ५८१३ एवं च असुहचेट्ठा, कम्म ६२८० एवं च इमं मणुयत्तणं ८५३८ एवं च उत्तरोत्तर-वखंतुद्दाम३७६० एवं चउत्थमुवइट्ठ-मेत्थ ५२२४ एवं च उभयलोगे वि, २१३४ एवं च उववइत्तण-दोसो २१३६ एवं च एलगऽच्छो त्ति, ३५८१ एवं च कए एए वि, साहुणो ३५९४ एवं च कए के के, २७७२ एवं च कए ठाणाऽणु६३०१ एवं च कम्मबंधेक्क८०५४ एवं च कीरमाणे, होही ७७४७
एवं च कुणंतेणं, तेणं ७४८३ एवं च कुलं सीलं, किर्ति ६१५३ एवं च केई उक्कोस४७४४ एवं च खामणाए, कयाए ६३८१ एवं च गुरुं पि गिरि, ६९३७
एवं च चिंतयंतो, अपुण्णवंछो ८५२७ एवं च चिरं कालं, विहरित्ता २५६७ एवं च जंपियं भइणि ४१६४ एवं च जावजीवं, विहडइ ६१०४ एवं च जियत्तम्मि, तुल्ले ७८५८ एवं च ठिए मिच्छा-दसण८७२६ एवं च तं समग्गं, गंधव्व५६२३ एवं च तज्जिओ सो, ५७१७ एवं च ताहिं भणिया, ४०६७ एवं च तुज्झ न गिलाण७२८८ एवं च तुमं सुंदर!, ४९६५ एवं च तेण धीरेण, ३७२ एवं च तेसि वच्चंतयम्मि, १६५७ एवं च नाणकिरिया-नएहिं ६४२० एवं च निरुवभो थुइ २९०० एवं च पत्तविहवो, सो ९८८४ एवं च मत्तकरिकर-चूरिज्जं२०२९ एवं च रयणनिहिलाभ
एवं ते अणुसासिय, महा५५४२ एवं च वियोगते,
७५३३ ५५१० एवं च विसयभेया, तब्भेय- ७५०१ ४२६४ एवं च विहरमाणो, ..
२७७१ ५०५० एवं च वुत्तु सो रायपुत्तु,
१४०० ६४७९ एवं च संपयं इह, तावस- १९९ ४५६२ एवं च सप्पभेओ-भय
१५८४ १५६७ एवं च समत्थेसु वि, २१६१ च सो अणज्जो,
७२१८ ५१७७ एवं च सो च्चिय परं,
७६३० ५९६५ एवं च सो महप्पा, संपाइय- २१९८ ५८६ एवं च सो वराओ, तग्गय- ५८१० ६०५८ एवं च हणइ पाणे, भासद ५७६६ ७३५९ एवं चिटुंतस्स वि, संसइओ ८१५९ ७७९० एवं चिय गिहिणो पाउणंति, ३००६ १४७ एवं चिय जीहग्गं, नियग
३२६६ ३९६३ एवं चिय दूरुज्झिय-नियय- ६६ ९१३ एवं चिय भयवं पि हु,
९५२८ २९०७ एवं चिय सव्वे वि हु, ६९६२ २८२६ एवं छायाहिन्तो वि,
३१२२ ४२ एवं जइ तिरियाण वि,
५२५५ ४३७८ एवं जलसंथारय
५३५८ २८६९ एवं जाणंतेण वि, पायच्छित्त- ४९८७ ७४५२
एवं जाया वि अभिक्खणं १४२९ ९७०१ एवं जिणप्पणीयं, लोगाओ ८७८९ ४२७९ एवं जिणेण कहिए,
४४३ १५७७ एवं जिणेण भणिए,
६९३४ ७४५१ एवं जिणेण भणिए,
८६८० ३८२३ एवं ठिए य जेणं, सव्व
९८६३ ९९७ एवं ठियस्स य तुहं, सविसेस- ५५६९ ६९५५ एवं तदुभयसिक्खा, भणिया १५०६ ७११८ एवं तद्दारेणं, दुक्खं
६०८५ ६४८१ एवं तवं तर्वितस्स, तस्स ८७८२ ६९७१ एवं तवम्मि अणसण
५०६७ ७५६ एवं तवस्सिणो वि हु,
२१३८ ६४३२
एवं तित्थविवड्ढी, थिरया २४८० १९६५ एवं ति पडिसुणित्ता,
१६४९ ८७७५ एवं ति सो पवज्जिय,
६०४० ६८८६ एवं तीए भणिए, साहू
३५०४ ५२११ एवं तीए वुत्तो, पुरलोगेण
२०१७ १४४७ एवं तुज्झ तणूए, मणहर- २९५७ १००२१ एवं तुब्भे अच्चंत-दुस्सहं
४५९८ १०८५ एवं तुमं पि एत्थं,
४४८१ ७५८९ एवं तुम पि सुंदर
४३६४ ३३९ एवं ते अणुसासिय, महा
४४९
Page #314
--------------------------------------------------------------------------
________________
४२१
७८८५
एवं ते जंपंता, सयंभुदत्तं एवं ते जंपंता, सयंभुदत्तं एवं तेण पवुत्ते, वुत्तं एवं ते दोवि सुया, एवं तेहि भणिए, सकम्मदोसएवं थोऊण जिणं, गोयमएवं दाणाऽऽईण वि, एवं दिट्ठन्तगुणा, सज्झम्मि एवं दिण्णं हि बहु-फलं एवं दुच्चरियगणं, गुणाऽएवं धणधण्णेसुं, सुवण्णएवं धम्मऽत्थिगिहत्थएवं न आउरत्ते, सक्को एवं न केवलं चिय, सामण्णमुएवं नमि व्व धीरा, इहलोइयएवं निम्मलनाणाऽएवं नियकुलचंगिमएवं नियनियलक्खणएवं नियपयठवियएवं नियाणबंधं, जो एवं नियाणबंधो, एवं निसामिऊणं, अच्वंतं एवं निसामिऊणं, इब्भो एवं निसामिऊणं, दाऊणं एवं निसामिऊणं, पडिबुद्धा एवं निसामिऊणं, वेरग्गाएवं निसामिऊणं, सूरी एवं नीयागोयं, माणंऽधो एवं पइक्खणं चिय, खोभिएवं पच्छित्तफलं, लेसुद्देसेण एवं पढमं वुत्तं, मयठाणं एवं पयंपमाणं, उन्भडएवं परपरिवाओ, किज्जंतो एवं परपरिवायं, अकयं एवं परिग्गहविसयं, पंचमगं एवं परिभावित्ता, अकहित्ता एवं परिभावित्ता, नियंसियाएवं परिभाविन्ता, चेडीएवं परिभातस्स, तस्स एवं परिभातो, गओ एवं परिभातो, जा एवं परिभावेत्ता, स एवं परेहिं परिकलियएवं परोप्परं सइ, सुकयपरिएवं परोवएस, देन्तस्स
ए' ३७७९ एवं पवयणसायर-पारगओ ६६९३ एवं पवित्तिणी वि हु, २७२४ एवं पसंगपत्तऽत्थ-जुत्त९१११ एवं पसंगपाविय-मंसा
एवं पसत्थसव्वत्थ८५४२ एवं पि तेहिं भणिओ, ८८५१ एवं पि नो विभावइ, ३९४२ एवं पूयादारं, सम्म ९४०१ एवं पेज्जविवक्खे, वर्सेतो ६०८० एवं बीयवयम्मि वि, १५७८ एवं भणमाणम्मि, ७७१२ एवं भणिउं तम्मि, ३३६८ एवं भणिऊण नराऽहिवेण, १७८२ एव भाणए गुरु
एवं भणिए गुरुणा, १००१३ एवं भणिए तीए वि, ६६६० एवं भणिए पारा-विऊण २७०४ एवं भणिए पुरिसेहि, ४२४१ एवं भणिए भुवणेक्क९१४१ एवं भणिए मुणिणा, ९१९७ एवं भणिए रण्णा, वाहरिठं
एवं भणिए राया, तीए ६९९५ एवं भत्तपरिण्णा, सुयाऽणु६७६३ एवं भावसिईए, जो ६७२२ एवं भावेमाणो, धम्म ४३०३ एवं मण ! निच्छयनय५३५२ एवं ममाऽवि सामिय ५९५४ एवं महुरगिराए, वारिज्जंतो ३५१५ एवं मायासल्लं, वज्जित्ता ५०९७ एवं मिच्छादसण-सल्लमिमं ६६१५ एवं मुणिऊण नराऽहिवेण, १०२४ एवं मुणिणा कहिए, ६३९६ एवं मुणिणा भणिए, ६३८३ एवं मेहुणनामग-पावट्ठाणं ५९०८ एवं रण्णा भणिए, ओहिण्णाणे६६०० एवं राईसरसेट्ठि-पमुहपुत्तीओ९०५३ एवं रायसिरि पिव, पच्चक्खं ३४७५ एवं वच्चंतम्मि, काले १०२८ एवं वच्चंतम्मि, काले ६१७९ एवं वच्चंतम्मि, काले ३७८८ एवं वच्चंतेसुं, दिणेसु ९८७९
एवं वच्चंतेसुं. दिणेसु ७४०५ एवं वच्चति काले, ते ४७५३ एवं ववत्थियम्मि, ऊणो१८९९ एवं वसहिपयाणं, उवरोह
एवं विहिए विहियं, सम्मत्ता५२२० एवं वसुदत्तेणं, अलीय
२०१४ ४४९७ एवं विगप्पमाणस्स,
३९६. २८७९ एवं विचिंतयंती, सविसेसं ५६३८ ७१७३ एवं विचिंतयंतो, तेण
७३१९ ६९४२ एवं विचितिऊणं, सव्वट्ठाणाणि
७३१५ ६५१७ एवं विचित्तभेयं, आलोए- ५०७२ ७५३७ एवं विणिच्छिऊणं, स
३५२० २८२८ एवं विणिच्छिऊणं, स
९२९३ ६१०८ एवं विभाविउं सो, एवं विभाविऊणं, इन्भो
६९९८ ६२६२ एवं विभाविऊणं, कयं
२६०३ ८६६७ एवं विभाविऊणं, निदंसिओ ५१९८
एवं वियारइत्ता, तुलिऊण ३३७६ ४७७८ एवं विलासिणीजण-सव्वं- ५८०३ २४०५ एवं विसयद्दारं, निदंसियं ७२६२ ३३५ एवंविहं अकिच्चं, काउं
६३२३ ४८१८ एवंविहं अवत्थं, संपत्ते
६२२९ ५४५ एवंविहं च कुग्गह-चक्कं
१९६७ ६५८७
एवंविहं च नियसामिणो ६७९ ५९०२ एवंविहं च माया-सल्लमऽणु- ९२२२ १३७३ एवंविहं न दिटुं, न सुयं
२९८९ ३५६२ एवंविहं पितं पासि
९९२९ ३८३९ एवंविहं सुसामत्थ-सुन्दरं ३७५ ६१९२ एवंविहं सुसिस्सं, सूरी
४२०७ १९६१ एवंविहगुणगणरयण
९९४६ ३०१२ एवंविहगुणगणसंगओ
४६९० ७५४ एवंविहऽत्थकरण-क्खमं १६३९ ९२४६ एवंविहदेहो वि हु,
८०४५ ६५२७ एवंविहदोसविसेस-कारयं ६७७६ ९०३७ एवंविहदोससमुस्सयस्स, ९११४
एवंविह निसिसमए, जाए ३८९ ३८२१ एवंविहप्पवायं च, निसुणिउं ९२८२ ५८६४ एवंविहबुद्धीए, पसत्थ
२०५० ७६२० एवंविहरयणीए, साऽऽभूसणा १६६१ ४४८६ एवंविहववहारो, हीणकुलेसु ६७८ १३९९ एवंविहवसणकरं, घाणिदिय- ९०८३ ४२८५ एवंविहवसणाई, अणि?संगेण ८१०७ ५२४३ एवंविहसुंदरराय-लक्खणा- ८६० ५३४३ एवंविहसेज्जाए, जम्हा
४०५६ २२० एवंविहस्स पवराऽसणस्स, ४७४३ ६६७८ एवंविहस्स य तुहं, सिक्खा- ८६९७ ५७३५ एवंविहाउ थीभत्त-देसनर
७४३२ ३०२६
एवंविहा य अइसय-समण्णिया ४८४० २४७५ एवं विहिए विहियं, सम्मत्ता- २८७०
२६३२
૨૧
Page #315
--------------------------------------------------------------------------
________________
९४६
३८३१
३४७१
एवं विहियपइण्णस्स, मज्झ एवं विहियपइण्णस्स, मज्झ एवं विहियाऽणत्थो, एवंविहु य कुवियप्पु एवंविहेण तुमए, तह एवंविहे य इहई, बहिरंऽतो एवंविहे य कहमिह, एवंविहोत्तरोत्तर-कल्लाणएवंविहोवयारिस्स, तुज्झ एवं वुत्ते चोरो त्ति, एवं वुत्ते तेणं, निज्जामगएवं वुत्ते दिण्णा, पव्वज्जा एवं वुत्ते नीओ, जिणदत्तो एवं वुत्ते पुत्तो त्ति, एवं वुत्ते रण्णा सुयएवं वुत्तो परम-प्पमोयएवं वुत्तो वि हुरुक्खएवं वुत्तो संतो, संभंतो एवं वेहाणसगद्ध-पट्ठमरणाई एवं संचितंतो, राया एवं संजमसाहण-मेत्तं एवं संथारगतो, गओ एवं सच्छंदपयट्ट-चित्तदोएवं स महासत्तो, सम्म एवं समीववत्तिण-मऽणुएवं समुद्धराविय-पोसहसालो एवं समुल्लवन्तो, सोगमहाएवं सम्मं कयदव्व-भावएवं सम्मं नाणोवयोगएवं सम्माणियसयलएवं सरीरधणसयण-भिण्णएवं सरीररागा, अब्भंगुव्वएवं सरीरसंले-हणाविहि एवं सव्वऽत्थेसु वि, समभावएवं सव्वेणं चिय, भववासएवं सागरमेगं, निवसित्ता एवं सामग्गीसंभवम्मि, एवं सामण्णेणं, नाऊणं एवं सामण्णेणं, सव्वाणुवएवं सा मायावस-विहुणियएवं सारेयव्वो, निज्जामगएवं सावगदारंव, साविगाएवं सासिज्जंतो, गुरूसु एवं सिक्खविऊणं, झडत्ति एवं सिद्धाणं पि हु,
८६१७ एवं सुगुरुसमीवा-दाऽऽयण्णिय ६८४८ एवं सुविणगदारं, दंसिय ९२४२ एवं सुसाहुभणिओ, १८९ एवं सेसेहि वि नर-वइस्स ८०४१ एवं सोउं कविलो, ५१७१ एवं सोउं भरहो, हरिसव७६३५ एवं सोउं राया, तहत्ति ३८१३ एवं सोउं राया, हिययम्मि १६७५ एवं सोऊणं सो, ईसि ४७२२ एवं सोच्चा अच्चन्त-पहरि५५२८ एवं सोच्चा कइवय-दिणाण७७८६ एवं सोच्चा कुविएण, ५८५६ एवं सोच्चा कोऊहलेण, ११२२ एवं सोच्चा तक्खण-विस्सु२३५८ एवं सोच्चा तुट्ठो, भूमि
एवं सोच्चा ते त-क्खणेण ८६०५ एवं सोच्चा तेहिं, उवायओ ३५२३ एवं सोच्चा नरवइ-सुएण ९०६४ एवं सोच्चा निप्पडिम३३८६ एवं सोच्चा परम-प्पमोय५३६२ एवं सोच्चा भालयल२०३३ एवं सोच्चा महसेण५४४३ एवं सोच्चा य ईसिं, २२०७ एवं सोच्चा रण्णा, फलिह२८८५ एवं सोच्चा रण्णा, मुणि२६११ एवं सोच्चा राया, परमं ४०९२ एवं सोच्चा रुटेण, तेण ७८८८ एवं सोच्चा विम्हइय-माणसो २४९८ एवं सोच्चा संजाय-धम्म८७१४ एवं सोच्चा समणेहि, ६०७९ एवं सोच्चा सम्मं, निज्जा४०७६ एवं सोच्चा सिस्सेण, ९६२३ एवं सोच्चा सुंदर!, ३९८० एवं सोच्चा सुहकम्म२५५ एवं हरिदत्तमहा-मुणिस्स ५४०५ एवं हि कीरमाणे, ४८० एवं होउ त्तिऽणुमण्णि४३२४ एवं होउ त्ति निवेण, ६०१६ एव उवज्झायाणं, पंच९४८३ एव एक्कारसवच्छराणि, २८३८ एवमऽकुसलविवज्जण१२३५ एवमऽणुचिंतयंतो, विच्छाय६४२४ एवमऽणुण्णायस्स वि, ८५१२ एवमऽणुसट्ठिदारे, सवित्थ
एसुक्कोसा संले-हणा २४८१ एवमऽणुसट्ठिदारे, सवित्थ- ८२४५ ३२२९ एवमऽणुसट्ठिसवणे वि, . ९३०९ ४६११ एवमऽणुसासिउणं, पवत्तिणि ४४९४ १४०७ एवमऽणुसासिऊणं, पढमं ४३९२ ६०४८ एवमऽणुसासिओ सो,
४६९७ ६६५१ एवमणुसासियाणि य,
५४६ ८६२० एवमऽणेगपयारो, वुत्तो
५२८३ ९०६७ एवमऽदत्तादाण-प्पवित्ति- ५७९० ८०९२ एवमऽरिहंतपूया-पणिहाणं २१३२ ४०६ एवमऽवंतीवइणो, रण्णो
५१७५ एवमऽवगम्म सम्म,
८९६८ ६३४६ एवमऽविणयपहाणं, माया- ६४७१ एवमऽविसण्णचित्तो,
६९२० ५९३० एवमिमेह समप्पइ, संपइ १००२५ एवमुवइट्ठमऽम्हेहिं, तुम्ह
४५७६ एवमुवलद्धतण्णिच्छएहिं
८८३० १५०३ एषा नौ षष्ठिका जाति
९२०७ ९०१ एस करेमि पणामं, अरि
९४१६ ५९७५
एस करेमि पणामं, आयरि- ९४१८ ९८६७ एस करेमि पणाम, उज्झा
९४१९ ७५९२ एस करेमि पणाम,समत्थ- ९४२२ ३०७ एस करेमि पणामं, सव्व
९४२१ १००८ एस करेमि पणामं, साहूणं- ९४२० ५७३१ एस करेमि पणाम, सिद्धाणं ९४१७ ४८३५ एस पुण मोहमइलस्स, ३०१३ ६३६२ एस पुमं इत्थी वा, न .
एस महप्पा एवं, विलासिणी६८०
एस महप्पा खवगो, एस महरा
५४६५ ४१३५ एस विकहापमाओ, भणिओ ७४३४ ७५९ एस सयणो परो वा,
२७४३ ५५०२ एस सुसीलसहावो, सत्थ- ५०५ ७९९ एसा उ कन्हलद्धी, परमत्थेणं ६९३३ ८५८६ एसा गणहरमेरा, आया
४३५३ २१०१ एसा य जहा रण्णा, महसेणेणं- ७५
एसा य दुविहभेया, उक्कोसा ४००४ १५३१ एसा य पत्थुयारा-हणेह
७४ ५५३० एसा य सुगुणमुणिजण
१००४६ ५१४२
एसा सयलिन्दियविसय- ९७२१ ८५२४ एसा सिवपुरगमणे,
४४९९ ४०१२ एसा हम्मइ पल्ली, दज्झन्ति ३७८१ १९७९ एसा हि भावणा पुण,
८५५० ७६१५ एसा हि सुदीहरदुप्प
३९९० ७१३७ एसिं च रक्खणट्ठा, करेसु ८१७६ ७४९७ एसुक्कोसा संले-हणा
४०१६
३०९९ ४१५१
૨૨
Page #316
--------------------------------------------------------------------------
________________
एसो इओ चइत्ता, कुले एसो इओ चइत्ता, कुले एसो च्चिय विण्हूणं, एसो जणओ जणणी एसो तुम्हाण पहू, पभूयगुणएसो परमत्थखओ, एसो एसो परमत्थरिऊ, एसो एसो पुण संथारो, एसो पुण संवेगो, एसो पुण सम्मत्ताइएसो पुण से पुत्तो, एसो बहुगुणसंघो, एसो महाऽणुभावो, एसो महाऽणुभावो, एसो य कीरमाणो, एसो य मए तुम्हें, मग्गमsएसो य महापावो, पयासिओ एसो य महासत्तो, इमीए एसो य संपयं जो, विवेयएसो य समाही चित्तएसो य सयलपाव-ट्ठाणगएसो वच्चइ राया, एसा एसो वि रायरिसिणा, एसो स सारगंठी, एस एसो सो जेण तथा, एसोऽहमिहगओ हु, एसो हि उत्तरदिसा-नराऽहिवो एसो हि नमोकारो, एहि करेमि धणड्ढं, एहिन्ति मज्झ पुत्ता,
९८९
ओ का २१२२ ओसक्कणअहिसक्कण६६५० ओसरणे चक्कवई, भरहो ७७३१ ओसरणे पविसित्ता, ४५६३ ओसहिवस-अविणस्सिर७४९१ ओहिबलेणं तत्थ वि, ७४९० ओहिवसमुणियचिरवइ५२७८ ओहेणं सव्वा चिय, ५५ ओहेण न वूढाओ, ९७०० ७२६ ५४८१ ५९३५ ८२११ ७५०७ ४५४८ कंकेल्लिणो वि उम्मिल्ल७४७९ कंचणपुरम्मि नगरे, १०५८ कंचणपुरम्मि नयरे, ४५६ कंचुइणा लत्तं, सा १७९४ कंठक्खोभे पहरा, तालुक्खोभे५८६५ कंडरतिड्डुपयंगा, दंसा १७८ कंडरीएणं भणियं, ७८७१ कंदंति सरणरहिया, ७७२५ कंदप्प देवकिब्बिस, ६२३० कंदप्पभावणा नाम, ६२९ कंदप्पे कोक्कुइए, ७६०२ कंपिरतणुणा सियसिररुहेण, ७७३८ कं वेलं पेच्छणयं, ८०७८ कइयवि रुहसि नहग्गे, ३४८०
कइया व थेवखलिए वि, कइया वि दुवालस भावकइया वि महामुणिपवरकइयावि माणथद्धं, कयाइ कइया वि य झाणेणं, कइया वि रागरत्तं कइयवि
कइया वि वायणाए, कइया ८१९० कइया वि वेरमच्छर-रणरणय१६३३ कइवयजणपरियरिओ, ८४९२ कइवयदिणाई एवं, पालित्ता ५१२९ कच्छुजरसाससोसाऽ४५६४ कज्जमिहलोइयं पि हु, ४६६४
कज्जलभसलच्छाया, २३७६ कट्ठाण परमकट्ठ, अहिट्ठिओ ९७७३ कट्ठाऽणुट्ठाणमिमा, ७४४९ कडुयं पि कहवि भणियं,
कयकरुणविप्पलावा, वाउल४०३८ कडुयकसायतरूणं, पुष्फ
७२७१ ७३० कडुयम्मि अनिव्वलियम्मि, ६४९९ ४११ कणगतुला सममज्झे,
४३५५ ४४२५ कणगवई पाणीए, गहिऊणं १५१ ७८८ कणगवईए देवीए, वास
१२१ ३७०८ कणगवई वि य भणिया, ५१६ ३९८९ कणगवई से भज्जा,
६६७५ ४४५८ कण्णकडुयं पि पत्थं,
४५४४ कण्णुग्घाडणसमणंतरं
३१०५ कण्णे कीलं छोढुं, गोवो ४३८४ कत्तो तुब्भे एत्था-गया
८५५ कत्थ इमं तुह तेलोक्क
२९५४ कत्थइ य अपावेंता, चोरपउत्ति ९१०६ कत्थइ सुहं सुरसम,
८८१८ ६५६४ कत्थ गयं होसि गर्य,
१८२४ ३७५४ कत्थ मए दिट्टेयं ति,
३७०१ ४२१३ कत्थ मरुमंडलो कत्थ,
३८११ १३७२ कत्थ व एत्तियकालं,
२४२२ ३२८३ कत्थ व न जलइ अग्गी,
३०१७ ८४२३ कत्थ व पसत्थतित्थे, गयस्स ७२३६ कत्थवि दिळं एवंविहं
२२३ १७४१ कत्थाऽहं सुदुहट्टो,
३८१२ ३८४६ कत्थेयाणि सुरगुरुसमो
२०२२ ३८४७ कपिलानां सहस्रं तु,
४७८५ ३८४८ कपिलानां सहस्रं तु,
७१०५ ११६ कप्पतरुकिसलयसम,
२३५७ १००४ कप्पपकप्पधरो चिय,
४८९२ कप्पपकप्पो य सुए आणाइत्तो
४८८७ ३८२ कप्पाऽकप्पे कुसला,
५३७५ २६७१ कप्पासं गेण्हेत्ता, तत्तो
८०७१ २१९९ कप्पोवगा सुरा जं,
९७०३ १९७४ कमलमुहि ! पेच्छ गयणं- ३६५९ २६७० कमलमुही किंसुयकुसुम- ६५६५ १९७३ कमवड्ढियपीइरइ-पाविय
८१२८ २६६९ कम्मजलसंगवड्ढंत-गुविल- १९१० १९७५ कम्मट्ठगंठिमऽइनिठुरं
८७९४ ३२८ कम्मपरतंतयाए, इओ
८७९७ १२९९ कम्मप्पबंधबंधण-निबंधणं ८४८० ९५४० कम्मवसवत्तिजंतूण,
३६६१ ६२७९ कम्मवसा जाईओ, उत्तम- ६५४८ १६५१ कम्मविवागो अच्चंत
२२०३ ७४६१ कयकरचरणविसुद्धी,
२३३३ २९५५ कयकरणा वि सकज्ज,
७४७ ४५५४ कयकरुणविप्पलावा, वाउल- १७३५
१९५८
ओ
ओग्गहमऽह तव्वसहि, ओणामणीए विज्जाए, ओदइयाऽऽइयभावट्ठिएण, ओ ! पेच्छ पेच्छ पावाण, ओमो समराइणिओ, ओयंसी तेयंसी, वच्चंसी ओयरिओ सेलाओ, ओरालियाऽऽइसव्वाहि, ओवाइयाइं इच्छइ, कुलदेवय
૨૩
Page #317
--------------------------------------------------------------------------
________________
कामदुहघेणुगहणं
३८१० २२८४ ६९७ ५१६९ ८६०६ १९७२ २८७ २५९७ ३३३४ ६६१० ६९८ ७७९९
२४२९
कयकामभोगविसयाऽऽकयकामभोगविसयाऽऽकयदेवगुरुपणामो, कयपंचंगपणामो, कयपच्चक्खाणस्स वि, न कयपाणच्चागो पुण, कयबहुगुणतरुभंगो, . कयभत्तपरिच्चागो, कयभोयणो य तं भणइ, कयमिहि पसंगेणं, कयमिममिमंच काहं, कयमेत्थ पसंगेणं, कयमेत्थ पसंगेणं, कयसयलदुक्खअंते, कयसीमं चिय विहिणा, कयाइ गाढरुट्ठदुट्ठमत्तकयाइ पुण्णपावबन्धमोक्खकयाइ भूरिचंचरीयपिज्जमाणकयाइ मंजुगुंजिउब्भडप्पकरकच्छाऽऽइसु सुद्धो, करगहियमंसपेसी, चंडालाकरचरणछेयवहबंध-रोहणुकरचरणतले खंधे, कक्खासुं करचरणमुहक्खालणकरचरणेहिं सुचिरं पि, करचरणोऽवहिसंघट्टणाऽऽइ, करडतडपगलियमयं, करडिघडुब्भडसुहडोहकरणीयं कारुण्णं, करधरियकुसऽक्खयमिस्सकरयलकलियकवोलं, करयलनिलीणनिम्मलकरविरहे दस वरिसे, करिकंधराऽधिरूढो, करितुरयाऽऽइजह जए, करिपट्ठिसंनिविट्ठो, ससिकरिसूणं पलमेतं, करुणाए च्चिय मण्णे, करुणामयखीरनिही, निहीणकलमलगमंससोणियकलमोयणाऽऽइउत्तमकलहाओ दोहग्गं, कलहे तच्चागम्मि य, कलहो अत्थखयकरो, कलहो कालुस्सकरो,
९४३५ कलहो गयपोओ वि ३०७३ कलहो बोलो झंझा, ६७३४ कलहो वेयालो इव, ५४७९ कलहो सुगइगमहरो, ८६४१ कलहो हि कीरमाणो, ३६ कलिकालकवलियजए. ३८३० कलिकालुब्भडपसरंत७७७१ कलुसफलेण न जुज्जइ, ६५२१ कलुसीकयं पि उदयं, ९३९९ कल्लाणं मंगलयं, देव५८७ कल्लाणकप्पतरुणो, अवंझबीयं ४२७४ कल्लाणपरंपरयं, लभंति ८२६४ कल्लाणमित्तमेत्ती-पहाणमऽ- . ८१८७ कल्लाणमित्तसंसग्गि११० कल्लाणिड्ढिसुहाई, जावइयाई
कल्ले पेच्छिस्सं भूवई १११ कल्हारकुमुयकुवलय१०९ कवलाण उ परिमाणं, २८६६ कविलेण जंपियं देव ७१४६ कसिणंऽबरनेवत्था, कसिण५८२५ कसिणमुहच्छाओ सुण्ण३७९९ कसिणाए रयणीए, संकेओ ८४११ कसिणा परीसहचमू, ६८१५ कसिणाहिबिलसमीवे, ४२७० कस्स वि य तहा संपट्ठियस्स, २७३० कहइ य सुहत्थिणोऽणेस२१८९ कह उज्झामि सजीयं ४३४२ कहकहवि कम्मलाघव८७२३ कहकहवि किं पि सुचिरेण, ७९६९ कहकहवि जंगमत्ते, १७८७ कह कहवि धीरिमं धा३३०६ कह कह वि पुष्फचूलाए, ९०५१ कहकहवि हम्ममाणा, ८८७१ कह जेट्टे विज्जंते, काउमिमं७३९३ कह तेजसोमयासु वि, ८०३० कह ते पुणो वरागा, . १२३ कह दायव्वा य तहा, २०९१ कह नियपुत्तं पियरं, १८७६ कह पहसियससिजोण्हा४७३८ कह पुण भयवं! वेरो६१५९
कहमऽण्णहा अदिटुं, ६२४१ कहमण्णहा तहाऽहं, जीवंतो ६१५७ कहमऽण्णहा पुणो वि ६१५६ कहमऽण्णहा महाबल
६१६८ कहमऽण्णहा महाविस५२५८ कहमऽण्णहा मुणीणं, ६१६१ कहमण्णहेह खंदग-मुणि६१६० कहमऽहुण च्चिय तीए, ६१६३ कहमिव सरणाय परेसि, ८८७७ कहमिहरा मरुदेवी, २३६४ कह लक्खणेहिं लक्खि४०८७ कह वंचिस्सामि इमं, ८०५८ कह व चिरं चिट्ठउ ता, ४५७९ कह वच्चिही वराओ, ७६४१ कह वा उस्सग्गगयस्स, ७५६२ कह वा कुबोहसलहाऽ४१८४ कह वा ताओ निवसति, २५५१ कह वा तेण तुलिज्जति, ९१२४ कह वा देवपसाएण, ६३०६ कह वा मुणिचंदमिमं, ९२७९ कह वा वि वंतपित्तासुईसु, ४०२५ कहसि य जागस्स विहि, ६०५४ कह सो वि पसंसिज्जइ, ३१९० कहिं पि गब्भसाविओ, ४७३३ कहि पि धीवराहओ, २८१ कहिं पि वारिवूढओ, ३९०८ कहिं पि सत्थदारिओ, १८५१ कहिओ य समग्गो २०८८ कहिओ सव्वो वि हु ३९४५ काइयवाइयमाणस्सिओ ३५१६ काउं पच्चक्खाणं, सागार४१३४ काउं पयाहिणत्तिय-माणंद
काउस्सग्गेण ठिओ, .. ८७९९ काउस्सग्गेण ठियं, ३६५७ काऊणं बालतवं, देवत्तं ९९१ काऊण अणसणं सास९१७५ काऊण पंचमुट्ठिय-लोयं २७२६ काऊण पायवडणं, णिवेइया ४१८ काऊण वंदणं संघ८८३६ काऊण सच्चसावण-मह ४८७८ काऊणाऽऽउसमं सो, ८६४२ काएसु निरारंभे, सण्णाणे २८६ काओ करिकण्णचलो, ४३०५ कामकया १ इत्थिकया २०८५ कामग्घत्थो पुरिसो, १०८६ कामऽत्थऽज्जणविसया, ३५४६ कामत्थरइपरद्धा, मुज्झन्ति ९९०४ कामदुहधेणुगहणं,
५१६३ ५६३७ ३७६ २१९ ३६४५ ७७२ ७७१ ७७३ ७७० ४८११ ६१४४ १५९५ ६९३ २९९३ ५९८९ ८१०९ ६७१८ २४७३ ६८३३ ३४७६ २०६५ ५७४६ ९७५० ७९२१ ७५१२ ७९६४ ७९८०
५७६२
४६
७२८१ २२६७
૨૪
Page #318
--------------------------------------------------------------------------
________________
४४६०
कामपिसायग्गहिओ, कामपिसायग्गहिओ, कामभुयगेण ट्ठा, कामविसयम्मि नायं कामसरजज्जरे रे!, कामाऽऽउरस्स गच्छइ, कामाऽणिलेण हिययं, कामाऽणुरंजियं अट्ट, कामुम्मत्तो न मुणइ, कामो कोहो लोहो, हरिसो कायंदीए पुरीए सुरसिरकायरचित्तचमक्कारकायव्वं वक्खाणं, जेण कायव्वे च्चिय बहुहा, कारणियनरेहिं सो, कारावणेण आणाऽऽई, कारावियजिणमंदिरकारावेइ य अलिय-प्पयंपणे कारावेमि महंति, कारिता जिणबिंबं, कारियजिणिदभवणो, कारियजिणिन्दभवणो, कारुण्णपुण्णहियए-धम्मुकारुण्णाऽऽउण्णमणा, कारुण्णाऽमयनीसंद-सुंदरं - कारेमि तुम्ह एसणियकालंतरे य विहुणियकालक्कमेण अहिगयकालक्कमेण एक्कारसाऽवि, कालक्कमेण जाया, गीयत्था कालक्कमेण तीसे, समागओकालक्कमेण पत्तो, कालक्कमेण पत्तो, कालक्कमेण पत्तो, कालक्कमेण पवरो, कालक्कमेण य दढं, कालक्कमेण विहुणियकालक्कमेण वुड्डि, गयम्मि कालण्णुं देसण्णुं, नाणाविहकालन्तरभाविफलंतु, कालपरिणामविहडियकालपरिहाणिदोसा, कालम्मि अईयम्मि, कालविगरालरूवं, लायण्णकालविसुद्धा सा निर
७९७९ कालसहं भारसहं, उवसग्ग७९७२ कालाइक्कमणेण य, ७७६७ कालाऽऽइदोसओ पुण, १८३९ कालाऽणुरूवकायव्व७९६८ कालाऽणुरूवकिरिया८१२४ कालाऽणुरूवसुंदर-किरिया९६३५ कालाऽणुसारओ पुण,
७९८७ कालुस्सकज्जलं उव्व• २२१४ काले अभिग्गहो पुण,
२०९० कालेणं बहुएणं, १०००० कालेणं संभूओ, ४३३२ कालेण तस्स वणिएण, ६२१ काले दड्ढतिही तह, ९०९१ काले विणए बहुमाणे, ८४५७ काले वि दुस्समाए, ५३५ कासायवत्थरत्तच्छ-दंडधारीण ५६८९ काहं फासुयदव्वेहि, ९२७५ का होही सा सुनिसा, २८१० कि अणेण तणुसोसकारिणा, २४८९ किं एत्तो लट्ठयरं, अच्छेरयरं २४६१ किं एयं को देसो, कत्था
किं एस उग्गदंडो, मिउदंडो ९३५० किंकायव्वयवाउल-मणो ३३३६ किं किं न चिंतइ मणे, २१७१ किं किं संपण्णं नेव, २१७९ कि केणाऽवि पियं चिय, ६१७२ किंगरहिएण मंसेण, २१६४ किंच अहुंतगुणकए, ९१८४ किं च जिणिदाऽऽईणं, ९०२१ किं च तुहऽणंतखुत्तो, १०९७ किंच तुहागमणम्मि, १९८९ किंच न पेच्छसि तुह छणए, ६३०५ किं च पढिएण बहुणा, ३४१५ किंच मणवयणकाया, ३४२४ किं च सुहऽत्थी जीवो, ९२१८ किं चित्त ! चितिएहिं, ६२९४ किंचि वि कयं अणुचियं, ८९१५
किंचि सविसेससीयंत७७४० किं चोज्जं दोसपरा, ३८८ कि जंपइ कह पासइ, ४२०६ किं जाएण वि तेणं ८३७१ कि जीविएण विहलेण, ६२०३ किं तत्तमेत्थ गुरुणा, २७०७ किंतु अहालंदविहि, परिहार
किं बहुणा एक्कक्कं ४२०० किंतु इय निबिडघडणे
२७९२ २५०८ किंतु इय वइयरेणं,
२०३ २१८२ किं तु कहेसु कहं
६९८३ ४२३१ किंतु गयं से निहणं,
१२८० ५९६३ किंतु जरडाहरप्फग-जाला- . ४६९२ १९१९ किंतु जलसिप्पिणीउ,
४४८५ ५३८९ किंतु दुरवगमसुहुमाऽइ
३०३० १९३९ किंतु न तत्थऽस्थिजिणिंद- २८०८ ४०३५ किंतु भवे मोहवसा, ८२२७ किंतु मम पव्वयारोहणेण, ३९५ १००३५ किंतु महिलाण तासिं,
४४१९ ८७३० किंतु विणा तवकम्म,
४००० ५०२६ किंतु समिद्धं धणसेट्ठि
६०४२ १५९१ किंतु सुदंसणमूलं,
११७० ३६२० किं दिट्ठोऽहमऽणेणं
२६०१ ३२१४ किं न कयं पुत्त ! मए.
२९६१ १२९४ किं न मुणह मुणिणो
४८१५ ३७९ किं न लहुभाइणो वि
६२८९ १३०२ किं न सुर्य सुयरासी,
६७९० ७८३७ किं न सुया ते तइया,
९५४५ २४१४ किं न सुया ते सुंदर
९५४४ ४९१६ किं नाम अज्ज अमय
७७२८ ४८०८ किं नाम तेहिं लोए.
९८४४ ७४०२ किं निरवराहलोयक्खएण,
६७७३ ५४२३ किं नु रई कि रंभा,
९०५६ ४२५२ कि नो पेच्छसि अच्चंत
१०४० ७०८१ कि नो पेच्छसि आउं,
८६९१ ४५२४ कि पच्चभिजाणसि भद्द
८७०३ ६८५३ कि पम्हुटुं जं मज्झ
५२७ किंपागफलं पिव भुज्ज
५८३१ किंपागफलं व विराम
७२३३ ४१०३ किं पि हु अपावमाणो,
७४४७ १८५० कि पि हु ठवेइ तं गिहि- ६८१३ ८९४५ किं पि हु निष्फज्जन्तं,
१९०३ ७५३० पुण अणगारसहायएण, ९५६९ १८०४ किं पुण गुणकलियाओ, ४४५६ ८३२८ किं पुण जइणा संसार
९५१२ २५६१ किं पुण तरुणा अबहु
८१३४ ६१९१ किं पुण तरुणो अबहुस्सुओ
४४०५ ८१४५ कि पुण पगयं भण्णइ,
३५९८ पुण परमेसरसिद्ध
७५७३ ९८७६ किं पुव्वभवेसु मए,
४११८ १४५० किं बहुणा अंगगयं
७४३८ ३३७३ किं बहुणा एक्केवं,
४०७५
९९४
布布布
१९६
૨૫
Page #319
--------------------------------------------------------------------------
________________
३५८२ कुलसाला
किं बहुणा जं किंपि कि बहुणा जं किंपि किं बहुणा णत्थि जए, कि बहुणा तव्वज्जए, किं बहुणा दाणेणं, किं वा किं बहुणा भणिएणं, किं बहुणा भणिएणं, किं बहुणा भणिएणं किं बहुणा भणिएणं, किं बहुणा भणिएणं, किं बहुणा भणिएणं, किं बहुणा भणिएणं, कि बहुणा सन्तं पि किं भद्द ! तुज्झ सत्थेसु, किं मुणिपुंगव ! मिहिलाए, कि रे! कुसया गहिया, कि रोसवसा किं वाऽकि लिङ्गवेषग्रहणैः, किं वण्णिएण बहुणा, किं वरण्णमिममस्सिओ किं वा इमा वि पावा, किं वा इमिणा सो को वि, किंवा उब्भडतंडवियकिं वा एएण विचिन्तिएण, किं वा कोसंबिनिवासिकिं वा खणभंगुररज्जकिं वा जंबूणयसेलकिं वा न पेक्खसि सयं, किं वा न पेच्छसि सिरिं, किं वा न सुयं तुमए, किं वा भेरवपडणे, किंवा मित्त ! न सुमरसि, किं सामिघायगो गुरुकिं सो वि जीवइ जए, किं हुयवहेण आलिंगियम्हि, कि होहि त्ति सचिंता, किं होही तं सुदिणं किइकम्मं काऊणं, किच्छेण पाविऊण य, किण्णरपडिरूवसरेण, गायकिण्हा नीला काऊ, लेसाओ कित्ति अत्थविणासं, कित्तिकरं धम्मकरं, कित्तिकलंकं पि अपेहिऊण, कित्तिज्जंती बंदिण
३०५४ कित्तिधरधरावइणो, ४६४ कित्तिममेत्तीजुत्ताण, २०४१ किन्तु सुहज्झाणेणं, १८४९ किन्हाऽऽइकम्मदव्वाण, २९२६ किमऽहं नियभइणि ३०२१ किमऽहं वच्चामि ततो, ६०८२ किमिह पडिबन्धठाणं, ६२८२ किम्वा न नियच्छसि ८०२५ किर अज्ज मए पत्तो, ८४८८ किर एगो रायसुओ, . ९३९२ किर जत्थ कत्थई एत्थ, ७६७७ किर जस्स जेण सद्धि, ४७८२ किर तप्पउत्तिविणिउत्त१७३९ किर पुव्वमाऽऽसि जिण५९०४ किर पुट्वि तत्थ पुरे, ५१९० किर भणइ गुरू खवगं, ७१०० किर मरुदेवी नाम, ७६९७ किर सुचिरमग्गिओ १३०३ किर सुप्पसंतचित्तं,
किरासि जं महाबलं,
किरिय च्चिय फलजणणी, १४३ किह वित्थरओ भण्णइ,
कीरति जत्थ कत्थ वि, ९५६० कीरइ पडुच्च जमि, ३७७ करेज्ज व जाइमओ, ९९३ कीलंति य अण्णोण्णं, नवरं ८६९३ कुंडग्गामपुरप्पहु८६९२ कुंथुपिवीलियपडला३६६० कुंभो वि जह दढंगो, ६८७८ कुक्कुइयं पुण तं जं, २०४ कुगइपहविहियहीलं
कुग्गहनिबंधणाई, ३६४२ कुच्छियसंसग्गीए, भाविय४१०० कुज्जा य मई सुधम्मे, ५६६८ कुज्जा सव्वसमप्पण३७८ कुणइ अकज्जं कज्ज ४७१६ कुणइ य जं जमुवायं, ३३५३ कुणमाणो जाइमयं, ९००५ कुणमाणो जीयलोयं, ९६८५ कुणमाणो वि हु किरियं, ८१३० कुणमाणो वि हुदुककर५७०५ कुणसु पसायं वियरसु, ५७५५ कुणह जणा! अत्तहियं, ६४३३ कुणह नियपायपंकय
केवलइ च्चिय सुहुमे ९९६९ कुणह पमायं माऽऽवस्सएसु, ४३९६ २०१३ कुणिमरसकुणिमगंध,
८०५३ १९२६ कुरंगमंसपोसिया,
३७६८ ९६६६ कुरुचन्देणं भणियं,
२४३० २०२० कुरुचन्देण वि सिट्ठो,
२४२४ ६१७४ कुरुचन्दो वि तहाविह
२४६६ ५१७ कुरुदेसाऽहिवई वि हु,
७५८७ ९९१२ कुलगंजणावलोयण
१०३८ २९८६ कुलभवणं व सिरीए,
२३११ ९०७७ कुलयदलदीह-रच्छी
११७ कुलसीलठिइविडंबी,
८७४४ २०५४ कुवलयदलऽट्ठमीचंद
१८७५ ७५८५ कुविओ वि कन्हसप्पो,
८००९ ९२२४ कुविय त्ति निवं नाउं,
६८२३ ३९६५ कुवियाए पाडिऊणं,
५७४९ ४८७२ कुविया वि कहवि तुम्हं, ४४९८ ७२३ कुव्वंतस्स वि जत्तं,
७९०७ २०३० कुव्वंति जे पओसं,
१२२९ ५५६३ कुव्वंति विविहदुक्कर
९०८ ११०४ कुसलं च रायचक्कस्स,
२४३१ १४३५ कुसलेहिं पसमियं पि
४५३९ ९६४९ कुसलो य सो च्चिय
४८८५ २१८ कुसुमत्थलम्मि नयरे,
२५७० ६३३५ कुसुमत्थलम्मि पत्तो,
२६३४ ६५४७ कुसुमपुरनगररण्णो,
३९१३ ६६८७ कुसुमफलाणि अकाले,
३१६० ८६६२ कुसुममऽगंधं पि
४५३० ८९९ कुसुमाऽऽउहसमरूवं,
६६९७ ८२१६ कुसुमोग्गमो य सोग्गइ
७६४३ ३८५० कूडविउसं ति मं दूसिऊण, २००७ ८९६२ कूडहिरण्णं जह निच्छएण,
४९४० ९३८४ कूडाऽऽलोइयसोही-दाणं ४८९८ ५२३१ कूरग्गहाणमुदए, पंचमए ३१८३ २९७५ केइ वि मज्झिमलेसा, ९७०४ २५६५ केण पुण कारणेणं, ५७९५ केण वि अमुणिज्जन्तो,
२८३ ६८९४ केण वि पिसुणेण इमो, ६३५० ६५५४ केणाऽवि पुण्णनिहिणा,
२७९१ ९६१ केणाऽवि हु पल्लववय
८५७७ २७१५ केणोवाएण समं,
५६३६ १२३२ केत्तियमेत्तं भण्णइ,
८६३३ ५४१० केलीकिलत्तणेणं,
५५२१ ३८६ केवइकालाउ आगयो
८८३३ ८६३ केवलइ च्चिय सुहुमे,
४९२८
५६२
९९९
२७
Page #320
--------------------------------------------------------------------------
________________
७०२
७३०४
२४५
६६६
केवलमऽबलादेहं, परिभुज्जकेवलमऽबलादेहं, परिभुज्जकेवलमऽवरझंति, पावाई केवलमवयारकए, परेकेवलमेक्कमिमं चिय, केवलिणं पि अवण्णा, केवलिमहिमा य कया, के वा उत्तमजणपूइयं के सक्का वण्णेउं. पंडियकेसुंडुगनाणमिमं, को अज्ज एस कीणासकोइ रिसी तवइ तवं, कोई तमाऽऽयइत्ता, कोई रहस्सभेए, कए कोउय भूइकम्म, कोउयमेत्तं मोत्तुं, को एस दुरायारो, को एसो पत्थावो, को केण समं जायइ, कोट्ठाऽगारा धण्णाऽऽलया कोडीपज्जवसाणो, सिट्ठो को तस्स दिज्जइ तवो, को दुक्खं पावेज्जा, को नाम किर सकण्णो, को नाम किर सकण्णो, को नाम किर सकण्णो, को नाम किर सकण्णो, को नाम किर सकण्णो, को नाम किर सकण्णो, को नाम किर सकण्णो, को नाम कुलपसूओ, को नाम भडो कुलजो, को नाम भणिइकुसलो को नाम मयच्छि! जए, को भद्द ! तुमं? चोरो म्हि, को मइ जीवंतम्मि कोलाहलं च सोच्चा, कोवम्मि जमो कित्तीए, को वा इह तुह दोसो, को वा तस्सऽवराहो, को वा तेसिं दोसो, को वा विसेसलाभो, को वा सा वेला वि को वा सो सुमुहुत्तो, को वि पभूयगुणो
८०५१ को वि य पहीणकम्मो, ५८२४ को वि य वियलो रूवेण, ७२ को वि विवेयवियलो,
कोसंबीए पुरीए, दढप्पहारि३८५७ कोसंबीनयरीए, उवहसिय५९४१ कोसंबीनयरीए, जसोय२१९७ कोसंबीनयरीए, तावससेट्ठि ३७४३ कोसम्बिइब्भपुत्तो, ६४८७ "को सि तुमं? किं नामो, ९७८ कोऽसि तुमं जं च तए, ७०६८ को सो रे तुम्ह निवो ५४२८ कोहं खमाए माणं ४७०९ कोहं खमाए सम्म, ३८६१ कोहं लोहं मयं माय४८५ कोहस्स य माणस्स य, २१७५ कोहाऽऽईणमऽणुदिणं, ९९१९ कोहाऽऽईण विवागं, ८६५६ कोहाऽऽईण विवागो, ७३९८ कोहाउ महाऽऽरंभो, ६०६२ कोहाउ हणइ पाणे, ४९३१ कोहाओ लोभाओ, ७४७६ कोहाऽहिट्ठियजणवयण
कोहेण कयविरोहण,
कोहेण परवहं जो, २७०० कोहो उव्वेवणओ, ४६०५ कोहो दुक्खणिमित्तं, ६४५० कोहो मणसा वि कओ,
कोहो माणो माया, लोभो ७७१६ कोहो विगंधिदव्वु४९२ ९५०५ ४३९० ३६५८ १०३४ ५९३१ २०१५ खंडणमुंडणताडण५११९ खंडियपयंडसुहडं, १९१ खंडिहिसि समिइगिहभित्ति९१९२ खंताऽऽइगुणकणुक्कर१९२ खंतिखमा मद्दविया, असढ५६० खंतिप्पमोक्खदसविह३८१ खंधखए अट्ठ दिणे, चउमासं
खउवसमाउ लाभंतराय४२२८ खओवसमवसोवज्जिय
खीणा चिरसंगहिया ९७४१ खचरा य हंससारस-पारावय- ८४२९ ४२२७ खणउवचियम्मि खण
६७२५ ४६८७ खणमऽवि परिसुद्धं पालिऊणं- ११३० खणमेगं अच्छित्ता,
५९८५ ८६०८ खणमेत्तं च निसामिय,
७६१३ ६०३३ खणमेत्तं सज्झायं,
१५५२ ८६३४ खणमेत्तम्मि अइगए,
१७२७ ८५९५ खणमेत्तेणं च समागओ
८६६८ ९४८२ खणलद्धचेयणेणं, पडिसिद्धो
६१४८ १०७६ खणलद्धचेयणो असि६७६७ खत्तं च पाडिऊणं, कयकरणो १०१६ ४०८० खत्तखणणं विमोत्तूणं,
१०१० १९१४ खत्तमुहम्मि ठवेऊण,
६४६५ १७६० खद्धो भुयंगमेणं, उप्पण्णा
३७८५ ४०८१ खन्ताइगुणजुयाणं, ४०२९ खमउ य भयवं संघो
५४९० ७०२४ खमग ! पमायं उम्मूलिऊण, ७७९६ ७०२२ खमगसरीरस्स भवे, जो
९७९४ ५९२० खमगस्स महामुणिणो,
९४७१ ५९१९ खमणमऽस(सम)ज्झायं
९८२९ ८१८४ खमणापरो य खमगो,
५५४३ ६१४९ खरपवणपहयपउमिणि
३४८ ६५३१ खरपवणबलिंदियतुरय
४१४ ९१३६ खरपवणुप्पाइयदीह
९९२७ ५९१७ खरफरुससरीरच्छवि-कडित्त
७४४५ ५९२२ खरययरं अंगारे, मइंतो
१४९८ ५९२३ खलइ मणो गलइ मई,
७१८८ ७२७८
खलिए अमोहसत्थे, एत्तो १२७९ खवग! मणवयणकाएहि, ८३४२ खवगमुणी पुणरुत्तं,
९३१२ खवगस्स कहेयव्वा, उ,
५३८२ खवगस्स जइ न दोसे,
४६७० खवगस्सुवसंपण्णस्स, तस्स ४७५९ खवगो किलामियंऽगो,
४६७५ खवगो पडिचक्कजया,
९६१६ ९५८० खाइयगुणप्पभूए, समत्थ- ८२६७ ३७७० खामितस्स इह गुणा,
४३१० ९४९४ खामित्ता सयणजणं,
६३५६ ५५८७ खामेमि अहं सव्वे,
५५०९ ५३७२ खामेमि चउम्मासिय
२१७६ ८८९० खामेमि माइवग्गं,
९३६१ ३३२० खारकडुतिक्खकक्कस
८४०१ ६८९० खित्ता तदुवरि धूली,
२१० ६७३१ खीणा चिरसंगहिया,
३७५७
२५०९ काहणता
७४८१
का
५९०९
३८०
२७
Page #321
--------------------------------------------------------------------------
________________
खीरं व महुं व सुहा
खीरं व महुं व सुहाखीरकर्यो य इमं खीरदहिसप्पितेल्लं, गुलो खीऽऽईरसो विगाई, खुड्डाकुमारमूले,
खुट्टा व खुड़िया वा अन्जाओ
खुद धेरै सेहे, असंवुडे
खुद्दो एसो ति विचितिऊण, खुद्दो वि पिपीलियविहिय
खुहियं परीसम्मीहिं खेत्तद्धाऽऽङ्गदोसा जइवि
खेतविसुद्धा सव्वत्य
खेलाऽऽलीढा तुच्छ व्व,
खेल्लावित्ता पइमंदिरं
खोभेड़ पत्थरो जह
खोमं कुंडलजुपलं,
गंगाए नाविओ नंदो
गंगाए वालु जो
गंगामहानईए, नंदो
ᅲ
गंडीर्तिदुगजक्खस्स, मंदिरे गंडोलयअलसजलूय
गंतुं जोवणसत्तग
गंथस्स गहणरक्खणगंबे गयियिओ गंधो भयं नराणं, गंधव्वप्यमुहाओ कलाओ, गंधारजणवयवई, नगइनामो
गंधोदयं च वुटुं, भमराऽगंभीरजुत्तिगयं गंभीरनीरनीरहि निहित्तमुत्ता
गच्छं पि परिचएज्जा,
गच्छद य समुच्छेयं,
गच्छन्ति नरकं घोरं, गच्छेज्ज समुद्दस्स वि, गणणामन्तसुरासुदि गणसंकमणं काउं
गणिना सह संलावो, गणिमं धरिमं मे
५७१३
५७२६
गत्ताए मसाणेसु य,
गथच्चाओ लाघव-मप्पा
गतूण गुरुसमीवे,
ग
४०४२
४०३९
६३२४
गमणुम्मणं च तं
४६२१ ४६१६ गम्भीरिमोदयालं किती ७१६३ गयउरनगरे राया, नामेण ९५१५ गयचम्मनिवसणाए, चामुंडाए ४६८२ गयणं गणपरिसक्करणगयणंऽगणसंलग्गऽग्ग
८४८६
२००६
गयणग्गलग्गदीहर-कराल
४४५२ गयणविसप्पणदुपेच्छ
३६९९ गयणसरोवरवियसंत
८०५७ गयबुद्धी गोट्ठामाहिलो १२५३ गयबोहिणो य पुणरवि, गयरागदोसमोहत्तण
गब्भपरिसाडणाई, परदारा
गब्धवई संजाया, चितड़
गयसुकुमालो नामेण
गरिहापणतरुणीए,
गरिहा भवंतरेसु वि
| गरु पिहू परिवज्जिय
| गरुयक्खरछकुच्चार
६१३९ गरुयगिरितुंगसिंगा,
७८१६ गरुयविहलंघलत्तण-कारण
६१२१ ६१९४
८४१९
२६०७
८१६५ गहणुग्गाहणनवकि
८१६६ गहिकण य सत्थाई, राच्छिय
८१५४
गहिओ ताराचन्देण
२७१९ गहिओ रोगेहिं पि
८५७० गहिया जिणपव्वज्जा, ६२४० गहियाणि जहिच्छाए, ९६४० गहियाणि य मुक्काणि २३ गहिया ताराचंदेण ५०७५ गाढं परिवेतरस, तुह ८८७६ गाढाउरत्तसंपण्ण - साहुगिहि७०९६ गाढाणि ठइस्से हं, उग्घा८०१२ | गामनगरा ऽ ऽगराइसु, ४०५ गामनगरा गराओ ४८६३ गामम्मि जत्थ सुणिगा,
३७५१ गामाऽऽगरनगरे ६९३९ गामे गोत्ते य भयं,
गवलगुलियासमप्पहगहचकमेकलेलं, पाडे
गहनाऽऽसेवनतदुभयगहणासेवणरूवं, सिक्ख
૨૮
३२०६ | गामे वा नगरे वा, खेत्ते १२१७ गायंतधुणंतपर्वत
२१६३ गायंतेहिं तेहि य, अमच्च९३९३ गायइ नच्चइ धावइ, कंपइ
३४९८
गायइ नच्चइ धोवद, चलणजुर्य
३६४७
गारवतिगेण रहिओ,
गारवपंकनिबुड्डा, अइयारं गारवपडिबद्धस्सा
गालियवसणा उक्खणिय
५१२
८७८०
३७७७
४३७९ गावीओ वालियाओ,
२२९८ गिण्हइ पच्चक्खाणं, खण
२३३२ गिद्धाऽऽइभक्खणं गिद्ध८९५५ गिम्हुम्हहयस्स दुहं,
गिरिनयराओ अम्हे,
गिरिसिहरेर्हितो तुंग
९६५
५९५३
८८२२
गिहनाहे सग्गगए, जिणिंद
२००२ गिहसामियनगराऽऽरखिएहि,
५३१५ गिहसारं नरवइणा, गहियं ५६८१ गिहासमं विमोत्तूण, ४८९९ गिहिसाहूभयविसया,
७१८४ गिहीण उ इहभविया ३१२७ गीयत्यपायमूले, होति
८९५३
४५८
९६२
७६७३ गुणकारओ ति भुजद्द,
१३२५ गुणकित्तणं कुर्णतेन,
गुरुवा
गीयत्थो चरणत्थो, गीवाऽभावे चउतिदु
गीवाविरहे माझं, चिबुगा
६७१
७००४
गुणगणहरगणहरनामगुणदोसे मुणिकणं,
८४३९ गुणपयरिसकणनियरस्स,
२३८७ गुणपसरसवणसरहस
२१६८ गुणवाहाए बुद्धी
६०९७ गुणरयणमहानिहिणो, ९५३ गुणरवणहारणं दोस ८४८२ गुणरायण्यहाणि, नमामि २३७५ गुणसंकुलं कुलं किं,
१८६३ गुणसंजोगेण विवजिओ ७०८ | गुणसिलए उज्जाणे, ६४२१ गुणसुट्ठियस्स वयणं, २८१३ गुदतालुयजीहाऽऽईसु, ७३९० गुरुकम्मणो कहं
६०९८
गुरुकहिओवाएणं,
४१३६ गुरुकुलवासे सुचिरं
३१४१ गुरुकुलवासोवगओ
५७७४
९९८८
६६०४
८१५८
७९८५
५३०२
३४५२
३८६०
८४४१
५६६७
१५५६
३४५९
८९९६
५८५२
८८४
१२८८
५८२२
५६७८
१७६४
७१५
२२३७
४६५६
४६२६
३३१९
३३०८
४९२०
२५५०
७६३२
५०७६
५७९३
९९७६
१७१५
८२८५
६३८९
१० ६६१७
५९६७
९२९५
८९०७
३१६३
२४७२
१९२७
३४९५
७२३९
Page #322
--------------------------------------------------------------------------
________________
गुरुकोवजलणजालागुरुकोवजलणजालागुरुगब्मभरक्कन्ता, गुरुगिरमुवव्हेंतो, गुरुगिरितडसंभूयं, गुरुचरणपसायणओ, गुरुछंदाऽऽणंदरुई, गुरुजणण्याऽऽईणं, गुरुणा पण्णविओ सो, गुरुणा भणियं नरवर गुरुणा भणियं भद्दय गुरुणा भणियं भद्दे गुरुणा भणियं भद्दे गुरुणा वि य संसारागुरुणी व अंगपडिचारिग गुरुणो धम्मुवएसे, गुरुदेवयापणामं, काउं गुरुदेवाऽतिथिपूयणगुरुदेवातिहिपूया-पडिवत्तिगुरुपक्खवायविहियाऽगुरुविहियथूलभद्दोवगुरुसंवेगपरिगतो, गेएणं नट्टेण य, अक्खित्तगेण्हइ य इममऽभिग्गहगेहट्ठिओ य संतो, गेहसमीवनिवेसिय-पोसहगेहसिरी देहसिरी, सिद्वत्तगेहस्संऽतो खित्तो, भणितो गेहे जहा पलिते, सेसं गोच्छे बेइ चउत्थो, गोळे पायोवगओ, गोमहिसिकरहपभिइयगोरवलज्जाऽऽईहिं, नेवागोवालदारगेहि, चउहिं गोविंदसयाणुगयो, गोसम्मि गओ नंदो, गोसाणमंसपडिसेहगोहा समागया तं, गोहेममहीदाणाणि, गौडी पैष्टी तथा माध्वी,
५९१० ६८७३ ५४८५ १९४० घणकुड्डे सकवाडे, १४२७ घणमालाओ व समुण्णमंत४५५५ घयखीरुच्छुरसेसु य, साऊसु १५१८ घयभायणमज्झगयं, ३८२४ घरदेवउलविभागो, ५११८ घाओवाए पेहइ, तम्मारण४७८१ घायं काउमणेणं, ५३३४ घुणखद्धमज्झसारो, ५३३८ घूयाऽणुरूवनयणं, वयण३४१७ घेत्तुं च इमं सम्म, ४४९२ घेत्तुं सा तीए सम-प्पिया २४५८ घेत्तूण अप्पिओ नर९४४१
घेत्तूण य पव्वज्ज, १५१३ घेत्तूण सारमऽत्थं, ४९३ घोरं तमो तुहंऽतो, जा ९५५४ घोरतवकिसियकाओ. ४४४३ घोसावियं च तेणं, २४९२ घोसाविया अमारी, ९१६७ ९२९२ २७७४ २४६२ ७४५६
चवणसमए य तुमए चइऊण वि किर संगं,
५९५५ चइयभवणंऽतो जं, सुत्तं
३०४८ चउकारणपरिसुद्ध, कस
८८५२ ५२६१ चउगइगएण हे खमग
८३८७ ४४३९ चउमासियाऽइयारं, खामेउं २१७४ ५४३८ चउरंगबलसणाहो, दसण्ण- ३९६९ ३२३३ चउरंऽगाए वि सेणाए,
७७०१ ७३८६ चउरो चयंति विहिणा,
५३८६ ५६५७ चउसट्ठिसहस्ससुरूव
४५११ ५९३९ चउसरणगमणनाम,
८३२३ ८२०२ चउसवणा साहणं, छस्सवणा ५०४२ ६७०६ चउसु वि गईसु जं जं,
३६१५ ११५९ चउसु वि दिसासु चउरो,
५३८७ ७७७४ चउहि समएहिं दंडग
९७४९ ७७८५ चक्कंऽकुसकुलिसज्झय
९४४४ ५३४१ चक्कलविसालमूलो,
९६६९ ३७७२ चक्कीण वि न य सुहं
५३६१ १८५४ चक्खिदियदोसे पुण,
९०२५ ९१७९ चक्खूरागो एवं-विहाण
९०७६ ६७५८ चण्डगइनामधेयस्स, पवर- २७२ ९०८५ चत्तारिजणा पाणग
५३८५ चत्तारि महाविगईओ,
४०४० चत्तारि वाइमुणिणो,
५३८३ चत्तारि वामहत्थे, हियए
३१७३ चत्तारि विचित्ताई, विगई
४१३९ चयइ य अइप्पसंगं, सिंगार
२७५९ चयरित्तीकरणाओ, चारितं ८९३७ २०३७ चरणकरणाऽणुओग
३९२७ ३१५४ चरणगुणविप्पहीणो,
५९५१ ७४३० चरणम्मि वि मूलुत्तर
५०५४ ९१०७ चरणाऽऽइघट्टणेणं,
५०४९ ३१८० चरिउं पि चिरं चरणं,
७९५१ ७८३८ चरिऊण चिरं चरणं,
११७७ ३१३२ चरिमसमयम्मि तो सो,
९७५६ ९४५८ चरिमाए कुंचिगाओ,
८२२८ ३१८१ चरिया छुहा य तण्हा,
२१४४ ३१५२ चलइ ववहरइ कह सो,
६३८० ८०२२ चलणेसु णिवडिऊणं,
५३३७ ६२५३ चलणेसु निवडिऊणं,
६२१० १२५१ चलणेसु निवडिऊणं,
६२३४ ८०६५ चलवलइ तसइ नासइ, लुक्कड़
७१२२ ६४०० चलिओ अडवीहुत्तं, दूरे
६२५७ ९५३१ चलिरथिरथोरथंभं, कंपि
४८२४ ३६३३ चवणसमए य तुमए,
३५९
३५००
७७१० चंकमणं पि हु तिक्खऽग्ग९६७६ चंकमणठाणनिसियण९५२०
चंडभुयदंडमंडव-निवेसियाऽ६९४१ चंदणरसचच्चिक्किय-देहो ९२२१ चंदसणिभोमसूरा, ९१४७ चंदाउ नीइ जोण्हा, बहुस्सुय८१
चंदायए दिणेसो, अहव ६८१४ चंदावेज्झयआराहणाऽऽइ, ७०८९ चंदो जइ दसमगओ, ८०९३ चंदोदए वि पयइ७१४७ चंदो वि होज्ज उण्हो, ७०५३ चंपाए नगरीए, अज्झावग
चंपाए नयरीए, असोगचंदो चंपाए नयरीए अहेसि भाणू चंपाए नयरीए, तच्चण्णियचंपाए मासखमणं, करित्तु चंपा नामेण पुरी, आसि
Page #323
--------------------------------------------------------------------------
________________
७३४
चवलत्तमुवेइ बलं, जीयं चवलत्तमुवेइ बलं, जीयं चाओ १० मरणविहत्ती चाडुसएहिं काऊण, वल्लहं चाणक्कपंचतंतय-कामंदचाणक्यसगडालाऽ-भिहाणचारणमुणिपुंगवकहियचारित्तपक्खवाओ, गुणाणुचारियचोराऽभिमरेहि चावल्लयाए तत्तो, उड्डित्ता चिंतइ अचिंतणीयं पि, चिंतणमऽवि सयमोल्लं, चिंताऽइक्वंतमऽवयण-गोयरं चिंताऽणंतरसमकालचिंताऽणंतरसहसत्ति-संघचिंतामणि व मूढा, चिंतिताणं धी जीविएण, चिंतिज्जते य इमम्मि, चितेंति ही ! अकज्ज, चिट्ठा रयहरणं, दोसा चिक्खल्लपाणथंडिल-वसहीचिटुंति जहा न चिरं, चिट्ठइ दिट्ठिविसगोयरम्मि, चिट्ठउ ता पावमईए, पावमाचिण्णं सामण्णेणं, सामण्णं चित्तं च वेयइ भयं, चित्तं समाहियं जस्स, चित्तचपलत्तणेणं, रसायलं चित्तसमाहाणं चिय, चित्ताऽइक्कन्तपयाणओ चिन्ताऽणंतरघडमाणचिन्ताऽणंतरसमकालचिन्तारघट्टसंजोयणेण, चिन्तासन्ताणपरं, जइ चिन्तेइ पुव्वभज्जं, कहं चियमंससोणियस्स हि, चिरकालं जीवउ मज्झ, चिरकालकलियनिम्मलचिरकालपेसियं तुम्ह, चिरकाललद्धछिद्दाहि, ताहिं चिरकालवोलियाणि वि, चिरकालाओ एत्था-गओ चिरकालाओ पुंडरिचिरचरियचरणकरणस्स, चिरदिक्खिओ त्ति संजम
७५१४ चिरपुरिसेहिं किंवा, ८०९ चिरभवपरंपरापरि-चियत्त७००६ चिरभवपरंपरोवज्जियाण, ८९२१ चिरमुवयरियं विविहो७०११ चिरवेलं अच्छित्ता, निय२४४५ चिरसमुवज्जियपुण्णेण, २२६५ चिरसुचरियसामण्णो वि, ७४१२ चुलसीइजोणिलक्खाऽऽ५२३८ चूयाऽणुमाणओ च्चिय, ६०७१ चेइयकुलगणसंघे, ५८०९ चेइयकूलगणसंघे, २४१७ चेइयदव्वं साहारणं २३०१ चेइयपसाहारणदव्व७६७९ चेच्चा मच्छरमुप्पण्ण८८२१
चोइंति सूरिणो तं, ४५६० चोज्जमिणं एत्थ जए, ५८१६ चोद्दसदसनवपुव्वी, महामई ९५६५ चोद्दसपुव्वधरा जे, ओहिण्णाणी९८२७ चोद्दसमपावठाणग-मेवं ७४२८ चोरऽग्गिवग्घविसजलहि८००७ चोरहरिओवहितं, गाढ७२०२ चोरा य तस्स भवणे, ९३७७ चोरा वि रक्खगतं, ३३६० चोरेहिं जंपियं सुयणु ७११७ चोरो व्व अवदारण,
चोलुक्कसुयाणं चिय, १८०१ ९९३३ ८३०९ ७६५६ २२१८ १२ १८२५ छंदट्ठियं सुरूवं, समसुह৩৩৩০ छंदो गम्माऽगम्मं, जह ४००१ छउमत्थमरण केवलि९८५ छक्कायरक्खणऽट्ठा, निविट्ठचेट्ठो ४२२२ छक्कायरक्खणपरो, ७५८४ छगणे मुत्ते दुद्धे, ६४११ छज्जीवनिकायाणं, घट्टण७६१९ छटुं पावट्ठाणं, परूवियं ६७७
छट्ठट्ठमदसमदुवालसऽद्ध७२४० छ??मदसमदुवालसद्ध३३७२ छ??मदसमदुवालसद्ध३५३६ छ??मदसमदुवालसाऽऽइ
जं एवं तेल्लोक्वं, णऽग्घइ ४६०६ छट्ठट्ठमदसमदुवालसेहि, ७८२० ५२६६
छट्टट्ठमाऽऽइणिटुर-तवो- ५१७९ ४१२३ छट्ठट्ठमाऽऽइदुक्कर
९९९९ छट्ठमयट्ठाणमिमं, निद्दिटुं
६८८९ ९००६ छट्ठीए बंभचारी, रत्ति। २७५८ ८६२ छट्ठो भणेइ तुम्हे,
९६८२ ५३५० छड्डावियपसमाऽऽयं,
९३२० ६५३६ छड्डिज्जइ धम्मकए, एगेहिं २६१ ८५८४ छण्हं खंडाणं खंड-पंचगं
८८०२ २९०८ छत्तत्तयपिसुणियसग्ग
४०१ १४४० छत्तत्तिगचिन्धबन्धुरं, ९३५३ छत्तावल्लिपुरीए, जेज्जय
१००५१ ११८८ छत्तीसगुणजुएण वि,
४९८० ४३०७ छत्तीसगुणधुराधरण
४३२७ १२३३ छम्मास तिण्णि मासा,
३२३४ ९९०१ छव्विहपज्जत्तीए, पयडसरीरो, २३२ ४६३९ छाया जस्स न दीसइ,
३११४ ७८३९ छिदेइ माहणं माहणि
६८७५ ६३२६ छिज्जउ सीसं परिगलउ, ९३५ ७९९९ छिज्जन्तअंगरक्खयं कुंतगग- ६५० २८४१ छिण्णतरुणो व्व ताणं,
६२२८ ६८६८ छिण्णऽद्धाणे सरिया-जलम्मि ९५३६ ७६४६ छीयणकासणमुत्तण
३२८८ १६५६ छुहियं सीहं कुवियं
७२०४ ५१४६ छेओवट्ठावणिए, परिहार
६११ ७३६८ छेत्तस्स रक्खणट्ठा, अडवीए ९१५१
१७८८
१६६८ जं अइतिक्खं दुक्खं, जं ७३८१ जं अज्ज सुहं भविणो, ३४४५ जं अज्जियं चरितं, देसूणाए ५३०३ जं अण्णाणी कम्म, खवेइ
जं अप्पणो अणिटुं, ८०४३ जं अम्ह भूमिगाए, ५०५५ जं असुई दुग्गंध, बीभच्छं ५९४५ जं उज्जमंति केई, ६१९३ जं उवणीयं अइदुल्लहं
जं उस्सग्गनिसिद्धाई, ८७६६ जं एक्को च्चिय जीवो, २२२५ जं एवं तेल्लोकं, णऽग्घइ
७०२५ ३३५७ ४०८३ १९७१ ५६०५ ३३७० ६०७४ २२७५ ५३४७ २८४५ ८६५३ ७९००
30
Page #324
--------------------------------------------------------------------------
________________
जं एस कीरमाणो, जं एस कीरमाणो, जं एस नमोक्कारो, जं कज्जमुवसमपरो, जं किंचि कयं पावं, जं किंचि जलयराऽऽईण, जं किंचि सुहमुयारं, जं किं पि एत्थ वसणं, जं किंपि पमाएणं, जं किर चिन्तामणिकामजं किर जलं पि पीयं, जं किर मणुयाण सुहं, जं किर मयस्स भारो जं कुणइ भावसल्लं, जं केइ देसविरति, गिण्हति जंघाबलं व हीएज्ज, जंघाबलपरिहीणस्स, जंघाबलहाणीए, देसंऽतरजंच कयाइ कत्थई, जंच कसायकलुसिया, जंच किर माणुसाणं जं चक्कवट्टिज्जं, भरहो जं च जिणपहुपणीए, जं च जुवइत्तणम्मि, जं च तहा माईसु य, जं च तहाविहसाहम्मिएसु, जं च तियसत्तणे च्चिय, जं च न संमं सुगुण:जं च नियरूवचंगिमजं च नियसामिभज्जं, जंच पमायमहामय-मत्तेण जंच परमत्थगोयर-संसयजं च मणुयत्तणे च्चिय, जंच महाऽऽरंभपरिग्गहाजंच वसियरणकारणजंच विचित्ततवोगुणजं च विसिट्ठजणाणं, जंच विसेसाभिग्गहजंच सुदुक्करतवचरणजं चिय पए निसिद्धं, तं जं चेइयदव्वुवजीवणं जं चेच्चा गंतव्वं, तमजं जं अहिलसणिज्ज, जं जं च तदाऽऽयण्णणजं जं जयम्मि जायइ,
६५४५ जं जं जीवाण जयम्मि, ७७०५ जं जत्तो तं तत्तो, पुण्ण५९१६ जं जत्तो य अहीयं, तस्स ८३४८ जं जत्थ जहा अंगं, निक्खि९३६९ जं जत्थ वत्थु जुज्जइ, ७९२७ जं जायइ निस्सल्लो, नियमा ४४० जंजीववहेण विणा, ५४९६ जंतप्पओगदारं, निदंसियं '३७४० जंतप्पीलणनेलंछणाण, ५४३६ जं तस्स साऽणुबंधो, ७२७२ जंताव कामिणीणं, १८९५ जं तेसुन वावारो, ४७०१ जं दुटुं ववहारे, लोए २२७६ जं देसचायवट्टण-निप्पीसणयं ११८१ जं नत्थि सव्वबाहाओ, ५३४२ जं न मए सद्दहियं, जं ४८९३ जं न लहइ सम्मत्तं, लभ्रूण ८४४६
जं नाणं तं करणं, ३६०५ जं निज्जरेइ कम्म, ८४६५ जं निज्जरेड कम्मं. ४५१३ जं नियमिय अप्पाणं, ८३५८ जं निरऽणुबंधमिटुं, ८४५० जं निरुवमरूवो वि हु, ८३२७ जं नेगंतेणं चिय, ६०२ जं नेरइओ कम्म, ८४६७ जंपंति पहुं अप्पाणयं ४२५० जं पयइचला पाणा, चिटुंति ४४१८ जं परदक्खिण्णाओ, १४५ जं परपीडाजणगं, हासेण ५५४५ जं पाणगपरिकम्मम्मि, ४३३५ जं पायवो व्व उद्धट्ठिओ ८४५३ जं पाविऊण परमे, नाणा
जंपिउमाढतो जाव, ८४५१ ज पि कयं कारियमऽणु६२२ जंपि किर पंसुलित्ते, ११९१ जं पि जहुत्तगुणम्मि
जं पि भरहम्मि लटुं, १३२० जंपियं हरिणा राया २८४६ जं पि य इटुं कन्तं, ३०५१ जं पि य कहंपि संपइ, ७५२० जं पि य तिविहं सल्लं, ३७३९ जंपि य पयईए च्चिय, २२७१ जंपियमऽजेहिं छगलेहिं, ३७३३ जंपियमऽणेण ससहर
जं सूलकूडसामलि-वेयर६०९० जंपियमहो महामुणि
११५७ २५८४ जं पि य विसिट्ठपयवी
७६५७ ५९० जं पि य सव्वंगपहाण
७६६१ ३५८३ जं पि य सियदेवंऽसुय
७६६८ २९५६
जं पीयं पच्छायइ, विमलं ७०४२
जं पुण बलविरियपरक्कमाण, २९६४ ७९०५ जं पुण भूईसुत्ताऽऽइएहिं, ३८६३ ३३११ जं पुण्णपावरूवं, वट्टइ
१९०० ८३४६ जं पुव्वकम्मनिम्मिय
५८८० २९१७ जंपेइ वच्छ! गेण्हसु,
६३१५ १५६३ जंपेन्ति भट्टवट्टा!, कीस ६२२१ ४६१५ जंबालपडलगाढाऽऽ-वेढणओ ८७१८ ७१४५ जंबुद्दीवे दीवे, सुत्तिमईए ५७२१ ६०८३ जंबूफलभक्खगपुरिस
९६६७ ९७८२ जं भवजलहिम्मि जिया,
७४१८ ९३५७ जं मुद्धो कुणइ जणो,
७०८५ ७४७२ जं मूलकारणं सो,
२२५२ ७८३३ जं रोगऽग्गिपिसाय
२२८६ ३७२५ जं व इह कुंडकूवाऽ
९३७९ ४०६९ जं वट्टइ उवयारे, उवगरणं ४०२३ १९२३ जं वट्टियमवयारे, तुम्ह
४४८ ३६१६ जं व निहयाऽरिचकं,
८९८७ ६६८३ जं वा किंपि कह पि
४२४८ २५०० जंवाऽऽगमपडिकुटुं,
७०४१ ७८२२ जं वा तं वा विसमं,
१७०७ ४२५६ जं वा तं वाऽसिस्स वि,
१७०६ १८८४ जं वा दंतवणिज्जं, रस
८३४५ ८३५० जं वा दिसमुवणीयं,
९८३३ ५७०१ जं वा पुच्छंताण वि,
४२४७ ५४७० जं वायाम न करेसि,
२३९५ ३५८७ जं विहियं हियय ! पुरा, १८९७ ४३७३ जं वेलं कालगओ,
९८१७ जं संचरणऽण्णोण्णे,
९६५३ ८३३० जं सग्गे सुरराया, विलसइ ८९८६ ८४५२ जं सत्थं जिणपवयण
२८३० ६४९२ जसपरबुद्धिकप्पण-पुरस्सरं ८३४१ ८८०३
जं सम्मत्तं सुत्ते, अविवज्जासो- २६९७ १७६७ जं सरवंजणमत्ता-बिंदुपया- ९३५४ ९४११ जं सरिसे वि हु मणुअत्त४३४ जं साऽणुबंधमिटुं,
३७३४ ९३३४ जं सामनए सन्ते, सन्ते
४६९ जं सुद्धकारणकयं, कारण- ८०२६ ५७४८ जं सुमिणे वि न पेच्छसि, १०४६ १३७१ जं सूलकूडसामलि-वेयर- ९५७५
४४४
६१०
२५९
Page #325
--------------------------------------------------------------------------
________________
जं सेवेज्ज अकप्पं, कुज्जा जं सेवेज्ज अकप्पं, कुज्जा जं सो वि महप्पा पबलजं हट्ठसरीरो वि हु, जइ अज्ज वि एस गर्म, जइ अणुजाणह तुब्भे, जइ अरिहा वि हु होउं, जइ अवणेह लहुं चिय, जइ इंधणेण अग्गी, जइ इण्हि निवारिज्जइ, जइ इह पेसुण्णं चिय, जइ उत्तरायणदिणाजइ एत्थ वि पत्थावे, उवेहियो जइ एयं चिय एकं, नरेसु जइ कहवि गुणपहाणो, जइ कहवि चिलाएहिं, जइ कहवि मागहेहिं, जइ कह वि य दाहजरो, जइ कीलगखिवणत्थं, जइ कुणसि ता परेणं, जइ खंडसिलोगेहिं वि, जइ चंडचक्किणो वि हु, जइ जलइ जलउ लोए, जइ जलइ जलउ लोए, जइ जिणवरेसु भत्ति, जइ जीवंऽगत्तसमत्तजइ तं संपुण्णं, चिय जइ तत्थ गणे कहमऽवि, जइ तहवि असुहकम्मोदएण, जइ ता एए एवं, असहाया जइ ता कया पमाणं, जइ ता को णु सुयमओ, जइ ता गुणरहिओ वि जइ ता जणसंववहारजइ ता तत्तगवेसी, ता जइ ता न कुणंतो च्चिय, जइ ता न गतो तित्ति, जइ ता परो वि खमई, जइ ता पसुणो वि इमे, जइ ता मायामोसं, जइ तारिसिया तन्हा, छुहा जइ ताव कसाय च्चिय, जइ ताव गहणसिक्खा, जइ ताव तुमं माणस जइ ताव थिरा ता पढम
५३९४ जइ ताव नाणचक्खू, न ४५१४ जइ ताव निहाणाऽऽइसु, ३८७१ जइ ताव परमदुलहं, संपाडइ ३१०१ जइ ताव मुणी गंता, ६४३० जइ ताव सुरो कि तस्स, ३४३५
जइ तुममिह पडिबन्धं, १३१३ जइ तूरवरपुरस्सर-मऽणेग८१६१ जइ ते एवं वुत्ता, हसंति ४२८९ जइ ते वि नमंतसुरिंदविंद६३३४ जइत्ता पउरे जण्णे, भोइत्ता ३१३३ जइ दगवारगमाणं, १२३८ जइ दाया छेत्ता वा, एत्य ६५०३ जइ दिवसे संविक्खइ, २८६३ जइ दुट्ठसुओ एसो, मुणिणो३७८६ जइ नऽत्थि गुणा ता । ६७६४ जइ न मरिस्सामि अहं, ३०३ जइ नाम तहऽण्णाणी, ८०१ जइ नाम परमधम्मो, १९२०
जइ नियम भंजित्ता, ७८५१ जइ नेव इंदियदमो, ३४३४ जइ पच्छा वि हु तुमए, ४०८६
जइ पढमं पिन काहिसि, ७२८३ जइ पढम पि न रज्जसि, १९१८ जइ पत्तियह न तुब्भे, ७०९० जइ परच्चक्कं वच्चइ, ता ३३१७ जइ पवयणस्स सारो, मरण४८५५
जइ पिटुंऽतं चट्टइ, सुणहो ९४७९ जइ पुण अणज्जजण९५६८ जइ पुण अभुज्जमाणऽत्थ९६०१ जइ पुण इट्टवियोगाइ, ६७८२ जइ पुण एगागि च्चिय, ५२९९ जइ पुण कहिंचि संचय६३९२ जइ पुण गेलण्णवसा, २५११ जइ पुण गेहसमीवे, ६६२३ जइ पुण तुमं महायस ५४३९ जइ पुण तुह निब्बंधो, ५५०६ जइ पुण तुह वयणाओ, ९५१७ जइ पुण ते उवयरिया, ६४५२ जइ पुण दुगंछिएसु, ९५९८ जइ पुण निरवेक्खो हं, ७२८६ जइ पुण वाही होज्जा, १४६१ जइ पुण होज्ज परोप्पर१९१३ जइ पुव्वमुहाऽऽयरिओ, २७८४ जइ पेज्ज चिय न भवे,
जइ सत्येण हणिज्जइ ७७९८ जइ बंभणो वि सुद्दाऽहमाण, ६५५३ ९९२३ जइ बज्झविसयचिन्ता-वावा- १९२८ ७६९८ जइ बिंदूहि भरिज्जइ,
६०८८ २०५६ जइ भयमऽत्थि मरणजं, ३७४२ १५३ जइ मण ! धरेसि सवसं,
१९३० १९६८ जइ मह समरहुयासण
६७६८ २२४१ जइ मूढलोयरइयं पि,
७८८४ ४७३५ जइ मूलगुणे उत्तर
४९३० जइयव्वं चिय धम्म
२९७६ १७६३ जइयव्वं जहसत्तीए, कम्म
५४८ ९५७३ जइयव्वं सव्वेण वि,
१७०२ ५६०८ जइया पुण सयलिदिय
२९६७ ९८३२ जइया रागा दोसा, गारव
८१५१ ६५८४ जइया हं नरनाहो, होमि
३६२ ६६२२ जइ लब्भइ निब्भग्गेहि,
५८८२ ६८२४ जइ लिहइ उरं तो दोण्णि, ३०८२ ९५११ जइ वत्थुसरूऽऽवालोयणाउ, १९१७ ५५९० जइ वा वि तहा दुसह,
३४३६ १११९ "जइ वासुदेवपढमो,
६६५८ ८९८१ जइ वि कसाया हेट्ठा,
७२६३ ३४३३ जइवि किर परमथोयं,
६२४६ ७५३५ जइ वि तुमं कुसल च्चिय,
४४६५ १८३३ जइ वि तुह पणयवच्छल्लयाए, ३७० ६२६१ जइ वि न कहिं पि हु
२२५१ १३१६ जइ वि न तज्जम्मे च्चिय, ७७४३ ७४१ जइ वि नियनियगिहेसु,
२८९० ३०८१ जइ वि परिचत्तसंगो,
४४४२ २८१२ जइ वि य दिवसेण पयं, ७८११ ३९५१ जइ वि सयं थिरचित्तो, - ४४०८ ४३७ जइ वि सयं न नियत्तह, ५३९२ जइ
वि सुयनाणकुसलो, १६८६ ८१६० वि हु णो पेच्छिज्जति, ४२५ ९४५० वि हु तहावि कत्तो
१६३१ २४५२ वि हु तुह सव्व च्चिय, ९८६६ ७५२३ वि हु पइदिणमऽपमत्त- ४८७९ १४१२ वि हु पयडीए च्चिय, ४५१ १११४ वि हु मणवंछियसयल- ४२४ ३७९४ वि हु महाणुभावेण, २४७१ २२६० वि हु विसट्टकन्दोट्ट- ४२६ ७०१४ जइ वि हु सो पज्जते,
९०९६ ११७९ जइ संपुण्णं पासइ,
३३०५ ४५७२ जइ सच्चं चिय चोरो,
१०७१ ५०३३ जइ सण्णाणतरंडं, अक्खण्डं १९३७ ६०७३ जइ सत्थेण हणिज्जइ,
२४०१
骨骨骨骨哈哈哈哈哈
૩૨
Page #326
--------------------------------------------------------------------------
________________
४३५
६४९१
२८८१
५४४
७६४७
जइ सव्वंगं संकोचिऊण, जइ सव्वंगं संकोचिऊण, जइ सव्वपोग्गलचओ, जइ से दुक्खत्ताए, सव्वे जइ सो कह वि न दाही, जइ सो भयवं भुवणेक्कजइ होज्ज गुणो विसयाण, जइ होज्ज होज्ज सड्ढा जइ होहिसि तिक्खकरो, जउणावंकुज्जाणे, बाहिं जक्खपडिमामुहाउ, दीहं जक्खापामोक्खाओ, सत्त जग्गंतो च्चिय निच्चं, जच्चकणगच्छवि पि हु, जणगं व हियं जणणि जणणि व्व परकलत्तं, जणणीए जणइ डोहलजणणीओ इव न कुणंति, जणणी वि भवंऽतरपत्तजणणी वि से अविच्छिण्णजणबहुले धणबहुले, जणमणहरणं रूवं, लच्छी जणमुहपरंपराए, सोऊण जणयंति किलेसं अज्जणम्मि, जणयइ ण केवलं इहजणसंचारविरहिए, एगम्मि जणियदुरराज्झवसाया, जण्णाऽहिगारसंतिय-मऽजेहिं जत्तियमेत्तो एसो, जत्तो तत्तो य खिवंतयाण, जत्तो पच्चक्खं चिय, जत्तो पाणिवहाऽऽई, जत्तोहुत्तो गामो, तत्तो जत्थ उण नेय मुणिणो, जत्थ जरमरणदारिद्द-रोगजत्थऽत्थमियनिवासी, जत्थ पुणाऽणाइभव-ब्भासजत्थ य दुहत्तजणमारणम्मि, जत्थ य नत्थि तणाई, जत्थ सुही वि हु दुहिओ, जत्थेव मासकप्पं, वासावासं जद्दियहाओ तं निग्गओ जमऽकम्मभूमिअंतरजमऽणंतम्मि वि न कयाइ, जमणिच्चयाइविसए,
३०८३
जमऽणुचियाऽऽसणगहणं, ३५७३
जमऽतुच्छमहामिच्छत्त३५७२
जमऽदेवो वि हु देवो, २०२८ जमलगजायत्तणओ, पुत्तो ३९१
जमऽहं तइया वंदण-मेत्तेण ७२२५
जमिम मिच्छादसण
जमुदासीणत्तं पि हु, ४८८ जम्मंतरम्मि उत्तम-देवो ९५५७ जम्मजरमरणदारुण-दीहर१४७७ जम्मजरमरणरणरणय६८३९
जम्मजरमरणसिहिणा, ३१९१ जम्मजरामरणदारुण२६३
जम्मजरामरणेहिं, पुप्फेहि८३१० जम्मणभवणऽब्भन्तर९०२६ जम्मणमरणविमुक्को, ८०३१ जम्मन्तरजणणी को
जम्मन्तरलक्खेण वि, न ८६३१ जम्माउ च्चिय निच्चं, २९६
जम्माऽभावे न जरा, ५६२६ जम्मि नरेंदे रज्ज, ६६९१
जम्मि य पउरजलाउल५२०१ जम्मि सणी नक्खत्ते, १८५८
जम्हा अणाइनिहणे, संसार४६९४ जम्हा अणिवत्तयसास१२४७ जम्हा अरिहन्तस्स वि, ७२६५ जम्हा अरिहन्तस्स वि, पत्तस्स ५७३८ जम्हा असच्चवयणाऽऽइएहिं, ७५०८ जम्हा इमस्स उवमा, न ५८९९ जम्हा उ विसेसेणं, सीयंति ९२९ जम्हा को वि हु चिरभूरि७९३१
जम्हा खवगो तम्हा, ममत्त.९८२२ जम्हा गुरुणो वि हु ८८१३ जम्हा गोउलसारइय-मेह१८१२ जम्हा चरित्तपालण-लक्खण३४२५ जम्हा जिणेहिं कहिया,
जम्हा तुज्झ कएणं, ८७२ जम्हा तुब्भं धम्मे, वण्णि९८२५ जम्हा तुह पिउविसभाविय५१६८ जम्हा न मोक्खमग्गे, ९८१२ जम्हा नरयाउ इहाऽऽगयाण, २४३२ जम्हा नरसुरलच्छी, लब्भइ ८८०१ जम्हा न सहमबायर-छज्जीव- ७५४२ जम्हाऽनिययविहारो, सक्खं ६०९ जम्हा पवित्तिलक्खण
जलचरथलचरखहचर३०५० जम्हा मच्छरगहिओ,
६३७८ ५५४४ जम्हा सिद्धे मोत्तुं, अण्णो
जम्हा सुबहूणं मीलगम्मि, २८९२ ८४२ जम्हा सुमणुण्णाऽऽलय
२२५७ ७६२९ जय अक्खीणमहाणस
५७३ ६४९० जयइ जिणसमूहो देसिओ ११२९ ६४९३ जयउ जयउ देवो, माणमीलंत- ११७ २९२५ जय करुणारससागर!,
९२६३ ४३३३ जयगुरुचरणसरोरुह-मऽभि- २११० ८५८९ जयगुरुणा भणियं साहु
७८४ १८०२
जयगुरुणो वीरजिणेसरस्स, ६५०९ ३३२५ जयगुरु! भवजलहित्तो, १९०९ जय जंतुविसरबंधुर-बंधो ९२६४ ९०३५ जय जगचूडामणिणा,
५७५ २१३० जयजयरवमुहरमिलंत
८६६४ ९५१६ जय जीव नन्द एवं, एगे २६४ ३२७५ जयजीववच्छलत्तं, ससरीरे
८५२९ २५०३ जयणाए जोगपरिभावियस्स,
३८९१ ९७१९ जय तइलोक्कमहापहु!,
२०६९ १७१४ जय तेलोक्कदिवायर!,
५७१ ८८५ जय देव! भीमभवसंभ
९२५९ ३१७२ जयधम्मधुराधरणेक्क-वीर ५७४ २७४४ जयनाहं वंदित्ता, गणधरमुणि- ७६१२ ३४७० जय निक्कारणवच्छल !,
९८५२ १३६१ जय निज्जियकुसुमाउह
२३६१ १४४२ जय निण्णिमित्तवच्छल!, १००१५ ७९१० जय निव्वाणपुरुम्मुह
१००१७ ४५६६ जय भवभयवारण ! सिव- ५४२ ७१७५ जय मोहतिमिरपूरिय
९८४९ २१८६ जय मोहमहाकुंजर
९२६१ ५५५८ जय रोगजरामरणाऽरि
९२६२ १५०२ जय वंदारुसुराऽसुर-चूडा- ९२६५ ९२१ जय विमलकेवलालोय
४१३ ८९३८ जय विमलकेवलाऽऽलोय- ९८५० ८८८ जयसि तुमं सिरिगोयम
९८५३ ९९१७ जयसि विजियकोह!,
१७७८ ९०३ जयसुंदरो त्ति पढमो,
३४६३ ६३५९ जय सुक्कज्झाणाऽनल
९८५१ ९७३० जय हिमवन्तमहाऽचल
५७२ ७५४७ जरचीरियानिवसणो, लीहालय- ७४४४ ३३८ जरजम्ममरणरणरणयभीमु, २३५० २२३९ जरतरुदलं व कहवि ह. २०४८ जर १ सास २ कास ३ दाह ९२८४ १४३४ जलचरथलचरखहचर
८४०५
४५
२४८
33
Page #327
--------------------------------------------------------------------------
________________
३११२ जहक
४६९१
जलणाऽऽउलो वि भग्गो, जलणाऽऽउलो वि मग्गो, जलणो वि पावहेऊ, कह जलणो वि होज्ज सीओ, जलणो व्व दहइ भुवणं, जलतीरठिओ पट्ठीए, कयरवी जलदुग्गे थलदुग्गे, जलनिहिसंगेण व पत्तजलमाणमणिपहुफुण्णजलसंथारगयस्स वि, जलहिगया जलचरभक्खणे जलिओ हि कसायऽग्गी, जल्लमलदिद्धदेहो, लुक्खो जवणक्कंडणपायाऽऽइ-मद्दणं जवणियअंतरियाओ, धरियाओ जस्संऽगवओवुड्ढी, जस्संगुलीओ सहसा, जस्स किर कोवकलिणा, जस्स तह सत्तुपडिहयजस्स दिवसं पि एकं, जस्स धिई तस्स तवो, जस्स निवाए वि गिहे, जस्स परे सयणे वा, मित्ते जस्स पसाएण इमं, रायसिरिं जस्स पियविप्पियपरे, परे जस्स मणोगयणयले, जस्स य घरम्मि सो लहइ, जस्स य जिणमुणिचलणुजस्स य जीहऽग्गम्मि, जस्स य सुक्का विट्ठा, निट्टयं जस्स रविम्मि वहते, जस्स वसेणं पि य कामिणीण, जस्स विणओ स नाणी, जस्स सयणीयगेहे, महाणसे जस्स सिरे कागोलूगजस्स सिरे गोमयचुण्णजस्स सिरे वंसलयाइ-संभवा जस्साऽमाणुससामत्थजस्साऽऽसमम्मि मुणिणो, जस्सुत्तमऽट्ठमरणम्मि, जस्सेह न बहुमाणो, जह अंबिलेण दुद्धं, जह आगमपरिहीणो, जह आगमेण वेज्जो, जह आणवेइ सामी, तह
६१७८ जह आयासे लोगो, ६२२६ जह आवायं विसयाणं, ७७३६ जह एस गिहत्थंभो, ६२३३ जह कंसियभिंगारो,
जह कज्जमाणयं कड७६८५ जह कागणीए हेडं, ६९०१ जह कालम्मि सुखेत्ते, ७६५५ जह कि पि कारणं पा५३५७ जह किर दुइंतेहि, तुरएहिं ९५६७ जह किर विभंगिणो ४०८४ जह कुंडओ न सक्का, १२१५ जह कुसलो वि हु वेज्जो, ६०८४ जह कोई रोगिवेज्जो, ६८०५
जह कोवि नेव जाणइ, ३२०८ जहचिंतियत्थसंपाडणं ति, ३२८४ जहचितियफलसंपत्ति५९१४ जह चेव चारुदत्तो, गोट्ठी
जह जलहराउ वुट्ठी, जह ७५५९ जह जह करेइ माणं, ८९४४ जह जह करेइ मायं, ३२३५ जह जह किर पडिबंध, ५२८७ जह जह कीरइ गिद्धी,
जह जह कीरइ संगो, ५२८८ जह जह तस्संकमणं, ७५५३ जह जह तस्सवणरसो, ५७६१ जह जह दढप्पइण्णो, समणो ८४० जह जह दोसोवरमो, ३१६४ जह जह परपरिवाओ, किज्जइ ३२४९ जह जह परपरिवायं, करेइ ३१४७ जह जह संगच्चाओ, तह १५६१ जह जह संवेगरसो, वण्णि१६८८ जह जह सुद्धसहावो, दोसे ३०८७ जह जह सुयमऽवगाहइ, ३२५२ जह जह सुयमऽवगाहइ, ३२७८
जह जाणिऊण दोसे, ३२०४ जहठियलोगसरूवं, वियाण१६३८ जहठियसामायारी-कुसल
जह तं आराहित्ता, सिद्धि ५४०० जह तंदुलस्स कुंडय-सोही १३५१ जह तं सम्म आराहिऊण, ६४४७ जह तरुणो साहपसाह-पुष्फ७८०८ जह तह परिभमिरो वि ७८०७ जह तह भासित्तणमऽवि, ९१४ जह ताहि तीए वुड्ढी,
जह सा सव्वं सच्चं, इमं ७९०४ जह तुंबस्स दढत्तं, विणा ८२०० १८३५ जहथाममुज्जमतो,
८९१० ३०९६ जह दायव्वा तह वणिया ५०४४ ४९२७ जह दीवा दीवसयं, पइप्पएसो ८९१९ ६५१६ जह न वरिसन्तमेहेहि,
१९३१ ३३५४ जह नाणदंसणाण, य
७१८ ६२२४ जह नाम कंटगप्पमुह३२६ जह नाम पट्टणगया, मोल्ले ८८२० ४०६० जह नाम महावाही विहुरत्तं
७१७९ ४८८८ जह नाम महासत्तू, दावेइ
७१७८ ८१५० जह नाम सारगब्भो,
८२१३ ४९८६ जह निप्पम्हदिसाए, पावारे ६२७१ ४९७८ जह पयइकुसलसयलि
७२९१ ७८५७ जह परमंसं तह जइ,
७१४८ ६१९ जह परमऽण्णस्स विसं,
५६८५ ७६६० जह पव्वएसु मेरु, उच्चागो ७९०३ ८०६४ जह बालो जंपतो,
५०३८ ३०६३ जहभणियं जिणधर्म,
१०९५ ५९६६ जह भद्द-मंद-मिग-सं
४३६१ ६००० जह मक्कडओ खणमऽवि, ७८४६ ७५३६ जह मक्कडओ पक्कप्फलाई, ७९४६ ५४४० जह य अणंतरजायं पि,
६७ ७२१७ जह य असंपत्तीए, पत्थिय- ६२७३ ६३८६ जह य विभंगिकएहिं,
४८९१ ७७३४ जह रण्णो रंकस्स वि,
८८९३ ८९२७ जह राहुपहापडलं, किर
६४८० ८८३९ जह राहुपहापडलं, हणइ
६४७८ ६३८५ जह रोगिणं न सज्जी
४६६२ ६३८४ जह रोहिणी उ सुण्हा, .. ८२४१ ७५३९ जहवाइणो तहाका-रिणो ४३९५ ४९ जह वा तह वा परिसंठियस्स, ५९५ ४९९५ जह वा रक्खियवहुया,
८२३८ १३४२ जह वालुयाए अवडो, पूरइ ४९२३ ७४६४ जह वा सा भोगवई,
८२३५ ८०२४ जहविहिकयपुच्छस्स वि, ४८५३ ८७९६ जहविहिभावियभावण
३९७९ १५३२ जह संधाणुप्पज्जंत-जंतु
७०७६ ९८३८ जह संवरियदुवारे, न
८७६१ ९६८९ जह सण्णद्धो पग्गहिय
४३९९ जह सरणमुवगयाणं,
४३७१ ८२०१ जह सव्वओ असंवुड-वियड- ८७५६ ४५२० जह सा उज्झियनामा,
८२३२ ८७४ जह सागरम्मि मीणा,
४५६१ ४४७८ जह सा सव्वं सच्चं, इमं
९०१९
६७६
२२५८
३४
Page #328
--------------------------------------------------------------------------
________________
जह सीयतावपवणाऽ-वधूयजह सीयतावपवणाऽ-वधूयजह सेट्ठी तह गुरुणो, जह होइ तहा निययं, जहा जहा भवे लाभो, "जहा लाभो तहा लोभो, जाइकुलरूवनेवत्थ-गोयरा जाइकुलविणयनाणे, जाइकुलाऽऽइमयपरे, जाइजरामरणहरं, सद्धम्मजाइमयं कुलमयं, रूवमयं जाइमयाऽवलेवा, मायंगजाईकुलसंपण्णो, पायमजाईसरणं उप्पज्जिही जा उ य दिया राओ य, जाउ वि लडहलायण्णजाए कहिंचि खलिए, लज्जा जाएज्ज संकिलेसो, बाहिज्जजाएण जीवलोगे, सव्वेण जाए दिसाए गामो, जाए पभायसमए, चोरो जाए पभायसमए, तत्तो जाए पभायसमए, पुण्णो जाए पभायसमए, सविम्हयं जाओ अज्जेव अहं, अज्जे जाओ न समं बंधुहि, जाओ पगुणसरीरो, जाओ भोयणसमओ, जाओ य तम्मि समए, जाओ य नियगुणेहिं, जा का वि केण वि जा किर एगंतसुहो, जा गंतुं आरद्धो, ता जागरण-सुयण-छीयणजागरिया धम्मीणं, जाणंतस्सायहियं, अहियजाणता वि य विणयं, जाणतो अजाणतो जाण किर सण्णिवेसे, जाण मणवणणिगुंजे, जाणसि अथिरा नेहा, जाणसि तुच्छमिह सुहं, जाणह य मज्झ थाम, जाणामि जहा सम्म, जाणियपरमत्थाए, अह
ज ८७७३ जाणियपरमत्थेणं, सेणा८२३१ जातो च मए सद्धि, पडिबंधो ३२६५ जातो विसयाऽभिमुहो, १७७० जा न पसीयइ थेवं पि, ६०५९ जा निच्चपयट्टविसट्टनट्ट७३६३
जा पुण रूवपसंसा, अंधिप्प४९०१ जा पुण सरूवगुविलत्तणेण,
७०१७ जायंति न हीणंऽगा, • २९७८ जायं पंकम्मि जलम्मि,
६५४२ जायइ जाओ वडइ, जह ६१८३ जायइ मुणालसीयल४९०२ जायइ हियए तालो, वंसो ९९८३ जा य बुहसलहणिज्जा, ५९२ जायवकुलनहयलदिणयरस्स, ३१४ जाया तदेगचित्ता, भत्तारो४९४९ जाया पुरम्मि वत्ता, १२२२ जाया पुरे पसिद्धी, ताहे ३६२९ जाया य समीवग्गाम९८२६ जावं छज्जीवणियं, उक्कोसा ६४६६ जाव अहं नियकिच्चं, ८६१८ जावइयाई जलाई, वीईओ ७१६४ जावइयाई दुक्खाई, होति ३९६२ जावइयाउ रिद्धीओ, होंति ३७८३ जावइया उस्सग्गा, तावइया ७४१७ जावइया किर दोसा, ७२४१ जावइया किर दोसा, ६९६४ जावऽज्जवि अणुवहओ, ८८२ जावऽज्जवि किर सबलो, ६६०२ जावऽज्जवि लक्खिज्जइ, ९३९० जावज्जीवपइण्णा-निव्वहणा८५५९ जावष्णुरागी लोगो, ६१०५ जाव दिएहिं न भुत्तो, ७६८९ जाव न वाया अक्खिवइ, -७३५५ जाव न समत्थकम्मि१३४० जाव न सम्मं अवगा-हिओ
जाव य केत्तियमेत्तं ५५०५ जाव य दंसणपडिमा
जा वहइ गरुयपरिहा७६५१ जा वि य इच्छामिच्छ-प्पमुहा ३१८ जा वि हु गरुयकिलेस३१७ जावेण साहियव्वा, अह ४९१८ जा सुळु वायणा पुच्छ४९७६ जासु नयरस्स लोगो, ६३५७ जाहे पुण उवसग्गा,
जिणहरजत्ताईसु य, महू९०६५ जाहे य पावियव्वं, इहपर
८८३८ ३५८ जिणकप्पऽब्भासीण व, ४०२२ ८०६८ जिणकप्पियाऽऽइविसयं, ३३६६ ९१९० जिणदत्तो पुण सलिलं,
७७८३ ८४ जिणदाससावगो विय,
११२५ ७३६९ जिणदेसियं ति जिणसेवियं ६१८ ५९७ जिणधम्मणुरत्तिण निरुव
१११० ५६१७ जिणधम्मनिच्चलमणा,
३९४९ ८१४१ जिणधम्मनिरयचित्तो,
६३४२ ६०२३ जिणधम्मपच्चणीय-तणेण ६४०६ ३२४७ जिणधम्मपालणपरा
३६३५ ३१९४ जिणनाहवंदणटुं, उक्किट्ठाए ९२९६ ४५७ जिणपडिरूवं वरिया-यारो १२१८ ६९०४ जिणपयपूयणवंदण
६७९४ ४४२९ जिणपहुपणीयजीवाऽऽई- २६९१ ३५०९ जिणपायपूयसुहसिद्ध-खेत्त- २३३५ ४८०५ जिणपूयं काऊणं, भणियं ६४१६ १०९२ जिणपूयापरिणामो,
२१२०. १३२८ जिणबिंबं अण्णम्मि
२८१५ ३५०६ जिणबिंबपइट्ठावण-सुय
१००४८ ८००५ जिणबिंबपूयणाओ,
३२२८ ५५९३ जिणबिंबे वा मुणिसाव
२९२८ ९७०६ जिणभणियपवयणमिणं,
३६१० २८५३ जिणभणियाऽसद्दहणं,
३०५५ ६१६५ जिणभवणं १ जिणबिंबं
२७७६ ७९६५ जिणभवणाऽऽइपयाणं,
२९१५ ३३६५ जिणमयभावियबुद्धीण,
१००४९ ११९५ जिणमयमयरहरुप्पण्ण
१००१२ ९४६१ जिणवंदणऽट्ठपट्ठिय-सेणिय- ५९२६ ७४२ जिणवन्दणत्थर्मितो,
७३१ २५२२ जिणवयणं पढमं सुद्ध
१३३३ ६२२३ जिणवयणदक्खचक्खू वि, ७१९० ३५५८ जिणवयणभावियमई,
६५४४ १४४३ जिणवयणमऽमयभूयं,
८३६० १८४४ जिणवयणमऽमयभूयं,
९५७० २६२२ जिणवयणमुणियतत्तस्स,
२९६९ २७०९ जिणवयणविरहिओ इह,
८६२३ ८३ जिणवयणसमरसाऽऽपत्ति- १९५४ १५८१ जिणवयणसुइपभावा,
४६५४ ४३२ जिणवयणाओ नाउं,
२२०९ ३०६९ जिणवयणाऽमयसुइपाणएण, ४६४५ ५९१ जिणसासणलहुयत्तण
४८१४ ९२७४ जिणसासणसरवरराय-हंस- ८९४ ३५७० जिणहरजत्ताईसु य, महू
२२७४
34
Page #329
--------------------------------------------------------------------------
________________
जिणं नवीकरेज्जा, सिपण
जिणं नवीकरेज्जा, सिणं जियइ तिदिणं स सव्वं, जियकोहमाणमाओ, जियकोहे हियमाणे, जियचउकसायसेण्णो, जियनिद्दछुहपिवासो, सव्वजियमच्छरे जियमए, जियकामे
जियरागो जियदोसो,
जियसत्तू पाहता, पभूयजियसत्तू पुण मग्गे, जियसेणसूरिसिस्सिणिजीए अच्वंतं पणयवसओ
जीए विओगऽग्गपलीजीयं पितम्मि गयाजीयं संजमपरिपालणं
जीवंत तुझ पिया जीवं पटुच्च फलाजीवगयाऽजीवगया, दुविहा
जीवत्तम्मि तुल्ले वि जीवदयाइविहीए, धम्मो जीववहो अप्मवहो, जीवदया
जीवस्स जमिह तोसो, जीवाजीवाइपयत्थ रुइसरूवं
जीवाऽजीवाइसमत्यजीवाजीबा इसमत्यजीवाणं एतेण चैव जीवाण कम्मबंधी, जीवियमरणाऽऽसप्पयोगजीवियमिच्छेतेणं, पडिवण्णसुपत्तभू, चिट्ठति
जीवो कसायकलुसो,
जीव कसायबहुलो, जीवो देवो एसो त्ति, जीवो बंभा जीवम्मि,
जीहाए वि लिहतो, न
जीहा वि जस्स सामा, जुगमित्तनिमियनयणं, जुगत्तनिहियनयो, जुगवं सव्वं नेयं, निउणं जुगविगमसमीरपक्खुद्धखीरोयजुज्झं च समावडियं, जुझपरिभावियच्या, जुझेण संपलग्गो, जुणेहिं मलिहि य,
ज
जुण्णो व दरो वा,
जुत्तमिर्ण जाणियभवठितीण,
२७९९
३२५८
६२३२ जुत्ता य इमा चिन्ता, ८२८६ जुत्तीसुवण्णगं पुण, ३७१७ जुवईण विजियहंसं,
४८३
जुवरायसमा साहू, सागारिय८२८७ जूया व मच्छिया वा, ९६२९ जे इह सत्थे भणिया, ४४३० जे उज्झिऊण वच्चंति, ४४२४ जे करयलम्मि लीलाए, ६२९२ जे किर करिकुंभत्थलजे गहणधारणाए, पडुया १८८० जे जेत्तिया य पुव्वि, १८१३ जेटुं कारणमेयं, मण्णे ७८८६ जेटुकणिट्ठसहोयर-भगिणि५६४७ जेट्ठऽज्ज ! रक्ख रक्ख त्ति, ९७९३ जेटुस्स गेहिणीए, तिव्व७९१२
९८७
७११४
६५७५
५५९४
५८७३
जेणं इह मंसासी, पाणिवहाजेणं चिय चितिज्जंत
जेणं चिय देहाओ,
जेणं चिय पइवत्थं पि,
जेणं चिय संतेसु वि,
६३१ जेणं चिय संसारो, २२१३ जेणंऽतरिओ हरिणो,
८५३४ जेणं तुमए तणमिव, ८३३७ जेणं स तुज्झ रज्जं, ५४४१ ९४३४
जेणं स भिल्लपल्ली-सुगो जेणं सो हरिकरिजोह९१६० जेण इमा पोक्खरिणी, १९३८ जेण कुबोहमहारित७२७७ जेण खरपवणताडिय७९१९ जेण जहणेणाऽवि हु, २१११ जेण तवं लुटेड, बच्चामो ७९६२ जेण तहाविहनिम्मल
४३७० जेण तुमए भवाऽगड३२८१ जेण न गणेइ गुरुणो, ८१७७ जेण न रुक्खाहिंतो जायइ ५६९ जेणऽभिभूया सत्ता, ९४४८ जेणम किलेससाहण५४० जेण सुकुलुग्गया वि ७६२५ जेणेयं नश्यनिवास- कारणं ३८९४ जेणेवं निरऽवग्गह-मस१२६८ जेणेव समत्थाण वि, १२१६
जेणेस जणो एवं, पवरा
39
जो किर जहण्णजोगो
७६४०
७६९०
७७३०
४१२८
८४३४
४२६१
४३८०
८३७
१७३०
२९६८
२९७७
८००२ | जेणेस नमोकारो, २१६० जेणेस नमोकारो, २२२९ जेणेस नमोकारो, ८८५५ जेणेहभवे परमं विदेसं ५८०५ जे तत्थ दुचितेण, ४९५१ जे तुम्हे सव्वेसिं, परम३२५० जे तुह अण्णाणवसा, जे
८८५६ जे ते वि हुंति आरा६९९४ जेतियमेत्तो संगो,
९८९९ जे धम्म अत्थकामा, नूणं १०५७ जे निच्चं धम्मरया, अमय
२८३३ जे निव्वाणगया वि हु, ६११८ जे पढमपावठाणग-पडिवक्ख७०५९ जे पयणुभत्तपाणा, ४५०३
जे पाणवहाऽऽईणं,
३९०६
जे पुण अणप्पतरविरिय
८९७
६०९४ जे पुण इह जीवेसुं, जे पुण जह एसो व्य ८५९४ जे पुण तओ विरत्ता, ८७१५ | जे पुण तम्मूढमणा,
८६२२ जे पुण सयं कुसीला,
८६८२
जे मे जाणंति जिणा,
८६५०
जे य अणिदियविहिणा,
५७३० जे य मणोवइकाया, ५५६६ जे य विमुक्कविरोहा ६३०४ जे वा किलामिया दूमिया ५२५२ जे वा संघट्टियअभिहया ५१४१ जे वि मणुयत्तणे विय ९२८१ जे वि य अच्चासायण१००४२ जे वि य पुव्वुत्तकमेण, ३२२ जे वि हु जहण्णियं तेओ९७११ जे साहू पंचविहं, सुद्धिम९४२ जे सुसमाहिम्मि रया, ३७०३ जे सेसा सुक्काए, अंसा ९८५५ जेहिं तेहि जह तह, भोयण
५१९५ जो अनिमित्तो वि अतक्किओ ७०८२ जो आसि रग ५९८६ जो इंदियाण
७२२७ जो एए बरवासे, जिधित्ता १०५३ जो एगविसोवगविप्प८६९४ जो एयपच्छिम प ४६०७ जो किर एयं पूरइ, ८५८७ जो किर कओ पओसो, ४७७० जो किर जहण्णजोगो,
५
५७१६
७८३०
८३८२
८५५४
५६१३
७९७
५७८१
२९२७
११८३
५२२३
२९१९
८४७७
४४०१
८४३१
८४३०
८४३३
११८५
२९२०
९७०७
३३८८
१७१०
९६९८
२७४१
३२३१
११०५
८९९८
६३५२
१०२५
९२०३
६१४०
८३३३
९७६२
Page #330
--------------------------------------------------------------------------
________________
जो किर जहण्णपुण्णो,
जो किर जहणपुण जो किर धीवलकलिओ,
जो किर मंसं नाऽसइ,
जो कोई एथ देवो,
जो को विहु अइयारो, जो को विहु अइयारो, जोगतिगेणासेवण
जोगप्पसण्णयाए य, चेव जोगमऽकारिज्जतो, जोगमग्गनिग्गहियमाणसो,
जोगा य वियोगा वि
जो गारवेहिं मत्तो,
जो गेहकुटुंबा सु जोगेहिं कसाएहिं कयजोगो त्ति कलिय तेहि, जोगो ति कलिय विहिओ,
जो जं किर कहइ कहं, जो जंघाबलरहिओ, जो जइणो चिन्तामणि
जो जत्थ सुए पढणाजो जत्थेव य जायइ, जीवो
जो यह करेड़ पावं,
जो जहियं सो तत्तो,
जो जारिसओ कालो,
"जो जारिसओ कालो,
जो जेण जिप्पइ इहं, जोणिमुहनीहरिओ
जो तत्थ सहू सो
जो तुम्हं पडिकूलो,
जोतिज्जसि वसभो इव,
जो दसवहज धम्मे, जो
जो न जलदप्यणाऽऽईस,
जो नियघरं पलित्तं,
जो परिभवइ अविणया, जो सत्वगुणरयणमण्डनो,
जो पुण असुइसरूवे,
जो पुण इयविहिविपरीय
जो पुण गिहडिओ च्चिय
जो पुण जिणप्पणीए
जो पुण तारिसमऽसणं,
जो पुण दो रविविबे,
जो पुण धम्मपवत्तो
जो पुण नो पडिवजह जो पुण पत्तब्बूओ
५८८१
११९४
७१४३
१४७८
झ ठ ड ढ ण जो पुण मत्तो नच्चंतओ
जो पुण रसाऽऽइगिद्धी
जो पुण लोभविवागं,
जो पुण सम्मं गुणिउं,
५०४७ जो पुण सविसेसाऽसेस
८३७७ जो पुल्वपरिचियाए, उब१४२६ जो भत्तपरिण्णाए, उवक्कमो २२५६ जो महिलासंसगिंग,
३८८८
जो व कुतित्थिय अइसयजोयणाणि छत,
३३०
१८८
जो य न तहारिहेणं, ५२९२ जोयमहामइमुनिजण९३९१ जो रज्जदेसपुरगाम
७९१३ जो लाभवं इहभवे,
१०९१ जो छह अच्छिणं सोक्ख११४५ जो वंतमिमं तेणं,
७४१३ जो वा करिजुतेणं, ३५५५ जो वा तत्थुवहासो, ८१२
जो वि य पाऊणं,
| जोव्वणजलहिं दहसिय
५८९
५५९९ जोव्वणमऽणुपत्तो ५६०७ जो संजओ वि एयासु,
९८२८ जो सम्मं नाऽऽस्लोए ५३८८ जो साहुगुणरहिओ, ५३९० जो सुयपरियाएहि, अव्वत्तो ११३३ जो हमे आलोयइ, ८०४० जो सो संधारणओ,
३०५८
६८२८
२४९
८३८१
३१२१
४३५०
१६०२
विरजन्ति विसं ३२९ |झाएज कसिणव ८७२१ झाणाउ निमेसं पि
४०९३ झायइ पडिमाए ठिओ,
२०५२
८९१८
४७४२
३२५५
२५६८
झ
ठ
५०७४
५२९३ वविकणं स्वणीए, पभाय
36
३१९९ |ठविओ तस्स पयम्मि य, २१४९ ठविओ पयम्म सिरिओ, ६०३० ठविओ महंतसामंत७६९२ उविओ य सबहुमाणं,
४२११
३९१९
वियं मंजूसाए, सा ठाऊण खणं चक्
३५६५ ठाऊन पंजलिउडो, सविम्ह ८१३६ ठाणं पराभवाणं, सव्वाण ६०१ | ठाणगमसुयणजागर४६३३ ठाणाऽऽइसु अइयारं, ८२५ |ठिहमऽन्तरेण तव्यत्ता
८३००
४३४७
६८९२
४७७६
३१०
३२१८
९३५९ उज्झतनिरंतरकुंदुरुक
डज्झइ पंचमवेगे, अंगं
६४५३ ८१४६
डढम्म जहा बीए,
८०६६ डिडीरपिंडपंडुरछतच्छण्णंतरं
३८८२
५०८०
८८५७
४९३९
णिययकुलकमअविरुद्ध
४९२५
४८५६
४७३
३२७३
९९६६
२७५७
ड
ढ
दक्षियकुमइदुवार ढकियकुमइदुवार,
ढलंतचारुचामरं पुरंत
ोिरणाऽवणीए, अगणिय
दुक्कन्तमत्तवारणं, भडाण
ढोएसु मे अलाबुं
ण
णवरं एगो तेसिं, सावयपुत्तोणवरं जत्तो जतो, स णियकुलनहयलचंदो णियडीकिलिटुचितो, ६८०९ णिवयकुलकमअविरुद्ध
५६३३
६८३६
१०८४
८७६
९०८०
९०५७
८५९९
७१८०
२७४७
५०९९
२२३५
९९९०
७९७५
९७१८
९६
३७३७ ९१२६
१०९८
७४४०
१०९९
८०८६
५८४८
५३५३
३१२
५००४
३७५५
Page #331
--------------------------------------------------------------------------
________________
णियसामिकज्जपरिचत्तदेह,
णियसामिकज्जपरिचत्तदेह,
णिसियऽगखग्धाया
ण्हाणविलेवणभोगण व्हायंतस्स वि नलिणीव्हायरस य जसं गाणि
हायाऽणुलित्तगत्तस्स,
अत्थमणत्वपर्यख,
तं आणिस्सरियं सयल
तं इंति सोऊणं, तुट्ठेणं ऊण सनियं
त
तं यमाणं नेवऽत्थि
तं एगया पलोइय, जुवराया
तं एवंविहगुणसं-गयं तं कसं सत्ताहं कललं
सगुणो
तं किंपि परमतत्तं,
तं किंपि सुहज्झाणं, तं कुण किंपि कज्जं,
तं च अपेच्छंतो सो,
तं च गुणरागिणो
तं च तदंतरचमरिंद-य
तं च तवकिसियकार्य,
तं च तहडियमाऽऽयणिकण, ताद वि.
तं च तहाविहमणुवम
तं च तहाविहमवलोइऊण,
तं च तहाविहमऽवलोड़ऊण, तं च तहाविहमाऽऽभोगि
तं च तहाविहिनिरयं, तं च न तह काउमणो
तं च न विणोवयारं,
तं च निसामिय सम्मं,
तं च बहुवसणखिणं,
तं चायण्णिय रण्णा, पयंपियं
तं चाऽऽरामं बाहिट्ठिएण,
तं चैव कत्तिर्व नियय
तं चैव पुरिं पत्तो,
तं चैव सुमरमाण
७५९८
१२२
२३८०
३२८९
३३१०
३२९०
९३८९
५१६१
त
पवित
तं खरम
तं जइ निमित्तकाले,
तं जयइ पवयणं पव-यणं
जलमधित्ता, संनिहिए
तं झायसु चित्त ! न तंडवियपयंडफणो, अरुणतं णत्थि ओसहं नत्थि,
तं तं सव्वं मिच्छत्त
तं तुहिक्कं काउं, मुणि
तं दक्ख सो बुद्धि
तं दट्टु नट्ठाओ, अज्जाओ तं समाओ संघरिज
तं नत्थि जं न जाणइ,
तं नमह तं पर्ससह, सं
१३९० तं नमह महावीर, अनंतराय १०३२ तं निसुणिऊण महपीढपीढ, १००१८ तं पडिले एतो, किरोमि ७८५५ तं पालित्था पत्थिव-मत्थ३३३ तं पि असेसं जाणसु, ८०२९ तं पि कहंपि हु पत्तो,
८८५४ तं पि सुतवस्सिसिक्खग१३३५ तं पि सुसाहुजणोचिय७३९ तं पि हु किर सद्धासलिल९९४० तं पुण इमीए भणियं, ७३३१ तं पुण गिहे व रणे २८११ तं पुण तिलजवगोहूम
१२७८ तं पुण दुविहं इहई, ६२२० तं पुण नाणद्दंसण-चरण७२४९ तं पुण पुयाकामो, ९४७४ तं पुण भतपरिण्णातं पुण मिच्छत्ततमोह२४५१ तं पुण रागाउ दोसओ ४०९७ तं पुण समणाणं समय९९२५ तं पेच्छिऊण तस्स य,
३०
२०७६
तं पेच्छिऊण राया, रूवाऽऽइ२५२० तंबूलभक्खणावील - खेल - २९०६ भमि तं रमियं ८७९३ तं भुंजिऊण राया,
६४६० तं मग्गित्ता वसहि, १७२४ तं महुमहेण वंदिज्ज१६३२ तं लिंगं जहाजायं, अव्वभि३५४३ तं वत्थं मोत्तव्वं, ६१३४ तं विण्णाणं सो बुद्धि५१८८ तं संविग्गमणो हैं,
36
तत्तो उव्वट्टित्ता, महाडवीए
७४८५
७४८७
१३७५
५५४६
४०१४ तं सव्वं पि वियाणसु ३१७५ तं सामरिंग संजमगुणाण, ११ तं साहेज्जसु तइया, महं ८१०८ सुद्धभावणाऽपिल
१९४३ तं सोडं सो धीमं, अभि
४२९८ ही हा हा!
२९४ | तइओ पुण गरुयनरिंद९३८२ इयं च पुणो खवर्ग, ५६४५
तइयाए वाराए, रेणाए
७३५३ तइलोक्कचक्कचमढण-विढत्त६८४२ तइलोकमत्थयमणी,
६५१४ तओ य नटुकायरं, हया९९ तकव्वसचितुडो, राया ८९८८ तकारणं च पविण ४ | तक्कालोचियनेवत्थ-धारिणी ९२४१ तक्खलाए तत्तो पक्खिवि ४७५८ तक्खसिलानयरीए, इक्खाग६६२७ तग्गंधलुद्धओ महु परो
७६८२
तग्गयचित्तो तम्हा, समऽणु
५८७७
तग्गवफलगाही पुन,
तग्घायकरा पुरिसा,
४५२१
४५१७ तच्छणछेयणमोडण- तोडण
७६६७
तज्जपणे य जे कोह
५०९२
१९३५
५४५६
तज्जणणीए सहि अच्च्छतो
""
तज्जम्मे च्चिय पावइ,
तज्जेट्टो पुण भाया,
२९०३
तडपत्तस्साऽवि विचित्त
५०४५
तणकट्ठेहिं व अग्गी,
४६८६ तणुदेसछिज्जमाणासु, ३६१९ तणुरोहाऽऽरंभाओ, ३४३ तण्ण अवेक्खाकारण४२६६ तण्णामाऽणुग असिया४८२१ तण्णिव्वहणुवचूहा, इयरे
९९८२ तहाऽऽइएस अइदुस्सहेसु
८५९८ २०४९
तहाकिलामियं गो, तहाहाऽऽपरितायिओ
९५९३ तण्हावोच्छेयम्मि, जीवस्स ९०८८ तत्तं दिसंति तवमऽवि,
८९१
तत्ततउतंबसीसय रसभरियं ६९२८ तत्ते अतत्तबुद्धी, जं १२१० तत्ते अतत्तबुद्धी, जा ४०८२ तत्तो अविग्गहाए, गईए २९७२ तत्तो ईसावसओ, , चाउव्वेज्जा९४०० तत्तो उव्वट्टित्ता, महाडवीए
-
६९१९
६८६९
९३२
४८५७
६८०७
२२०५
५५५६
११०३
६७९६
५५६१
६७०२
८१०४
५९७२
१४४९
७७१५
९६७९
३४१०
८४१७
६२४५
९१६१
५७५७
९९३४
४६८५
५४३५
७११३
९७६८
८५५३
७७२०
२८९८
४६१९
७७७९
७८९७
५४७३
८९७७
२४२
८३५४
९३८१
९७५७
९१६८
२४६७
Page #332
--------------------------------------------------------------------------
________________
७६८
७२४८
७९२
तत्तो उव्यट्टित्ता, विचित्ततत्तो उव्वट्टित्ता, विचित्ततत्तो कयसिंगारो, तत्तो कुणंति सामत्थतत्तो कुमारियाओ, तत्तो कुसलपवित्ति, तत्तो गंगातीरे, हंसा तत्तो गणिणो ताण तत्तो चुओ य सुकुले, तत्तो चुया नरत्ते वि, तत्तो चेइयभवणे, गंतुं तत्तो जलजलणाऽनिलतत्तो जलथलखहयरतत्तो तं मग्गित्ता, तत्तो तुब्भे वेस त्ति, तत्तो तेण समीहियतत्तो दुव्वण्णमया, तत्तो देवो होही, पुणो वि तत्तो देसूणं पुव्वकोडितत्तो निवउज्जाणे, तरुसालोतत्तो निसाए नट्ठो, गओ तत्तो निसियाए कप्पणीए, तत्तो पडिक्कमित्ता, तत्तो परेण लोगो, तत्तो पुणो वि तेहिं, तत्तो बब्बरमायंगतत्तो भगिणीरूवेण, तत्तो भयसंभंतो, तत्तो मओ य सो पुण, तत्तो मगहाविसए, सालि, तत्तो मुणिणा भणियं, तत्तो य उत्तरोत्तर-विसोहितत्तो य कज्जउज्झणतत्तो य चुओ संतो, तत्तो य तव्विरत्तो, तत्तो य तस्स निब्भरतत्तो य पंचपरमेट्ठितत्तो य पोसहं गाहिऊण, तत्तो य भवविवड्डी, तओ तत्तो लज्जाविगमो, तत्तोवएसयं सुह-गुरुं तत्तो वि अणंतबला, तत्तो वि चुया असरिच्छतत्तो विणिक्खमित्ता, तत्तो विवित्तदसे, निबद्ध
६९०० तत्तो सद्धम्मविरुद्ध-जंपिरं २१६२ तत्तो सुहुमं मणवइ२७८६ तत्थ अइदीहहस्सो, जो ३०७० तत्थ अणारियजणकीर१९७८
तत्थ इहलोइया संजयाण, ९१५४ तत्थ उ विग्गहसीलत्त४६१७ तत्थ किर नाणनयमय७६३३ तत्थ किर वेयणेणं, ५८३६ तत्थ खणिज्जंतम्मि, उड्डेहि २०५९ तत्थ गिही साहू वि य,
तत्थ जइ ता तमऽक्खय७६७ तत्थ जमऽरिहंतेसुं, ४९६२ तत्थ जुवइ व्व सुविया, ९०७२ तत्थ ट्ठिया य जइणो, ९२७८ तत्थ नरत्ते सुहुमा, ६९६० तत्थ नियाणं तिविहं, २१२३ तत्थ पढमं जिणाणं, ९७४४ तत्थ पढम पि सम्म,
तत्थ पविसित्तु विहिणा, ९१६३ तत्थ पुढवाऽऽइपणगे, २३५ तत्थ पुढवित्तणाओ, ९४२९ तत्थ पुण जत्थ गीयत्थ८७८५ तत्थप्पाणं पढम, ठवेज्ज २४६ तत्थ य अग्गीहोमो७६९ तत्थ य अच्चंतं दज्झ३९५५ तत्थ य अच्छंताणं, ३६६७ तत्थ य अविसेसेणं, वेहाण८६३९ तत्थ य इहभवपरभव-गुण२१६ तत्थ य करगहियगदो, ९१८२ तत्थ य गिहिणा जइ वि ५१७४ तत्थ य गिही मणी ८२३० तत्थ य गुणवंताणं, २३०२ तत्थ य जा उक्कोसा, बारस ८३० तत्थ य जा किर तेणं, ३३३९ तत्थ य जो तुम्ह पसाय६४० तत्थ य जो पव्वज्ज, काउं ३५३७ तत्थ य ठियस्स तुज्झ संसारा५००६ तत्थ य ठियस्स हरिदत्त४५३४ तत्थ यऽणुव्वयधारी, पवण्ण- ५११४ तत्थ य दिस त्ति गच्छो, ६७३० तत्थ य दीहरवडविडवि५६१५ तत्थ य नमंतपत्थिव-सिर३९४७ तत्थ य नाणाऽभावं, ३२७२ तत्थ य पसत्थधम्मऽत्थ
तदसंपत्तीए पुणो, अवलंबिय४८३७ तत्थ य पुरम्मि अधरिय
५८८९ ९७५२ तत्थ य पुव्वपवंचिय-विहि- ९८९१ ३२२३ तत्थ य पुव्वाऽभिमुहो,
२०९३ २८१४ तत्थ य फासुयदेसे, समे
५२७६ २२३६ तत्थ य मज्जइ जीवो,
७०३८ ३८६९ तत्थ य विसट्टकंदोट्ट
५१८६ तत्थ य संखेवेणं, ताव
६२४ ८७६८ तत्थ य संपत्ताणं, होही
८०९९ ५८९१ तत्थ य समणा अणियय- २७७९ २०६४ तत्थ य सव्वंपि निसं,
६३०७ ३११७ तत्थ य सहु व्व असहू, ३०५९ ८३२५ तत्थ य सामण्णविहि-प्पवित्ति- १५२४ ८२
तत्थ य सुवण्णभूमी-गमण- ८०९६ २२५० तत्थ रमंतो सो हेरिऊण,
६४४ ८४०८ तत्थ वि आरियदेसो,
३३७ ९१३१ तत्थ वि कहिपि सविसेस- २४ ३६०१ तत्थ वि पुव्वठिईए, दड्डो ६१३५ ९४२८ तत्थ वि भत्तपरिण्णा-पवण्णियं ९७३७ १५३८ तत्थ वि य कुंभयारो,
७८६९ ३०३३ तत्थ वि य भाविभद्दत्तणेण, २५ ८३९३ तत्थवि य समत्थतवस्सि२२८२ तत्थ वि विज्जुड्डामर-महल्ल- २४७ ४५४ तत्थ वि विडाण मिलिओ, ६४५६ ३८६२ तत्थऽवि सविसेसतरं,
१७०३ २३८ तत्थ वि सो आहारं,
२७६८ ३४६६ तत्थ सचित्तमऽचित्तं,
७५०० ९७३४ तत्थ समत्थजिएसुं, मिति ९६२४ २४८८ तत्थ समत्थपयत्थ-प्पयासणे ५०४६ ९०९२ तत्थ सुयस्साऽवण्णा, एवं
३८५६ ३३८२ तत्थाऽऽइल्लेहिं तिहिं,
३६०७ तत्थाऽऽगया य बहवे,
६२१८ तत्थाऽऽरूढो संतो, अणेग- ३९७३ ४००६ तत्थुप्पण्णो तं तं, करेइ
३७२१ ३४९७ तत्थेव पुरे एगो, सत्थाहो ९००३ ७५८६ तत्थेव य बहुदोसो,
७१२५ २०५१ तत्थेव संपयट्टइ, तहा पयट्टो ७४४८ ३२५ तदऽपुच्छणे परोप्पर
४८५० ४८०० तदऽभावे मिहिलाए,
१७४५ ३३४५ तदऽभावे साहारण-दव्व४१७२ तदमच्चो वा सेट्ठी, सत्थाहो २३०६ ५२३६ तदऽसंखेज्जगुणासेढीए, ९७६९ २३१२ तदऽसंपत्तीए पुण, मग्गि- ५४४६
तदऽसंपत्तीए पुण सामाइय- ३००७ २६६८ तदसंपत्तीए पुणो, अवलंबिय- ६२६
३७१५
२७७५
3e
Page #333
--------------------------------------------------------------------------
________________
तदसामत्थे पुण सव्वतदसामत्थे पुण सव्वतदऽहिट्ठिओ व्व सव्वऽप्पतदुवरि सिणेहदोसेणं, तइंसणाउ सद्धा, पायमतइंसणाओ पणरस-पडिदारतद्दायगनिण्हवणा, सुयाऽऽइतद्दिण्णगहियनिरवज्ज-विसयतद्दीणवयणसवणुब्भवंततदुव्विलसियअवलोतद्देसगामिणि कट्ठ-हारिणि तद्देसमाऽऽगएहिं, अह तद्दोसेणं मरिऊण, तप्पक्खवाइणो ता, ताण तप्पच्चइयं च दढं, निव्वत्तितप्पच्चयं च सुचिरं, सरइ तप्पडिबद्धाई पुण-, तप्पडिवक्खे वि हु खवियतप्पढमयाए जंजत्थ, भुज्जए तप्पणइजणो वि दढं, तप्परिणयणनिमित्तं तप्परिसंतो संतो, संतोसं तप्परिहारो य सुहेयरेसु, तप्पहपयट्टसत्थाओ, लद्धतप्पहुणा वि न केवलतप्पागकए दारुप्पडिमाभंग तप्पायपंकयं वंदि-ऊण तप्पारतंतजोगा, अणुसोयं तप्पुण्णपगरिसागरि-सिए तप्पुण्णपगरिसेण य, . तप्पुत्तो रज्जम्मि, ठविओ तब्बंधूणऽभिहाणं, तब्भणणाओ य पुणो, तब्भणणाओ य पुणो, तब्भणणा पुण भणियं, तब्भणणा पुण वुत्तं, तब्भत्ता वि पउट्ठत्ति, तब्भावणा फुड च्चिय, तब्भोगाऽणंतरमवि, तमऽकंडविड्डरमिमं, तमालतालसामला, विपक्खतमुदारत्तं तं चिय, तम्मयकिच्चं काउं, तम्मरणं च पलोइय, तम्मरणनिमित्तं पि
८२८ तम्मि पयंडपासंडि-मंडली५८०४ तम्मि य काले सज्झाय३८३८ तम्मि य तहट्ठिए जा न, २०७७ तम्मि य दिणम्मि पायसा४१६७ तम्मि य दिणे पसूयाणि, ८३६६ तम्मि य देवीए समं, २०६१ तम्मि य समए सामी,
तम्मि वि अगाहजलजलहि५६६३ तम्मि वि पुव्वुत्तविही,
तम्मि सुरमंदिरपरि५२३९ तम्मि हि दुल्लहलंभा, ११३८
तम्हा अण्णकए च्चिय, पारद्धं ३९९९ तम्हा अम्हेहि चिय, तुम्हे ६८९९ तम्हा असच्चवाइत्त रागि ७०१९ तम्हा इहपरलोइय-फल८०७ तम्हा इहपरलोइय-फल६०३२ तम्हा इह परलोए, दुक्खाणि ७३८३ तम्हा एत्तो न गिहम्मि, २९७ तम्हा एवंविहवल्लहत्तणे ६४०२ तम्हा एसो च्चिय निच्च७४२१
तम्हा कल्लाणपरंपराए, १७०० तम्हा कुमग्गलग्गं, १२५० तम्हा खवगेण सया, अवाय४७३० तम्हा गणिणा ओवीलएण, ७०७२ तम्हा जह स च्चिय नच्चणीह, ६८८०
तम्हा जुत्ता इण्हि, सविसेसा११७५ तम्हा जे इह सत्थे, साहुगुणा २९९० तम्हा तदऽत्थिणा सव्वहा ३८२७ तम्हा तिविहाऽऽहारं, ५१२४ तम्हा नाऊणेवं, जत्तेण ८२२९ तम्हा नियदव्वाओ, किंचि ४८६६ तम्हा निव्वाणपसाहगाण, ५५५३ तम्हा पडिरूवगुणम्मि, ३३७९ तम्हा पियदढधम्मेहिं, ९८३६
तम्हा पुरंधिपडिबंध६४०७ तम्हा पुरीए पायारं, ८३९९ तम्हा पुव्वं पुव्वरिसि१२९२ तम्हा बज्झऽब्भन्तर६४८९ तम्हा भत्ते गुणसंगयम्मि, ३७६६ तम्हा मणखोहकरो, १८९१ तम्हाऽऽराहणसत्थं, सुपसत्थ६८६३ तम्हा विगहाउ विवज्जिऊण, ६३६० तम्हा विणयइ कम्म, ४११३ तम्हा संवसियव्वं, ववहार
तस्स गवक्खाऽऽइपभूय८८१४ तम्हा सव्वे संगे, अणागए ८१७३ ४२९४ . तम्हा सुयम्मि जत्तो,
७८४१ ४२३२ तम्हा सो अइचवलो, मण
७८४७ ६८६६ तयणंतरं तु जइ ता,
१५३६ १३७७ तयणंतरं पडिग्गह
९९५३ १६२७ तयणु गहिरदुंदुहीभेरि
५४० ८७८६ तयणु वेज्जेहिं सत्थाई
११०९ ८८०० तयऽभावे गिहिधम्म,
९३४० ३५५६ तयऽसंखगुणविहीणो,
९७५९ ९०११ तरलियचित्तो य नरो,
७४१४ ४६४२ तरुणत्तं संपत्तो, तत्थ
२५८ २२४४ तरुणेहिं सह वसंतो,
८०६२ तरुणो वि वुड्ढसीलो,
८०५९ ७४१६ तरुमूलम्मि निसण्णं,
८५९७ १३६३ तरुमूलाऽऽरामुज्जाण
४०५२ १४४६ तरुसिहरगए सीसे, निव्वाण ९८३१ ७९२६ तलिओ तत्तकवल्लिहि,
९५७७ ९१२ तल्लोहिएण तण्हं, अवणेमि ५१३४ ७०१० तवउ तवं पढउ सुयं, धरउ ६४४८ ४५६७ तवनामप्पडिदारं, परूवियं ९१२९ १६८९ तवनियमसंजमरहो,
७७३५ १७०१ तवभावणाए पंचेन्दियाणि,
३८८६ ४७०५
तवभावणा य सुय सत्त, ३८८५ ४६७१ तवमऽकुणंतस्सेए, जहसत्ति ९१२३ ४४७४ तवमऽवि तं कुज्जा सो,
४०७० ५६१ तवसत्तिए जायअणेगलद्धि, २३५३ ८८६० तवसुसियतणुत्तणओ,
५६७ १५८६ तवसेवणं पि संले-हणा
३९८७ ५४१६ तव्वंदणवडियाए, सबाल- ४७६७ ७७०३ तव्वयणाओ अत्थि त्ति,
२७८२ २९१८ तव्वयणेण य सव्वाऽऽ
५२५० ४४८२ तव्वयणेणाऽऽरूढा, पुरिसा ८५१ ४२२४ तविक्कयपत्तपभूयदव्व
८८३२ ४५४० तव्विद्धंसो पाएण, देहधा- ३९८६ ८९४६ तव्विवरीयत्तणओ, जीवबहुत्ते ७१२६ १७४९ तव्विसए सुयनिहिणो, १९६४ ७८०९ तव्विस्सासणवंचण-संगिह- ७१२३ ५०८८ तव्वेलं चिय अविआरिऊण, ५१८७ २१९१ तव्वेलावत्तगमेग-मेव
९५७ ५२५९ तव्वेलुव्बूढाए, आगंतव्वं १६५३ ३३ तस्संगाऽऽमिसरसियं,
१८७८ ७४२० तस्संसा निंदा वा, नेवत्थकहा
७३८८ ५०१३ तस्स उ पमायदोसा, रज्जे
५१२३ ४६६३ तस्स गवक्खाऽऽइपभूय
८९६५
४०
Page #334
--------------------------------------------------------------------------
________________
तस्स गुणा तस्स जसो, तस्स गुणा तस्स जसो, तस्स चिगिच्छनिमित्तं, तस्स धणसारइब्भस्स, तस्स निमित्तं मारइ, तस्स निरंतरधम्मो, तस्सेव तस्स परिण्णाणऽट्ठा, केइ तस्स पियपणइणीए, तस्स पुरस्स अदूरे वडवद्दतस्सऽब्भत्थणवसओ, तस्स य अप्पडिमगुणो, तस्स य एगेण तुरंगमेण, तस्स य जरभूयपिसायतस्स य धूया नामेण, तस्स य पमायदोसा, तस्स य भज्जा निरुवमतस्स य भिक्खट्टाए, घरप्पतस्स य रण्णो निम्मेर-. तस्स य रण्णो पडिबंधतस्स य रण्णो मुहचंदतस्स य रसाऽणुबंधाऽतस्स य वसुनामेणं, तस्स य सिवभद्दनराऽहिवस्स, तस्स विणिओगठाणं तस्स सए च्चिय देसे, तस्स सरीरं तसबीजतस्साऽऽगमणं नाउं, तस्साऽऽगमणं सोउं, तस्साऽसुइत्तणं पुण, तस्साहाए निम्मल-जसतस्सेगम्मि अवसरे, सुहातस्सोदइया भावा, भव्वत्तं तह अग्गिहुणणकिरिया, तह अण्णेसि पि दुवालसंगतह अत्थऽऽज्जणरक्खण- ... तह अप्पणो उवेहा-परं तह अप्पणो कुलस्स य, तह अप्पणो परस्स य, तह असुइपवहमऽणिसं, तह आउट्टियदप्प-प्पमायओ तह आउरस्स जस्स वि, गेहे तह आदिक्खाउ च्चिय, तह इहई पि हु जीवे, तह इह दुसमागिम्हे, तह उग्गपरीसहसंकडम्मि,
८९८५ तह एक्ककरंगुलिपंचगस्स, ४९६३ तह एत्थ भवे अण्णत्थ, ६९७९ तह एस नमोकारो, ८१५२ तह कलसाऽऽमलसारग७०७५ तह कहवि तए किच्चं, ३०६२ तह कालवेसियमुणी, ६६३० तह काहं जह एयस्स, सूरिणो ५६२९ तह कीस इह न संपइ, १००४३ तह कुगईपहसहाए, जिणइत्तु २३१३ तह केलिकलहविगहा९३०० तह कोहलोभभयदोह८८२४ तह खत्तिय-माहण-वइस११४७
तह खुड्डुकुमारो इव, ५०९४ तह खेत्तओ वि जइ वि ८४१ तह गब्भजम्मदारिद्द-रोगजर२७७० तह गब्भाइअवत्थं, विविहं ४१३० तह चरणपहाणासुं, पंचसु ५६२७ तह चेव कयं रण्णा, संकेताओ१०२ तह चेव तं कयं परि५४२९ तह चेव तं पलोइय, विलिओ ३६३४ तह चेव तप्पमाणो, ४८०६ तह चेव नोकसाया, संलिहि२९१३ तह चेव भावसल्लं, भिक्खुस्स २१८८ तह चेव य गव्वाओ नासं ९९५२ तह जं पि पासपहरण६६७९ तह जह सो च्चिय आसण्ण५१०५ तह जा असेससावज्ज८७१७ तह जाण अहिंसाए, विणा १००३४ तह जा तवे पवित्ती, अण९०२८ तह जा विहिया जिणभवण९७७४ तह जा संपत्तीए, पत्थुय२६९४ तह जे न केवलं चिय, ८५२६ तह जे भूयाऽऽईया, १८८९ तह जो अत्थं अवहरइ, ४२३३ तह जोइसऽग्घकंडाऽऽइ, ९५१० तह जो जीवो सम्म, ६१६७ तह जो भव्वो पाविय, ६०७८ तह जो महव्वयाई, उव५०४१ तह जो वेज्जवरं ओसहं ३२३६ तह तस्सुवस्सए संठियाण, ३९९४ तह तिजगजगडणुब्भङ८७५७ तह तित्थयरभवाओ, आरेणं ४३६७ तह तुज्झ पिया वि पुरा, ७४६ तह तुह इमाहिं वुड्ढी,
तह भावओ य गुरुई ७६७६ तह तुह नीहरियस्स वि, ६३६१ ८३३६ तह तुह वि तहाविहनिय
४४७७ ७७३३ तह तेणेव स मण्णइ,
७००७ २८०१ तह ते सयं न गेहं,
२२३८ ८८१६ तह दढफलियमहादुम
४४९३ ९५४७ तह दव्वखेत्तकालाऽऽइयाण- १९६० १२४६ तह दव्वखेत्तकालाइऽऽयाण- १९६२ २८२३ तह दाणसीलतवभावणाऽऽइ- ८३६९ ८२२ तह दिक्खिओ वि तह पालिओ ४२८७ ४५०२ तह दुविहो आयरियो,
४३६९ ४८६ तह देवयाए पहओ, मुहम्मि ३९५८ ४३६२ तह धम्मसामायारी-भंगो ८३५२ ९४९८ तह धीर ! धिइबलेणं,
९११७ ३३८४ तह नयणाऽमयवुट्टि, दर्छ ९५८५ ८७४९ तह नाणाऽऽइगुणेसुं.
८३८० १९०४ तह नाणे जो को वि
८३६४ ८३७२ तह नारयतिरिएसुं, माणुस
९५७१ १६८२ तह निबिडमूलगुणसं
४३५८ ५६६० तह निहुयं चंकमणं,
४५०४ ६४१३ तह पंचपयारस्स वि, सम्म ८५२१ ९५७४ तह पइगुच्छं पेच्छिज्ज
९६७० ४०९० तह पडिबन्धो दव्वाइ४६९३ तह पढमगुत्तिविसए.
८३७५ ४९७९ तह पढमु चक्किसिरिवइरनाहु,
९२३० ९३८६ तह पबलबलो वि नरो, ६७२८ ४३६३ तह पम्हिल्लदिसाए, पावारे ६२७२ ६०५ तह पयइनिग्घिणमणा
११८४ ७९०८ तह पयईए विणीओ,
८२९ ६१६ तह परिगलंतसोयं, निच्चं ४२०५ ९३५२ तह परिमियसीलतवाऽ
८५४८ ६२७४ तह पवयणप्पभावग-पुरिसवि- ५०५१ ११८७ तह पवयणमायासमण
४९८३ ८४५६ तह पवरवीरियवसा, सइ २६७५ ७९४८ तह पागकम्मगेहे,
३२१३ ८९२२ तह पावपसत्तेसुं, सत्तेसुं ८३५७ ८२३९ तह पिहियाऽऽसवजीवत्थ- ८७७४ ८२४२ तह पुव्वं पि हु सक्किरिय८२३६ तह फरुसगिराहि अणु
४६६८ ३२३८ तह फुरइ फुडं हयतम
७८०० तह बालमरणवसओ,
३७०४ ९३२७ तह भण्णइ किर पुव्वं,
३९४८ ८५०१ तह भत्तपच्चखाया, जइ ४८५९ ६०४७ तह भव्वो जो कोई,
८२३३ ४४७९ तह भावओ य गुरुई,
४९९४
६३८
२२७०
Page #335
--------------------------------------------------------------------------
________________
६३१८
५०६
तह भीमभवाऽरणे, तह भीमभवाऽरण्णे, तह भूमिगाऽणुरूवं, . तह भो देवाऽणुपिया तह मंताऽऽइसामत्थओ तह मग्गविपडिवत्ती, तह मणवइकाएहिं, करंतु तह मणसमाहिलक्खणतह मणुएसु वि रागा, तह मण्णुपुण्णमंथर-कंठतह मेत्तीभावो मह, तह य परिग्गहमाणे, तह रइपसत्तचित्तो, कहिं तह रक्खणीयरक्खग-भावं तह रत्तकुसुममालातह रागदोसमोह-प्पसत्ततह राहुगहपहापडलतह रोद्दऽट्टज्झाणतणंऽकुतह लितो वि निवित्ति, तह वंदिस्सामि जिणं, तह वइरखुड्डगो वि हु, तह वच्छ तह सयम्मी, तह वच्छ तुम मह किंगुणस्स, तह वच्छ ! दप्पदाह-ज्जरो तह वज्जसिंखला इव, मंजूसा तह वण्णगंधरसफास-भेयतह वयणमऽणुवउत्तं, तह विणयविहीणम्मि, तह वि य एगंतेणं, तह वियडिए य ल्हाई, तह वि य तेणं वुत्तो, तह विविहवाहिणिहिणो, तह विसयविसवियारो, तह विसयासाछिड्डेण, तह वि हु अणियत्ततीए, तह वि हु उवसग्गंती, तहावि हु जाइमएणं, तह वि हु तव्विणिवित्ती, तह वि हु न भावसारं, तहवि हु परो उवाओ, तह वि हु सरीरपरियणतह वि हु सुकुलपसूयाउ, तहऽसंखतिक्खलक्खत्तणेण, तहऽसंखित्तभुजुयलं, तह संझागयरविगय-पमोक्ख
९३६० तह संतेसु वि बलविरिय३२६७ तह संथारगयस्स वि, ४२५१ तह संमत्तथिरतं, अरिहा९३७३ तह संवेगरसो जइ, खणं ३८७७ तह संवेगसनिव्वेय-पमुह४३७४ तह सकलत्तादण्णत्थ-केलि८९४३ तह सत्थाहीए वि हु, भणियं ९३७० तह सयमुर्वितभोगोव४५७८ तह सरसु खवग ! जंतं, ६३६ तह सवसे चेव सुहाऽसुहम्मि,
तह सव्वराइउस्सग्ग६२७८ तह सव्वेसि पि हु सावगाण, ४५७४ तह ससिरविबिंबाणं, ३२०७ तह सामण्णेणं चिय, ९३५५ तह सावत्थिपुरीए, जिय८५१३ तह साहारणदव्वं, पयर्ड ५५८३ तह सिवसाहगगुणसा२७१६ तह सीयएण मउयएण, ३९६८ तह सीलतवाऽभावे वि, ९५३५ तह सुंदर! किं तुमए,
तह सुविहियाण साहूण, ४९५ ता अज्ज चिय सुदिणं, २५३९ ता अज्जकालियजइ४४८३ ता अण्णेसि पि हु सावगाण, ८३९० ता अप्पणा समं ताव, ८३७३ ता अम्ह गिराए निवं, १६०८ ता अहमऽहुणा भंजेमि, ४६०० ता आगओ कुओ वि ४९९८ ता आणीयं पि न तुज्झ, ७३०७ ताई पुण अट्ठारस-पावट्ठाणाई ४९१ ताई पुण नियनिय-मूलदार२५४० ता उज्झिऊण दप्पं, विणयं १८३७ ता उज्झिय कुग्गाहं, ८६१५ ता उज्झियसल्लतिगो, ६०९५ ता उत्तिण्णो जलहि, पत्तो ११३५ ता उत्तिमट्ठकारी, सव्वं ७०२३ ता उप्पज्जंतो च्चिय,
ता ऊसुगत्तमुज्झसु, ६५८८ ता एए वरमुणिणो, ३३८३ ता एत्तो अवरं मह, ५१९७ ता एत्तो उवरि मए, ९४०४
ता एत्तो जयबंधव!, ३२९२ ता एत्तो दारं पिव, ५०२७ ता एत्तो वि हु पुव्वं,
ता चित्तविजयलक्खण९३५८ ता एत्थ निवसिउं मे,
निवसितं मे. २३२१ ५३६५ ता एत्थ भवसमुद्दे, सुलहाउ . ६९९ ५५७२ ता एवं पाविट्ठ, सुदुट्ठ
२२९ ५२ ता एयवल्लहो हं ति, वाय- ७०१२ ४४ ता एयाओ दूरेण, वज्जिउं ३८८४ ३०३६ ता एयाणं नियमन्दिरम्मि, २४५४ ता एसा लोयकया, पेयववत्था
७०५२ १९३२ ता एह महातरुणो, इमस्स ९६७३ ९५०४ ता एहि पुत्त ! जामो,
४१२४ ८५५६ ता एहि मए सद्धि, वणलच्छि
६५७६ ९५१९ ता एहि सुहय ! जावेस, १९९९ ८५३३ ताओ पुण एक्कारस,
२६७६ ३३५४ ता कइया तं होही,
३३३१ ९७३५ ता कसछेयाऽऽइविसुद्ध
८९२५ ९५५० ता कह इमं वरायं,
७८०२ २९१२ ता कह मुणियभवाणं,
६६६७ ७५२६ ता कह समत्थमणवंच्छिय- १६८४ ७८१३ ता कह सव्वंगेहि, छज्जीव- २२४३ ८५४७ ता कहसु कहं गुरुणा,
५७४७ ९५५६ ता कहसु को तुम।
१८४ ९३४८ ता कहसु सुयणु! परमत्थं, २८८ १२८९ ता कालचक्कनिवडण
४६०२ ३३६७ ता कि इमेहि नियमा,
६९९६ २७९५ ता किं करेमि एवं,
५१९६ १७५९ ता कि खग्गेणं मे,
११६१ ४८१७
ता किं तेणऽण्णेण वि, ८०२ २७९३ ता किंपि कहिय दोसं, ९०४५ ७३१७ ता कि मज्झ वि रज्जेण, ७२३७ ७७८२
ता किमिह चोज्जमऽह .. ४२२१ ५५७१ ता कुणउ किंपि एवंविहाण, ४२९० ७१३ ता कुण सरलं गीवा
४१०४ ४६१ ता को णु निक्किवो
७०८३ ९९३५ ता खमसु कलुसमइणो, ४८२८ ९३०४ ता खवग! देहविसयं,
८७३९ ८०७६ ता खवग! विसयवंछा, ८१४० ३८४१ ता गिन्हसु मम खग्गं,
७३३३ ४०८९ ता गुरुणो मुणिणो
४४९६ ता गुविलविसयरण्णे,
४०६५ ४३६० ता गोवाडम्मि इम,
५६५९ ४५९३ ता चइऊणमऽसच्चं, सच्चं ५७०४ २६३८ ता चत्तगारवेणं, जिइंदियेणं- ४९७५ २३६६ ता चत्तभोगवंछो हं,
१७७५ १६१३ ता चागदारमऽहुणा,
३३८१ ४५९४ ता चित्तविजयलक्खण
१७९१
५१३८
Page #336
--------------------------------------------------------------------------
________________
ता जं कया वि असणं,
ताजं कया वि असणं,
ता जइ एयं तस्सेव, देह
ता जइ कज्जं भज्जाए.
ता जइ पेच्छह मम किंपि, ताज रहाणं पि
ताजइ वट्टाबंधं काउं,
ताजइ वि हु होयव्वं,
ता जत्थ जत्थ बहुदुक्खता जयसि तुमं चिय एत्थ, ताजलनिहिणो दीवे,
ता जह न देहपीडा, न
ता जह पुव्वं तह संपयं
ताजामो पल्लीए, इमाए
ता जाव अज्ज वि जरा,
ता जावऽज्जवि छम्मासता जावज्जवि णो दूर
ता जाव तदंगडे, उवरिमता जाव बलं सन्तं सन्तं
ता जीव ! तुमं वं ता जीवदयं परमं, धम्मं ताजीवियव्वमुज्झामि ताजुज्झिउंन जुज्जइ, ता जो एक्कपयम्मि वि ताजो
ता झाज्जा ओमिति
ताडे दंडएण य, सिरम्मि
ताण वरमऽजणणं चिय, तानि व तुमए विदेसणा
ताणि य परोप्परं गाढताणि य सो जीवियमिव
ताणि रयणाणि घेत्तुं ताणुवचारे सब्बहिय ता तं दूरम्मि समुझिकण, ता तं पि अहं काहं,
ता तत्थ पत्थरिज्जति,
ता तम्मुंडाई खंडिऊण,
ता तव्वुढिकए च्चिय, ता तस्स द्वाणम्मि, बीयो
ता तह करेमि अवन्ति,
ता तह कहविहु किच्चं,
ता ताण कए दुहसय-निबंधणं ता ताण परमजत्तेण,
ता ताय ! निययबलवीरियता ता इममिममहं
त
| ता तासु कुगइगमवत्तिणीसु
ता तिक्खखतिखग्गेण,
१७५
ता तिक्खमिउकरं तं,
३४२१ तातीए उत्तरोत्तर- पगिया६११७
ता तीए नरवइणो, पुरओ
९४५
ता तीयाऽणागयवट्ट-माण
९९२२
ता तुज्झ अणुण्णाए,
७१२४
ता तुमए जं सिट्टं, विवज्ज१००२३ ता ते विद्धंसित्ता, करेमि ८७२५
ता दंसेसु निवासं, साहिज्जं
४००३
ता धी! निरत्थयं मज्झ,
५३२
८९०
४२४५
६२०८
ता धीर! धरसु अच्चन्त
ता न खमं खु पमाया,
ता नरयवेयणाओ, तिरिय
ता नरवर! एवंविह दुहनिय
२५२१
३३३३
१५८
ता नरवर! जयगुरुपाय
३२७१
ता नाणज्झाणेहिं तवोबलण
३३६४
| ता नाणदाणदिक्खा
३४३७ ता निक्कलंकपवज्ज- पालणा ७९५० ता निच्चं धम्मऽत्थी, २३७९ ता निच्छियं इमेणं,
१२७१ वा निजामगसूरी, निव्ववओ ७८२८
ता निबिडनिगडघडणा
६७२१
ता नियरयणचउक्कस्स,
७७२१
ता निरुवमधम्माssधार
५५३३
ता नूण मरइ धणविप्पणास२६२९ ता पज्जत्तं पुत्तेण,
४१३१
ता पडिवजह सज्जो,
५३२६ ता पत्थिज्जइ वीसा, अहवा ८८२५
ता पयडिय दच्छत्तं, हत्थं
८८३५
ता परिणामद्दारं, एत्तो
३७९३ ता पवरगंधबंधुर- जुत्ति९८०४ ता पाणमिमं सीहासणम्मि, ११६२ ता पुत्त ! परित्थीपेच्छणम्मि, ५२८२ ता पुत्त ! ममं हियइच्छिय
५१३३ ता पुत्त ! समणुमण्णसु, ५६ ता पुव्वपुरिससंतइ-कमा४८६० ता भत्तिनिब्भरमणो, १३१२ ता भद्द ! समीहियकज्जता भमति गिही जा
७२८२
७२२३ ता भवभयभीएणं, भविणा २८६०
ता भववासुव्विग्गाण, २९५८ ता भाविऊण एयं, सुंदर २५०६ ता भो देवाणुपिया
४३
१८५९
|ता भो देवाऽणुपिया
५९२१
ता भो देवाणुपिया
४८९
ता भो देवाणुपिया
५८५
ता भो देवाऽणुपिया
६८०६ ता भो देवाणुपिया
९३४६ ता भो देवाणुप्पिय
ता भो देवाऽणुप्पिय
ता भो देखाणुपिय
९२६
९३१६
५९३२
ताव च्चिय सयणा बंधवा
४३७२
७०३५
७२२६
७३५८
८१९९
६५३८
८५५७
८९९१
८९६०
५६११
५७०२
५७६८
५८२७
९००
४१५२
९५०१
४७०२
ता भो धम्मगुणाऽऽगर
ता भो भणामि सर्च,
!
ता भो भणामि सच्यं,
!
ता भो ! भणामि सच्चं,
ता भो ! भणामि सच्चं,
७२२४
ता भो महायस! तुमं,
८६१९
ता भो महायस! तुमं,
७६२२ ता मा करेह एवं दविणं
१६८१
२५४५
२९७३
२९५३
८९४२ ७९२४
७९८
१३४९
९१०९ ता मुबह खर्ण एकं, ४६८४ ता मुयह विहलसंरंभ७६५२ ता मोक्खसोक्खमूलं, २६०४ ताय किमेवं मुज्झह,
५८०
१०२६
४८३१
३४९१
६०५६
६५०५
२४८५
६३५१
ता मा भाहिसि एत्तो, ता मा महाणुभावे
तामा सव्वमयहरं, सूर्य ता मित्तं सुहचित्तं,
ताय! तए सग्गगए, गयाइ
ताय ! तुमं वावाइय,
ताय ! तुह विप्पयोगे,
|ता रयणपुराऽऽगमणं,
ताराचंदेण ततो, भणियं
ताराचंदो नामेण,
ताराचन्द सयणे, पडिबुझिय
ताराचन्देण ततो, ता
तारिसओ णत्थि अरी,
तारिससुयनाणगुणाऽऽयरो
तारुण्णं पि हु तुह मण तारुण्णसिरी जस्सेरिसी
३६४१
ता रे ! वच्चह सिग्घं, ५४८३ ता लेसासुद्धीए, जतो ९४९७ | ता लोइयलोउत्तर- सत्थनिरत्थं २०८० तालोदृवियणगोफण८८६८ ताव अहरग्गलग्गोहताय च्चिय गरुयचं, ताव तावच्चिय मणभवणे,
३४९३
६००१
२१२१
ताव च्चिय सयणा बंधवा
३४४
९२०
९६८३
४९७०
१०४४
६७८९
६३२९
२४०
१४४
२११९
७१५४
२५७७
६३१७
२५७८
२४३३
२३४६
२३१४
२४३४
२४२३
८०१५
४३०४
१८१८
६५९७
६७६९
९६९१
७१३९
८४१५
६७०५
८९७२
६५०७
२५८९
Page #337
--------------------------------------------------------------------------
________________
१६६
ता वच्छ ! अहं एयाए, ता वच्छ! अहं एयाए, ता वच्छ! न जावऽज्ज वि, ताव तिमिरं व दिवसयरताव न जायइ चित्तेण, ताव निरब्भा विज्जु व्व, ताव निसिद्धो केणइ, ताव परिवारदुत्थत्त-भाविताव पुरिसेण तेणं, ताव मसिमेहसामो, ताव रसो परिचत्तो, ताव विणासियपसुमहिस"तावस! किमिणा मोणव्वताव सरइंदुसुंदर-पसरंतुताविच्छगुच्छसच्छह-सुकंतता वियडिऊण सम्म, ता विसयकुपहपत्थियता विसयवासणाए, निवडउ तावुच्छलन्तजोण्हा-पवाहतावेइ तयारुहिराऽऽइ-धाउणो तावेत्तो ओसरिलं, ता संपयं पणासह, सहसा ता संपयं पि तं उवचिणेमि, ता संपयं पि सुकयऽज्जणाय, ता सइ सत्तीए सयं, अण्णत्तो ता सम्मदिट्ठिगाए उ, ता सयणे उवहिम्मि य, ता सयलाओ सिद्धीओ, ता सव्वपयत्तेणं, टुिं ता सव्वसंगरहियाण, ता सव्वहा न एयं, वोत्तुं ता साहारणदव्व-प्पयाणतासि चिय अण्णयरीए, जा ता सीलरक्खगाणं, पुरिसाणं ता सुंदर! चयसु तुमं ता संदर! दरमउलंतता सुंदर! दरिसियदोसता सुकयत्था एत्थेव, ता सुचरियसामण्णो, ता सुत्तुवओगेणं, तासु य सत्थं गेण्हिय, ता सो णिसेहियव्वो, ता सो तीए बाढं, अणुरत्तो ता सोऽहं तुह मित्तो, ता हेउवायपक्खम्मि,
२३९८ ताहे कढिणीभूया, २९४० ताहे गईए मणपवण३८०७ ताहे गमणऽणुकूलं, ७६९४ ताहे गयसुकुमालो, १८० ताहे तदंऽगुवंगाई, ८०८२ ताहे ताइं घेत्तुं, वड्ढंत२५२३ ताहे तियसेणं पुव्व
ताहे तेणाऽणुगओ, ६१८७ ताहे दूरुज्झियराय-चिंधउव८०८९ ताहे निवसेणावइ-सुकुल३७७५ ताहे पच्चोसक्किय, सत्तट्ठपयाई ८६४६ ताहे पडिच्छियव्वो, खवगो २३३९
ताहे पहाणपुरिसे, पेसिय ४१४३ ताहे बहुप्पयारेहि, ४९९७ ताहे भालयलसमुल्लसंतरंग९११५ ताहे महप्पभाव त्ति, ५९८७
ताहे मुणिणा निच्छउम४२१५ ताहे रण्णा सम्माणिऊण, ८७६७ ताहे वाहरिऊणं, कुरुचन्दो ९९१४ ताहे विच्छायमुहो, ३४२९ ताहे विम्हइयमणेण, ३९७५ ताहे समग्गवणिय-प्पहाण६९७५ ताहे सा पडिबुद्धा वि, २८८४ ताहे साहारणदव्वओ ६१०७
ताहे सुकोसलो परम३८२५ ताहे सुगेण सिटुं, ७६८८ ताहे सुरेंददत्तो, नरनाहं ३२३०
ताहे सो वंचित्ता, अणाऽऽउ२४७६ ता होइ अहुन्ता वि हु, ४४५९ ता होइ महाऽणत्थो, २८६१ ता होउ भूरिभणिएण, ७३७२ ता होउमिण्हि एयं पि, ४४५५ ता होज्ज तक्कया नि-ज्जरा
तिक्खकरवालनिद्दय-निद्दा८९३१ तिक्खऽग्गकीलएणं, विद्धो ७२६१ तिक्खुग्गतुंडलग्गिर७२२८ तिक्खुत्तखित्तचालणि९८६५ तिक्खुत्तो विहियपया३४२२ तिगुणव्वयसाहालो, ८०९८ तिण्णा तरंति तरिहिंति, ४७४१ तिण्णेव उत्तराई, पुणव्वसू ५१२२ तिण्णो महासमुद्दो, ३६६ तिण्हुण्हदव्वभक्खण८८९९ तित्ताई पाणयाई, वज्जित्ता
तीए भणियं हे वच्छ ८७३३ तित्थयरप्पडिवति, पंचविहा- १५६९ ९९०६ तित्थयरभवणपडिमा
२९०४ ९६६ तित्थयराऽऽणाकोवो,
४५२३ ५३२२ तित्थयराऽऽणापालण
५०११ ७७६६ तित्थयरा वि हु तइलोक्क
३९९६ २१०४ तित्थयरे पडिबंधो,
७५२४ ८७०४ तित्थस्स वण्णवाओ, गुण- २८८८ ७५९४ तित्थस्स वुड्ढिकारी,
८२४४ ७६११ तित्थाण पूयणफलं,
२१३३ ६४२६ तिपयाहिणदाणपुरस्सरं
९९५४ ९८३ तिपयाहिणापुरस्सर-मह २१५५ ४८४८ तिपयाहिणापुरस्सर-माह ९२५४ ६१४९ तिरिएसु य छुहतन्हुन्ह
९५७८ ६२३८ तिरियगईए वि तहा,
७९५६ ९७६ तिरियत्तमऽणेगविहं,
७४८९ ७७७५ तिरियत्तमुवगतो वि
३६३० २६४४ तिरिया वि तोडपीडा
९५१३ ५९०३ ति वि बाहुसुबाहु तव
९२३८ २४५३ ति वि बाहुसुबाहू चविवि ९२४४ ९४९ तिव्वदुहजलणसंतत्त-सत्त- २३६३ ७१६९ "तिव्वयरे उ पओसे,
६२४८ १०२० तिव्वसर्डिभसियालीए,
९५४९ ५३३९ तिव्वसुहऽज्झवसाया, सव्वाइस ८७६५ २८६४ तिसरं चउस्सर बहुस्सरं
२८३२ ६८२ तिसिओ वि हु सलिलाइय- १४३६ ५२५३ तिसियस्स य अकसायं,
९३३६ १४१५ तिहुयणतिमिसंगुहाए,
७८०१ ३४१२ तिहुयणदिण्णऽच्छेरं,
६८५४ १४३० तिहुयणपहुउसभजिणिंद- ६६२५ तिहुयणभवणऽब्भंतर
८८७४ ३६८९ तिहुयणभवणऽब्भंतर
९९६४ तीए कहियं पेच्छामि,
२४३६ ३७९५ तीए चेव पुरीए, निद्धमणा- १४६७
तीए च्चिय एक्काए, नमोऽत्थु ३५१३ तीए पयंपियं अत्थि, चेव . ३९५२ ९५५३ तीए पयंपियं ताय!,
१३८७ ६४२२ तीए पयंपियं ताय !,
४१०६ तीए पयंपियं संपयं
५८५३ २३६८ तीए भणावियं निवि
६६९८ ८२१७ तीए भणियं का नाह
१२५८ ९८२० तीए भणियं भद्दय !,
१०४२ ९५०० तीए भणियं भयवं,
१२९३ ८४४७ तीए भणियं भाउग
१००० ५४६० तीए भणियं हे वच्छ
२३९२
५९६९
१४३१ .
४४
Page #338
--------------------------------------------------------------------------
________________
तीए य अइगयाए, समुच्छ
तीए य अइगयाए, समुच्छ ती य एगया कार णेण
तीए य कीलियं फेडिऊण
तीए य तहच्चिय पूरियाए,
तीए य पुव्वविरइय-गरुयतीए वि साहुणीए, वंदण
ती वि हु तुह दंसणवसेण,
ती वुत्तो कि तुज्झ,
टीए समीवे पुरलोय
तीस वि कालेसु सुहाणि
तीसे उवरि अवरं भजे
तीसे व जोवणेणं,
तुंबं पि अरयरहिये,
तुच्छतणू तुच्छबलो,
तुच्छफलो वि एक्को तुज्झ अनिवेइऊणं, कण्णातुझ देवविरहे विनिच्छियं,
तुझ नमो तुज्झ नमो,
तुज्झ मए जत्थ दिणे,
तुद्रेण नरिन्देणं, दिणं तुझे राया दिणं, गामसहस्
तुझे विचार नियो
तुब्धं जणणी चाणक्क
तुम्मे एगग्गमना,
तुब्मे जणणीजणगा
तुमेहिं अणुण्णाओ तुम्मेनेव भवं तुमए पुण बहुविहलालाहि तुममऽणुगिन्हिठमिह तुममवि असंकियमणो, तुमम सहाओ पट्ट तुममाऽऽराहणमेयं, तुममिह परमेको, तुममुचवण्णो भरहे तुममेको च्चिय धण्णो, तुममेव अम्ह कुलनहतुमेव ममं सामी, तुममेव य अंतरपबलतुममेव व तिहुयणवित्यरंततुम्बं विणा न अरया, तुम्ह पयपठममूले, दोहर तुम्ह समीवे भंते!, तुम्हाणं अम्हेहि, संजमभरतुम्हारिसाण सविसेस
त
तुम्हारिसे सुपत्ते, निहित्त
तुम्हे गई मई चिय,
तुम्हे च्चिय अज्ज इहं, तुम्हेहिं चियत्तेर्हि, दिण्णं
तुम्हेहिं थेवमेत्ता वि,
७३२३ ९००४
७३४३
५३४६
७३३९
५२०३ तुरगपरिवाहणऽत्थं,
२७९
|तुलिएलविलमहाधण
१६४७ तुह खामणाए तं नत्थि, ६०१२ तुह गेहं मुसिडमणो,
९७८५
७७६९
तुह दंसणूसुओ एस,
तुह पुण मोत्तुं आयास
तुह सच्चरियकलावाऽ
२७८ ४५७१ ते अधिरकायमणिए, ९५१४ तेउलेस्साए जे, अंसा ८८७०
तेऊ पम्हा सुक्का, लेसाओ
९०३३ ते कह कस्स वि तुब्भे, १३०५ ते गुरुणो गुणनिहिणो, ५४८९ ते चंपाए तियच्चच्चरे, ३५०१ ते चरणगुणा सो नाण२०२५ ते चैव जोवराडे, सेवड २४१३ ते च्चिय चिंतामणिणो, १९९० ते च्चिय धण्णा ते पुण्ण६३४५ ते च्चिय धण्णा निज्जिणिय९८८६ तेणं चिय तव्वसगा, २३९ रोणं चिभुवनगुरु ९८८२ तेर्ण चिय मुणिवरा, ४६०१ तेणं पयंपियं अम्ब
८७०७ तेणं पयंपियं अम्म
५४८२ तेणं पयंपियं उयहि२११ तेणं पयंपियं कुणसु, ५१३७ तेणं पयंपियं तिजय५९९४ तेणं पयंपियं देव ।, १७७९ तेणं पयंपियं धम्म-मित्त ! २५६ लेणं पयंचियं नाह ७२५० तेणं पपियं नेव, -७२४३ तेणं पपियं सुवणु ९८५४ तेनं परिक्खियच्या, किमिमे ९३१४ तेनं भणिवं एसो, मुणि९३१५ ते भणिदं कि तेहिं, ४५७० तेणं भणियं जइ मह, ४७२१ तेण भणियं नो कि पि.
२६८७
तेणं भणियं भंते
४२७७ तेणं भणियं भयवं
९८६१ तेण भणियं भाया, जेट्ठो
૪૫
तेरसमपावठाण मुबई
६८०४
१३२१
७४३
१६९७
४६४७
३००
८५८०
६०३६
१००३
१०७३
५८१९
२५९५
६४८३
४७६५
१७१८
२३१९
३१०३
६२१६
१२९० तेनं भणियं मयं ४७१९ तेणं सविसेसमिणं, ४७१८ तेण जहासत्तीए, आराहिंतेण ४२७२ तेण न इहाऽहिगारो, ९०२ | तेण पढमाऽऽइणा पुण, ३६७६ तेण परिचिन्तियमिमं, ६९४७ तेण पहेणं चूर्य, अपेच्छ
५४९१ तेण भणियं किमत्थं १०७९ तेण मए भणियमिमं, ९०१८ तेण य कओ पणामो,
१२५६
तेण य डज्झतो असम
२५५६
तेण य धणेण रयणाई,
४९७४ तेण य परंपरापसर-माणमाणा
९६९९
तेण य राया अणवरय
९६८६
तेण य वाउलियतणू,
४२६२
तेण य विहुरमऽसारं,
| तेण लहुं गमिहि च्चिय,
९७०
१२५४ तेण विमुक्का कप्पइ,
६५२२ तेण सुलद्धो जम्मो, ४९४१ १०८८
२६३१
तेणाऽणुसासणं माणसस्स,
तेणावि ईसि हसिऊण,
तेणावि गयपमोक्खा,
३३२९
तेणाऽवि जंपियं भो,
९२२३ तेणाऽवि जंपियं सहरि
२६५७ तेणाऽवि तस्स गुलियाऽणु
३४६१ तेणाऽवि मंसजवतिग
२४०८
तेनेयं पण्णवणं, पटुच्च
तेणेव अगलदत्तो, निद्दाचागेण
तेणेव परसेणं, बच्चंतो
२३९३
८०८३ ६६९५ तेणेव भवेणं पुण, २०९९ तेणेव भवेणं सो, ९०६२ तेणेवाऽऽरंभरया-णाऽणे१११८ ते दो वि हु गुरुपुरतो, १६७६ ते धण्णा कयपुण्णा, जेहिं
७७६३ ते धण्णा ताण नमो, १०३६ ते धण्णा ताण नमो, ४७२९ ते धण्णा भुवणयले, ५६४२ ते धण्णा सप्पुरिसा, ते ५८५४ ते धण्णा सप्पुरिसा, तेहि ६८११ ते पुण दोवि मुणिवरा, १४८१ ते य तह संपयट्टा, विविहाहि ५५२९ ते य तहा पण्णविया, तहेव ७३२० तेयस्सिणमोयस्सिण
६८२९ |तेरसमपावठाणग-मुवइट्ठ
८९९०
२०३४
१८५
३६०
१४९९
१०६०
२३८९
७१७०
४४६१
७२९८
६१३०
८३१९
२३०७
७९२२
३४८८
९२७३
८७६२
२७१३
१७८९
२६५८
९८४२
६८८
५११५
५४४८
४१९६
६२६९
Page #339
--------------------------------------------------------------------------
________________
तेलोक्कजीवियाणं वरेहि
लोकजीवियाणं वरेहि तेलोकतिलयकणं, पसवित्ता
लोकविलकप्पस्स
"
तेलोकपणयपाए, समत्थतेलोकपूणिजे जिणेहि
तेलोकपूरणत्थं झति
तेलोकमत्थयत्थो, सो तेलोक्कसिरीतिलए मिच्छत
कसायाऽऽईहिं, बहुसो सिलित्त अंगो
विव्व सुक्खा तेवण्णमहियाई गाहाणं
ते वि कहं तुम्हे हैं,
ते वि तहाविहनिम्मल
वि पहुणा वि तुम,
ते वय गम्भीरुहिं
ते वि ससंभमपाउब्भवंत
ते वि सिरिमालिया,
वि हुमण्णे तियसा, ते सग्गह पंच वि चविवि
तेसिं अणुवित्तीए, गओ तेसि आराहणनायगाण तेसि एक्कं सुपरिक्खिऊण, तेसि च पारिओसिय-मुचियं
तेसिं च समणधम्मं, तेसि चैव समीवे, गया
तेसि जं अणुसरणं,
तेसि पयपंकच्छंग-संगतेसि पवेसो पडिसेहिओ सिं पाणाणं तिहिं,
सिं पुण वोच्छेओ,
ते सुकपसालिणो चिय ते सूरा तैं धीरा, पडिवज्जिय
तेहि कहिये नराहिव तेहिं पयंपियं नाह!, तेहिं पि पुव्वत
तेहिं पुण पाणपुरोहि तेहिं भणियं भयवं
तेहि भणियं सामी,
तेहि
हा सुयनिहाण तेहि य कओ पाओ,
तेहि वि अणप्पमाहप्प
तो अधिकच्छति
तो अच्छरि
त
- ७८९९ तो अट्ठसयं रण्णा, दीणाराणं ७४२२
तो अणवरयं नयभंग
१८३९
८२५८
७९८१
७६७५ तो आमिसलोलेहि,
९७८०
८२५७
५४०२
तो अवलोयंतीए सुनिठण
तो आगंतू गय
तो आदण्णो सेट्ठी, कया
३१८७
३२९१
तो आपण आयकिण
तो इब्मसुर्य निविड
तो इब्येणं भणियं
तो उन्नुयभावेणं,
तो उत्तरोत्तपवद्ध माण
१००५४ तो उद्धरंति गारव - रहिया ४२५७ तो उव्वत्तणधावण-निसिया३९२६ तो वे कंप, दी ४३८१ तो उस्सग्गेण ठिया,
२२०८
तो ऋजुभावमुवगओ,
२०६८ तो एगंतनिलीणं, सिरोयरिं १३७९ तो एगम्मि अवसरे,
९९००
तो एवं चिप एक हणामि
तो एसा लोगकया,
९२२९
१९९६ तो ओवीलेयव्वो, गुरुणा ७६७५ तो ओसरि सिम्यं, १३८८ तो कंककत्तियं गो६९१० तो कंकलोहकतिय५१८३ तो कयअब्भुट्ठाणेण, ३५३८ तो कयदिणकायव्वो, ९६५० तो कयमाहणरूवो, १००४० तो कवडसाविया सा, ९१७० तो कहइ जहा भद्दय !, ३१२८ तो कहियं नरवइणी, ३५९३ तो कीयगाऽऽईणि ४४६२ तो कुविएणं रण्णा, ९८४३ तो कुविएणं रण्णा, ५९०१ तो कुवियकयन्तकडक्ख१६४४ तो केवलिणा तेसिं, ९१८१ तो केवलिपज्जायं, पालित्ता ९१६४
तो गंगदत्तमऽइभूरि
३४९२
तो गाढैहरिसपयरिस
९५५
तो गिरिगुहाए मझे १४८० तो गुणमणिपडहत्थो, ६४५९ तो गुरुजणोवइहूं,
१६६५ तो गुरुणा संलतं, होऊ ५१९९ तो घायपीडिओ सो २६२४ तो चत्तभत्तपाणा, ते
४७
तो ते ताहिं सद्धि, अणिदियं
१३५
२४७०
६८०१
तो चावकुंतकरवाल२४४८ तो चिन्तिउं पवत्तो,
५१५३ तो चिरकालं सुत्तस्थ
८७८४ तो जंपिउं पयत्ता, परोप्परं५१९२ तो जइ सहरिसमियते, ८१०५ तो जणगो से जंपेज, १२७७ तो जणणीजणगेहिं ५५२४ तो जयगुरुणा कहिओ, ६९८२ तो जयगुरुणा नरतिरिय६७१४ तो जहतह जीवंत, पेहिस्स तो जाजीवं तिविहं, ५०१६ तो जायगाढसोगो, १२९८ तो जिणपउत्तिविणिउत्त२९२ तो जिणभवणे गंतुं, ६४१७ तो जीवियव्वदाय ति ५०२२ तो जेहिं पुव्वं सो, सुओ
७०६
६६४९ तो तं उत्तारिता, उग्घाडड़ २३८६ तो तं चिय कुवलयलोय९८२ तो तं निरीहभावो७०९१
तो तं पंडियमरणं,
तो तं मोतुं चेरीए,
तो तण्णाणनिमितं,
४६६७
१२४०
३५३३ तो तत्थेव पत्ता, संपत्ते
९३०१
३४८५
३५३० तो तदुवयारमाऽऽभो६५६२ तो तोसेणं जेण, २८२ तो तप्यभावओ सो १७३८ तो तम्माहप्पुप्पेहणेण, १२८७ तो तम्मि अपुज्जंते, ९३० तो तस्स कए कमसो, ११२० तो तस्स चिगिच्छाजाण२८४३ तो तस्स वयस्सेहि, परिहासेणं ६८०८ तो ताण चक्खुपेक्खिय, ९११३ तो तिक्खुत्तो दाउं २४०७ तो तिजयविजय दिक्खिय४३०२ तो तुमएऽहं भणिओ, ६९३६ तो ते पहत्थो, ४१४९ तो तेणं हम्मते, ई
६७३६ तो तेण चितियं लच्छि
६९०
तो तेण चितियमिमं, ९४७३ तो तेण चिन्तियमिमं, २०८२ तो तेण तीए कहियो, ६६८५ तो तेण विम्हिएणं,
तो तेण सिंहकेसर- मोयग
तो वे ताहिं सद्धि, अणिदियं
९९९८
९६७२
४८४७
२९४६
८०६७
२११४
४२२
६५८५
५४६३
६९६३
६९०९
१५५४
३८०८
४८६१
९०८१
९०६०
५४११
३७२२
५७८५
६१३८
२६०६
३७९६
६९१७
७७८४
४८३६
१६२९
८५६१
९४७६
५५१६
६६८२
६६५२
९६४
३६१
८७५८
६८७४
२६३७
१५२
५५४.
९९६
६९६७
६९३१
३४६८
Page #340
--------------------------------------------------------------------------
________________
तो तेव
तो ते विमुक्ककंठं, तो तेसि सूरीणं, पयमूले
तो तेहि चितियं कह
तो तेहिं नियं दारि
तो तेहि परिणाओ सो
तो तेहि वारिबंधन
तो तेहि सूरिणो नर
तो थेरेहिं तह च्चिय
तो दव्वंतरयुतं मुनीन
तो दिखरुण गुरुणा,
तो दीबुज्जोएणं, लज्जांवतो डुम्मुहेण भणियं
तो दूराओ च्चिय करिवराओ
तो दो विनियपुराओ,
तो धम्मगुरु आपुच्छिऊन,
तो धम्मझाओ
तो धाविकण धरिया,
तो नरवडणाऽऽरवाय
तो नरवनिरुवकम- निबंधं
तो नायसाहुजणजोग
तो नारएण भणियं
तो निचछूटम जाए,
तो निययगण आपुच्छिऊण,
तो निययसामिमग्गाs
तो पंचसाहसयविसयतो पहदिणवताऽभिलास
तो पट्टीए सूरं कार्ड
तो पडियरगा खवगस्स,
तो पणमित्ता सेणाऽहिवो
तो पत्थावे पाहुनग
तो पत्थियाउ तहियं,
तो परमं निव्वेयं, समुव्वतो परमहरिसपगरिस
तो परमहरिसपसरिय-विय
तो पवयणस्स खिसा,
तो पावसीलयाए, बाई तो पाविद्वत्तणओ, जाइयं
तो पाविय माणुसं
तो पुच्छिओ परियणो,
तो पुनो सोगगग्गिरसर
तो पुण्यमवगा, तो पोक्खरिणीए जणो,
तो बहुगुणनासा, तो भग्गतवोसत्ती,
३४७७ तो भग्गा वलिऊणं,
५३७०
९१०८
तो भट्ठबोहिलाभो, अनंत
तो भणियं जयगुरुणा,
२१३
तो भणियमणेण सविम्हएण, ९८८९ तो भणियमिमपुत्तेन, तो भणिया नियपुरिसा,
२०७
४८१३ तो भण्णइ अवियारं, ४३०८
तो भत्तिनिब्भराए,
९६५३
३४९४
थ
तो भद्द ! वरेसु वरं,
तो भावगाहि भाविय
६७०४
तो भिण्णकुंभिकंठयं,
५९२८
तो मगरगरुलसद्दूल-पमुह
६९२७
तो मच्चुरोगदोगच्च
२५९३ तो मा कासि पमायं, ९८७७ तो मुणिऊण सवित्थर६६२ तो मुणिवइणा नायं, ७३४५ तो मुनिवरणा भणियं, ९१०४
तो रज्जुबलेणं सो
तो रण्णा परिचत्ता, तत्तो
३६९४ ३४२३ तो रण्णो तं सुयमणि५७३९ तो रचणीए अनिबेहऊण, ६२०४ तो रायपमुहपरिसं, ४८०३ तो उयरिसिम्मि नमिम्मि ८५७६ तो रासहम्मि आरोविऊन, तो रोगी मख धुवं
७८५
५८१८ तो लोहमय ति वियाणिकण, ३३०४ तो वंकचूलिणा पण९६६१ तो वज्जकुंभियाए, ९०७४ तो बच्झो आणतो, सो १५०० तो वड्ढइणा समगं, ६८४१
तो वम्महलिहियसहत्थ३७०२ तो वररुइणा सयडाल
६९११ तो वाहरिऊण गणं, ७३४४ तो विज्जाहरमिहणं, ३५४२ तो विरसमाऽऽरसंतो, ४९६१ तो विहरइ स महप्पा, ६५६९ तो वृत्तो नरवइणा, ६६१३ तो वेयणाऽभिभूओ, १३६८ तो वेरग्गोवगया, ११०८ वो संकिलेसदोसा, ६०९९ तो संखुद्धा एसा, असिहुत्तं ९२९४ तो संवेगोवगतो, ७४७७ तो सत्तसागराऊ, जाओ ७०७३ तो सयमऽवि पडिवज्जिय,
४७
१३१८ तो सविलासाए सपम्हलाए, ४६९६ तो सविसायं जक्खेण, ६९२३ तो सविसेसं लोगो, १८३ तो सव्यंगनिवेसिव रक्खा५५२६ तो सव्वत्थ वि देसे, ३४२८ तो सामिमारणुप्पण्ण९६५६ तो साहुसमीवम्मि,
५३३३
तो सिरिहरं पलोयइ,
१०८१
९६३७
तो सो चित चकी,
तो सो तओ पलाणो,
६४८
तो सो दसण्णकूडो,
६७४२ तो सो निम्मलकेवल३४८७ तो सो रायनरेहिं परियरिओ ७५५५ तो हरिसविसायवसुतो होस दढचित्तो,
५६४ ४२१८
८९८
८०८१
९०४८
६७५१
२३२२
४७७२
थेवत्तणे वि नाणस्स
३४०१
१४७९
भणयोभुच्चाहनथंभणपमुहं चिरसिक्खियं
१७३४
६६०८
शंभे अमिट्टित्ता, झडत्ति, ३१७९ थणवीढलुढंतं सुय-मुरुप - ५८९२ थविरत्तवसपकंपिर-कर
९०७
२३७
| थावच्चापुत्तमुणिन्द| थीपसुपंडगरहिए, ठिओ ५९०६ थी पुरिसो वा पच्छा
६५६०
१६२२ थीबालवुड्ढमारण- चोरिक्कधुव्वंतचित्तविधयं अण्णोण्णपायथूलाइऊण पुव्वं, माणी
६७९७
५६७१ थेवं पि तं समत्थं,
९२९९
थेवं पि नेव रागो,
थ
४१७८ थूलाइयस्स कुलयस्स, २३७२ थेरत्तणेण मुच्छं, २६१८ थेरत्तम्मि य पत्ते, तेण ५५२ | थेरस्स तवस्सिस्स वि. ७३१० थेरा वा तरुणा वा, वुड्ढा ९४८० थेरा वि तस्स पुरओ,
९१७७ थेरो बहुस्सुओ वि ४२९२ थेवं पि जत्थ जायइ,
६६७ ७२५६
थेवं पि हु न वियारं,
वत्तणे वि नाणस्स,
३७६१
१७१
४११७
५६७४
१५४०
६९६८
५९८२
६६१२
३९७७
५५३७
९०९०
३६५५
८२२१
८४५४
१५९
१४०६
६६२८
५६८
२१५२
५१८१
२९२३
८३५
११०१
९५०६
९५०७
२१०७
२६४८
४४०४
८०५६
९८९२
८१३३
३०२
२०५५
५५०
१८७९
७४६३
Page #341
--------------------------------------------------------------------------
________________
वक्खलणे वि
वपक्खल विहु, धेवसलिला पव्वय-नईड
वाऽहमेवि
वेण वि अखलियसुद्धरण,
वो विहु अइयारो, धोवत्थोवेण बहु धोवो व नो विसेसो,
दंडगिरण्णो उपरोहिरण, दंडाविया य मुंडाविया दंतग्गउट्ठयं मतलट्ठ
तालहलक्ख
दंता वि जस्स सहसा,
दतिदियं तिगुत्तं, तो समत्थु वोढुं दंसह व गेहसारं एवं दंसणक
नेयं चेहयदंसणनाणचरितं तवं दंसणनाणचरित्ताऽऽ-यारा
दंसणभट्ठो भट्टो, न
दंसण १ वय २ सामाइय
दंसणसोही १ थिरकरण, दंसाई अगणिते, पोसहदंसियमऽ सेसमीसत्य - पमुहदंसिस्सामि मुहमहं,
सेय बहुमाणं, दक्खिणवामभुअअदंसणे दडुं च नट्ठजीयं, तं मोग्गरच फुरफुरंत
पूषाऽइसयं परमदट्टु मुणिस्स चेट्टं, दट्टु समुवट्ठियमरणसुत्थिना भावमुवद्वियहत्थत्यसत्यतू नरनाही, मंगललोयखयं वजहणं अणि पिहु आलमणो, विचितर दट्ठूण तं च उब्बद्ध-पिंडियं
५५३२ तं च दवपुव्व-वेरओ
तं सुसाहूं, एव तत्थ सद्दे
९१९
३५२६
७८१५
५१००
७९०१
९२८८
९५४६ ८४३८ दढमजुरागपराजिय
६४९
८४०९
३२७९
४१९४
४९०७
७३३५
२९०२
९६२५
४९८१
७५६०
२६७७
हूण मयकलेवर- दुग्गंध
दट्ठूण य दुक्खत्ते,
ण य विलसते नायरए दट्ठूण य से रूवं, विम्हइयदठूण वहयरमिमं
विदुक्खनं अच्वंत
| विनियदिडीए दठून सावयजणं, सविसेसं सो विचिन्त
दलजुत्तिहेउदाणा, पारद्धदलदेहबद्धकवओ, नरवबहु
२१४०
२८८६
७३०६
दमप्यणो परस्स च
दढमूढमहाणम्मि वि
दत्तमिष्टं तपस्ततं, तीर्थसेवा
दत्तेण जंपियं ताय
दत्तेण व तेण तओ,
दद्दुरवडेंसयम्मि, पवर
दप्पिदुनिदुर सुरुदिट्ठी
दरिसावं से दाउ, अइज
| दलइ व जलइ व चलइ व,
दव्वं खेत्तं कालं, पडुच्च
दव्यं खेतं कालं भावं
दव्वं खेतं कालं, भाव
दव्यं खेतं कालं भावं
दव्वं खेत्तं कालं, भावं
दव्वं खेतं कालं भावं
९७३
५६३४
दव्वं खेतं कालं भाव
३११९
दव्यं खेतं कालं भावं
५१५४
दव्वंखेतं कालं भावं
६८७६ दव्वं खेत्तं कालं, भावं
२८२७ दव्वं तु होइ अत्थो, ६१९७ दव्वक्खेत्ताऽऽईण अणु५६०४ दव्यपयासमऽकिच्चा, जह ३९३४ दव्वप्पयासणाऽणंतरं ५५९७ दव्वाऽऽइया य चउरो, ३९४ व्हाइस उवडती ६७७२ दव्वाइसु पटिबंध, मोतुं
३२२७ दव्वाण य निच्चवओ, ७१६५ दव्वे खेते काले, भावम्मि ७३१८ दव्वे खेत्ते काले, भावे
૪.
६१२६ दव्वे खेते काले, भावे ५००० २८८७
दव्वेणं भावेण य,
दसमं पावझनग मेवं
-
६८३५ दसमासं तम्मितद्रु२२१२ दसमीए तदुद्देसेण, जं ६५९६ दसविहठियकप्पम्मि, १०७० दसविहपायच्छित्तं, २२५ | दसविहवेयावच्चे, नवसु ३८७२ दसहिं दिवसेहिं वहिया, ८८१९ दाठं तत्थाऽऽवासिय
२०७५
३५३२
४१९८
११५१
४४२२
७४०१
७८४०
दाठं पारेन्ति न सुगुरु
दाउं वसहिमिहभवे,
दाऊण गेहसारं, पुत्तपोत्ता
दाणे अहिणवसेट्ठी, दिट्टंतो
१८५६
७५३१
४८६७
४२७३
दायव्वमऽणसणं तं च,
दारपरिग्गहविमुझे,
दारिहं भीरुतं, पियपुर
दारिहवियते नैव
४७९१
५१९१ दावाऽणलमज्झगतो,
५२१२ दावाविऊण दायव्व
९३०२ दासं व मणं अवर्स, ७६५३ दाहभयवेविराऽमर६७४५ दाहिणकरनिविड९५९१ दितगपच्छिगाणं हवेण्ण ४२६३ दितोय रज्जमिहि ६०८ | दिखादेवच्चणदाण२२४७ दिज्जइ धणकोडी जीवियं ४०७१ दिहुं च पुव्वजम्मे, जागविहि
४२५३
दिट्टं च भुज्जलिहियं, दिट्टंतस्सोवणओ, जो
४६५९
७४८४
दिट्ठ पि न सब्भावं,
८३०५
दिट्टं भवणं पि पणट्ठ
८४७८ दिट्ठसुयसत्थपरमऽत्थ
८८८७
दिट्ठा उ जे परेणं, दोसा
९६५२
दिट्ठा चोरेहिं तओ, ५९६१ दिट्ठा नियगा भगिणी, ५४१४ दिट्ठा मिच्छादिट्ठी, अमाइणो
५४१९ दिट्ठा य कुमारेणं,
दिट्ठो य कयंतेण व
५२८९
५३५६
६११०
३३१८
२७६४
४६३७
५०८५
६०७
१२६९
२८२५
२२३३
२२९४
६३४९
८५४४
५४०६
६६८९
५०२४ दिट्ठा य तत्थ पायाल - कण्णगा ३९४४ दाय तेहि मुणिणो,
दिट्ठा य सुहपसुत्ता, सेज्जाए
दिट्ठीजुद्धाऽऽईहिं, निज्जि
दिट्ठीमोहं च कुणंतरण,
दिट्ठो य कयंतेण व,
५७६७
१६४५
४०४४
२५५९
२०३५
९९२८
३२४५
४०३६
७२५४
५५८९
५६०१
२२४
६३७२
९६७७
८०१४
३४७३
२४९५
४९२१
१६५५
२००६
७२२
८६७
७३३६
६१९९
१०१७
४५१६
८३७०
३६६६
Page #342
--------------------------------------------------------------------------
________________
९१२५ देवासी
४१६
५२१
दिवो य तहिं पिउणो, दिट्ठो य तहिं पिउणो, दिवो य नमुइणा सो, दिट्ठो य मक्कडीए, लग्गा दिट्ठो य सो महप्पा, दिट्ठो सुओऽणुभूओ, दिवो सेणावइणा, अपुत्तएणं दिण्णं पुरओ तं चेव, दिण्णं बहुं पि दाणं, दिण्णा भणितो य इमं, दिण्णाऽऽसणो निसण्णो, दिण्णासीसेण य मुणिवरेण, दिण्णो जलंऽजली भवदिण्णो य तीए बीयो, दिण्णो रण्णाऽऽएसो, तत्तो दित्तंऽतरंगरिउवग्गदियगहियाऽऽइचउहा, दिवसं निसं पिवासं, .. दिवसे वा स मुहत्तो, दिव्वे सद्दे सुणई, समुद्दपुरदिस खामण अणुसट्ठी, दिसि अवरदक्खिणा १ दिसिचक्कपवट्टतुरंगगणं, दिसिचक्कागयनेगम-कीरन्तदीक्षितो ब्रह्मचारी दीणत्तमऽणादेयत्तणं दीणत्तमेसि अत्थी, लद्धत्थं दीणाणमणाहाणं, दीणाऽणाहप्पमुहं च, दीणाऽणाहाण परं, दीसइ य जेण सविसेसदीसइ सुणिज्जए वा, जो दीहदरिसणमऽखुई, दीहरजडाकडप्पो-त्थइयदीहाऽऽउया अरोगा, दुक्कडगरिहानाम, बारसमं दुक्करकरणं च इम, दुक्खं वज्जघडीए, कि दुक्खक्खयकम्मवखयदुक्खसहत्तमिह गुणा, दुग्गंधमणुयतणुपरिदुग्गे भवकतारे, दुच्चरियं अण्णेसि, पगायओ दुज्जणसंसग्गीए, पायं दुज्जणसंसग्गीए, संकिज्जइ
८०७३ दुट्ठपमायपिसाए, निहणेइ ९१८६ दुट्ठमणवयणकायाऽऽउहेहि, ६१०१ दुण्णिग्गहेण इत्थी-गहेण, ६३६३ दुतिचउरिदियविगला, ३२२१ दुत्तरमऽवि भवजलहि, ६८५९ दुप्पणिहाणतिगं पि ६९८० दुम्महणकसायपयंड-सत्तुणा ८५४३ दुयसीलत्तं तं पुण, २३७४ दुरऽणुचरमुत्तिमट्ठ ५६६९ दुरऽहीयकुनयलवमय८९३ दुरियगिरिकुलिसदंडं, ९८६४ दुलहं चरित्तरयणं, खंडिउ४४२८ दुलहा विमुक्कसंगा, ७३१३ दुलहो य मणुस्सभवो, १००२७ दुल्लहलंभं पि हु वत्थु५०६० दुविहेणऽणुलोमेणं, ५८११ दुव्वहगव्वुग्गीवेण, २२२२ दुव्वारमिमं मच्चुं, ३१४८ दुस्सहपरिसहपाइक्क४१७१ दुस्सहपरीसहोहामियस्स, ९८१३ दुस्सिक्खियकइरइए, समय
दुहनिवहहेउदुग्गइ
दुई विसज्जिया लज्जि७०९४ दूयवयणेण तत्तो, भणा८९७४ दूरदिसाऽऽगयउत्तम१८९३ दूरदिसागयसामंत-मंडली
दूरपहमऽइक्ते सत्थे, ९३६४ दूरयरनयरपत्थिय-सत्थं २०६३ दूराउ च्चिय छत्ताइ-छत्त७३, . दे! पेच्छ पेच्छ मिच्छत्त७६८४ वंगदूसविरइय४१८६ देवगहरिक्खचक्खु९९११ देवऽज्जय ! जाव अहं, ५६१६ देव! तुह पायपंकय८४९८ देव! तुहाऽणुण्णाओ, ५००८ देवत्तणम्मि विहियं, २३४
देवत्तणे च्चिय कयं, ९१३९ देव ! दुवारे उज्जाण४०४९ देव ! न जइ वि हु तुब्भे, ९५८७ देव ! निसामेसु मए, ८८४०
देव ! पसीयसु संपइ, ४९७७ देव ! पसीयह वियरह, ४५२७ देव पसीयह वियरह, आएसं ४५२८ देव ! मह अस्थि धूया,
देसम्मि जत्थ विहगा ८१९ देव! महग्घमऽसुलहं,
७१५२ ५६०९ देव! महऽच्छरियमिम,
७५८३ १६२१ देव! मह जइ सहाई,
३५२९ ७८९४ देवय-सउण-उवस्सुइ,
३०६५ २२४९ देव! समग्गगुणेहिं,
९०४७ ७४८२ देव! समग्गा नयरी,
७३०९ ७२८० देवाऽऽएसेण अहं, हयगय- ६७३७ ३८५१ देवाणंदाए माहणीए,
६६६३ ५२५६ देवाणं पि हु आकंपगं
६२० ८९०१ देवाण दाणवाण य,
८५३७ देवाणमहो सत्ती! तहा
३७४ ७२२० देवाऽणुपिए ! पिइमाइणो
४४७३ २२०६ देवादायाऽऽइकरावणाऽऽइ- २९०५ २२०४ देवा य भत्तिवसनिस्स
१०००९ २३९७ देवा वि दीणभावं,
७४८८ ५०३९ देविन्दविन्दवन्दिय ! दढराग३४०६ देवियमाणुसभोए,
९१३७ १८१० देवीए उल्लावो, नूणं
१०७८ ९६१५ देवीए विहियकोवो,
१०६४ ९४८७ देवीए समं राया, सहस्स- ५३९ ६७८७ देवी-कइयवि दिणाणि ९३१९ देवी- किं दुक्करेण इमिणा, ५२३ ६२८८ देवी-तइ पव्वज्जोवगए, ५२५ ६७३८ देवी-थेरत्तसमुचियमिमं, ५८४६ देवीदारेण तहो-वसग्गजोगे ९५१८ ११५ देवी-दुस्सहपरीसहे कहं, ५२० देवी-पंचप्पयारपवरे,
५२४ ४६३२ देवी-पेच्छह तहावि नियपुत्त- ५२२ ४१० देवी से पुष्पवई, तीए
५३२५ ६५२३ देवेंदचक्कवट्टी, इंदिय
९७८४ ९९८९ देवेंदरायगहवइ-सागरि
७९६० ३२११ देवे अदेवबुद्धी, जमऽदेवे ८६६६ देवे अदेवबुद्धी, जा
९३८० ९०२९ देवेण जंपियं भाय
८७१२ ९२७७ देवेहि भेसिओ वि
३८९५ ८४६४ देवो गओ सथाम,
८१२० ८४६६ देसंऽतराऽऽगयाणं,
१५४९ ३९७ देसंतरेसु वि इमो,
१५७ ६३४४ देसं भोच्चा कोई,
५४२६ ६७६० देसकहा वि चउद्धा, छंदकहा ७३८० ५१३६. देसकुलगिहत्थेसुं.
५०५९ ७३१२ देसकुलजाइरूवाऽऽइ
८८७९ १३२ देसनगराऽऽगराणं,
५७७८ ९०३१ देसम्मि जत्थ विहगा ५२४७
७८
५१९
४९०
३७६४ दवा
८३५३
४८
Page #343
--------------------------------------------------------------------------
________________
३४२
२२००
देसविरयाणमऽविस्यदेसविरयाणमऽविरयदेसाऽवगासियम्मि वि, देसे पुण नयरं सेसदेसे सव्वेऽणसणं, सव्वादेहंऽतो भमिरमहंतदेहपडिबंधओ पुण, देहम्मि वि अममत्तं, देहस्स सुक्कसोणिय-मऽसुई देहे असत्तिमत्तं, भयादेहो सुभगत्तमऽहीणदोग्गइनिबंधणेणं, दोग्गइमग्गो सग्गाऽपदोण्णि य दिवड्ढभोगे, दोण्हं तिण्ह चउण्ह व, दो तिण्णि य वसहीओ, दोलायमाणमाणस-करणाओ दो वि परोप्परपणयदोसकरोवरिसंठिय-जियमुत्तादोसदवाऽनलजोगा, दर्ल्ड दोसा जेण निरुब्भंति, दोसाण नासणं गुणदोसाण सेवणे वा-रणं दोसा वि गुणा विणयाउ, दोसेण चेव कलिओ दोसेण पइभवं पि हु, दोसेण परगुणाऽसहणदोसो अणत्थभवणं, दोसो अनिव्वुइकरो,
७४८०
३६०४ धणवन्तलोयमन्दिर-पवेस३०४१
धणवमऽधणो वि पुरिसो, २२८० धणवित्थारो सव्वो, ४०२० धणसत्थवाहगेहे, चिलाइ८६१० धणसयणाऽऽईएहिं, ९१२२ धण्णाणं खु कसाया, १२२१ धण्णाणं खु कसाया, ८०२७
धण्णाणं खु कसाया, ७१४१ धण्णाणं खु कसाया, ८५६६ धण्णाणं खु कसाया, ७२५१ धण्णाणं खु कसाया, ८०२१ धण्णाणं खु कसाया, ९८१९ धण्णाण निवेसिज्जइ, धण्णा ३१०० धण्णाण मणोभवणे, ५२६२ धण्णाणमेयलाभो, ७४६९ धण्णाण वि ते धण्णा, ३४६४ धण्णा ते भगवंतो, सुटु
धण्णा भयवंतो ते, सणं६११९ धण्णा य साहुणो ते, २८४९ धण्णा सत्तहियाई, सुणंति
धण्णो एस महप्पा, जो २८७५ धण्णो कयपुण्णो सो, १६०९ धण्णो कयपुण्णो हं, ६११४ धण्णो णंदो सेट्ठी, जेणेसा ९१३२ धण्णो तुमं गुणायर ९३९७ धण्णो तुमं महायस ६११२ धण्णो तुम महायस ६११३ धण्णो तेसिं जम्मो, कुलं
धण्णो य सो महप्पा, धण्णो सि तुमं सुविहिय धण्णो सो च्चिय भयवं, धण्णो हं जेण मए, धमणीओ नव सव्वंग
धम्म काउमऽसत्ता, ५८७१
धम्म चउप्पयारं, सुकं ६९०२ धम्मकहं चिय न कहेइ, ५४९ धम्मगुणनागराणं, ६९४९ धम्मगुणसंजुयाणं, ३१८४ धम्मगुणहाणिजणगा, ६६९६ धम्मगुरुसहस्साई, लहइ
धम्मगुरूणमवऽण्णा, ६७१६ धम्मऽग्गिट्ठियवावी-कूव६७१९ धम्मजसनामधेयस्स, २५९० धम्मज्झाणठियं पिव,
धी धी बुद्धीए वि हु १०११ धम्मज्झाणसरोरुह-संडाण- ५५८२ ७५५० धम्मज्झाणेण मणं,
२९७९ ६९९१ धम्मण्णू धम्मपरायणो ८९२० ११४० धम्मऽत्थकामभेया,
८७४२ ३४२० धम्मत्थकाममोक्खा, ७०२८ धम्मऽत्थकाममोक्खा,
८८७२ ४०८५ धम्मपवाए दाणं, पियणं
२२६८ ७०२९ धम्ममईए नाऽहं, दाहं
२६९६ ७०३० धम्ममऽणहं सदेवासुराए,
९४४६ ७०३१ धम्मविरोहं कइया वि, ७०३२ धम्मस्स परमविग्यो,
८०१९ ७०३३ धम्मस्स सुयस्स जसस्स, ७२६७ ४३२९ धम्माऽणुट्ठाणस्स वि,
२९६५ ७६५० धम्माऽणुभावओ चेव,
२२९२ ८२१८ धम्माऽभिप्पाएण य, . २६९३ ७०३४ धम्माऽभिप्पायपई-वओ ७१९१ ४९१७ धम्माऽभिमुहा चिन्ता,
२२१९ ४११९ धम्मायाररयाणं, आयरियाणं ६६५ . ४४०० धम्माऽहम्मे अरई-रईओ, ६२८४ ८९४७ धम्मे अणाऽऽयरो पुण, ६९२९ धम्मे च्चिय धणबुद्धि, १५७२ ६९२५ धम्मे जेण पमायइ,
७०३७ ९८५६ धम्मो अत्थो कामो,
७४९३ ९२९० धम्मो च्चिय दोग्गइमज्ज
२४५५ ६५४१ धम्मोवएसरूवं, रइठाणं
६११६ ६६५३ धरउ वयं चरउ तवं, सरउ ८९७० ७२४२ धरणियलचुंबिणा मत्थ
९०४६ २२५९ धरणियलचुंबिणा मत्थ
९८४८ ९९६२ धरणियलछत्तसुरसेल
५५६ ४७२३ . धरिसिज्जन्ता वि दढं,
३२८७ ३९१२१ धवलेसु नियकुलं पर
१३९८ ७७२७ धारेज्ज सहत्थे च्चिय,
२५६३ ८०३३ धारेज्जसु मह धूयं,
६४०४ ७१९५ धावंतो उच्चाओ, मग्गण्णू २८५१ ९६३१ धिइधणियबद्धकच्छो,
३९०९ ५४३० घिद्धी! पाविट्ठो हं, जेणा- ६१७७ १७८३ धी! अम्ह जीविएणं,
९१७६ ३०५३ धी! जीविएण खत्तिणि
७३६५ ८७४६ धीधणियबद्धकच्छा,
९५२४ ८९१७ धी! धी! अहो अकज्जं,
७४७५ ३८५८ धी धी धम्मो वि हु तुज्झ, २६५५ ८३३८ धी! धी! पडिबंधो सव्व- १०५४ ९९९७ धी! धी! पावेण मए,
९९४५ ५९३३ धी धी बुद्धीए वि हु,
धणधण्णखेत्तवत्थूसु, रुप्प धणधण्णसमिद्धाए, पच्चक्खं धणधण्णाइयदव्वे, खेत्ते धणमित्तेणं वणिएण, धणमिहुणे जामित्ते, धणरक्खिएण तत्तो, कुबेरधणरक्खिएण भणियं, धणरक्खिएण वुत्तं, पज्जत्तधणरक्खिओ वि बाढं, धणवज्जियस्स य मम,
३०८
५०
Page #344
--------------------------------------------------------------------------
________________
धी ! धी ! भवदुव्विलसिय
धी भी भवदुव्विलसियधी ! धी! मए अणज्जेण,
धी! धी! मज्झ अणज्जस्स,
धी! धी! ममं विवेओ, धी धी सत्थत्थपरि-स्समो धीबलकरमाऽऽयहियं, धीबलवियलाणमऽकालधी भाववियलकिरिया
धीमंते गुणवते, सिरिमंते धीर्म विक सुरूयो, चाई
धी ! मज्झ जीविएणं, धी मज्झ जीविये पोरिसं
धीरपुरिसपण्णत्तं, सप्पुरिसधीरा ते च्चिय जेसिं, धीरा विमुकसंगा, धुणिऊण कण्णजुयलं, धुमाभा जाला से, नीलत्तं धुवमिहि मह पुत्तो, धूयकवोयऽच्छिसमं, धूयाए जंपियं अम्म!, धूयाए पसुताए, सणियं
धूलिपंगुरियतणू, जउमयधूवसमुग्गयवरगन्ध-कुसुम
न
नंदमणियारसेट्ठी, सोऊण
नंदस्स वसुसुयस्स उ
नंदेण जंपियं सुयणु, नंदो पुरोगाssवेग
न इओ वि परं परमं, न उण अणुभवसि पसमं,
न उण वियाण मूढो,
न कयं दीद्धरणं, काइ कुलप्पसूओ, न कयाइ जेण चिरजीविणो
न कया य मए महिमा,
न कुणति दक्खिणुत्तर
न कुणइ अओवराहे, नक्खतं पिहु दुई, न गणेइ य सुयणतं,
८५८३
५३४८
३३२८
५५४०
नगनगराऽऽगरगामाऽऽनगनगराऽऽगरवरपुरन गयणगंगं पेच्छइ,
नगरम्मि दसण्णापुरे,
१४७३ नगरस्स जह दुवारं, मुहस्स ४६८३ नगरौठ बहुं चठरंगवलं, ३६२५ नगरे य पाडगो पाव१४७४ नच्च॑तेसुं तरुणी-वनेसु ८२९६
नच्चा मच्चुदुहत्ते, नाणाजोणनच्चा च पद्धिति
१९४५
६९७२
नच्चा संवट्टिज्जंत- माउयं
१९४
न जो न मूयलो वा
९६०५ न जहा तह वट्टेन्जसु एकेको ३९२१ न जहा मणस्स खेओ, ९५२३] नचलवलियगिहिभास३०८४ नट्टाइबहुकलाओ, सिक्ख ४७५ नडपेच्छणए वि धुवं, ५७४२ नडभूरिदाणपुष्यं, उव्यूढा ३२९३ न डहइ अग्गी न जलं पि,
२३८३ नणु अंतरद्दिहीए, बज्झं २४१० नणु जो निसगओ
७३७१
२०९६
नणु पुव्वपरूवियगुण
नणु संखेवाराहण - माराहइ नणु होही तं किं पि
न तहा जग्गा गुरुपाय
न तहा दोसं पावइ,
न तहा सुस्सिण्णतं, जला
नत्थि अणूओ अप्पं,
न दुक्करं अम्बयलुंबि
९२५७
न नियइ नियनयणाणं,
३६३७
न परीसहेहिं संताविओ
३६६४ न पिएहिं विप्पओगो,
९२८९ न मणागं पि हु जाओ,
४३३०
नमिऊण भणइ भगवं
नमिऊण भत्तिसारं,
नमिणा जंपियं एए,
नमिणा भणियं परिचत
१९५३
७००८
९५८८
२२१७
नमिणा भणियं सच्छाय
४२१९ नमिणा भासियं जण्णे, ९५८९ नमिणा भासि भद्द ६९४५ नमिरनरिदामरमउड- लग्ग४९९९ नमिरपरमपेमुब्भन्तदेविंद३८०१ नमिरसुरविसरसिरमणि६३७९ न मुति इमं पावा,
૫૧
८४९० न मुणसि लोगठि १७१२ न मुणिंद ! काउमेवं, ३२४२ न य अण्णेसिं गम्मे, ८६८७ न य अम्हारिसमुणिजण७५५६ न य एत्तो उवयारो,
१६४
न य एत्तो एगं पि हु, २२८१ न एसोचिय धम्मो ९१६६ न य कायव्वो सोगो,
५५९५ न य कालओ वि सरया६२२७
न य खमगस्स समीवे,
३५६१
न य चिंतणीयमेयं, जह
न य चिंतणीयमेयं, जीवंऽगत्ते
न य जीवं गत्तादेव,
५७१४
२५४४
न य सुयणु ! जोव्वणं १२४१
४८२९
१००३२
९९१६
९९६१
३८०४
३४६
९७९७
३३८५
५४०१
७०४९
७०८६
७१२७
३२००
७०६४
७९४७
३५०
९८०८
३६११
६३६५
६१३
नयणाऽऽमएण मरिही, ४९४६ नयणाऽरुणत्तमऽवि किर, ३६९८ न य तं लहइ न भुंजइ, २०१२ न य तदभावे च सुहं,
५२१३ न य तस्स सुचिरसंचिय७९३७ न य तेहि अणंतेहिं वि,
न य नाऊण वि सिद्धं,
८५५१ २६८४ न य निस्सारस्स, सरीरवस्स २६८१ न य पुण केणाऽवि
११९३
न य पुर्ण पवईए च्चिय
२२२१
न च पेसुण्णा परं, पार्व
४५९९ न च भद्द धम्मवियलं,
९६०३
नवभूरिभंगगंभीर
४७६ न य भेसज्जं न य ओसहं ७९०२ नयरजणदिज्जमाण-प्प
३९२४ नयरम्मि वसंतपुरे, अच्चन्तं
नयरम्मि वसंतपुरे, वसंत
नयरम्मि वसन्तपुरे, जिय
नयरम्मि सदुवारे, गो
नयरीजणो वि हरिकरि
नयरीरोहं काउं, असोगचंदो
३२६१
९६३२
५६२०
६५८१
६९३२
२३४४ न य लक्खिज्जइ एत्तो,
१७५६ न य वंजणसामग्गी वि, १७४४ न य वच्छ ! अकल्लाणं, १७४० नयविक्रमसालितं, लज्जा१७६५ नयविनयसच्चसूरत१७५४ न य संघट्टो बीन, २२१० न य संभवइ न एवं, जं ११२९ न य सक्का अकिलेसेण, ७६७८ न य सुट्टु कलाकुसलो २२७ न य सुयणु ! जोव्वणं
३४७
६०८९
२०३८
६३३८
३८१६
१०९३
२२३१
९९७५
९००२
५७८२
४४२१
४१२९
२०९५
१२८१
२९३९
४७४०
६५८९
१५१५
१७१३
५२७३
६७६२
२०४०
२७२८
३६८७
Page #345
--------------------------------------------------------------------------
________________
नरए नेइए वि य, दरिसइ नरए नेरइए वि य, दरिसइ नरएसु वेयणाओ, सीउण्हनरगाऽऽइभवनिमित्तानरतिरिभवपाउग्गाऽऽउं, नरतिरियतियसविहिए, नरतिरियाऽमरगोयरनरनाह ! जुण्णगोणि नरनाह! न जुत्तं तुज्झ, नरनियरपडणदुग्गम-मग्गानरयतिदिवेऽरिमित्ते, नरयपुरेक्कदुवारं, निम्मलनरयम्मि वरं अइदीहरं नरवइगणबलदेवयनरवइसम्माणेणं, इस्सरिएणं नरवइसेवापमुहे, ववसाए नरविबुहेसरसोक्खं, नलकूबरो व्व रूवेण, नलिणिदलऽग्गविलग्गंऽबुनवकोडीपरिसुद्धं, मियमनवजोव्वणाऽभिरामो, नवजोव्वणो वि कामोवमो नवणीयकए सलिलं, विरोलसे "नवधम्मस्स पाएणं, नवनवतकालसमुच्छलंतनवनिहिचोद्दसरयण-प्पभावनव हारूण सयाई, सिरासयई नवबंभचेरगुत्तो, नवमं पावट्ठाणग-मेवं नवमीए पेसेहि वि, सावज्जं नवमे किंपि न याणइ, नवमे वा दसमे वा, नवरं अंतिममरण-त्तिगस्स नवरं अणत्थसत्थं, उप्पायंतो नवरं अतिगूढाए, तक्करनवरं अत्ता जंपइ, आ नवरं अद्धपहे च्चिय, अच्चन्तं नवरं इत्थिसहावा, विवेयनवरं इमं न होही, नवरं एवंविहगुण-जुआ नवरं एव ठिए वि हु, नवरं कालगयस्स हु, नवरं किं पि हु वित्तं, नवरं गुरुणा मुणिणो, नवरं गुरुणा वुत्तो,
५३२८ नवरं गुरुसीसाणं, दोण्हं ९५७२ नवरं चारेहिन्तो, तस्स ३४४९ नवरं जव्वेलं चिय, तीसे ३४५४ नवरं जह न तणुपीडा, ८६७६ नवरं तरलतुरंगम-खुरप्प८४७३
नवरं तीसे तयऽवणय-णेण ५३० नवरं थीपच्चइओ, भावी ४८२० नवरं नाणाऽभावो, ७५९० नवरं नो जाइमयं, मुयइ १८०९ नवरं नो जावऽज्जवि, ९०७० नवरं पइखणचंदण-रससि७५४६ नवरं पढमो अइनिबिड२७११ नवरं पिउणा भणिओ, १९९१ नवरं पुव्वाऽणुसयं, ७३५० नवरं बारसमस्सा, वरिसस्स ३३५८ नवरं मम भत्तिपरायणस्स, ३९१४ नवरं लच्छी तुच्छत्त-मुवगया ६६३३ नवरं विसालसाला८२९१ नवरं संकियचित्तो, ९०४२ नवरं समयविऊहिं, सा ५३१७ नवरं समीवसंठिय-सहीण १९०२ नवरं सयणसिणेहे, अव्वु४५४१ नवरं सल्लं दुविहं, नायव्वं ९४३७ नवरं साऽऽयरपइदिण७६६६ नवरं सिस्साणमिमाण, ८०३८ नवरं सुचिरायासेणु५२९५ नवरमञ्ठायंते चालणीए, ६०६५ नवरमिममेव वयणं, २७६२ नवरि तहाविहला - ७९७६ नववासरवाही पुण, महा८०३४ न वि कारणं तणमओ, ९७३६
न वि किंचि अणुण्णायं,
न वि तं करेंति रिउणो, ९१०३ न वि तं करेइ अग्गी, २३८१ न वि तं कुणइ अमित्तो, २१०५ न वि तं सत्थं व विसं ५६३५ न विभावेइ अणज्जो, ८६७७ न स पुणरुत्तं पावइ, १२२८
न ह सुज्झइ ससल्लो, जह
नहि अकणगं पि संतं, ९८११ नहि बलियम्मि सपक्खे, २५६० न हु कल्लाणपरंपर-परंमुहाणं५४४७ "न हु ते दव्वसंलेहं, ६८४७ नहु मरणम्मि उवग्गे,
नामेणं नयसीलो, अहेसि ४२०८ न हु मिच्छत्तंऽधत्तण
६५०२ ६७४४ न हु होंति तत्थ दोसा,
२२८५ ४०९९ नाऊणं मिच्छत्तं, पच्चक्खइ २६८५ ९१२८ नाऊण एवमेयं, इमीए
९७२८ ५१४९ नाऊण विसं पुरिसो,
४९१५ ६४१० नाओ य तओ तीए, मयणा- ३५१४ ३४९० नाऽकृत्वा प्राणिनां
७१०२ ७४६२ नाणं खु सिक्खियव्वं,
७८२५ ६५९३ नाणं गिण्हइ नाणं
७८२४ २२२८ नाणं चक्खू नाणं, पईवओ ७७९७ १७२१ नाणं चिंतारयणं, नाणं
१३५० ८६८८ नाणंऽतरेसु चरणऽतरेसु,
३८७८ ४११४ नाणं दाणं च तवो,
२११२ ७८७२ नाणं नयणसमाणं,
१४५६ ४०१३ नाणं पुण थेवं पि
७४६७ ६२३७ नाणं विणा न गोरव
१३६४ २५८२ नाणं सुणेइ नाणं गुणेइ,
८२० ९९८६ नाणइंसणतवविरिय-गोयरा- ३०३१ ७३२९ नाणपईवो पज्जलइ, जस्स ७८४९ १५७९ नाणम्मि दंसणम्मि
४३५१ २८० नाणवयवुड्ढसेवा,
१५११ २७६७ नाणसहियं चरितं, नूणं
७८३२ ६४७५ नाणस्स दंसणस्स य,
९३४१ ६०४४ नाणाइगुणगणाऽऽगर
१२२४ ४२२६ नाणाऽऽइगुणप्पभवो,
१००२९ २६४९ नाणामणिघडणुब्भड
२२९७ ६४२७ नाणाऽऽलोएण पलोइयं
८६४४ ७१५७ नाणाविणेयवग्गाऽणु
४३३१ २८८२ नाणाविहवंजणभक्ख
९९३० ३१४४ नाणाविहसारीरिय-बाहाजोगे ९४०५ ५३११ नाणुज्जोएण विणा,
७८५० २८४८ नाणुवओगो तम्हा,
७८४८ ७०२६ नाणे आउत्ताणं, नाणीणं
७८१९ ६४९८ नाणेण उ संपण्णो, दोस
४९०४ ७४७३ नाणेण वज्जणिज्जं,
७८३१ ४७०० नाणेण सव्वभावा, जीवा- १३३८ ८०४९ नाणेण सव्वभावा, नज्जति ७८२३ ७६९१ नाणे तत्थ अकाले, विणएण ८३६५ ५०१५ नाणोवयोगपुव्वं,
९४३२ नाणोवयोगरहितो,
७८४२ २२८८ नाऽतो भूयस्तमो धर्मः,
४७८६ ५७९ नाऽदंसणिस्स नाणं,
७८३५ ४७५० नामग्गहणेण वि उवसमंति, ४८३४ ७८२७ नामेणं नयसीलो, अहेसि ४२८२
८४३
२७०१ नाणावयागराहता
पर
Page #346
--------------------------------------------------------------------------
________________
१२००
६०४
नामेण इमेणं चिय, नामेण इमेणं चिय, नायं च एत्थ सो च्चिय, नायं च तेहिं नूणं, नायं पि हु अण्णायं, नायऽज्जियवित्तेणं, मग्गनाया असोगचंदेण, नारयतिरिएसु दुहं, किंचि नारयतिरियविवज्ज, . नारीए उ दिव्वाए, धिरऽत्थु नारीओ अकयपओयणाओ, नारीपुरुषयोर्हन्ता, कन्यानावाओ पक्खित्तो, नावाहिं कीलइ नई-सलिलम्मि नावाऽहिवेण चिररूढ-गाढनासग्गनिवेसियचक्खुलक्खु, नासा मुहेण मुहमऽवि, नासा वि जस्स सहसा, नासाविरहे वरिसं, केसानासेज्ज अगीयत्थो, चउरंग नाहं अपत्तपावणगुणेण, नाहं पुरिसो न य मज्झ, नाह ! निसामेहि महानाहिसुयरज्जकज्जुज्जमंतनाहो त्ति ताणकारि निबंऽबजंबुजंबीरनिअमइविहवऽणुरूवेण, निउणनिमीलियनयणं, निउणमुवदंसिएसुं, निक्कवडपेमधरणी, नामेणं निक्कवडपेमपरवसमणो निकिंचणया खन्ती, परपीडानिकिंचणा य समणा, निक्खमणनाणनिव्वाणनिक्खमणपमुहतित्थेसु, निक्खमणपवेसाईसु, निक्लेव निव्वत्ती, निग्गहिइंदियवग्गो, निग्गहिऊण अणक्खे, निच्चं अकयमऽकारियनिच्चं गुरुजणवयणानिच्चं चिय साहम्मियनिच्चं जूयपसंगी, निच्चं निच्चं दिवा य रत्तिं च, निच्चं देहगय च्चिय,
८४४ निच्वं परिगलइ सुई, १४४५
निच्चं परिगलति बलं, ४३०० निच्चं पासत्थाऽऽईहिं, ८४३५ निच्चं पि अप्पमाओ, २०६२ निच्चं पि वावडं चिय, १२६३ निच्चं भव उज्जुत्तो, ९७१३ निच्चं वुड्ढसहावे, तरुणे
३७१४ निच्चकरणीयजोगा, - ७३७४ निच्चमऽपुव्वाऽपुव्व
६४२३ निच्चविडप्पगसिज्जंत७०५५ निच्चसमुच्छलणपरं, ९५३० निच्चाऽवट्ठियरूवा वि, कि ९०७८ निच्चाऽऽसेवियगुरुकुल२४२० निच्छइयतविणासा, धसत्ति २३२८ निच्छउमधम्मनिरओ त्ति, ४५७३ निच्छयतिदंडविरया,
निच्छिड्डुगनिक्कंपो, लहुओ ३३०७
निच्छियभाविवियोगा, ४६४० निच्छियमरणाऽवत्थो, ८३१२ निच्छूढो अत्ताए, गेहाउ २०२ निजधम्मसूरिवागरिय९४४ निजभुयजुयलबलज्जिय६६२४ निज्जाणं अइयाणं, पडुच्च १७४८ निज्जामओ भवऽण्णव५२३४ निजामगो मुणिवरो, ६१४१ निज्जामणापरा ते वि, ७२९२
निज्जावगसाहुगुणा, ५४४४ निज्जावगाऽऽयरियाण, ५१०२ निज्जियचिंतामणिकप्प४४२० निज्जुत्तीसुत्तऽत्थे, पीढधरो २६८ निट्टाणकहा एसा, सयं ६६४० निट्ठियनाणाऽऽवरणे, २१४१ निठुरचरणावटुंभओ २०४९ निण्णट्ठजीवियव्वे, सव्वे २१४६
निदं जिगीससि तुम, ७९१५ निद्दड्डो सो ताहे, उप्पण्णो ३५६ निद्दद्धाऽणंगो विहु, ४३७५ निद्दयदढप्पहारित्तणेण, ८८८५ निद्दा उज्जमविग्यो, १२०६ निद्दाचागाऽचागे, एवं १५२८ निद्दातमस्स सरिसो, सव्वा८८० निद्दा नाणाऽभावो, ७९५३ निद्दावसगा य परे, पुरिसा १८३० निद्दावसेण पुरिसो असमंजस
नियमेण गेण्हियव्वा ३३६३ निद्दाविरमम्मि तहा,
१५२९ ३३६२ निद्धं महुरं हिययंगमं
४६८१ ४५३२ निद्धमहुरेहिं हिययंगमेह, ४६६५ ४३४० निबिडदुहविडविकिण्णे, १९७६ निबिडपडिबंधबंधुर
२९३३ ७६३९ निब्भच्छणं च परिकुविय- ३२१२ ८१२३ निब्भच्छिऊण गोवं,
८६७४ निमिओट्ठपुडं मंथर
१७८६ ५१३० निम्ममनिरऽहंकारो,
५२८६ ९६३ निम्मलओहिण्णाणा-ऽनिमेस- ७६८० ८८८९ निम्मलजसोवलंभे, अत्थित्तं ९८९८ निम्मलतेल्लाऊरिय-कुंडय- १४१६ ४१९२ निम्मलमऊहमुत्ताकलाव
४१४४ ३६७० निम्मलसम्मत्तगुणड्ढ६४०३ निम्मलसीलधराणं, इहलोए ८९४९ ३७२६ निम्मलसीलाऽऽणंदिय
३९२३ ५२७७ निम्महिय मोहजोहं,
४६५५ २९३८ निम्महियमोहजोहो,
७९५ ३६२६ निम्मायम्मि य तम्मि,
५७३२ ९१०० निम्मूलुम्मूलियभव
७६३४ ९८७२ नियए पयम्मि न ठवेज्ज, ४२१२ २४९६ नियकत्तारं कोवो,
५९१२ ७३९१ नियगं कुडुंबभारं,
२५२४ ४३२५ नियगिहिणि पि हु नीसेस३१०४ नियजोव्वणेण रूवेण,
३९६६ ९४६० नियदव्वमऽउव्वजिणिंद- ३३४२ ९४७५ नियदुच्चरिएण वि तुह,
१३८ ४८४९ नियदुहिया नियहत्थेण,
६५१९ ७५६४ नियदेसट्ठियजिणभवणाण, २१९६ ४८९५ नियधणवित्थरनिज्जिय
५१८४ ७३७९ नियनगरीए य गओ,
६९५७ ८२४८ नियनयणजुयलियं वा,
४३५६ १०३१ नियनियकमपत्ताई, ताई
५५७६ ९६८ नियनियकरणेहि वि जस्स, ३२३७ १८५२ नियनियमयाऽणुरूवेण,
५३३१ ६१२९ नियपयपइट्ठियं पेच्छि-ऊण
४३१६ ८९७९ नियपुरिसे पेसित्ता,
९१८७ ६८६१ नियबुद्धीए परिभा-विऊण ४९५८ ७२९५ नियबोहवाहगेणं,
१९५७ ७३४९ नियभालयलनिलीणं, काऊणं ९४१५ ७३५४ नियभुयपरक्कमक्कन्त-राय- ७३९९ ७२९६ नियमइअवराहेणं, असंगय
८९०० ७३३० नियमइविहवविभाविय
४६०४ ७२९४ नियमेण गेण्हियव्वा,
३०४४
१८६
Page #347
--------------------------------------------------------------------------
________________
निययकिरियाऽणुरूवेणं, निययकिरियाऽणुरूवेणं, निययगिहेसु निमंतइ, निययगुणेहि महग्धं, निययसुयरज्जवंछाए, तस्स निययसुयरज्जविग्धं, विभावनिययाऽवसरम्मि समागतो नियवंसपसूयाणं, चिरपुरिसाणंनियसामत्थेण जओ, नियसु एत्थ पणमन्तमत्थया, निरंतरं तदत्थदिण्णचित्तउ निरवज्ज अज्ज मए. निरवज्जमेगवेलिय-मरसं निरवज्जाऽऽहाराणं, साहूणं निरवज्जिदियसामत्थनिर्वाणं देवलोकं वा, निलओ कलीए अलियाण, निवइविहूणं खेतं, निवडिज्जउ जलहिजले, निव्वत्तितो जिणमंदिरेसु, निव्वाणमग्गभूयाणि, निव्वाणमेत्तकिरिया, निव्वाणविजयलच्छि, निव्वाणसाहगगुणाण, निव्वाणस्स य सारो, निव्वावएण गणिणा, निव्वावकहा भण्णइ, एत्तियनिव्वासिओ य भवणाहि, निव्वाहियमइगहणं, निव्वाहिया हु तुमए, निविवरवेरिवारोव-रुद्धनिव्विसओ आणत्तो, निसि दिवसे य निरब्भे, निसिरंति तमाकंठं, निसिरित्ता अप्पाणं, निसुणंति जिणवराऽऽगमनिस्संकिय निक्कंखिय, निस्संगयाए लिंग, निस्संगो चेव सया, निस्संसयपडिवत्ती, निच्चं निस्सट्ठकयाऽणिटुं, अट्ठारसनिस्सल्लस्सेव गुणा, भवंति निस्साए तुम्ह काउं, निस्सामण्णपरिकम-रहियाणं निस्सारे संसारे, सारो
५९६४ निस्साहारं च तहा, पडणं ६४६१ निस्सेसकम्मदुमवण४४७६ निहिणो सुण्णीहूया, ९०७९ नीओ य कहवि गेहे, २३१७ नीयंगमाहिं सुपओहराहिं, ९०६१ नीरंधगरुयतरुवर-पडिरुद्धा२९६३ नीरसचिरकालियहड्ड१४६ नीरस्स कोइलाभा, सविसस्स ७३७ नीरोगा य असोगा,
नीलच्छविमच्छीणं, ३०२५ नीलपहोलिकरालं, करवालं ८२९२ नीलाए लेसाए, पसाह९९३२ नीवीसंजमणच्छल२९६६ नीसरइ देहवेहे, विगंधि ७०९९ नीसेसं कम्मवणं, निद्दहिऊणं ८०१८ नीसेसकलाकुसलो, ४३४८ नीसेसकलाकोसल-कलिओ ६४४४ नीसेसकिलेसहरं, हरिणं१०९४ नीसेसकिलेसाऽऽयास३८७६ नीसेसधम्मकज्जुज्जयाण, ३९९८ नीसेसपावपव्वय-निद्दलणु६९२१ नीसेसरज्जकज्जाण, चिंतगो २७७७ नीसेससंघसहिओ, हिओवउत्तो७१९ नीसेससत्तसंताण-ताण४६७८ नीसेससत्थपरमत्थ-जाणगो ७३७७ नीसेससाहगणरयणाऽ८०६९ नीसेसाऽऽसवसंवर-रूवा ५०४ नीहरिओ गेहाओ वच्चंतो ९४९९ नीहारगोरपसरंत-कित्ति८३१४ नूणं न तह बहुधणं, ८४५ नूणं न भद्द ! कुलसंभवो ३१६१ नूणं न सुंदरमिहाऽ२४४ नूणं नूमिय देवऽज्जएण, ५५४९ नूणं पविट्ठो न य नीहरंत४२८४ नूणं सा मे भज्जा, १५९२ नूणमऽसझं किंचिवि, ५२७९ नूणमिमो जणणि पि हु, ८१७१ नेरइयत्ते जं नारयाण, ५९९
नेरइयाऽऽईणं किर, . ९३१७ नेवत्थं इह भण्णइ, इत्थी९१३० नेव य मुच्छाऽऽइवसा, ४८४५ नेहं सह चंडालेहिं, पिबइ १९० नेहवसा देवेणं, साहरिया १८६७ नो कि पि कहइ अह
पंचविहाऽऽयारधरं, भविया३२१५ नो कित्ती नो अत्थो,
५६९४ ९४४२ नो कोहमाणमाया
५६९१ २५८३ नो खामणिज्जवग्गम्मि, ५४९९ ६७१७ नो गारवपडिबंधो,
४९७२ ४४१४ नो ता अंगाऽणंगप्पविट्ठ
६७८३ ८४७ नो ताव सिद्धिगमणं,
१३६२ ७४५५ नो पडिवण्णमिमं पव्व
५७४० ४७७ नो पायपुंछणं डंडगं
२२३२ ५८३८ नो मह तेसु पओसो,
२६९९ ३१५० नो मे संपइ कप्पइ,
२६९८ ७८७६ ९६७८ ९९४१ ३२९६ १०००६ ५१८५ १०४ पंकयपुंजो व्व सिही,
७६४८ ८३०३ पंको व्व जलं किट्टो
५७५३ ५४४२ "पंचण्ह णमोक्कारो, जीवं
७७९१ २८७७ पंचण्ह णमोकारो, धण्णाण ७७९२ ६८८१ पंचण्ह नमोक्कारो, एवं
७७९३ ७८५३ पंचण्ह नमोक्कारो, सव्व
७७९४ ४२०९ पंचण्ह वसे होउं, होइ
८९८० ८५८८ पंचण्ह सुयाणुवरिं, नामेणं
११४२ १९८४ पंचत्तं संपत्तो, पियसम
६०३४ ८८६२ पंचऽस्थिकायमइयं, लोगम- ९६४३ १४४४ पंचदिणप्पवहो पुण,
३१४२ ६०५१ पंचनमोक्कारमिमं,
७७५२ १००१६ पंचनमोक्कारसमा, अंते ..
९४५५ १०१३ पंचनमोक्कारेण वि,
३०९१ ९४९५ पंचपरमेट्ठिमंतं, अणुसुम- ३७०७ ७३४१ पंचपरमेट्ठिमंतं, परिवत्तंतो ११२४ ८६७१ पंचमपावट्ठाणग-पसत्त
५८८७ १६३७ पंचममेवं भणियं,
७५४१ २००१ पंचमहव्वयनिरया,
३७२७ ५२०२ पंचमहव्वयरक्खा, तहाऽवरं ५५७३ २०८४ पंचमहव्वयरयणाई, ता
८२१९ ८३८८ पंचमियाए कलहो,
९८१५ ८७६९ पंचमीअट्ठमीछट्ठी-नवमी- ३८०० ७३८७ पंचमीदसमीपुण्णिम
३२७० २५६९ पंचरायमणिरइयगोउरं,
७३५ ३१९८ पंचरूवविसए य भुजिमो, १३०६ ३५९२ पंचविहं ववहारं, जो
४६५७ २६५३ पंचविहाऽऽयारधरं, भविया- ४१९९
૫૪
Page #348
--------------------------------------------------------------------------
________________
पंचसमिइप्पहाणे, पंचविहापंचसमिइप्पहाणे, पंचविहापंचसमिए तिगुत्ते, पंचसमिओ तिगुत्तो, पंचसयमुणित्तो,
पंचसयाई मुनीर्ण, पंडरपडदेहत्तेण, सा पंडाभण बुद्धी, त पंडियपडियमरणं,
पंडियपंडियमरणं, पंडिययं
पंडियमरणं च इमं,
पंडियमरणेण मया,
पंडियमरणेण मया, पंथगवन्जेहिं ततो, परिचत्तो
पंसयइ अवगुंड, जीवं
पइखणमऽविरामं चिय,
पइखणविणाससीलत्तणेण,
पइदिणतव्विसयपवद्ध
पइदिणदंसणसारत्तणेण,
पइदिणपवड्ढमाणुत्तपइदिणपुण्णोवाइय-चिलाय
पदिणसोगोवहया, पइमासं आणेइ य, तत्तो
परिक्के यठियं तं
पइसमयकसाहयतरलपइसमयभावणाभाव - णेण पइसमयाऽऽउयदलविह
पठणमऽणवज्जमऽणुवमपठण वणो सो पठममयरंदसंदोह सुंदरराम
पठमाणणाहि सुपओहराहिं, पउमावईए पुरीए, विविहपठमे पठमे पवराई, पठसहजोहवारण- तुरंगवदपकरेमि जेण सुविसिद्धपक्खतो मासंतो, छम्मासंतो पक्खाऽनिलपइदिणचूपिणपक्खियचउमासाऽऽइसु, पक्खिय- चाउम्मासियपण सिग्यं
पक्खिविय अक्खए गंधपक्स्युभियभित्तिभागं
पगुणसरी सन्तो
पग्गहियखग्गपरंत पच्चवखं चिय सेसाणि,
प
८२८४ | पच्चक्खदिस्समाणं पि, ५३६७ पच्चक्खाणं जं तं, भत्तपरिण्ण ८८९१ पच्चक्खाणम्मि कए,
७४९
१४९२ पच्चक्खायतहाविहपच्चक्खावेइ तओ, सूरी पच्चक्खिऊण नीसेस
६००९
३६१८ पच्चयकएण मुक्को, ३६०३ पच्चाऽऽगयसंवेगे
३६००
पचागयसंवेगो, तिविहं
३७२९ पच्चागयसुहभावो, सो
३६२७
३७१२
२१७३
५५७८
पच्छण्णपएसगया, पलोयमाणा ५२४१ पच्छा पच्छण्ण च्चिय, ता २५७४ पच्छा पुताऽणुमओ, २९२१ पच्छा भणिओ एवं पि, २५८० पच्छायावपरद्धी, पियधम्मो पच्छा सोत्तियपुत्तो ३७७६ पच्छाहुतो अब्भिट्टिकण, ३६८६ पच्छिलदाणजलखालण, ५६३० पच्छितदारमेवं कमपतं
११७४
५६६१ पच्छित्ताई चरैतस्स
पच्चासण्णपुरागर-मडंब
पच्चूहाणं पडिलेहने
पच्छरणं चिय जमऽसंत
१७९ | पच्छिमरयणीसमए सीसेहि
८९२८ पते मरिकणं, उपवण्णो
२४४७ पन्जतमेतबिंदिय
९६३९ पञ्जत्तमेत्तसण्णिस्स, ४९३८ पञ्जत्तमेत्तिएण वि
१७२
८७
५१०१
३९७२ २४४४
पडिओ चंचुपुडाओ,
२१०२ पडिओ य मेहलाए, एत्तो पडिपुण्णमिमं धम्मज्जणं
पज्जन्ते य सुदुस्सह-सासा
पञ्जलिपदीवपत्तं महंत
पडतमत्तकुंजर, हम्मन्तपढणीया भरते, भदा
भद्दत्ते,
५३
५२३७ पडिपुण्णमेवमऽणगार४८८१ पडिबंधपरिच्याएण, दव्य
४९३४ पडिबंधो बुद्धिहरो, ६२५९ पबिंधी विहु कीख, ३०९४ पडिबद्धरिद्धिकुसुमं, ४८२५ पडिबन्धी लहुय १२९५ पडिबुद्धा अण्णे वि य, पडिबुद्धा ते सव्वे, जाया ७१५६ पडिबुद्धो नरनाहो,
९८
पथ
६५७४ पडिबुद्धो पउरजणो,
३५५१ पडिबोहिऊण एवं, ताराचंद -" ५४७२ पडिभग्गं पडिवक्खं, ९४३६ पडिमाए ठिओ सीसे, ५४६८ पडियं चक्खुपहम्मि, तस्स २६८८ पहिये मोहावरे, कह
१३७६ पहियं समुद्धरेज्जा, लिपा५०२३ पडियरणं रोगाईसु पडियरणाऽभावम्मिय,
पडिलाभिति तेहि सनिमित्तो
८४४९
२१५०
पडिवयछद्विकारसि - तिहीओ ७७९
२३७१
७६०८
९५२७
६७०७
१७९६
२८००
८७९
| पडिलेहणाऽऽइदसभेय४८४३ | पडिलेहणा - पमज्जण६३२७ पडिलेहणापमज्जण
१४९४ पडिलेहणापमन्त्रण-भिक्खि६२९५ पढिलोमऽणुलोममहोव२५२८ पडिवक्खखग्गनिनिय
|
६०९६
पडिवक्खसिरविदारण
३३६१
पडिवज्जंतो कप्पं, अप्पाण
६४६९ पडिवन्जसु पव्वज्जं जेण ५७२९ | पडिवज्जामि य वज्जं व, पडिवज्जाविय सम्म
२०८३
५०८९
५०८७
| पडिवज्जिऊणमऽणसण
पडिवजियव्ययं पुण,
१४८९
पडिवणं इयरेणं, गया
६१८२ पडिवण्णं चोरेहिं रयणीए ९७६० | पडिवण्णं तीए गया य, ९७५८ पडिवण्णं तेण ततो, १७०९ पडिवणं तेहि तओ, ४१३३ पडिवणं नरवइणा, ताहे
५५८५ पडिवण्णं पाणेर्ण, विज्जादाणं५९७६ पडिवणं समणेहिं तओ | २२७२ पडिवणं सव्वमिमं | पडिवण्णभरुव्वहणेण, पडिवण्णमिमं च मए,
८१०६
८०९०
३४९
| पडिवण्णमिमं तेण वि. पडिवण्णमिमं भरहेण,
९८४०
२७८०
पडिवण्णमिमं रण्णा,
| पडिवण्णमिमं रण्णा,
७५२२
७५१० पडिवण्णमिमं सावयसुरण,
पडिवण्णम्मि मुणिणा,
९४९३
२१८१
२४५० ९१४८
२१५८
पडिवण्णाणसणविही, खामिय
पडिवण्णे जुन्झे चेडगेण,
पडिवत्तिवओ वि कुओ
पडिवयछद्विकारसि तिहीओ
-
२८७३
९१५२
६२३९
४३३८
६०६
५०६२
१५८०
९९४४
७५९७
४५१५
३९११
९२१५
९३२५
२५५८
९१९४
९४२७
८०७९
११४८
२४०९
४१२५
९१८३
१३८९
१६७८
८९२
६४५८
३६९
३६४
६४०५
५९८१
१०८३
५१३९
७७५८
६१५०
६६३
१२६७
९४६८
३२६९
Page #349
--------------------------------------------------------------------------
________________
पडिवयणमलभमाणो, पडिवयनमऽलभमाणो,
पडिवालसु बारस वच्छराई,
पडिवालिय खणमेकं
पडिसिद्धो जणणीए बहुप्पपडिसिद्ध सूरीहिं तुमं पडियमऽणाए ताहे,
पडियमिमं सुएणं,
मिमीत्तो,
पडिलेवणाऽइयारा जइ पडुपवणंऽदोलियकयलि
पढ सय पाढेउ य, परे
पढमं आणाविचर्य, विपाक
पढमं जाण निरुद्धं, निरुद्ध
पढ़ना तओ दया,
पढमं नियगेहे च्चिय, पढमं पडिवण्णम्मि, सामण्णे
पढमं पिरोगिणा इव,
पढमं पि सुक्क सोणिय
पढमं वहचाओ बीय
पढमं वासच उक्कं, गमेइ पढमं सम्मं नाणं, पच्छा पढमदिणदिक्खियस्स वि.
पढमदिसावाधाए
पढमद्दारनवमए, दुभेय
पदमपसूर्यपि च प्ययापदममवायनिमित्तं
पढमम्मि पमायंगे, पढमाए अण्णपार्ण, सुलह
पढमाए अस च्चिय
पढमाए उज्झिया ते, पढभिल्लुवसंघपणा, संलिहियपदमेचित वेगे, द पढमे च्चिय दिक्खदिणे, पढमेण व दोच्चेण पढमेऽणुसद्विदारे, चरिमं पढमो पुरिसित्थिसुगाऽऽइपढमो य वासुदेवाण, पढमो सिरिसूरिजिणेसरो पढमोहं विण्हूणं, पढियं नाणं चरियं च, पढियव्वो गुणियव्वो, पढिय सुणियं पि एकसि, पढियाई पुव्वाई, देसूणाई पणइजणजणियतोसं,
८६६९ पणइयणसंकुलग्मि, ६२९९ पणरमणीणं वच्छे,
४२९५
पणिहाणपहाणस्स उ,
६२९८ पणुवीसाए तिमासं, ६८४५ पण्णत्तिपमोक्खपहाणविज्ज, ३६६५ पण्णरसदिणपवाही, महाभयं ५८९७ पण्णरसमिमं भणियं, ६७९९ पत्तं पि पुण्णपब्भार
पत्तं पि विचित्ताऽइसय
पत्तसुरतेनं पुण,
५२२२
१५२६
प
१५८२
९६३८
३५५४
१३५९
१५३५
१७३७
पत्ताइं पावेंति, पाविस्संति
पत्ताणि दूरनयरे, तस्सा
पत्ताणि य तारुण्णं,
पत्ता पाविस्सीति पाविन्ति
पत्ता य कमेणंते-उरम्मि
पत्ता रक्खसपासे, सिट्टो
८०६
पत्तेयं अविणणं, पालेजह
६६६९ पत्तेयं पत्तेयं, एगंतरियासु ७८९० पत्ते य पंचमदिणे, ४००८ पत्ते य बारसाऽहे, परमपत्तेयबुद्धपमुहेहिं,
५६५
५५३९ पत्तेयबुद्धलिंगी एगागी
९८१६ पत्ते व वरिसयाले तत्ततुाए
३३७८ पत्ते य वसंतमहे, पाण५७६५ पत्ते वि तम्मि हीण
६४७७ पत्ते वि हु मणुयते, ७०६६ पत्तो उत्तमपयवि, कित्ति ९८१४
पत्तो कुमारभावं,
पत्तो तत्थट्ठियभगिणि
४६८
८२२६ पत्तो मया सुवेज्जो, ३५११ पत्तो व गोठलं सो, ७९७४ पत्तो य तावसाऽऽसम८६६५ पत्तो य दूरतरदेस - संठिए
४६४६ पत्तो वि तं तदेगु९३०८ पत्थरकया वि देवा, ७५०२ पत्थरखरहियया दुक्कुहावि,
६६५४ पत्थावे चाणको समागओ
""
१००३७ पत्थज्जतो वि ततो,
६६५९ पत्थुयपण्णरसहं, पडिदाराणं ५९९८ पत्थुयपण्णरसण्हं, पडिदाराणं ७७०९ पत्थुयपण्णरसहं, पडिदाराणं १३३४ पत्थुयपण्णरसहं, पडिदाराणं पत्थुयपण्णरसहं, पडिदाराणं पत्थुयमेत्तो भण्णइ,
६८३८ ७५८१
૫૬
४३२२ | पप्फुल्लाणि वि सुविसाल२३८२ पबलतवतेयपहओ, साहुसमीवे १५९३ पब्भट्ठलट्ठसोहं, न वा ३१३६ पभवइ न सच्चवयणेण, २३५२ पमिलाणत्तं विसदूसियस्स, ३१४६ पमुक्कहक्कभीसणा, चावो६३७६ पम्मुक्कपाणभोयण६५०८ पम्मुक्कपाणभोयण १४६९ पम्मुक्कहक्क पोक्कार-घोरपाइ९३७५ पम्हु वा कत्थवि, वडिपडतं ७१८१ पडतुण्डाहिं पिवीलियाहिं,
४४२७
पयइखणभंगुरेसु वि,
५२१०
पयइनिराऽऽदेयाणं, विण्णाण
७६९९
पयइविणीओ पयईए,
१३६
पयइसुपसण्णचित्तं, पयईए
१६६३ पयइसुविसालसील, पयइ
८२२५
पयइसुविसिट्ठचेट्टं, पयइगुण
पयईए गंभीरं, अणोरपारं
पयईए चलसहावं, दुद्दतिंदिय
पयईए चेव गरुओ, पयईए
७६५
७१६०
६६३१
१९४९
१७३३
१२४८
६१८५
५११०
८८४१
८२२२
पयईए च्चिय निच्चं,
पर्याईए च्चिय परमं संसारु
पयईए च्चिय पुत्तय !,
पयईए च्चिय विसय
पयईए च्चिय सद्दाइ
पयईए यि सरलो,
पयईए च्चिय सरलो, तहत्ति
८६४३ पयईए च्चिय सो पुण
९५४८ पयईए सिणिद्धेहिं पयईए
४९९६ पयईए सुरहिगंधु-दुराणि ५६५६ पवडमहासत्तत्तं, जिणबहुमाणो ५२४८ पर्याडिन्ज जह रोगो, ६६०१ पर्याडियपभूयपव्यो, पास
५८७५ पयडियपयत्यगोयर-ओ
१६८५
पयडीए भिंगराओ, सुगो पयपणइपभावे पि
१६१२
६३४७
पयपीढम्मि उववेसिऊण,
३५७१ पयलंतकोमलभुया-परोप्पर
३४४२
३५९६
३७४५
३८४३
३९८२
परगुणगहणं छन्दाणु२७३५ परगुणमच्छरभावो,
परगुणमच्छरभावो
१८७०
९०९५
२९५०
५७०९
४७८
परतवणारे वित्तं चित्तं
परओ धम्माऽभावा,
परओ वा तं नाउं पारग
परगणसंकमणम्मि
३७६५
२९५
८६१३
२१९५
५७७६
११६६
७५११
४४९०
१५२७
४१८२
४१८३
४१८१
२९९८
१९२९
५१०
३३२६
९४७०
२५३२
९९७९
३१५
९९५६
६२५५
५५१२
८१२७
५४१२
१२१९
४८८४
५०८
८३०६
४७२
२३३७
६७५२
१७२३
२६२७
९७७७
४७६१
४६३०
५०२
५००
Page #350
--------------------------------------------------------------------------
________________
परचक्ककप्पणाऽणप्प
परचक्ककप्पणाऽणप्प
परचक्राऽऽगमस्वर्ण,
परदव्यहरणबुद्धि पि परदव्वहरणबुद्धी, सिरिभूई परदे तो इहागतो परनिन्दापरिहारो, सपसंसा
द
परपक्खसपक्खखयं, परपरिभवकरणाओ
परपरिवारणं सं घर्हति
परपरिवार्य गिण्हड़, अनुमय
परपरिवायं मच्छर-अत्तुक्कपरपरिवायपरम्मि वि,
परपरिवायपसत्तो, उवरि
परपरिवायपसत्तो, सत्तो
परपरिवायमई उ, दूसइ
परपुरिसपलोयणवाउलाण,
परभवसुहावहा पुन
परभवि पुण दोसे,
परमं च सव्वकामिय
परमं सोगमुवगओ, परमगरुयाऽणुभावे,
परमगुरुपरमपूया - संपाडण
परमत्थगवेसितं भवद्वि
परमत्थगहियसारो, बंधं
परमत्थम्मि सुद्धि परमपरितोससारं तहिय
परमप्पमायनिभरविलसंत
परमविसाओवगओ, परमाऽसयसमिद्धे, अनंतपरमाणू वि कहंचि
परमाहम्मिय असुर, परमाहम्मियभावं, गएण
परमाहम्मियभावं, गएण परमिड्ढीपत्ताणं, मणुजाणंपरमूसवठाणडुविय परमेको यि दोसो, परमेट्ठिपंचगाओ, जायइ परमेट्ठिपणगमेयं, परमेत्तियं भणामो
परलो पुण असुई - जुगंछणुपरलोगनिप्पिवासा, इह पर लोगम्मि वि चोरो,
परलोगम्मि वि दोसा, परलोयपहे पाहेय मेस
प
"
७६६४ परलोयभीरुचितो सम्म ५५८४ परलोयम्मि अवाया, एएसि ५७७१ परविम्हयजणणं पि हु ७९५८ परसंतम दत्तं कवि,
८५७
परसंतियं हरिता अत्यं परसमयबहलतमतिमिर
५०१ ३५१८ परिकम्मर अप्पार्ण, ८३४९ परिकम्मविही १ परगण६३८७ परिकम्मियऽप्पणो वि ६३९०
परिकुवियफारफुंकार
६३८८
६३९९
६३९८
६३९५
६३९४
परिगल पावसलिल, ठियस्स
परिगल बलम सेर्स,
परिचत्तकुसंगस्स वि, परिचत्तपमायपओ,
परिषत्तरायको तं
११९
७७४२ परिचत्तविसयसोक्खो,
५८२६
२२६९
८७३६ परिचय पडिबंधमिर्म,
८५३१
७८३४
परिचत्तविसयसंगे, फासुय
८२५२ परिचयसु लहुं रज्जं,
२५२५
परिचिन्तिही महप्पा,
परिजविया वि न सिज्झइ,
परिजाणइ गीयत्थो,
परिचत्तहेयपक्खो, सव्वोपरिचत्ताऽऽभरणो वि
१४५९
परिठवमाणस्स य कम्मपरिणयणातरमवि
२३६०
६७७९ परिणयणोचियठवगरण|
६१८६ परिणामविसुद्धीए कम्म
८९
८२५५ परिणामविसुद्धीए, लेसासुद्धी ८००८ परिणामहेठकणं,
| परिणाविऊण पडिरूव
२३३ ८४६२ परिणीयाओ तत्येव,
९३६७
| परिणीया सा कण्णा, ९७८३ परितुटुमणेण समं, ३००४ परिदुब्बलसावगसंग
| परिपक्कंऽबयफलदोहलो परिपालिय इह चरण,
९४५१
९४५२
| परिपिक्कसाउफलभरपरिभ्रममाणेण य तेण,
४३९१
८७३८
परिभ्रममाणो पत्तो,
११९०
परिभाव नूणमिमो,
७९५५ परिभाविण एवं मुणि
७९४२
परिभाविऊण समईए
९४५४
| परिभावेंतो पुणरुत्त
૫૭
पविसंता सल्लं पिव, पयईए
९५०३
१९८७
५१०९
९५१
२९७१
१००११
४०९१
८७९०
७८६
३९९२
३३६९
९२६८
१०३५
७९२८
७८९१
६५४३
४४४०
१४८४
५७०६
९२७६
२६५
८२७२
९५५५
५९७९
२१८७ | परिभावेसु य पयईए, ४९०९ परिभूयं अप्पाणं, मण्णंतो
३८५३ परियट्टिऊण जीवा, सुचिरं ८४७२ परियणपुरिसा य गया,
५७५८ परिवज्जिओ न सामत्थ९२६० परिवज्जियप्यमाया,
७१०
५५५७ परिवड़िओवहाणो, वियडपरिवडियं से खिष्पं ताहे ४८६८ परिवालइ य जहुत्तं, जत्थ ८९५४ परिवालिकण विमलं, परिवालिओ सुदीहो, ९८०१ परिवालेइ जहुत्तं, बारस२५८६ परिवुतं देवीए न तुमं
५८
९४३० परिहर असच्चवयणं, खमग
९०७५ परिहर छन्जीववहं, सम्म ७९०६ परिहर परिहरणीयं, धम्म६६३४ परिहरह तहा तासिं, दिहिं ९८७० परिहरियपमाया, निज्जिया
२३४८ परिहरियस परपीडं, बुद्धीए ३८२० परिहियविसुद्धवत्यो,
५९७४ परुसं पि पर्यपन्ता, जगन्ति
२१२७
पलयपबलाऽनिलाण वि
७४४
| पलयाऽनलतुलाए, डझन्तो ४६५० पलोइडं रणंऽगणं, ६९३५ पाकठिओ संकेइएहि, २९१ पल्लवणा बुतं हवंति ६७०१ पवज्जं पडिवण्णो, गुणसागर५४७६ पवणजइणा जवेणं, सुमरिय९६८७ पणपर्कपिरधयवड५०८२ पवणस्स गई फासं, ३९०१ |पवणुल्लसंततरुपल्लवेहि, ५८४३ पवनेनं पूरेडं, न ५२०० १६६७ पवयणपसंसणाए, रमेइ २७८८ पवयणमायाऽहिगर्म,
पवयननिण्डवयाणं, जह
१६३० पवरं विजाखेतं, नाणाविह|
८२६२ पवरकुलवडिओ वच्छ २८५९ पवरगइमुर्वेती पंकचूलि
६५६८ पवरपरक्कमनिव्वत-जि
३८२८ पवरपुरसरिसछण्णवइ-गाम३७९७ पवरमणिरयणरुदरं नाणा| २८०५ पवियंभमानकमला
७०७१
पवियंभियपाणिवहा- भिलासपविसंता सलं पिव, पयईए
११६३
५१२५
९५६
३०५
३७८२
९९८७
३१६२
२३२७
५८८५
४९४४
८१६
१३२९
१९८८
७५३
११३०
२९४९
७६६२
२०९२
१०६७
२३१ १८२९
Page #351
--------------------------------------------------------------------------
________________
पविसंतेण पुरीए, तेण
पवितेण पुरीए, तेण पविस पुरीए मझे,
पविस दरीए उत्तम फुलपविसन्तपठरकुवियय
पव्वइउं उग्गतवं च सुचिर
पव्वइयस्स गिहिस्स व,
पव्वज्जं काठमणो,
पव्वणं घेणं, कह
पव्वज्जज्जाणवत्तं, पव्वज्जाथिरचित्तो, जाओ
पव्वज्जापरिभो, अब्बो
पव्वयगेणं उज्झाय-सूणुणा पव्वयगो वि जणेणं,
पव्वाविओ य णवरं,
पव्वाविओ य मुणिणा, पसमरसनिब्भरत्तं, सज्झाय
पसमवणभंगकलहं,
समाऽऽइगुणगणाऽलं
पसरतकित्तिकमलिणि
परंतपरिमलाणि वि, परंतपरिमलुप्पील- मिलियपसरंतबहलपरिमल-मिलंतपसरंतेसुं कलकंठ-कंठपसुपंडगइत्थीहि संस
पस्से उगे, होउं
पहरंत अपहरंता, जे वि
पहरिसवसनीसतं सुजला
पहसंतपदंतसुमागह पहुणा जमऽदिणाणं.
पहुमऽह पहुसंदिट्टं, पाईनोदीनमुझे,
पाउण गठिमेक्कं,
पाठणइ नमोकारस्स,
पाउरणत्थरणाणं, झामप्पहपाउसकालनईड व्व, जाओ पाउससमओ नाणाऽऽइ
पाएणं पच्चक्खं, उद्दिस्स पाएणं सव्वरसाण, लवणपाएण नेव सुहिणो, पाएण पइखणं पिहू पाएसु निवडिऊण य, संलत्तं पाहि महिं गाढं गावो
पालिपुत्तम्मि पुरे
पाडलिपुत्ते नगरे, बहुसमर
६९२६ १३११
३०९
८९६६
८६९९
१६०४
७२३४
५९८८
२९९९
६३१४
८९८५
५०३४
प
पाटलिपुते नगरे, रणो
पाडलिपुत्ते नवरे, मोरिय
पाडिठमाऽऽरुद्ध कयवरं
पाणऽच्चए वि पीडं, परस्स
पाणनाह ! निसुणेसु पाणवहनामगमिमं
पाणाऽइवायसंजणिय
७६२
पाणाऽसणाइ सुत्तऽत्थपाणि पि पल्लवेणं, नियंब५७२३ पाणिपइट्ठियखग्गं, ठवियं ५७५० पाणिवहमुसावायं, अदत्त११३४ पाणिवहविरइरूवो६५९१ पाणिवहाऽलियअदत्त
८५३० पाणिवहाऽलियमद्दत्त६१६६ पाणिवहो अस्सच्वं अदत्त३३७५ पाणेण जंपियं होउ,
८२५९ पाणेर्हितो वि पियं
१८७१ ८५७९
६५६३
६७००
८१९४
३२४८
८४४३ पायडिया सडालेण, राइणो
५४०
पायोवगओ धीरो,
१६३
पारडं तेहि तहेव, तयण
५०५७ पारद्ध जिणिदिण धम्मकहा,
पारद्धमऽण्णदियहे नडेण
३०७९
३५२५
५८८८
पाणाऽऽईणि वि तहियं
पाणा उस्सासाऽऽई, संति
पामाकंडुपणसुख
पामुक्का आरामे, गंतूर्ण
पामूलम्मि सम्म, रम्म
पायं पमायदोसा, जम्हा
पायडियं ससुरकुले, पायडियविगियरूवं,
पारद्वाणं संजम-गुणाण ९०८२ पारद्धा धम्मकहा, , तेणाऽवि ७७४६ पारद्धा य अणेगे, तप्पिडणा ४७९ पारद्धिमुवगएणं, लोद्धेणं ४४३२ पारद्धो य कलगिरं,
५८६७
पारसकूले वेसंऽगणाण,
६२४३
पारिव्वज्जं जम्मं च,
८५४१
पालित- परूविन्ते, निच्चं
३६५
पालियमूलपइण्णो, तम्हा १२०४ पालेइ जहाविहिणा, नवरं ७३४६
पालेइ तं च पणमन्त
पाले निरइयारं तं
पावग्गहेहिं पुण सं
पावद्वाणगम डुम-मेवं
૫૮
६७९१
६३४१
६१२७
पावद्वागमेवं, बारसमं
पावद्वाणपसत्तो, अपत्तजिण
पावपओयणनिरयाण नो
८०४८
७७५९
८८८३ पावपसत्तिपराइं, जम्मण१३०१ पावस्स आसवो सो, पाणवहा५६७९ पावस्स व पडिवक्खो, दक्खो ५६१२ पावाउ विणिवित्ती, तहा
५२६४ पावाओ वि पवित्ती, पायाऽणुबंधिपायं,
५५८१
४२७१
पावाऽऽरंभपसत्ताईं,
पावाऽऽरंभा सीसस्स, पाविति वि ते चेव य, पाविज्जइतिहुयणसंपया
३४५
५६७७ पावियछिड्डेण तओ, तेणं २७३७ पावियसमीहियत्थो, सद्वाणं
५५७९ पावेंति तदुवओगेण,
५४७
पावेंति य ते गरिहं, १६७४ पावेंति सुदेवत्तं, तत्तो ५६०६ पावेण मए तुज्झं, ७४५४ पासंडं पडिवण्णो, वेरिभया १६६० पासंडिणो असेसे, पुच्छइ ९४२६ पाडिदिट्टिविस-विसयगो ७४६६ पार्सडिवयणपवणुच्छत ६४१४ पास पिव गिहवास, ५८२८
६८१६
९५४२
१००५
पिनाका मुद्दा
६२४२
३६३
३७९२
९३८५
८७५४
२२८७
७८१७
पासं व घराऽऽवासं,
पासद्धिएहि अहवा,
पासडिओ च्चिय जमो,
पासद्वियतरुणीयण
९२३६
पासत्थसयसहस्साओ, हंदि
१६४२ पासपरिवत्तिपरियण६१५ पासाई जा पलोयइ, राया ३९३३ पासायसिहरपरिसंठिएहि, पासायसिहरमाऽऽरुहिय,
२९३
९१५३ पासित्ता फासिता, जिमित्ता ९०१६ पासो व्व बंधिठं जे, ५८४५ पिंडं उवहिं सेज्जं, उग्गम६६५५ पिंडविसुद्धाऽऽईणं, अइयारा | पिंडविसुद्धिपमुहप्पहाण| पिंडविसुद्धिप्पमुह-प्पहाण६१८१ पिंडेसणऽत्थविण्णाण - विरहओ ९२ पिमाहमित्तगुरुरि २६४७ पिहमित्तददत्ताऽभिहाण३१७६ पिठणा वि य पडिवणं, ६०२२ पिउनामं का मुद्दा,
७ ८०४
४४६८
८४९३
८४८१
८८८२
५०१०
९८५७
६८१९
११५०
४८८९
४८९७
५७७२
२६४३
५९२९
५३३०
७५५४
७४२३
२४६३
९९८४
९४५७
७२०६
५१०६
४५३७
५१५५
५१२७
५३७
४१११
५४२१
४४५०
४३५२
८३८३
१२२६
६५७२
१३३०
८१२९
६०३९
८६१२
६३०२
Page #352
--------------------------------------------------------------------------
________________
९८६९
४२०४
पिट्ठोदए वि लग्गे, कूरा
प पिट्ठोदए वि लग्गे, कूरा ३१७८ पुणरवि तिदंडिदढविज्जपियजणजोगो वि वियोग
३२३ पुणरवि पुढेण तहेव, पिय ! परिहर संतावं,
६०४९ पुणरवि भणिओ रण्णा, पियमित्तसुओ त्ति वियाणि- ६०४१ पुणरवि भणिओ हे पियविप्पओगसंताव
८७५१ पुणरवि वाहरिऊणं, पियविरहे अप्पियसंगमे
९५७९ पुणरुत्तं जंपिया वि पिवमाणो वि पइदिणं,
१८२७
पुणरुत्तं पुच्छिओ वि पिहियाऽऽसवा तवड्ढा, ३३३० पुणरुत्तजम्ममरणे, पिहु वित्थरो त्ति भण्णइ, ९६४८ पुणरुत्तपयत्तुक्कित्तिया पीइपडिबन्धेण य मड्डुगो, २१६९ पुणरुत्तभवपरंपर-करडिपीडाकरं पि लोए, खलाउ ७२७३ पुणरुत्तमुच्चरंतो, पीढीदीवसिहाकट्ठ-पत्ति- ३०९८ पुणरुत्तुच्चरियअणुव्वओ पीयं च तं विसेसं, अयाण- ९५६४ पुण्णकलियाण गेहेसु, पीयं थणयच्छीरं, सागर- ५४३७ पुण्णाऽणुबंधिपुण्णाऽणुपीलाविया य जंतेहिं,
८४४० पुण्णाऽणुबंधिपुण्णो, पुंडरीगिणीपुरीए,
७२३१ पुण्णेहिं सुण्णो वि हु, पुंनागनागसीवण्णि-सत्त- ५२३५ पुत्तत्तेणुववण्णो, देवी पुक्खलसंवट्टेण य, मेहेण
पुत्तपडिबोहदारं, चउत्थपुच्छइ वत्तं सत्थाऽ-हिवो ९०१७ पुत्तपयपरिणई पेच्छिपुच्छामि तं च आराहणाए,
पुत्तय ! तुमंपि तरुणो, पुच्छा य एक्कपोसह-साला- २८९७ पुत्तेहि वि विजणं पुच्छियमणेण कि
३८२९ पुत्तो य अगलदत्तो, पुच्छिय विहारवत्तं, ठाऊण ६८४४ पुत्तो य तस्स एगो, पुच्छेइ गोयमो नाह
८७८८ पुत्तो य तस्स सुलसो, पुज्जइ ता पडिवालेसु, ३६९५ पुत्तो य थूलभद्दो, पुट्ठा तेणं किं रुयसि,
५६४६ पुत्तो वि पियरमऽच्चंतपुट्ठा पुत्तेणं सा, अम्मो ७३०२ पुष्फउरे नरवइपुष्फकेउणो पुट्ठा सुकोसलेण य,
६७५ पुष्फवई तेणं चिय, पुट्ठो तव्वासिजणो,
२४०४ पुष्पाइपवरपूयंग-वग्गहत्थेण पुट्ठो नियवुत्तंतं, कहिओ
२४४२
पुरओ व पिट्ठओ वा, पुट्ठो य अमच्चेणं,
७८५६ पुरनगरखेडकब्बड-मडंबपुट्ठो य जएकपहू, पसण्णचंदो . ५९३६ पुरनगरनिगमसंकुलपुट्ठो य तेण कत्तो, . ८०७७ पुरवेसाओ नीहिंति, पुट्ठो य निहाणाऽऽई,
२७६५ पुरिसत्ताऽऽइनियाणं, पुट्ठो य ससोगाए, जणणीए ५६७० पुरिसत्ते इत्थित्ते, जं पुढवाइएसु जम्हा, जीवो
पुरिसम्मि अणत्थसए, पुढवाइयाण जइ वि हु, २८०४ पुरिससहावो य दुहा, पुढवि पिव सव्वसहं, मेरं ८९१४ पुरिसस्स य अपसत्थो, पुढविदगाऽगणिपवणे, ३०३२ पुरिसस्स हि हिययसरे, पुढविदगाऽगणिवाया,
७८९२ पुरिसाणं तह देवाण, पुढवी-आऊ-तेऊ-वाउ
३५८५
पुरिसे वीसंभेइ, महिला पुढवीसिलामओ वा,
५२७५ पुरिसेहिं जंपियं सिरिपुणरऽभिलासाऽभावा, ९७२२ पुरिसेहिं तओ गंतुं, पुणरवि छुहाऽभिभुया, ४४२६ पुव्वं अणंतरं चिय,
पुव्वुवदंसियविहिणा ७७६२ पुव्वं पवंचियाए, सेज्जाए ५२७१ ४९६६ पुव्वं पि दुट्ठसीला,
२००२ १४०२ पुव्वं पिव पुणरवि पत्थिवेण, ५३३६ ७२५३ पुव्वं सयं कडाणं,
८७६४ ४५९१ पुव्वं सुविणीओ वि
३२४१ ९६७ पुवकयकम्मकुलसेल
२९८४ १०८० पुवकयकम्मपरिणति
४६० ७५१९ पुवकयकम्मपरिणति
३६५२ १६७९ पुव्वगहियं च तं थाल
६९७७ ९३२४ पुव्वग्गहियाभिग्गह
१०४३ ६१४३ पुव्वठिईए पालइ, सो
६८६४ ९४३१ पुव्वपवंचियगुणमणि
२६७८ २२६१ पुव्वपवंचियविहिणा,
४८५४ ५६२१ पुव्वपवंचियविहिणा,
५२१७ २३०५ पुव्वपवंचियविहिणा. ५८८४ पुव्वपवत्तं विणयं च,
५३४४ ५२०९ पुव्वपवाहेणं चिय, कुटुंब- २५८१ २९८१ पुव्वपुरिसज्जियं आसि, ९०९९ २९३२ पुव्वपुरिससीहाणं, विण्णाणा
७००५ २५४२ पुव्वप्पडिमाजुत्तो,
२७५३ ८८३१ पुव्वभवप्पडिबद्धं, गाहं
८६४५ ७३०० पुव्वभवप्पडिबद्धं, पडुपण्ण- ९३२८ ३५२७ पुव्वभवभाउजाणण-कएण ९२०२ ६५५७ पुव्वभवसाहुदढपक्ख
७९० पुव्वमऽकारियजोगो,
३८८९ २६५२
पुव्वमणब्भत्थकमो, ३८९८ पुव्वमभावियचित्तो,
८०० ५३२७ पुव्वविदेहे वासे, वासव- ९९६८ १५३७ पुव्वाऽणुभूयरायाऽऽइ
९४९६ ३२३२ पुव्वाभिभासिणा पाणि
२५४७ ३९० पुव्वावरत्तकाले, जागरमाणो- . ३३४८ ४०९४ पुव्वाऽवरवयणविरोह
५६८३ ६०४६ पुव्वाऽवरवयणाणं, विरोह- ५९४३ ९१३८ पुव्वि निसुए थिरपरि
२९९२ ८४४५ पुवि पि पणयजणवच्छलाण, ९४२५ ८०१६ । पुट्वि मरणाणि पव
३५९७ पुव्वुच्छाइयनिवनंद-मंतिणा ६३४३ ८०६३ पुव्वुत्तगुणगणाऽलं
२४८४ ३१९६ पुव्वुत्तलिंगजुत्ता वि,
१३२४ ८५९१ पुवुत्तविहाणेणं,
२८०९ ७९९५ पुव्वुत्तसेसतिहिरिक्ख
५०३० ८५६ पुबुत्तो चेव गुरू,
५०७३ ६७६६ पुबुवदंसियविहिणा,
५२२७ ७१७४ पुव्वुवदंसियविहिणा,
७४५
८९३४
००
Page #353
--------------------------------------------------------------------------
________________
८८११ ६९५१ ३२०१ १४१४
फाब फुडवण्णमऽणुच्चमऽणीयफुरन्ततिक्खखग्गय, दलाण फुरियसुसिणिद्धतिलया,
२४०३
५१९३
८८
५८७९
पुव्वेण अंगमागहपुव्वेण अंगमागहपुहवीए भमंताणं, पूयगसक्कुलिभक्खी, मरिही पूरेसु तुम मम वच्छ पेच्छंती य जहिच्छं, इओ पेच्छइ असंतमऽत्थं, पेच्छइ य तहिं सेट्टि, करसंपुडपेच्छइ य पज्जलन्त-प्पईवपेच्छइ य पडिच्छाय, मुणिपेच्छइ विणियत्तंतो, पेच्छणयदिट्ठनडधूयपेच्छसु वइउक्कंता, कच्छा पेच्छह ता अच्छेरं, अणऽच्छपेज्जं हि नाम पुरिसस्स, पेज्जेण सुमुणिजणवज्जिएण, पेमड्ढपिया व पियामहोऽहपेयाऽपेयववत्था, सव्वा पेसिस्सामि अहं किर, पेसुण्णगदोसेणं, सुबंधुपेसुण्णतिक्खतरपरसु-हत्थओ पेहेसु निउणबुद्धीए, पोत्थयदारं भणिऊण, पोयवहणं व चित्तं, पोसहविसए सेज्जापोसहसालमइगओ, पोसहसालाओ वण्णियाओ, पोसहसाला ९ दंसणपोसहसालादारं, गुरूवएसेण प्रोक्षितं भक्षयेन्मांसं,
६४९६ १०२१ ९७५ ५६५५ ७६१० बंधं मोक्खं- गइमाऽऽगई
बंधइ पडम्मि अग्गि, ९१८ बंधाविया य निगडाविया ७८१२ बंधुमईअ एसो य, ६०६७ बंधुमई वि जिणाणं, ६५३२ बंधेऊण य सिग्धं, ४३६६ बंभणजणपाओग्गो, ७०५० बझंऽतरगुणकलिओ, ५६४३ बझंऽतरगुणहीणो, ६३४० बज्झारिसु मित्तत्तं, ६३३० बडिसाऽऽमिसं व मीणो, ९४०६ बत्तीसं किर कवला, २८३७ बत्तीसाए दिणदुर्ग, १७९५ बत्थिअणुवासणतावणेहिं, ३०४२ बद्धद्धचक्खुलक्खो, २५२७ बद्धपउमाऽऽसणो च्चिय, २८९१ बद्धो य उत्तरिज्जे, लेहोऽ२७७८ बलमयनामगमेयं, २९०१ बलमाणस्स य सहसा, ७१३५ बलवाहणं तु भण्णइ,
बलविरियाणं हाणि, बलिए मूलजुयम्मि, बहुएहितो उवजीवि-यऽत्थबहुकरिकुलपरियरिओ, बहुकालक्खवणिज्जाई
बहुकालो वोलीणो, १३५७ बहुदेसपसिद्धाए, विविह९५२ बहुदोससावयगणे, २३४२ बहुधणधण्णसमिद्धस्स, ४४५१ बहुनिवसयसहिउ सुसमणु १८४६
बहुपडिसेवी य भवे, ९००० बहुबहुतरबहुतमबोह९०९७ बहुभवपरंपरावेर-वज्जणट्ठा २८३८ बहुभावविरयणाउ, उप्पायंती६१२३ बहुमंततंतपरमत्थ-वेइणो
बीयं पावाणग-मेवं ५३८१ बहुमंततंतविज्जा-चिगिच्छ- ८६११ ११०२ बहुमोल्लरयणनिहिलाभ
८८४२ ६५६६ बहुलद्धिसंपउत्तो, धम्मरुई ६१२२ बहुवत्तव्वयवित्थर
९३१० बहुविग्घो हु मुहुत्तो,
९८६२ बहुविच्छित्तिसणाहं,
२०२७ बहुविहकरणंऽचियं
५४० बहुविहगुणनिम्मायं,
९३३० बहुविहदुहाऽऽउलत्ता,
८७४८ ७८०४ बहुसंखखेडकब्बड-मडंब- ७६६३ ७२०३ बहुसाहियाओ विस्सुय८४३७ बहुसो वि मिज्जमाणो, ५६४४ बहुहावभावविब्भम
९९४२ ५६३१ बाढं बीहावणओ,
६३३१ ६४६८ बायरमणप्पओगं,
९७५१ २१७ बायरमाऽऽलोएइ, वयभंगो ४९२६ ५३०१ बायरवड्डावराहे, जो
४९२४ ५३०० बारवईए नयरीए, अहेसि ५३१४ १८३१ बारवईए पुरीए, मुसुमूरिय- ६९०३ ५७५६ बारवती य सुद्धा ११,
८८०७ ४०२४ बारसतेरसदिवस-प्पवहो ३१४५ ३१३९ बारसभावणनाम, तहाऽवरं ५५७४ ९४७८ बारसविहम्मि वि तवे,
१३४४ ३२५९ बालमरणस्स तम्हा,
३६१२ ९४१४ बालमरणाणि धीरो,
३८९३ बालमरणेहिं जीवा,
३६१३ ६७७७ बालाणं व पहूण वि,
९९०३ ८०७५ बालिंदुसमाउ आगिईए.
३२७७ ७३९६ बालो अमेज्झलित्तो,
८०५२ ११७२ बालो मुक्खो सो पुण,
३७२० २२५३ बाहिं उवस्सयाओ, पयं
४५०५ बाहिरगंथं खेत्तं,
८१४९ २०६ बाहिरवित्तीए च्चिय,
२४६४ ९७४७ बिति पुहत्तवियकं,
९६४६ ६९२४ बितिचउपणिदियाणं,
३०३४ ६६७४ बिहिं तिहिं वा दिवसेहि, ५०२१ ८१४२ बीएण विणा सस्सं,
७५७६ ९१५६ बीओ पुण अइलहुकम्मयाए- ८६८९ ९२३२ बीओ पुण विरइयनिउण
१००३९ ५०३७ बीओ बेइ किमिमिणा, ९६७५ १४२८ बीओ य खंदओ नाम,
६६७६ २६५९ बीओ य माणुसाइं,
९६८१ ६२ बीयं पराभवाणं, महिलाओ
८०२० ६२०६ बीयं पावट्ठाणग-मेवं
५७५२
फ
फलसाहणेक्कहेऊ, सण्णाणं फारफलभारभज्जिर-साहासयफालिहमणिरुइरप्पहफालेउं करवत्तं व, फासा फरिसणसुहया, फासिदिएण दिट्ठो, नट्ठो फासिदियदोसे पुण, फासुयमऽकयमऽकारियफिडिया भिक्खावेला,
ço
Page #354
--------------------------------------------------------------------------
________________
बीयगपावट्ठाणे, ठाणब्भंसाबीयगपावट्ठाणे, ठाणब्भंसा- ५७२० भणिओ य महायस! बीयदियहम्मि थेरा,
९८३० भणिओ य सुहय ! नो बीयाओ अंकुरो जह,
३०६४ भणिओ रण्णा पिउसंबीहसु भीमभवाओ,
७५३८ भणिओ वयंस ! इहई, बुद्धा अण्णे पडिबोहयंति, २४७९ भणिओ सूरी भंते !, न बुहयणसहस्सपरिनिदियस्स, ५९१८ भणितो य तेण एसो, बेइंदियाऽऽइपंचें-दिया
८३९२ भणितो य भदंत ! ममं, बेइंदियाऽऽइभावं,
८३९८ भणितो य भद्द ! पेच्छसि, बेइंदियाऽऽइभावं,
८४०३ भणितो य मुणी पिउणा,
भणियं अस्टुिदारं, जो भणियं एगाए भद्द!, भणियं च ताहि सामिणि भणियं च तेण अम्मो भणियं च तेण भद्दे
भणियं च तेण हंभो भंगो य पओसाओ,
८३६३ भणियं च परियणेणं, भइणीए विणिहयाए,
२०१९ भणियं छुहालुएहिं, भइणीधूयाओग्गंच
२५६२ भणियं जइ एवमऽहो, भक्खइ अभक्खणीयं पि, ६०७२ भणियं जएक्कपहुणा, भक्खाऽभक्खववत्था, सव्वा ७०८७ भणियं जणेण सामी भगवं पि महावीरो,
९५३९ भणियं जिणेण अमुणियभगिणीए वि हम्मंतियाए, ३८९७ भणियं तिहुयणगुरुणा, भग्गविलुग्गंगीण
भणियं देव! कहं भज्जाए सोमनामाए
४१५६ भणियं नाडीदारं, एत्तो भज्जा पुण तस्स परूढ
११३६ भणियं नियाणसल्लं, भज्जा य संपया से, पुत्तो ५६२८ भणियं पहुणा सत्तमभज्जाऽलंकारं गेण्हिऊण, ८०७० भणियं भद्दाए कहं भज्जिययं पिव जं भज्जिओ- ९५७६ भणियं भो नरपुंगव भडचडयरपरिखित्तो, पुट्वि
९७२
भणियं भो भो समणा भणइ कहं भद्द ! एवं,
८७३५ भणियं रण्णा भयवं भणइ य भद्दे ! तं कूल
१२८६ भणियं समणीदारं, भणइ य लोयाण पुरो, _.६८१० भणियं सयंभुणा पुत्ति भणइ य स गग्गरगिरं,
४४७ भणियं सुरेण एसो, भणिउंगणसंकमणं,
४८६९ भणियं सुरेण जइया, भणिउमिमं च पयत्तो, ६८३ भणियं सुहत्थिणा भद्द भणिउमिमं पारद्धो, .
७८१ भणियं सेणावइणा, . भणिओ थेरेहि तओ,
४१३८ भणियक्कमविवरीयं, भणिओ पंचाऽणुव्वय
८१०३ भणियमऽणुसट्ठिदारे, भणिओ य अगलदत्तो,
७३४० भणियमऽमच्चेण मए, भणिओ य अमच्चेणं,
१४०९ भणियमियकालविगमणभणिओ य एहि नगरं,
६३६४ भणियमुवस्सुइदारं, भणिओ य तीए नावाए, २४११ भणियविहीए पुच्छिय, भणिओ य तेण वणिणा, ८०९१ भणियविहीए सम्म, भणिओ य भद्द! वावाइऊण, ५६४१ । भणिया तग्गिहविलया,
भयवं ! जाव नियसुर्य २०१ भणिया ताराचन्देण,
२३९१ १११७ भणिया य रायसुहडा,
११५२ ३९१६ भणिया रक्खगपुरिसा,
१६३६ ६६०५ भण्णइ इंगिणिमरणं,
३५६४ ६८४६ भण्णइ इह आगारे, राया
२६८२ ३४०५ भण्णइ जह छउमत्थो वि,
५०८३ ६५७० भण्णइ जेसि तदंऽगं,
७११२ ४२१७ भण्णइ न एत्थ दोसो,
५०९१ ६५८२ भण्णइ य इमं गणधर
४२२९ ३२९९ भण्णइ साहूण अणु-ग्गहट्ठया ९७९५ ५८५१ भत्तं हि भुत्तपुव्वं,
३५४५ ९००७ भत्तकहा वि चउद्धा, आवाय
७३७५ ५६४९ भत्तपरिण्णामरणं, दुविहं. ३५५२ ६४१८ भत्तिबहमाणपुव्वग
५०३५ ९५४ भत्तिब्भरनिब्भरंगा,
४२७५ १७२५ भत्तिभरतरलिएहि, अम्हेहि १००२२ १६७२ भत्तिभरनमिरसामंत
८६६३ ५५२३ भत्तिभरमुव्वहन्तो,
५९३४ ५९४२ भत्तीइ य सत्तीइ य, वेया- ४५०७ १७२८ भत्तीए तहा काउं, बाल
१५४१ २११६ भत्तीए वंदिओ सो,
९१८० ४४५ भत्ती जिणेसु मेत्ती,
२६२६ ४८१० भत्ती तवम्मि तह तवरएसु, १५९४ ३१५३ भत्तेण व पाणेण व,
४९१३ ९२२० भत्ते वा पाणे वा, सुस्सू
४६२२ ५९३७ भदं बहुस्सुयाणं,
७८३६ ९००८ भई समंतभद्दस्स, तस्स
१३३६ ३६९१ "भद्दगेणेव होयव्वं,
६१९० ७५८ भद्द ! मए दुक्करतव-विसेस- ८७०६ ९२१६ भद्दयपावयसद्दाऽऽइएहि, ४०५५ २८६२ भद्दा वि दासचेडीहि, ४१०७ भमरेहिं महुयरीहिं
३०१६ ८११७ भमियव्वे जिमियव्वे, ३७१ भमिया भमंति भमिहंति, ८२०५ ३९३६ भयकंपंतसरीरो, विच्छाय
२६१७ ६७५० भयवं! अणुग्गहो
४५८० ८१८२ भयवं अरिटुनेमी, गामाऽऽ- ६९०८ ६५३९ भयवं! उवसमसारो,
४८२७ ६८०३ भयवं! एत्तो उवरिं,
९२४ २९३० भयवं! कि तुम्हाण
३९३५ ३१०६ भयवं! किमेत्तियाए,
६६४८ ४६१२ भयवं! कुणह पसायं,
४८०२ ९७३८ भयवं जहसत्तीए, छठ्ठट्ठम- ९८८० २६१३ भयवं ! जाव नियसुयं,
२१५९
९०१०
४५७५
Page #355
--------------------------------------------------------------------------
________________
१६४३
भा।
भयवंतभइणिपुत्तो, भयवंतभइणिपुत्तो, भयवं! तवचरणविवज्जिभयवं! तुमं पुण महाभयवं! दुलहलंभा, भयवं! निस्सेसदुवालसंगभयवं! परमत्थेणं, भयवं! भमंतभीसणभयवं स तुम्ह सीसो, भयवं! सिवमग्गुवदंभयवमऽतुच्छविसप्पिरभयवसविसंतुलंऽतक्ख-राए भरहाऽऽईणं पि दढं, भरहेण चक्कवइणा, अट्ठाणभरहो बाहुबली वि भरहो राया रयणंभरियाऽवत्था थिमिया, भवउ दव्वविसुद्धा, दुल्लंभभवगहणम्मि अणाइम्मि, भवजलहितरणपोओ, भवणं भवणाउ वणं, भवणवइवाणमंतर-जोइसभवणवइवाणमंतर-जोइसभवणेहिं उववणेहि य, भवति कह न सुद्धी, तुज्झ भवपभवे जइ दुक्खे, भवभयभंजणदक्खं, भववणगयम्मि सारंगभववारिनिलयपारग!, भववासुव्विग्गाण वि, भवसंकडिल्लपडिवक्खभवसयसहस्सलद्धं, जिणभवसायरस्स पारं, ते भवियजणकुमुयचंदे, भवियव्वयावसेणं, वुत्था भवियव्वयावसेण य, जाव भाउग! विच्छायमुहो, भाय! न एत्तो गंतुं, भालयलघडियभिउडी, भालयलधरियकरसंपुडो भालयलाऽऽरोवियपाणिभालुंकीए अकरुणं, भालुवरि धरियहत्थो, भावतमनियरकारण-मिच्छाभावनमोक्कारविवज्जियाई,
६५१० भावम्मि समाही पुण, ३४१९ भावविसुद्धी उ हवेज्ज, ३०२० भावाऽणुरायपेमाऽणुराय५४०९ भावारिचक्कअक्कमण-पत्त४७१७ भावाऽरिनिहंताणं,
भावारिविणासीणं, ३८०९
भावाऽऽरोग्गणिमित्तं, ९९५५ भाविगुणाऽवेक्खाए, ३३४
भाविज्जइ इमीए, जीवो २९९६
भाविज्जइ जइ दव्वेण, २६१९
भावियभवनेगुण्णं, ८७७० भावियभवनेगुण्णस्स, ५९७३
भावेति भावणाओ, ४५०९ भावेज्ज आसवं ७ संव७४३१ भावेज्ज जहसरूवं, उड्ढे ५८४० भावे पुण पडिबंधो, २७०५ भावे वि तेसि कहमऽवि, ५४२२ भावे समविसमत्थे, ९४५३ भावोवलक्खणट्ठा, पयंपियं ९५९२ भिदंति थेवमेत्तं पि, ८४६० भिक्खं परिब्भमंतो, ८५६७ भिक्खऽट्ठाए पविट्ठो, दिट्ठो ८५६८ भिक्खपवितुण य तेण, १७८० भिच्चाण संतियं जीवियं १८०७ भिज्जइ गिरि वि सिरसा, ९३२६ भिदंतेण रहस्सं, सो १८०६ भिल्लाहिवो य तप्पह-पलोयणं ९२६६ भिल्लेहिं जंपियं भो!, तं ६४८४ भीओ भीयाए समं, ८५३२ भीओ सावयपुत्तो, ८९०९ भीमभवक्खयदक्खं, दयं ४४१ भीमभवाऽगडनिवडिय८२५४ भीमभवुब्भंतेहिं, ५८५० भीमा रोगभुयंगा, ५५२५ भीयं ति मं वयंतं, ९९२ भीसणचिलायभयतर-
लिओ ८०९७ भुजंतस्स य एक्कक्क५१२८ भुजंताण सयंकड-कस्म६२७ भुंजाविओ य विसए, ३८१७ भुंजाविज्जसि णियअंग९५२५ भुजेइ पुष्फचूलो य, ३२६० भुज्जो भुज्जो बहुसो, ६४८२ भुज्जो भुज्जो मह ७७०२ भुज्जो भुज्जो सुइर
मंडण-गंधाऽऽलेवण१६९९ भुत्तभोगी पुरा जो
५४१५ ३९८५ भुत्ता य कामभोगा,
२४९७ ७५५७ भुवणगयणंऽगणम्मि,
६७८० ६३४ भुवणजणपणयपयपउम
९३२९ ६२८ भुवणयलम्मि वियंभइ, ४६२ ६६४ भूभंगमोक्कलिजंत
७३९५ ८४९९ भूमिगुणेण जहिं मुक्कवेर, २३२९ ४५५६ भूमिपइट्ठियनगरे, सोदासो
९०८४ ३८४५ भूमिपइट्ठियनयरे, नामेणं ११३२ ४५२६ भूमियलनिलीणसिरो,
१६४० ४१९० भूमीए निहाणगयं, . ५७७५ ८८६७ भेयप्पभेयदिटुंत-जुत्तिजुत्तं ५७६ ९०९ भोए अणुत्तरे भुंजि
९७०८ ८५६२ भोएसु देवमाणुस्सएसु
९६२० ८७७७ भोगा सुरचावचवला,
७४१५ ७५०६ भोगे भुंजंतस्स य,
२६३५ ४८१६ भोगोवक्खरदेहत्त
८६२७ ९७८१ भोज्जाऽऽगयहेरियहरिय
५७८० भो ! तुब्भमहं सविसेस
१२६० ८५५५ भोत्तुमहिलसियमण्णं,
४७४ ६४७० भोत्तूण तओ विहिणा,
१५५१ ३४९९ भो नरवइसुय! तुह
९१६ ६१७३ भो ! भो देवाणुप्पिय
५७८ ९०६६ भो भो देवाणुप्पिय
१२७३ ८९७५ भो भो देवाणुप्पिय
१४८५ ४७०७ भो भो महाणुभावा ९४८ भो महाणुभावा
१५०१ ८५८ भो भो महायस! कहं, ९१९१ ७२१९ भो भो महायस! तए,
९८४१ ७७६१ भोयणकाले पुच्छा,
८७३१ ५६१० भोयणकाले य गिहं,
१५४३ ८२९९ भोयणकाले य तहा,
२६७३ ८५५८ भोयणसमए य इमं,
६९८५ २९३६ भो! होउ हीणजणसंकहाए- ५२०४ ६७४६ ३७८४ ६९६६ ८६८३ ६३७३ २५२ ३९०२ मंकुणमंकोडगकुंथु
८४२१ मंगलकोउयजोगेहि,
८५९३ ४५९५ मंगलनिलए मंगल-निबंधणे ८२६८ ५५१९ मंडण-गंधाऽऽलेवण
३५८६
८८७
३०२८
૨
Page #356
--------------------------------------------------------------------------
________________
१९
८२०८
मंडुक्कमच्छकच्छभ-मगरामंडुक्कमच्छकच्छभ-मगरामंतंऽतरपारद्धाई, जाई मंतीसु धणंजयजय-सुबंधुमंतीहिं जंपियं थेवमंथरगइठाणविलास-हासमंदं समुल्लवंती, पल्हत्थियमंदमई वि सयमहं, मंदाऽवधारणत्तेण, मंदा होंति कसाया, मंदीकयविसयरई, धम्मे मंसं व सोणियं वा, मंसम्मि अभुत्ते च्चिय, मंसवसण्हारुरुहिररुट्ठिमइमं जाणइ नियमा, मइलिज्जइ निस्सासेहि, मइसंमोहा कि दिट्ठिमगरमुहहत्थिसुंडीमगहाविसए नामेण, मगहाऽहिवनरवइणो, मग्गंति अणुव्विग्गा, मग्गंति डिभाई, निउणं मग्गं पिचरिउकामो, मग्गऽणुसारिपयाहिणमग्गाऽणुलग्गगामाऽऽइमग्गेमि सहसमेक्कं, . मच्चुभयगहियदिक्खो, मज्जन्तो कीलंतो, जलं मज्जप्पमायविरओ, अमज्जमज्जाउ जायवाणं पि, मज्जाररसियसरिसं, सुंदर मज्जा रागुक्करिसो, मज्झत्थमणो होउं, मज्झन्हतिक्खसूरं व, मज्झ वि वसंति मुणिणो,...मणगुत्ते वइगुत्ते मणतुरयधम्मजट्टि, महुरत्तणमणपज्जवोहिनाणी-सुयमणपवणजवणचंचलमणपवणवेगतुरयाण मणवंछियं च सव्वं, . मणवइकाएहिं कयं, मणवइकाएहिं पुरा, मणवइकाएहि कयं, मणवइकायतिगेण वि,
८४२८ मणवयणकायचावल्ल७६८७ मणवयणकायजोगाण, १०८ मणसा वयसा वउसा, ७१५५ मणसुद्धं वइसुद्धं, काय८१२५ मणिकणगरयणधणसंचयड्ड६७१२ मणिकणगरयणपुण्णं,
मणिभूसणकंतिकडप्प५०७१ मणिमयमहंतभासंत९६८८ मणिरयणभासुराणं, २४९० मणुण्णं भोयणं भोच्चा, ४७४९ मणुयगइजाइतसबायरं ११२६ मण्णंति उवयारं, तणे ८७५० मण्णइ तणं पिव जगं, ८९१३ मण्णे इंतं मं पेच्छिऊण, १९२१ मण्णे एरिसग च्चिय, ते ४११६ मण्णे करिकण्णसुरिंदचाव४०४७ मण्णे परमऽत्थेणं, ६८९३ मण्णे पलउब्भवपबल६८९६ मण्णे पुव्वभवम्मि, ५३८४ मण्णे सयमेव मुहम्मि, ७८६६ मण्णे सुद्धसहावस्स, तस्स ८८६६ मत्तकरिकरडपुडपाडणेक्क८८५० मत्तगइंदं पि दमन्ति, २७८२ मत्त व्व मुच्छिया इव, ६०५७ मत्तस्स वयणखलणं, जं ६५९२ मत्थयथिरविणिवेसिय९२८० मद्येन मद्यगंधेन, स्पृष्टं ७०५८ मयचंडगंडमंडल-करडि७०७४ मयणवसविहियबहुहाव४३४५ मयणोवमं पयंपिय,
मयतण्हाओ उदयं, इच्छइ ८४६१ मयतन्हियाउ उदयं, मग्गंति ८१४४ मयनाहाणं सोहम्म६१९८ मयमत्तपरहुयारव-मिसेण ८२९० मयरद्धएक्कमित्तं, कुगइ४३२० मरइ च्चिय रोगी पा३४५८ मरणं चिय मरणाणं, ७६६५ मरणम्मि अजो हुँतो, ७५९७ मरणरणंऽगणगणसंगमे ३६८३ मरणविभत्तिद्दारे, पुवि ९३४९ मरणविहिकालकुसले, ५४९३ मरणस्स संचयारो, जम्मो ९३४३ 'मरसु' इमम्मि वि ७११९ मरिउंच भवुत्थसुतिक्ख
मा कुणसु धीर ! बुद्धि ४१९७ मरिउं ससल्लमरणं, संसारा- ४६९९ ७४५९ मरिऊणं नेरइओ, उप्पण्णो ७२६० ६५३५ मरिऊण तमतमाए, उक्कोस- ९२१९ ४१९३ मरिऊण देवलोए, पत्ता
९१४९ ५७७३ मलमलिणसरीरतं, भिक्खा- २६७ ५८८३ मल्लाणं पिव उट्ठाण-पडण- ६७७४ १०३३ मल्लो व्व पेल्लिऊणं,
९५०२ २२९६ महईए विभूईए, ताराचन्देण २४४७ २३३४ मह गुरुणि आपुच्छसु,
६३०० १६९८ महतामऽपि दानानां,
४७९० ९७७१ मह पउरवत्थपायाऽऽ-सणाई ७००१ १२४२ महव्वयअणुव्वयाई, छड्डेडं ७१८२ महसेणो वि सममणो,
९९४९ २००४ महिऊण मोहजोहं,
९७४३ १६९ महिओ देवनरेहि य,
६२६७ ५१७० महिमण्डणाऽभिहाणे,
७४८ ३८७९ महिला इहपरभविए, हणिऊण ७९९० ९८९७ महिला कुलं सवंसं,
४४१० ६९७४ महिलाणं जे दोसा,
४४५४ ५१३२ महिला पहधूलिसमा,
७९९२ २६१० महिला पुरिसं वयणेहि, ४४३५ ८९५६ महिला पुरिसमऽवण्णाए,
८००३ २०३९ महिला वंसकुडंगी
७९९३ ९०३९ महिलासंसग्गीए, अग्गीए ४४४१ ७०६३ महिलासंसग्गीए, अमाणुसा- .
८१३५ १००१४ महिला सहावकुडिला,
७९९१ ७०५७ महिलासु नत्थि वीसभएण, ७९९४ ८९७१ महिविट्ठचुंबिणा मत्थ
४१२ ४१५९ महुमज्जमंसपरिभोग
९०४ ६७०९ महुरत्तं दंसित्ता, माई
६००४ ४९३३ महुरविरेयणमेसो,
५४६२ ६४९५ महुराउरीए राया, आसि
६४३ १११३ महुराए नगरीए, संखो. ६१७१ ८५७४ महुराए नगरीए, हुंडिज्जनामो- ওওওও १७१६ महुराए नयरीए, जुगप्पहाणो १४६२ ३२२० महुरा य सूरसेणा २१,
८८०९ ३७३१ महुलित्तं असिधारं,
८९९४ ८११८ महुसमओ बुहर्निदिय
५८६६ ७६५४ महुसमयसमागमसोह
८५७१ ९७३२ मा असमंजससद्दाऽऽइयाण, ' . ५२३० ५३६८ माइंदजालिओ इव, वर्सेतो
६४५५ २९३५ माइत्तमऽसच्चत्तं, निस्सूगत्तं ६३३६ ५५९८ माइल्लया उ अप्पस्स, भाव- ३८५९ ४१६२ मा कुणसु धीर ! बुद्धि,
७९४५
53
Page #357
--------------------------------------------------------------------------
________________
माणतमभरो मागतमभरतो,
माणमहागहगहिओ,
माणसपमुहमहासर-सरिया
माणुण्णयस्स पुरिसहुमस्स, माणुण्णया वि पुरिसा, माणुस्सखेत्तजाई पमोक्खमाणुस्सजम्मजीवियफलं
माणेक्ककणगमुत्ता
माणे थद्धकाओ,
माणो संतायय
माताओ चैव तुमं,
मा पुण सुदीहकालं,
मा पेछेज्ज य मइरा
मा मम पुचं उग्गाहिकण,
मा मा एवं उल्ल
" मा मा मारह जीवे,
मा मुणिवर! कुण मायंगनिव्विसेसं, किव्वि
मायंगाण वि गंडं, मायंडपयंडपरिप्फुरंतमायंडुड्डामरगुरुपयावमाय हियाउ तण्हा - विगममारा तुमं मुणसु
माया उब्वेयकरी, धम्मियमायाए कुडिलयाए, संवलियं
मायाए विहु बेसो,
माया गुणहाणिकरी, मायापिइपुत्तकलत्त मित्तमायापिइपुते वि
मायापिइपुतेहिं, मित्रोहिं
मायामोसी अधम्मिओ
मायामोसेणं तह मायावयिषभिमायासीलतेणं, तीए
मारणसीला कुणा, मारुयमंडलपरिवेढियं मारेड एकसि चिय, तिब्ब मारेड एगमवि जो, मालइकलिया इव महुवरीण, मावको विव्वं, मासाऽऽकालमा
मासे मासे कुसणेण मा होउ इमा कस्स वि मिक्खं देतीए नयण
म
५९५२ मिगपोयगो व्व मायण्डियाए, ५९४७ मिच्छतं वेयतिगं ७६७४ मिच्छत्तगरलमुक्को,
४४११ मिच्च्छततमंधाणं. ४४१२ मिच्छतपंकवियलत्तणेण, १४७० ५५६५ मिच्छत्तभणणओ च्चिय, ९३४ |मिच्छत्तभावणाए, अणा
मिच्छतपयलयवहताविय
५९४९ मिच्छत्तमूढमतिणा, ५९४६ मिच्छतमोहियमणा,
४४८७ मिच्छत्तवासणाए य, पाणिणो
८९५७ मिच्छत्तसल्लविद्धा, तिव्वाउ
४८४
मिच्छत्ताऽऽइनिमित्तं,
६७३
| मिच्छतुच्छाइयसुद्ध बुद्धिणा
८१००
| मिच्छादंसणसल्लं, मिच्छत्तं
५२४२ मिच्छादंसणसाई, वत्युवि
५३४९
मिच्छादंसणसाई, सर्व
१४७२
२४२६
४०४
मिच्छामि दुकर्ड भण,
४१५
४८२२
| मिच्छा विवरीयं दंस१९०१ मिलाऽमितेसु समा, | मित्तेण जंपियं जुत्त५९९६ मित्तेसु य नाईसु व ६४३८
मिच्छादिट्ठीसुर्य पहु
"मिच्छामि दुकडे"
मियमहुरम खरमऽफरुसमियवणउाणम्मिय,
७९४०
५९९७ मिलंतजोगिणीकुलं, ८५९२ मिलिओ य नयरलोगो, ८१६३ मिलिया अम्मापिठणो, ८५६५ मंचसु भवणऽब्भन्तर६४४९ मुकं च जाणवतं, ६५३४ मुक्का य तेण तप्पुच्छ
६०२०
मुकाऽहंकारपओ,
६०१५ ७९११
मुक्को तहऽवि न साहइ, मुग्गाऽऽइणो व एर्गिदिया
३३०३ मुग्गिल्लगिरिम्मि सुकोसलो
८१३८ मुच्छानिमीलियऽच्छो, ५५९२ मुच्छानिमीलियच्छो,
४५०१ मुच्छापलावकरतउ-व्वेवुण्डु६७८६ मुच्छावानीए अखंड- मंडवो
मुच्छावसेण विचलत
८१८९
१७६६
मुच्छा सरीरभंगो,
११५५ मुट्ठ चोरेहिं गिहं, गहिया ६४०९ मुणइ व फासुयदव्वं,
७४
४१२१ मुणिऊण विभंगेणं, ८१४८ मुणिचंदो य ससंको, ६५२६ मुणिचंदो वि हु भइणी८३०८ मुणिजननिन्दियकज्जे, २६७९ मुणिणा उ निब्बएण ७५४४ मुणिणा जंपियं हंत
७४६८
६४९७
९३८३
६५०१
८७५५
६५०६
६४७६
७११०
६०१३
मुणिणा पयंपियं भद्द
मुणिणा भणियं नरवर
मुणिणा भणियं नरवर
६५०४ मुणिणा भणियं भद्दय
९६४२
मुणिणा भणियं सव्वं,
८३८४
९२४७
८४९७
६४७३
१८०८
मुणिणा भणियं पुव्वं,
मुणिणा भणियं भद्द
मुणिणा भासियं मुद्ध
मुनिना वि कासगं
मुणिणा वि य जिनधम्मो
मुणिणा वृत्तं इत्पीहिं
मुणिणा बुतं पुतय
वृत्तं
मुणिणा वृत्तमत्ताणं,
मुणिणा संलतं भूमि
मुणिणो कीस असच्चे, !
मुणिनो वि अखुद्धमणा,
मुणिणो विहु भणिदव्वा,
२५९२
९६१९ मुणिर्निदियम्मदिय
७९३३
मुणियऽवयारं मित्तं,
२१५४
मुनियाऽऽगमपरमत्था,
मुणिवइणा विहु संसार
५९७७ ५६७६
मुद्धजणमणकुरंगाण,
४११२ मुद्धतणेण सिद्धो, जह
१४०
मुद्ध! धुत्तनिवहेण
२४१३
१०३०
मुसलोवमाहिं नीरंध
मुसिऊण गेहसारं,
मुहणंतग १ रयहरणं
५५०७
६४६७
मुहदेहवणाईसुं, अईव
७१२०
मुहपरिणईसु महुरं, ९५२६ मुहपविसंतचिरुग्गय२९४३ मुहमगुरमंतविरसं,
६१४६ मुहमहुरं परिणइमंगुलं ६०७० मुहमतुरकविवागेसु ५८६९ ९२०९ मुहमहुरमंऽतविरर्स,
मुहमहुरत्तं पज्जंत
३८०३ ११४९
४६५१ मूलसुयकाणणाओ,
मुहमुहरेसुं तेसुं, मूलमिमीए वि नेयं,
मूलसुयकाणणाओ
१४६८
५६५४
५६५२
७५२
११५८
१७५०
३८१९
८६०४
९२१४
६९९३
१७६८
३८१४
६९८६
१७७२
८११०
६१८०
६२११
७३२१
१७५८
८६०७
६५१५
६९२
४७३४
३८८७
६९१४
२७८१
२१५६
६४४१
६६०७
१३०४
९९०८
५७८६
१२०८
३२४६
१३३२
९९७०
४९५७
३९१७
१८३२
१८६९
९१४२
९५८
९७२९
१००४४
Page #358
--------------------------------------------------------------------------
________________
२५३१
११००
२१७७
मूलाउ च्चिय कहिओ मूलाउ च्चिय कहिओ मूलाओ च्चिय सिट्ठो, मेत्तीए नासगं विणयमेयज्जो वि महरिसी, मेरु व्व निप्पकंपा, मेरु व्व निप्पकंपा, मेलित्तु वयणदव्वे, मेहा होज्ज न होज्ज मेहुणचायपहाणो, मेहुणपसंगसंजणियमेहुण्णं सुचिरकिलेसमोक्खऽत्थबद्धलक्खो, मोक्खऽत्थिणो हि तुब्भे, मोक्खम्मि बद्धलक्खे, मोणाऽभिग्गहनिरओ, मोत्तुं अकम्मभूमगमोत्तुं पिबारसंऽगं, मोत्तुं समाहिमेकं, मोत्तूण ओहिमरणं, मोत्तूण जीणे जिणमयमोत्तूण तणं व पडग्गमोत्तूण रागदोसे, ववहारं मोत्तूण सेसमुणिणो, मोयाविओ य कहकहवि, मोयावियचारगरुद्ध-बद्धमोहभुजंगम8, मोहमहागहगहितो, मोहमहातमसंकुल मोहेण मोहियमई, मोहो एस नराणं, जं मोहो दुहाण मूलं, मूलं
६३१३ ६०५३ ६४४२ ९५३८ रंगंतवलीवलयं, पायडिय६९४ रंगगओ मल्लो इव, ९५२२ रइअरइहरिसभयऊसु५७ रइया अवरा गंठी, वइरस्स ७८१० रइसुंदरीए गेहं, उक्कड्ढित्ता ९२५६ रक्खाहि बंभचेरं ५८३४ रक्खेमाणो मुणिपुंगवे ५७९२ रज्जं खेत्तं अहिवइ-गण३५०५ रज्जं च विसीयंतं, दटुं ४५६८ रज्जाऽवहारभीओ, तयऽणु ८२७९ रज्जाऽवहारमाऽऽसंकिऊण, ३५८० रज्जुसमाणाऽऽगारा ३४५५ रज्जे य सेसदेसाण, राय७७१३ रणरणिरदीहदंतो, दूर१७०५ रणसवडम्मुहपडिभड३४५६ रण्णा जंपियमाणेहि, ८९८३ रण्णा पयंपियं कमल९९९६ रण्णा पयंपियं कह, मयच्छि ४६६० रण्णा पयंपियं होउ, ४२९९ रण्णा भणियं को पुण, २७३४ रण्णा भणियं जणणी५३४
रण्णा भणियं भद्दय !, तह १८०० रण्णा भणियं मा भणसु,
रण्णा भणियं मा सुयणु १८५५ रण्णा वि संसियं देइ, ४९२२ रण्णा वुत्तं एउ त्ति, तो १९३४ रण्णा सहत्थतंबोल-दाणपुव्वं १५६० रणो कंठम्मि निवेसिऊण,
रत्तंबरकुसुमधरो, रत्तकुसुमस्स पुरिसस्स, रत्तवडखवणयाणं, सुविणे रत्तुप्पलरंभाखम्भ-जच्चरमणफलयं पिपंच-प्पयाररमणीयदसणाओ, सूमा
रममाणेहिं डिंभेहिं ७१०४ रमिउंसुररमणीओ, ७१३६ रम्मयगुणोहरंजिय७०५४ रयंगहारतुट्टदीहकंचिदाम७०९७ रयजाणवसुक्खयखोणिरयं, ४७८३ रयणकरंडयतुल्लं, उम्बर७१०१ रयणऽत्थिणो य थोवा,
रायग्गिहम्मि नगरे रयणसहिया सवग्घा, गुहा ८०१३ रयणायरे व्व नवरं, वडवग्गी ७५०
रयणिविरामविउद्धं, सव्वाऽ- । ५८०७ रयणीए चउत्थे पुण,
३२२६ ६६५७ रयणीए चोराणं, मिलिओ
६४६३ ७८९८ रयणीए पढमजामे, दिट्ठो
३२२५ २५९९ रयणीए मुद्धि ! कि कोई, ३९५० ९११२ रयसेयाणमऽगहणं,
१२१२ ७९६१ रसंततारतूरयं, चोइज्ज२२५५ रसखद्धऽद्धसरीरो, वट्टामि ८०८५ ४७६० रसगारवाऽऽइविसविहय४४२३ रसगिद्धीए कारणवसेण,
८४७५ ७८७५ रसणामणिकिरणसमूह
९९४० २१९० रसपीयलं व कडयं, जह
४९२९ ३१११ रसभरियतुम्बए अप्पि
८०८४ २२७९ राईसरसेणावइ-कुमार
८११ १६५८ राईसरसेणावइ-महिब्भसामंत- ४१६० ४५१० राउलगहो य कलहो,
६१५८ ३९८ रागं दोसं मोहं, कसाय
५२८४ ३६९३ रागबोसकसाओ-वस्सग्ग- ५०७० १२५७ रागबोसकसायाऽऽ-इएसु
८३७८ ९०७३ रागद्दोसपमाया वि,
७४७१ रागद्दोसवसगया, कसायवामो- ७०२७ ६३५८ रागद्दोसविउत्तं, खणमेक्कं१३१० रागद्दोसविउत्तं, संतं
७४२५ १०७७ रागद्दोसुप्पत्ती, सपक्ख
७४११ १३९३ रागाऽऽइएहिं पमिलाण
१९०८ १६७७ रागाऽऽइएहि जंभे
६२३५ ९०३० रागाऽऽइबन्धणदुमे
१९४७ ३४०३ रागाऽऽइविरहओ जं,
९७१७ ३५३९ रागाऽऽईणमऽभावा,
९७१४ ३१९७ रागाऽऽईहि य वत्थु,
६०८७ ३२०३ रागाओ दोसाओ वा,
५८१५ ३१८८ रागा वा दोसा वा,
८३३१ १८७४ रागी दोसी मोही, कोही ५२९७ रागेण अप्पबहुमाणओ
४२६७ ४४१८ रागेण मंसभक्खण
९३९६ ७८६५ रागो दोसो मोहो, दोसा
९७१५ ९५८६ रागो होइ मणुण्णे,
८१६९ रायगिहनगरनाहो, सेणिय- ८५९६ १०९ रायगिह मगह १ चंपा,
८८०५ रायगिहे धणसेट्टी, धणपाला- ८२२३ ३७३० रायऽग्गिचोरदाइय-परिकुवि
६९४४ ८८४४ रायग्गिहम्मि नगरे,
१६१८
.१४१०
४२७
५७९८
८०
यथा मे न प्रियो मृत्युः, यथा वनगजः स्नातो, यथाविधिनियुक्तस्तु, यो यस्य कायगतं ब्रह्म, . योऽत्ति यस्य च तन्मांस, "यो ददाति सहस्राणि, यो दद्यात् काञ्चनं मेरु,
१६२
रायगिडे
५
Page #359
--------------------------------------------------------------------------
________________
३४५१
७३५१ रहजार
रायग्गिहम्मि नयरे, रायग्गिहम्मि नयरे, रायपुरिसेहिं तत्तो, रायपुरिसेहिं पणिहित्ते, रायम्मि जीवमाणे, न रायरिसी महसेणो, रायसिरी परमत्थेण, राया वि उवक्खित्तो, राया वि चित्तलिहियं राया वि तम्मि समए. राया वि तुरगकरिरहवरेहि, राया वि देज्ज वसुहं, राया वि पयट्टारहट्ट-जंतराया वि बंभणो इह, राया वि वइयरमिम, राया वि विम्हियमणो, राया वि सहं सुण्णं राया सव्विड्डीए, सव्वेणं राहावेहसमुज्जय-मणुयस्स रिउगम्मत्तप्पमुहा, रिउणो लहंति छिड्डु, रिउपरिभवलक्खणतिक्खरिउसई असुणंतो, तत्तो रिउसेण्णं पइ अंधो, रिजुसेटिं पडिवण्णो, रिज्जइ सिज्जइ खिज्जइ, टुिं पि पुव्वमुणिणो, रिद्धिप्पबंधबंधुर-विमाणरिसिणो य बंभणा रुंभइ स कायजोगं, रुइयऽत्थपयरिसाऽऽरोवणं रुटेण सेट्ठिणा जंपियं रुट्ठो दिद्विहुयासेणं, रुद्देण जंपियमऽहं, निययअजे रुद्दो य दुटुसीलो, गेहाउ रुद्दो व्व अजसमऽसमं, रुद्धपसरं अकज्जे, कज्जे रुप्पसुवण्णाण चया, आणारुवमयट्ठाणमिम, तइयं रुहिरद्दमुंडमंडियधरित्ति, रुहिरपिसियाइधाऊण, जह रूवं उच्चं गोयं, अविसंवाओरूवविणिज्जियमयणो, रूवाऽऽगरिसियहिययाए. रूवाऽऽरोग्गाऽऽईहिं
७१५० रूवे चक्खू मिहुणे, ५९०० रूवेण जोव्वणेण य, ९५५१
रे जीव ! मणागं पि ४२८८ रे दुस्सिक्ख दुरासय!, ९८६८ रे पावा ! तुम्हाणं, भेएणं १२५५ रे पुत्ता ! सुयह खणं, ३१५७ रे पुरिसा ! उच्चतरुम्मि, १६७ रे रड्डडोड्ड! वच्चिहसि, ४७६८ रे! रे! कहिं गमिस्सह, ९०५४ रे! रे! देवयभूयं, ५६०२ रे रे पुरिसा ! जइ मज्झ, ८५७८ रेरे पुरिसाऽहम! ६५५० रे! रे! पुरीए जस्सऽस्थि, १३८४ रे! रे! मारेह लहुँ, ३७३ रे! रे! सिग्धं सण्णाह१२९ रे! वज्जकुंभियामज्झ४८३८ रे वणियाऽहम ! जइ ९८९४ रेवयगिरिम्मि य जिणो, ७०६२ रेवययगिरिविराइय-विसिट्ठ
रेहइ जेसि पयनह-परंपरा ७६२१ रेहन्ति जम्मि पल्लव-पसाहिया २७३३ रोगजरामगरालो, २७२७ रोगसयवाउलत्ता, निच्चं ९७७५ रोगाऽऽउरंगचागत्थ३१७० रोगाण व कम्माणं, ३८०२ रोगा पोग्गलगलणं, ७६८१ रोगाऽऽयंकाऽऽईहि ७०६५ रोगाऽऽयंके सुविहिय ९७६३ रोगिसिरावेहाऽऽईसु, ७४१५
रोगो दारिदं वा,
रोइडेहिं जंवा, अत्थाओ ६१२४ रोरेहि व निहाणं, सुवेज्ज८१०१ रोविउमाऽऽढत्ता पुच्छिया ६२५६ रोविउमाऽऽरद्धा! ताव, ६२५२ रोविउमाऽऽरद्धा निव्वि८१८१ रोहीडयम्मि सण्णी, हओ ६९४० ६७२४ ७५९९ ६१४ ४०८८
लेसाविसुद्धिमाऽऽरोहिऊण ५४ लक्खवई पुण कोर्डि,
५८७६ ९०४९ लक्खित्ता दक्खो लक्ख- १४६० ३४३१ लक्खुम्मुहकयचक्खू,
१४१९ ७५५ लग्गा संजममग्गे,
४१२० २०११ लच्छीए जइ न मज्जसि, १९११ ७३२८ लच्छीए तमाऽऽवासो,
२२८३ ८५० . लज्जाअभिमाणाऽऽइ
५००९ ९११० लज्जाए गारवेण य, कोई ४७०८ ६८७२ लज्जाए गारवेण य, बहु७७८८ लज्जाए गारवेण य, बहुस्सुय- ४९४८ ३४०९ लज्जाए य जहट्ठिय
४९६४ १३७ लज्जाए होइ तुला, रोग
४९५२ ३७५९ लज्जाकरं ति जं किर,
६०७५ ७११५ लज्जाकरा विलीणा, तुच्छा ८७४५ ६७४० लज्जामिलंतनयणो,
१४०८ २४१ लद्धंऽतरेण हरियं, कहवि
९०८६ ३७७८ लद्धं पि विज्जमाणं पि,
४२४६ ५३१९ लद्धाए दुल्लहाए वि, कहवि ८८४३ ५८४२ लभृणमेत्थ जीवो, संसार- ४६९८ लखूण वि इह किच्छा,
३३५१ ८८३ लघृण हि मणुयत्तं,
२९५१ ३३४९ लद्धे य संजमे सो, संवेग- ४६४३ ८७१९ लद्धेल्लियं च बोहिं, अकरें- ८८१७ २३६५ लद्धे वि तम्मि अविरइ
३३५२ १९४२ लद्धे वि दुल्लहे माणु
२६२८ ६६७० लल्लकनरयवियणाउ, घोरसंसार- ७९८४ ४६१८ लहइ चरित्तविसुद्धो,
५४७५ ९४८९ लाहऊणपस
लहिऊण य संपुण्णं, जिणमय- ५६२२
लहुयत्तणस्स मूलं, सोग्गइ- ५९४८ ८००१ लहुया ल्हाईजणणं,
४९९१ ८३५१ लहुसिद्धिओ वि एवं, ९३०३ २७ लाभाऽलाभाऽऽइणिवे
३८६६ ६०३५ लाभे वि लद्धिमंतो
६८९१ २४३५ लायण्णपुण्णगत्तो, वंदिय- २३०३ ३६५६ लिहिया य इमा पढमम्मि, १००५३ ९५३२ लीणो वि मट्टियाए,
८०६१ लीलाललंतलोयणमुहीसु, ७३७० लीलाललणसुहम्मो,
१००२८ लुटेठं आरद्धं, नवरं
५७८४ लुद्धस्स जंतुणो तित्ति,
१७६९ लुयमक्कडियाजालय-भमरी- ३०७५
लेवडमऽलेवडं वा, अमुर्ग ४०३२ ७१८३ लेसाऽईयं तु गतो,
९६९२ ८४६ लेसाविसुद्धिमाऽऽरोहिऊण, ९६९५
२८०६
९४
२३७८ लंघंति समुदं भीसणं ५११२ लंघित्ता नियदे, वच्चंतो
Page #360
--------------------------------------------------------------------------
________________
लेसाविसेसउ च्चिय, लेसाविसेसउ च्चिय, लेसुद्देसेण इमं, निमित्तलोइंदियमुंडा संजया लोइयठिईए जो वि य, लोइयवेइयलोउत्तरेसु, लोइयसत्थे मंसं, भणियलोइयसत्थेसु पि हु, लोए वि जो ससूगो, लोए वि मुसावाओ, लोओ वि कुणइ पक्खं, लोगट्टिइपगिट्ठो, एवं लोगववहारविरओ, थेवमलोगविरुद्धच्चाई, जत्तेणं लोगाऽववायगोवणलोगुत्तमगुणमइयं, लोगुत्तरं च तेर्सि, लोगेण जंपियं मुद्ध लोगेण तओ हण हण, लोभाऽऽलिंगियमणसा, लोभे य पसरमाणे, लोभो अक्खयवाही, सयंभूलोभो सव्वविणासी, लोयऽग्गमत्थयमणी, लोयऽग्गसंनिविटे, साहियलोयणबलियं नो नयणलोयम्मि कुतित्थपवत्तणाउ, लोयाण समक्खं चिय, लोलिदियत्तणेणं, कोऊहललोहवसट्टेण समज्जिऊण, लोहियदुसियवत्थं, धोवइ
९६६५ वंदित्ता पुच्छंति, जेट्ठज्जो ३१७१ वंसाउ व्व तवाउ, मओ ६६३९ वइदेसाए पुरीए, नरविक्क८८६४ वइयरमिमं च नाउं, ८९१६ वइराड वच्छ १६ वरणा, ७१३४ वइराण रायहाणी, आयास५६२४ वइरिकरिकुंभनिब्भेय५६९९ वक्खेवंऽतरविरओ, ५६९८ वक्खेवविरहिएणं, निच्चं ५७५९ वक्खेवविरहिएणं पसत्थ१५२२ वग्घाऽऽइया य अहवा, २७६३ वग्धि व्व घोररूवाओ ९९९३
वग्घीए सिग्घमवणीए, ९१५८ वच्चंतेसु दिणेसुं, ८३२० वच्चंतेसु य दिवसेसु ६६७७ वच्चंतेहिं य तेहि, दिट्ठो २३२५ वच्चंतो कालेणं, पत्तो ९१७४ वच्चंतो य कहं पि हु, ८३३५ वच्चंतो य विचितइ, थावरओ
वच्चइ य दूरदेसंत-रम्मि ६०२७ वच्चसु तुमं पि सगिह, ६०२८ वच्चसु भयवं! ति मुणी, ५२१८ वच्चसु सगिहम्मि तुम, ८२६९
वच्चामि मंदिरे नरवइस्स, २९४८ वच्चिहिसि किंतु पुंडरीय८४७९ वच्छ! नियच्छसु पयईए. ६३७७ वच्छ! ममोवरि गुरुनेह९१७१ वच्छलथिरीकरणोव-वूहणाइ ८४८३ वच्छ! सुगुणा वि मइ४९४३ वच्छे ! हरिसट्ठाणे वि,
वज्जरियं तेण तए, वज्जरियं मुणिवइणा, वज्जवडणं व दुस्सहवज्जाउहेण संलतं, खुद्दे वज्जाऽऽहय व्व मुसिय
वज्जिणा जंपियं राय ११०६ वज्जिय जिणिदधम्म, ७४०४ वज्जेंति वज्जभीरू, बहु८८७५ वज्जेइ कुसंसरिंग, ७८८० वज्जेसु वज्जणिज्जं, १५४७ वज्जेह अप्पमत्ता! अज्जा१५४८ वज्झट्ठाणं नीओ, तेणं ९२५३ वट्टइ सो कण्हाए, जो ९४२३ वट्टाऽणुपुव्वरंभा-ऽभिराम९४२४ वटुंतओ विहारो, कायव्वो
वसणपरंपरनिव्वत्तणेक्क६८४० वड्ढन्तउत्तरोत्तर-पसत्थ
४१७७ ६८५१ वड्ढन्तपरमसड्ढो, सड्ढो ७१६ ३४६२ वड्ढिउमाढत्तो सो,
૭૭૬ ७८५९ वणकुसुमसुरहिमारुय
३६७१ ८८०८ वणवारणो व्व अणिवा
८७८ ८७४३ वणस्सइकायंतोबहि
८४०२ ८३९
वणिएणं संलत्तं, इक्खूण ८७३२ ३३०० वण्णरसगंधफासेहिं, पयइ
७०८० ५०२० वत्ता कत्ता य दढं, विचित्त
४६८० ५०१९ वत्थण्णपाणभूसण-सेज्जा- ४७१ ८००० वत्थाऽसणाऽऽइयाणं,
२८४२ ४४३३ वत्थाऽऽहरणाऽऽईणं,
६६७१ ६९५ वत्थुगयबोहसाहग-मंऽगाऽ- ८३१३ ९०५० वद्धाविज्जसि य जओ,
४०० ९२८३ वन्तरमाऽऽई वि तयं,
९८१८ ९१७८ वन्दणवडियाए जणो,
७७७ २४४१ वम्महनिहीसु तासु वि,
३१६ ९१४५ वम्महसरसयविद्धो, गिद्धो ७९८६ ५६५१ वयछक्काऽऽई अट्ठारसेव,
४९८२ २४०६ वयणं भासतेणं, एवं
८३७६ १६२५ वयणपडिकूलणावस
१०४८ ६१७५ वयणेहिं ते सम्मं, उवरोहे- २८२४ ६७१५ वयपरिणामे चिंता, गिहं
८२२४ १०२७ वयमेव चत्तसंगा, वयमेव ५९५६ ६३०३ वरं अग्गी य नो भोगा,
१७७३ २९३४ वरमऽरिघरेसु भिक्खा ,
८९५२ २९६० वरमिह कुसीलकयपूयणाओ, ४५३८ १९६६ वरमुत्तमंऽगछेओ,
६३३७ २५३४ वरमेकस्य सत्त्वस्य, दत्ता ४७८७ ४१०२ वररयणकणगमणिमय
२३०० ६७९८ वररिसिसुहासियाई, अणेगसोणाई १९५२ ९२५ वरवत्थाऽऽभरणविलेवणाई ६३५३ ६२६४ वरिसंऽते जिणपेसिय
५९९० १७५५ वरिसंऽते वा एयं, काहं
१८२२ २३९० वर्षाणि द्वादश वने,
७०५६ १७७१ वल्लीवियाणवक्कल
३२१० ८७४१ ववगयकम्माऽऽवरणे,
८२६६ ६६४३ ववगयमोहा समणा,
६६४१ ८१८ ववसइ पिउणो वि वहं,
७१८५ ४३४९ ववसायविभवविगलो,
३६४० ४४०३ ववहारनिच्छयनय व्व,
१००३६ ९१५९
ववहारमऽयाणतो, ववहर- ४६६१ ९६८४ ववहारसुद्धी जणणिदणिज्ज
१५०८ ४१४५ वसइ य सुसाणसुण्णहर
७२५ ४३४३ वसणपरंपरनिव्वत्तणेक्क
३६८०
वंकचूली वि खरपहरवंकभणियाई कत्तो, वंछियपयत्थपयडण-परो वंछेइ नवरमेसो, पावावंदंति य तो सड्ढो वंदणपुव्वं अणुगच्छिऊण, वंदणवडियाए लहुँ, समागतो वंदामि ते पएसे, जम्मणवंदामि सीलसोरभ भरविजि
Page #361
--------------------------------------------------------------------------
________________
१६९२
११८
वसणम्मि सुधीरतं, वसणम्मि सुधीरत्तं, वसफेप्फसहड्डुकरंकवसहा य चंभमेक्केकवसहिअलाभे हि मुणीण, "वसहिकहनिसेज्जेंदियवसहीए पलिवियाए, वसहीसु य उवहीसु य, वसिउं निच्चुज्जोए, सुरलोएवसिऊण य पूइपुरीसवसियरणुच्चाडणथोभवसुणा य जंपियं अम्म वसुभूइदिण्णसिक्खाऽणुवसुभूइसयणवग्गं, वहइ इडा घडियापं-चगंति वहबंधजायणाओ, छायाभंसं "वहबंधणअब्भक्खाणवहबंधणधणहरणाऽ-वमाणवहबंधरोहधणहरण-जायणावाइयपित्तियसिभिय-रोगा वाइयवयणो लाला-मुयंतओ वाउक्कायत्तणओ वि, वाउ व्व अपडिबद्धो, संखो वाओलीउ व्व रयाऽऽउलाउ, वानरखरुट्टमज्जार-वग्घवानरी विगरालच्छी, आलिंगइ वामकरधरियवयणो, वामऽच्छिणो न पेच्छइ, वामवहा आइल्ला, दाहिणवायंतमंदपवणं, कीलंतजणं वायंतेसु य पवणेसुं, वायकफपित्तपमुहं, वायणपरियट्टणपुच्छणाओ, वायरयवासधारा-सीयावायसपक्खिसमूहो, आउरवायाऽऽइउवहयगिरी, वायाइऽऽएहिं जइया, वारिज्जंती वि बहु-प्पयारवाल-ऽग्गि-वग्घमाऽऽईहिं, वालविलुंचणवेयण-. वावाइयं विचिंतइ, तस्स वावारिया य भव्वा, वावीकूवतडागाइ-गोयरं वासाइ महामुणिणो, वासावज्जविहारी, जइ वि वासीचंदणकप्पे, तुल्ले
१५१४ वाहणसत्थोवाणह-छत्तय१८७३ वाहरइ य उद्धकरो, बभ्भण६८९८ वाहरिउं सयलजणं, अभओ २२३० वाहरिया वरवेज्जा, कया ७९६३ वाहरिया वरवेज्जा, कया ९५३४ विझमहागिरिपरिसर२०४६ विसो व्व खग्गधेणूए, ९५८३ विउलुज्जलकक्कसदुस्सहाउ, ९५८४ विकंतकसायविलास७६८६
विकंतुक्कडपरचक्क-करिघडा५७४४ विक्किणगो धणलोभा,
विक्किणसु ताय ! रयणाई, ३९४० विगतिपरिणतिधम्मो, ३१२९ विगलत्तमऽविगलाणं, ७९५२ विगहा अणत्थजणणी, ६२४७ विगहा परोपमाओ, ८६२५ विगहा य समिइमहणी, ५५८८ विग्गहविवायरुइणो, ८०४४ विचरणं होइ विचारो, ३०८५ विच्छाइज्जइ जह ससहरो ८३९६ विच्छाए पेच्छंतो, रविससि१०००३ विच्छायगत्तु नं लच्छिचत्तु, ८००४ विच्छिण्णथोरथणया, मंसचया ३२०२ विजणे ठाउं अतरंतियाए, ३१८६ विजयसिरी पुण एगत्थ, ५८१२ विजियऽच्छरमऽच्छरियं, ३२६२ विज्जन्ती वि हुन फुरइ, ३१२४ विज्जा एत्थं पण "ऊँ ९९७३ विज्जा जहा पिसायं, सुटु ६६३७ विज्जामंतकुऊहल-परो ९४७७ विज्जाविक्कमगुणसलह३५७५ विज्जा वि ताण भत्तीए, २२५४ विज्जा वि होइ बलिया, ३०८६ विज्जासिद्धो वि विसिट्ठ९४५९ विज्जाहररज्जसिरिं, भुंजित्ता
विज्जाहरसेणीओ, पहुणो ५१६६ विज्जु पुरंदरधj, ३५५७ विज्जुप्पभनामेणा३२९८ विज्जुविणिवायजलियऽग्गि३५४१ विज्जु व्व जोव्वणं संप९८७३ विज्जेहि य कालेज्जय८९२३ विज्झइ राहा वि फुड, ८८८८ विज्झायइ सूरग्गी, जलो३०१५ विज्झायदीवगंधं, न ८२८८ विणएण उ संपण्णो,
वियरड़ गुरुगुणनिवह३०७८ विणएण लब्भइ सिरी,
४६३ २०३१ विणएण विहीणस्स, उ, १६०७ ७१५८ विणओ य पंचरूवो,
१५९० १७१९ "विणओ सासणे मूलं, ५०१२ ४८०७ विणओ सिरीण मूलं,
१६०६ ५२३३ विणयपणयस्स वि परं, १२० विणयपरम्मि गुरुत्तं,
१६१० ८३८९ विणयाओ विस्सासो,
१६१३ २१ विणयोवयारकरणा,
१६११ ९८१ विणियत्तंति जवेणं,
१४९७ ७१४२ विणिवट्टियं च भंडं,
३६५१ ८८२८ विणिवाइया य वलिऊण, ९१५५ ४०४२ विण्णत्तं एसो च्चिय,
१०८२ ७०४७ विण्णत्तो तीए निवो,
१३९२ ७४१८ विण्णवइ य तह कहमऽवि, ५४६६ ७४१७ विण्णवणिज्जमिमं पहु ७४१९ विण्णसिऊण सिहाए, स्वा ३३१३ ६३९१ विण्णाणं सद्धम्मे, बुद्धी ४३२३ ९६५१ विण्णाणपयरिसो वि हु,
७१३२ १९२२ विण्णायमऽविण्णायं, अवराह- ५५०४ ३२५३ वितहं परूवियं जं, जिणवयणं ८४८५ १४०१ वित्तंतस्स य एयस्स,
५६६५ १५६४ वित्तीसंखेवो पुण,
४०३० ६०१४ वित्तो य विवाहविही,
४१०९ ३५११ वित्थरओ पुण आरा
७०९ ९०४० विद्धस्स कंटगेण वि,
५५९६ ७०६१ विद्धाए तीए खित्ता, वरमाला १४२० ३०६८ विष्पं सुवण्णमासग-दुगदाणे- ६०५० ७८४३ विप्पडिवण्णा मिच्छत्त- . ६५२० ३३१२ विप्पडिवण्णो तइलोक्क
६५१८ ३६४३ विष्फारियफारारुण-नयणु- ९७७ ७५७४ विबलत्तमुवगतो तह,
६७२७ १६१६ विब्भंगिणो इव जिणा,
४८९० १५४ विमलं पि जीवसंखे,
७१९४ ८११२ विमलं विवेयरयणं,
७१९३ २३४७ विमलं सीलं पालितगाण, ८९५९ ३२५१ विम्हइओ नयरिजणो,
५७३३ ७६१६ विम्हइयमणेण य परि
६९९० ८३९५ विम्हियमणेण पुट्ठा
३६७८ ८५६४ विम्हियमणेहि तेहिं,
१४९० ७१६२ विम्हियमणो य चिन्तइ,
२४१६ ७७०६ वियडंतस्स उ दोसे,
४९९३ ७९७८ वियडे अणत्थदंडे, तेल्ला
३०३९ ३१४९ वियरंतो तियचच्चर-चउप्प
५५१५ ४९०३ वियरइ गुरुगुणनिवह
४३१८
sc
Page #362
--------------------------------------------------------------------------
________________
वियरस य किलेसऽज्जिय
वियरस य किलेसऽज्जियवियरितु चित्तकील,
वियरेऊण य से पारिवियरेसु भावसारं, संसारवियलिदिया जा मूवियलियबलेण जरजज्जरेण,
विरहे वि दंतरोगस्स विरिए वि हु अइयारं, विलसइ य जहच्छंद, तीए
विलसइ य पवरभूसणविवरीयचिच्छिए अच्चत
विवरीयवितिधम्मा, आरंभ
विवरीयविहिवसे य विवरीयसिक्खतुरगेण विवसत्ते एयस्स य, कहं विविकरणप्पओगाऽ
विविहतवच्चरणाई, विविहपयारेहि मग्गिऊण, बिविहाई आउहाई पच्छन्नं विविहाई आउहाई, विविहविविहाऽभिग्गहसंगयविविहा विरूविगा वा, विस अणुहवि पुणो, विसए सेविति जडा, अईविसहितो खंचिय, धरिओ विसह विणा न सु विस से न क विसघाइ १ रसायण २ विस्तुविसाए कीस विसपरिभावियधारा-कराल विसमविसोरगाविसवि
विसमा जड़ होन तणा, विस पडुच्च सा पुण, विसयजलं मोहकलं, विसयरणाऽवणिविणिवेसिया विसयविभागेण फुडं, विसयविसमुच्छिएणं, विसयव्वासंगेणं, नरसुरतिरिविसयसुहसण्णिवाओवा विसया अणत्थपंथी, विसया विसया अवमानपर्व, विसया विसयाऽभिसंगगरुओ, विसयामिसे पसतो विसयाऽण्णपवण्णो अणवरविसया विकण विसया,
शस ८६९६ विसयासावा ओलि जणियर७३९४ विसया दानिय चिता ६५६१ विसरिसचे निजामणे
५५२७ विसिट्ठमट्ठकट्ठसिट्ठ ५६९६ विस्ससणिज्जो माय व्व, ४५८५ विहडियसंधिचयं वा,
३२८०
५०६९
९१०२
६८९५
४९६७
विहरंतस्स य तं पुव्व
विहरंतो जयगुरुणा,
विहरंतो य महप्पा,
विहरइ गुरुणा सद्धि,
विहरइ पुराऽऽगराऽऽइसु,
५९५८
विहरह व जिणेण सम,
विहरिता बहुकाल,
७९७० ५२४४ विहरिथाय जिणे, ९०४३ विहरेविनु पुरगामाऽऽग६३०८ विहलियदोसावेसो, अवहत्थि३५४ विहवम्मि उ अवहरिए, १३६९ विहिओभयपक्खपरिक्खणे ६८१८ विहिओ मणोरहा ७८७४
विहिओ वीवाहमहो,
४००७ विहियं च जणेणं से, ७३६० विहियं च बंभदत्तो
९४०३ विहियं च हीलणं ताण, ७२११ विहियं निदियदमणं, १९२४
विहियं पुरिसेहिं पुरो,
१८३४ विहियं बद्धावणयं पत्थावे
९७८६ विहियं महंतमऽसुहं, ८८४८ विहिया अम्हे तुम्हेहिं, १८३६ विहियाणुद्राणफलम्मि,
२२१६ विहिया मए पइण्णा, जइ ३७९० विहिया मुणिणा सद्धम्मविडिया से पडिवसी,
९८२४
७३६१ विहिववियस्स वि सस्सस्स, ४४४९ विहुरेइ मम मणं जइ य, ७२१४ वी सण- पलियंक २९१४ वीरियसझो जाय, तवो ९५९० वीवाहिया न दुहिया, ६५३० वीभनि पि २५४१ वुच्छिण्णं जिणकप्पं, ७१८६ वुट्ठिपरगज्जिरहिएण, ७१८७ युद्ध वि तरुणसीलो, ७२४७ बुत्तो तिदंडिणा सो, ८८८४ वृत्तो व चारुदत्तो ८९७६ वृत्तो सामंताऽऽईति ७१९६ वेउव्वियआहारग- चारण
SE
संखपुरे नयरम्मि, पसिद्धि
१८३८ वेच्चंति वंचगा पव- यणस्स ७२३० वेज्जसत्वेण से वनचिकि ९४८८ वेयऽत्थं अमुर्णेतो, |वेयपुराणवियाणग वेयमहिति इमे
१११
७९३५
२७८९ वेयाण पाढगो बंभ
६९१६ वेयाऽवगमनिमितं,
५९२५ वेयावच्चाऽऽइकारणेहिं, ३९३१ वेयावच्चाऽऽईहिं, पुव्वं वेरग्गमग्गपडिलग्ग
. ३८२२
५३१८ वेरग्गवं पि दुज्जण
६६४५ वेल व सागरुट्टिया, २१६६ वेसमणसमाणधणो,
६६३५ वेसमणसेद्विरोहिणि९२३४ चोकंतबालभावो,
३८७ वोकंताऽणुत्तरदेव५७६४ वोलंति वासरा मे,
४७५७ वोलीणाई कइवयदिणाई, ८४८७ वोलीणाऽणागयवट्टमाण१४२१ बोलीणाऽणागववट्टमाण११४१ बोलीणाऽणागयवमाण९२०० वोलीणाऽणागयवमान
८३५९ वोलें पेच्छिता, तेण २९५२ वोसट्टचत्तदेहो, निबद्धवोसिरियं सव्वं पि हु,
६९६५
४१५७
८४६८
४५८२
६००
८६१६
९२१२
५७३७ शुक्रशोणितसंभूतं, ७५७७ श्रूयन्ते यानि तीर्थानि
३८१८
४०४६
२९७०
१८२०
४४१६
३९३०
४२०३ संकमइ दुव्विणीए,
८०६० ८०८०
संकाऽऽइपंकपम्मुक्कसंकामिऊण पुत्ते,
८११९ संकेइओ य राया, अवसरियव्वं
संखठरम्मि पुरवरे, अहेसि
संखपुरे नयरम्मि, पसिद्धि
७१६१
३५७९
श
स
२९२९
११०७
४७८०
४९५५
५७२५
६५५२
५७२२
८८८६
४९१२
६५३
४५२९
३७६७
९२५१
७७५
६६३२
८२९५
९४१
१६४१
८३६७
८४७६
८४८४
८४९१
६१७६
२२२६
६६१
७१०३ ७०९८
१६१७ ९३२२
२२२३
१३१४
३३९४
४७६३
Page #363
--------------------------------------------------------------------------
________________
संखाण व धवलपहा
संखाण व धवलपहा
संखित्ता विहु मूले,
संखेवेपि हुवीय
खोहं पुत्त! कुणति, संगमसीहा नामेण संगहसील अपमाहणं
संगो महाभयं जं
संघसमक्ख घेतून
संपो हि गुरू मझे
संचलियसंचय न
संचारिणति उत्यंधिओ संजणियपाणिपीडं, पओस
संजमगुणे सम्मं,
संजमजत्तासाहण विधे
संजमजोगविसण्णा, मति
संजमजोगे आहना
संजमणाणं कंडगाण संजमपडिभग्गमणो,
संजमपोसकर च्चिय संजमसिहराऽऽरूढो य,
संजमहेउं पुरिसत्त- सत्तबलसंजसदिट्ठिपसाएण, धम्मगुणसंजाय लहुबतं, संभा
संजोगकारणो खलु संजोगविप्पओगे,
संजोगसिद्धीए फलं
संजोगा सविओगा,
संजोगो व इमेहिं
संजोयणमुवगरणाण,
संझासमयम्मि पुणो, संडपरिणयणकरणं,
संडिलदिएण जगइ दासीए
संतंपि भतिमंत पि संतं पि समत्थपयत्थ - वित्थरं
संतम्मि बले संतम्मि संतावं ठवणीओ, अप्पा संताविएण पिठणा, स
संते बलम्म अणहे, संते विसयलमुत्तत्वसंते वि हु धोवधणे, संविहुभोगाणं, संतसुं अण्णेसु वि संतोसपरस्स तवे स्वस्स, संतोसवसं नयसि य, इंदियसंतोसाऽमयरससिच्चमाण
१५०९
४३४४
१५३०
१४०३
२९४७
५३७८
८४७१
१२३१ |संथववसथेवुप्पण्ण-भत्तिणा
४१९९
८१५६ ६०११
९३४५ संधारयपव्वपि सव्व
३४५०
७८१८
३७४८
७२४६
२८३९
९१४०
स
संतोसेण न मुच्यसि,
संघरओ सद्वाणं, उस्सग्गो
संधरणम्मि असुद्ध
संथरिओ कि वन व
३७२४ संधिविग्गहजाणाऽऽसंणाइ
१२०९ संनिहिनिसण्णमुणिजण
संधार अप्पार्ण कार्ड
संचारगडियस्स वि, कह
संधारभत्तपाणे, अमणुण्णे
संदिप पुच्छिय, सावग
संदेहं कीस मुणीस
संधि घडामि किं वा,
४६२४ ८६५८
८३६१
संपइ पसरंतनिरंतरोरु
संपइ समग्गगुणमणि
संपज्जंति कया विय,
संपजमाणमानस समीहिय
संपट्टियसंघाड पडिठिओ
संपत्तकेयलो पुण तेनेव
संपत्तजोव्वणो सो,
९१३४
४४७५] ९८०३
९४०९ संपत्तखावगण, जं
९६१८ संपत्ता इय पर्याव, समत्थ
संपत्तेसु वि सेसेस,
संपत्तपावणिज्जं समत्थ
संपत्तपावियव्वं, सुकयऽत्थं
१४५५
१८९८ संपत्तो स महप्पा, तत्थ
७५३२ संपयमऽहं च सक्को, ७९१७ संपाडेज्जऽज्जाण वि
१५५३ संपाडेज्जा इय अंतरम्मि,
२६९५ संपावियसम्मत्ता य, जं ९१५०
संपुण्णचंदवयणं, उवमाऽइ
संपूइऊण विहिणा, जिणबिंबसंबंधमंऽतरेणं, किं
संबंधो व दुरुवो, मूल
४९६९
संवपमुहा व कुमरा, ६८५८ संबुद्धा पव्वइया, हुंतो ११७६ संबुद्धो पव्वइओ, गओ ६७८५ संभमभरियऽच्छीए, सुहय १०१४ संभरिया य महागुण२५०२ संभवइ न उण एयं, अट्ठारस७०७९ संभवओ जिणनाम, १८८७ संभावणाचुतो पुण, १९१५ संभूयविजयमुणिवइ१८९० संभूयविजयसिस्सो, दुक्कर
60
१९१
| संमग्गवुढिकरणं, २८५५ संमत्तं पि जओ इह,
२८४० संमत्ताऽजुगयमणो,
६५१३ संमाणदाणसिक्खावणाहि संमिल्लेज्जा तस्स उ, एवं
संमुज्झतो तो सो
९१०
५३१०
९४६९
४६७६
३३४४
१५५७
५३५१
६३२०
१०६
संलेहगं सुणेता, जुत्ता
९९८१ ६७७८ संलेहगस्स मूलं, जो ३३४७
२९२२
२३०४
१५४६
५०९६
९०९८
संरंभो कप्पो,
संलत्तं तेण तुमं,
संलिहियदव्वभावो, गणि
संलिहियदव्यभावो, पच्छा
संलिहियाप्पा य तओ,
संलीणयं उवगतो, पसत्थ
संलीणयाठियऽप्पो, संवेग
३३३२
३४२६
९८८१
संवरऽग्गलदुग्गम्मो,
संवरिवसव्व आसव- दुवार
२०८१ संवासं सीलगुणड्ढएहि,
१९३३
संवासं सीलगुणङ्करहिं
८३४३
संविग्गं गीयत्थं, साहूं संविग्गगीयसक्किरिय
४४६६
४३६८
२८४४
२२७३
९४४३
१५४४
६९५२
संलेहणं करिता, पजन्ते संलेहणापरिस्सम-मिमं
संलेहणा य एत्थं, तव
संवच्छ्राइं बारस, एत्तो
संविग्गपरे पासिय, पियधम्म
संविग्गभवुव्विग्गो, संविग्गऽवज्जभीरुस्स,
संविग्गस्स वि तस्संगईए,
संविग्गाण उ मज्झे,
संविग्गे गीयत्थे, ध्रुवमुस्स
संविग्गेणं मणसा,
संविग्गो पुण तस्संगमेण,
संविग्गो सब्भावं, कहे
संवेगाssवडियमई
२२६६
१४५२
३६०८
८२७
४०१५
९४८१
७९१४
१६४८
३५६६
४१४०
६९५३ संवेगं संविग्गाणं,
८७७१ संवेगगन्धसुपसत्य-सत्य
६२९३ संवेगगब्भहियओ,
६०६१ संवेगगरुयगीयऽत्थ७३३८ संवेगगरुयगीयत्थ-सुद्ध२४६९ संवेगपसमनिव्वेय७१४९ संवेगरंगसालाऽऽराहणार, ९७७२ संवेगरंगसालाराहणाए, ७४०६ संवेगसमाऽऽवण्णा, ३९१८ संवेगसारमेसा, वायंत
४४४४ संवेगाऽऽवडियमई,
१०००५
४०६८
५२८०
५३९६
५३९७
७९३
९६०४
३९८८
८६७५
१७५१
८७६३
४९६
४५४२
११७३
६७८४
२१४३
५०३६
४६२७
४५३३
४५३५
८२९४
७७१८
४५३६
८९०६
२१४२
४८
८८९६
२२२४
८२७७
९६१३
४१६८
५५५४
८७७२
५९
६९७६
Page #364
--------------------------------------------------------------------------
________________
६९१५
संसग्गीमूढमणो, . संसग्गीमूढमणो, संसयसहस्समहणी, सिवसुहसंसारचक्कवाले, सव्वे संसारभीरुभव्वे, धम्मुसंसारमहातरुणो, मिच्छत्तसंसारमोक्खपरमत्थसंसाररण्णपडिओ, अणासंसारसमुत्थसमत्थ-वत्थुसंसारसमुत्थसमत्थ-वत्थुसंसारसमुत्थसमत्थ-वत्थुसंसारसमुत्थसमत्थवत्थुसंसारसायरम्मि, अणंतसंसाराऽसारत्तं, भावेंतो संसारियसत्ताणं, पाणसमो संसारुत्तिण्णं पिव, मण्णंता संसारुत्थपयत्था, परं सुरम्मा संसारो य अणंतो, सइ अनिययं विहारं, करेज्ज सइ अहिगयजीवाऽजीवसइ तम्मि विवेगी वि सइमंता धीमंता, सद्धास इमं वत्तव्यो हंत सइ रुइयगीयनच्चियसइ विग्गहसीलत्तं, संसत्तसइ सामत्थे उवडंभ-करणसइ सामत्थे सइ आउगे सक्कत्थयवयणाई, कित्तंति सक्वधयचिंधतोरणसक्कयपाययअवहट्ठ-देसीसक्कारं उवयारं, गुणं . सक्का सुएण णाउं, उड्डे सक्केण जंपियं परमसक्केण जंपियं पेच्छ, सक्केण जंपियं भन्ते सक्को जमऽच्छिबहुलो, सक्खं जिणिन्दभणियं, सक्खिकयरायहीलणसगडरहाऽऽइसु तुरिओ सगणे आणाकोवो, सगणे च्चिय कुणह सगणे व परगणे वा, सग्गापवग्गमग्गऽग्गलं सग्गाऽपवग्गमग्गाऽणुस चिरेण फलं तुच्छं सच्चं च विसयमोहिय
८१३१ सच्चं पिन वत्तव्वं, ७७८ सच्चं वयंति रिसिणो, ५४३२ सच्चं ववगयदोसं, वोत्तूण १०००१ सच्चपइण्णा एस त्ति, मण्ण६५०० सच्चऽमचोरिकं बंभ१५७४ सच्चमऽलियं व दोसं,
सच्चम्मि तवो सच्चम्मि, १८६६ सच्चम्मि तवो सच्चम्मि, २१५७ सच्चरणरयणपडिपुण्ण२९८५ सच्चित्तं अच्चित्तं, मीसं ८५६३ सच्चित्तपमुहदव्वाइ-विसय४६४१ सच्चित्तमऽचित्तं मीस
सच्चित्ताऽच्चित्ताऽऽईसु, ५७६३ सच्चित्ते साहरिओ, सो ९२५८ सच्चेण देवयाओ, नमंति १९३६
सच्छंदपयाराणं, गामकुला:८२०७ सच्छंदपाणभोयणविहीए, २०४७ सच्छंदभमणसीलो, घडेइ ८२७६ सच्छंदविलसियाई, विहिस्स ४००२ सच्छसहावत्तणओ, ताराचंदेण ९७०९ सच्छिड्डे पुण हियए, दीसंते २९११ सज्जं परकेसेसुं, धूमाऽग्गि१७९९ सज्जणसंजोगम्मि वि, ३८६८ सज्जिज्जन्ति न करिणो, २८७६ सज्जो पमायखज्जोय-या ३३७४ सज्जो व गिलाणो वा, २०७० सज्झसरुझंतगिरं, विलज्ज३१५९ सज्झाणबलेणं कम्म८८९२
सज्झायं काऊणं, खणं ७९९८ सज्झायं कुणमाणं,.. ७८०३ सज्झायं कुव्वंतो, १२७४ सज्झायकालउच्चार-पास१७४२ सज्झायऽज्झयणपरे, परो१७५३ सज्झायज्झाणपरो, जत्तेणं ८९७८ सज्झायतवाऽऽईणं च, १९४८ सज्झायपरिस्संताण, तह ९६०२ सज्झायभावणाए य, ७५०३ सट्ठाणगए य नराऽ-हिवाऽऽइ४६१३ सट्टाणपेसियाऽसेस-मंति४६०९ सट्ठाणे सट्ठाणे, सेया ४५४५ सड्ढं घडियाण दुर्ग, ५६९७ सङ्घसुयमऽक्खमेणं, पंच८३०४
सणियं कयपयखेवो, ३२२४ सणियं सणियं गंतुं, १९७ सणियं सणियं पयपंकयाई,
सद्धपणुवीसजणवय-मत्तं ५७०० सण्णाउ कसाए वि हु,
४३९८ .७९३४ सण्णागारवपेसुण्ण-कलह- ८१५३ ७९३९ सण्णाणपमुहबहुविह
४४७२ १६५४ सण्णाणमणिमहापं,
७१९८ ७९०९ सण्णाणलच्छिविच्छड्डु
५०४८ ८४३६ सण्णाणवायसहितो, सीलुज्ज- ८९४८ ५७१८ सण्णाणाऽऽइगुणेसुं,
४४७० ७९३६ सण्णिहिमाऽऽसीणाए,
६७५३ ६१२ सण्णिहियअसोगवणे,
६८३१ ५७७७ सत्तंगपरिहाणो, महानरिन्दो- २०५ १८६२ सत्तऽट्ठमा उ कमसो,
७५०४ ८४८९ सत्तट्ठिईए गोत्तट्ठिईए,
४६५ ८४७४ सत्तमपडिमाए पुणो,
२७६० ३५७४ सत्तमपावट्ठाणग-दोसेण
५९७१ ७९३८ सत्तमयपावठाणं, उवइ8 ५९९५ ७९२३ सत्तरसमपावठाणं, निदंसियं ६४७२ ५७८८ सत्तरसविहे तह संजमम्मि, ४३३९ ७७५५ सत्ताऽहोरत्तवहो, तुरगाण
३१४३ २६०२ सत्तीसब्भावम्मि वि,
५०६८ २३९९ सत्तुवयारपवित्तं, समत्थ
९४४७ ३३०९ सत्तुवयारम्मि रओ७,
८९०३ ३१५६ सत्तुवयारम्मि रओ,
८९११ ६३३३ सत्तू वि होइ मित्तो,
७६४५ १९२५ सत्तेसु जं न मेत्ती,
८३५६ २५३८ सत्तेसु सया मेत्ती,
४३४१ ३०७२ सत्तोवरोहरहिए, गिहेगदेसे- २६५१ ५८२९ सत्तोवरोहरहिए, देसम्मि
९८७८ १९०७ सत्थग्गिविसविसूइय
११९२ १५३४ सत्थब्भट्ठा ट्ठिा, कुणमाणा
९०९४ २६२३ सत्थस्साविसओऽयं, न
१९८ १३४१ सत्थाहेणेव समं, गया
९०३८ २२४६ सत्थुत्तगुणो साहू,
८८४७ ८२८९ सत्थेण समं एगागिणी
६२९१ ५५१३ सत्थो वि सरीरेणं,
३२८६ ४५०८ सदऽसदविसेसणं पि हु, २८९४ सदं करेज्ज जेणं, तब्भूमि
७३३४ १३४५ सद्दहगा पत्तियगा य,
३६०९ ६३६८ सद्दाऽऽइअगम्मत्तं,
८५१७ ९०५८ सद्दाइविसयगिद्धा, सद्धम्म- ११८६ २८५४ सद्दाऽऽइसमुदयदहे, विलसन्तं १८७७ ३१२६ सद्दाऽऽईणमऽगम्मे,
८२७० ७७६४ सद्दाऽणुसारपम्मुक्क-मग्गणु- २७३१ ५५३१ सद्दा निरु सुइसुहया, रूवाणि १८४५ ३५२१ सद्दाविओ स रण्णा, वुत्तो ६८३० ९८९० सद्धपणुवीसजणवय-मेत्तं
८८०४
९३६
Page #365
--------------------------------------------------------------------------
________________
७१
सद्धम्मकम्मउज्जय-जणसद्धम्मकम्मउज्जय-जणसद्धम्मकरणरहिए, अइक्कमंते सद्धम्मगुणा गुणिसेवसद्धम्मोसहदाणा, पसमियसनरयतिरियगणम्मि, सपबंधेसु य नियकव्वसपमज्जसपडिलेहं, भंडुवगसपरहणणाऽऽइ कोहेण, सपराऽवायनिमित्तं, संभवइ सपरोभयकज्जहरो, इह सपरोवयारगरुयं, पसत्थसप्पबहुले अरण्णे, अमंतसप्पुरिसत्तणकाणणसप्पेसु मणी दंता, सब्भावगब्भबहुविहसब्भावगब्भमिच्छा-दुक्कडसब्भाववज्जियं पि हु, सब्भावविहवछिद्दाणि, सब्भावेणं कवडेण, सब्भावो वीसंभो, सब्भूयत्थनिसेहो, पढमसब्भूयभावपरमत्थ-देसगे सब्भूयमऽसब्भूयं पि, सब्भूयाहिं महत्थाहिं, समएण गतो सिद्धि, समकालमसयपिज्जंतसमकालसयललोयाऽसमकालोदयमाऽऽगच्छमाणसमगं आवाए वि हु, समग्रावयवान् दृष्ट्वा, समणवियड्ढविलासीण, समणस्स माणिणो समणाण सुविहियाणं, समणा तिदंडविरया, समणे जइ कूलवालए, समणेण जंपियं पुहइसमणोवासयविसयं, धम्म समणो समाहियमणो, समणो हं ति विसायं, समधम्मवत्तिणो वि समभावपरिणईए, इट्ठाऽणि?समयनिदंसियविहिपुव्वयं समय विहिविहियमुणिसमयाणुरूवभोयण-रोगसमयापरायणेण वि,
१२०५ समवयमित्ताणुगतो, २९७४ समवयवयस्सजणपरि-गओ २२९० समसत्तुमित्तचित्ता, ५५५५ समसत्तुमित्तचित्तो, ८७४७ समसुहदुक्खो समतिण
स महप्पा उप्पण्णो, छ ८१७९ स महप्पा दंसणनाण९३९४ स महप्पा रायसिरिं, नयरिं ४३८६ समहियमुत्तपुरीसो, ५९६८ समिया पंचसु समिईसु, ४३३६ समुवज्जिउं च वजं व, ८१६८ सम्मं असंजमे संज-से ५६८४ सम्मं उज्जमणं जं, ८०४२ सम्मं उवायपुव्वं, उस्सग्ग४५५९ सम्म च जं सपत्ते, ५५०० सम्मं तं पि समत्थं, ८३१८ सम्मं धम्मियवग्गं, ६४५७ सम्म पवण्णसामण्ण-वणिया३८८० सम्मं पाओवगओ, ७२१६ सम्मं पेहंतीए, दिट्ठो ७९२९ सम्म वियाणइत्ता, सरूवओ ८२५३ सम्म संपुण्णं चिय, १९८२ सम्मं समाहिकरणाणि,
सम्मं समाहियमणो, ७०७ सम्मग्गट्ठियवग्गं, वग्गम९५३७ सम्मण्णाणगुणड्ढेसु, ८५१६ सम्मण्णाणोवओगस्स, ८५०८ सम्मत्तं पि हु लळूण, ३८९२ सम्मत्तं पुण पुणरवि, ४७८४ सम्मत्तगुणविसुद्धि, ६५ सम्मत्तगुणविहीणस्स, ९५०८ सम्मत्तजाणवत्तं, अप्पत्ता ८५२८ सम्मत्तजाणवत्तं, पावित्ता ६६३८ सम्मत्तणामधेयं, छटुं १२८३ सम्मत्तनाणचरणाऽऽ८६०० सम्मत्तनाणचरणा, तवो ११७१ सम्मत्तनाणचारित्त-खन्ति५३०४ सम्मत्तनाणचारित्त-पमुह५९४० सम्मत्तनाणचारित्त-लक्खणा २८६७ सम्मत्तनिमित्ताणं, ६२८३ सम्मत्तभूमिगाए, विसुद्ध४९५९ सम्मत्तमहारयणं, निम्मल४३१३ सम्मत्तरयणमऽइयार-पंसु२५७ सम्मत्ताऽऽइगुणसिरी, ९६२८ सम्मत्तासु य एयासु,
सलीलमाययप्पहेसु काण२७६ सम्मइंसणपामोक्ख
८५३५ ६५५८ सम्ममऽणालोइत्ता,
५२०६ ५४९४ सम्ममऽणुग्गहबुद्धीए,
४२६८ ९४३८ सम्ममऽपुण्णदुलंभं,
४८७४ ८८९४ सम्ममवगयस्स जिणमय
१५२५ ६६६१ सम्मऽहियासियदुस्सह
९९५७ २६८६ सम्माणदाणसप्पणय
३६८४ ९९९५ सम्माणियपणइजणो,
५३६ ३२४० सम्मेयमहागिरिपरि
२३२४ ४३९७ सम्मेयमहागिरिराउ
२३२६ ४१३२ सयखंडं विहडियसंपयं
६९७३ ६२८५ सयडालेणं भणियं,
६८२५ १२०१ सयणगणो वि समग्यो,
६९७० ४६५२ सयणसुहिसामिदासत्त
८६२८ ४६६ सयणाणमऽसयणाण य,
४३६५ ९३७६ सयणा माहणसमणा,
८६३७ ९३६५ सयणे जणे व सयणाऽऽसणे ७९६७ ४८७३ सयणे व परजणे वा,
४९९ ९७४० सयहिं दंसिओ नरवइस्स, १९८६ ५६७२ सयणेहिं सोमसम्माऽ
५३१६ ३१०८ सयभिसया-भरणीओ,
९८२१ ७७१९ सयमसमत्थो अण्णो
२८३१ ४६५३ सयमेव अप्पणो सो,
३५६९ ९४१३ सयलंतेउरपवरा !, देवी १६१९ ९३६६ सयलंतेउरपुरलोय-परिगओ ४०९ ५९६ सयलजणजणियनिरसण- ५८३२ ७८८९ सयलजणसलहणिज्ज, पयवि १७ ८३३९ सयलजयजीवपरिता-इणो ४२६० ६३३ सयलऽण्णवत्थुचिन्तं, चइत्तु
१९०६ १५७१ सयलदिणं दिणनाहो,
३१४० ७५४८ सयलपुहवीपयाणं, पयड- ३०११ ७५६५ सयलसरिवालुयासयल
८३०७ ७५६६ सयलाऽणत्थनिहाणं,
८८८० ७५६९ सयलाऽसमंजसकरो, रागो ६०८६ ८८७८ सयलो से वुत्तंतो,
७३४७ ५०९३ सरणाऽऽगयरक्खणदुक्खि- ९०२७ १७८४ सरयससिकरवलच्छ
९४४५ १६८७ सरयससिलच्छिसच्छह
१९८९ ५२९० सराऽवरुद्धभूयलं, गइंद
५९७८ ५०५२ सरिया जाई तेणं, तीए
८६४० ५३०९ सर्वसत्त्वेषु यद्दानं, एकसत्त्वे ४७९४ ७४७० सर्वे वेदा न तत् कुर्युः,
४७९५ ७५५१ सलहिज्जंता तुमए, जा
७३३ ६५२४ सलहिज्जइ मइविभवो, ८७३ २७७३ सलीलमाययप्पहेसु काण
५३८
११०
Page #366
--------------------------------------------------------------------------
________________
सलं उद्धरिडमणो, संवेगु
सलं उद्धरिउमणो, संवेगुसहिययनिहितं न
सल्लाईणं हि जोगे वि, सवसे चिय मरणं मह,
सवियारहसियभासिय
सविलासुल्लासियबाहुसविसयपसतइंदिय
सविसेसधम्मसवणाऽऽइएसु, सविसेसपरपयारण पहाणसविसेसपुण्णपयरिस- लब्धं
सविसेसाऽऽराहणकरण
सव्वं खवेइ तं पुण,
स व नियंत
सव्यंग सारे च्चिय सव्यंगनिकलके, समत्थसव्वंगमऽदीसंतम्मि,
सव्वंऽगलक्खणधरा, सव्वं गेसुं पिढो,
सव्यं पि असणपाणं,
सव्वं पि बारसं गं,
सव्वं पि हु आहार,
सव्वं पहु मेहुणं, सव्वं पि हु सावज्जं, सव्वं भोच्चा कोई, सव्वंसहतसण्णाह-विहियसव्वच्चागो पुख्वं पवणिओ सव्वजगजीववच्छल-तित्थ
सव्वजगज्जीवहिए थेरे
सव्वजगज्जीवहिए, सव्य
सव्वजगज्जीवेसुं सुमेसु सव्वजणगरहितं कसायसव्वजणबंधुभावाऽरिहं
सव्वजणाउ अवण्णा, भवंतरे सव्वजियअप्प, संवरियासव्वजिय अप्पभूए, निब्भरसव्वण्णुपणीयाऽऽगमसव्वण्णुवयणपोओ, ता सव्वण्णुसासणम्मि, बहुमाणसव्वण्णु सव्वदरिसी,
सव्वत्तो वि विमुक
सव्वत्थ इत्थवग्गम्मि
सव्वत्थ गेज्झवक्को, सव्वत्थ जायकित्ती, गओ सव्वत्थऽण्णत्थ वि धीधणेण, सव्वत्थ निव्विसेसो, होइ
२१३७ ७१७७
सव्वत्थ लभेज्ज नरो, सव्वत्थ लोहियारुणं,
१७७४ सव्वत्थ वि जयणासार-मेव
२३४३ | सव्वत्थ विहिपरतं,
४४४५
स
"सव्वत्थ संजमं संज
९९३९
सव्वत्थ संजमं संज- माउ ४०१७ सव्वत्थ होइ लहुओ,
२७३८ सव्वत्थामेण सुयं, घेत्तव्वं ६४४० सव्वपुढवीण पाउग्ग-पाव२८ सव्वऽप्पणा पयट्टो, जुज्झेउं १२२५ सव्वम्मि इगिम्मि ९७७० सव्यय जोगरोहं, संखा३२५७ सव्वविगहाविमुको, १००३१ सव्यविणार्स आसंकिऊण, ८२५१ सव्वविणासाऽऽसंकिय३१२० सव्वविदं पवजिट कामो ५८३९ सव्वसरीराऽऽयासेण,
८२१४
सव्वस्सदायगाणं, समसुहसव्वाइ विभूईए, गतो
३५४९
७७१४
सव्वासयनिमित्तं मणम्मि
९४१० सव्वाऽइसयनिहाणं, समत्थ
५८१४ सव्वाऽइसयनिहितं तह
२२४२
५४२७
५३०६
३४४३
सव्वाउ संपयाओ, संतोसपरे
सव्वाओ अज्जाओ, सव्वे
सव्वाओ वि किरियाओ,
सव्वाओ वि पवित्ती,
८५०४ सव्वाण ताण तेहि, विहिज्ज - ४५८३ सव्वाऽवत्थपसत्थे, अप्पडिसव्वाऽवत्यासुं पि हि
८२५० ८४७०
सव्वाऽवत्थासुं पि हु, ७२६८ सव्वाऽवेक्रवारहियत्तणं ४३७६ सव्वासमवण्णाणं, णियणिय७१४० सव्वाऽसुहवियलर्स,
८७६०
| सव्वाऽऽहारच्चाई, जहट्ठिया८२८१ सक्युकि सोक्खं, अणुसव्वुक्किट्ठे ९३५६ सव्वुत्तमचारित्ते, सव्वुत्त७१९२ सव्वुत्तमजाइस्स वि, कल्लाण५१७३ सव्युत्तमफलजणयं सव्युत्तम९७१२ | सव्वे अवराहपए, खामेमि ४४०६ सव्वे चिय संबंधा, पत्ता ४४५३ सव्वे वि पूर्याणिज्जा, ५७१२ सव्वे विह जीवा जीविर्य
७३४८
सव्वेसिं सव्वण्णूण, सव्वसव्वेसि सिद्धाणं, समत्थ
७७०७
९६२२ सव्वेसि सोक्खाणं, निरास
63
१६०३ | सव्वेसु दव्वपज्जव६५१ "सव्वा पुव्वकयाणं,
३०२९ सव्वोवलेवरहिए, अहेडफो
१५७५
ससमयपरसमयमया
९९१५ ससमयपरसमयविऊ १, १२९६ ससमयपरसमयविऊ, तित्थिय८१७२
७८२६
७६४
६७४८
८१४३
९७६१
५२९४
५३५४
६८२६
९९८५
१४०५
४५८६
९२११
सामंतसुहडसेणावईसु
ससरीरे वि हु मुच्छा
ससिमुहि ! सरीरमणनिससिरविरयणहुयासण
सह तंदुलेहिं अप्पर, महिलाए -
सह तीए विप्पओगो,
सहदेवी पुण नाउं, सुकोसल सहपदिओ ति वसुनियो,
सह रागेण मण ! तुमं,
सहरिससुरवइकरविहुय
सहसा निरंतरोर्वित-सयल
सहसा परियाणिय चवण
सहियाहि हसिज्जिस्सं
सा अरई तव्यसओ अलसो
साएय कोसला ६ गय
सा कि अरुणा होही,
साकेयमहानगरे, राया
साकेयम्मि परखरे
साकेयम्मि पुरवरे,
७५५२
८२९७
८५०५
१८९२
३५८९
२२१५ सा खयमुवेउ निद्दा, जीवन्तो
४९४
८२६० ७२७०
सा चठखधा आराहणेह २२७७ सा चेव इयाणि पि हु, सा चेव चंदलेहा, कलाहिं सा जयइ य सुयदेवी, जीए ८७५३ सा जाइ तं च कुलं, ८५१९ साधे तपसाणं, लुयसाणिणं कस्स वि. ८५१८ साऽणुस्सारअगाराइ२२२७ सा तुंगिमा स तेओ, | सा पुण काठमणेहि
४८७
७९४ ८२४९
६५५१ ४३२८
सा पुण तव्विरहम्मि सा पुण तेसिं इट्ठे-यरेसु सा पुण परलोयपरंमुहस्स, ५५०३ सा पुण पाणिवहाओ, ५५९१ | सा पुण पुव्वपवण्णिय२८२२ सा पूइया समाणी, गेहम्मि
७८९६ ८५११ ८५२० ६२४९ | सामंतसुहडसेणावईसु,
सामंतमंतिमंडल- पमूहसामंतमेतिसत्याह- सेट्ठि सामंतमंतिसेणाऽहिवाण,
|
९६१७
३४३२
८२६५
८९६९
८९०२
८९०४
३९३८
३६८५
२५३५
६८६७
१८८१
६८७
५७४१
१८१४
४०३
८५०३
९५८२
६०४७
६२७६
८८०६
५४२४
६६९
६२८६
९१४३
७२९०
५८८
६३५
४४८०
१६
७१८९
३२९७
८६७८
३३०२
७१९९
३२
६१०२
४०६३
८८६३
५६७५
९७९६
६४३५
४५०
९२९८
२५६६
१२६
Page #367
--------------------------------------------------------------------------
________________
सामं भेयं च उव-प्पयाण
सामं भेयं च उव-प्पयाणसामण्णगुणाऽसत्तो,
सामण्णपराभग्गो, रज्जत्थसामण्णभूवईणं, बलेण सामरिसेणं कविलेण,
सामाइए फुसणाऽऽई,
सामाइयपढमंग, एसा
सामाइयमेत्तसुया वि
सामिसपसायलोयण
सामी भडेहिं अंधेहि, सामी भिच्च भिच्चो
सामीमंती हूं, जुग्गं
साय जहण्णेण जइस्स, साऽऽयत्ताऽऽणंदविसिट्ठसा य महाजलजलनिहि
सायरकयप्पणामेण, सायरचंदमुणिदस्स, अंतिए सायरसरिद्धिगरुया, दव्व
साय विलयाण मज्झे, साय विसालापुरिनायगेण, सा रायलच्छी अच्चतभत
सा रायसिरी सो भय
सारीरमाणसाऽणेगसारीरमाणसाऽणेग
सारीरमाणसाग
सारीरमाणसेहिं दुक्खेहि सारीरमाणसोभय-: -समुब्भसारो धम्मस्स दया, सा सारोऽवि य एसोचिय सावज्जजोगवज्जणसावज्जजोगविरओ, संजमसावज्जऽणवज्जगिरं, जाणइ सावज्जऽणवज्जाणं, वयणाणं
सावज्जाऽऽरंभपए, परिच्च
सावन् किमिमा,
सावयकुलेसु जम्मं,
सावयपडिबद्धाणं, इड्ढि - सावयसुसाविगाणय, साssवरणमत्तकरितरलसा वि चउद्धा भणिया, सा वि तहच्चिय हत्थसा वि सुरसुन्दरी तद्दिणाउ, सा वि हु अज्जा कहमऽवि, सा वि हु पवरोवरए, सासणखिसासम्मिस्स- मऽष्पणो
४६७ | सासयहं च नियमेण १५२१ सासिज्जतेण वि धम्मकम्म७८७३ साहंति य मुद्धाणं, ६७२९ साहं विसज्जिऊणं, समप्पिसाहम्मिएसु वच्छल या साहम्मिओ त्ति संजाय
६०३८
३०४०
२७४२
६७८८
३४०२
४५५२
८६३२
स
४५२
१३२६
५८६८
साहम्मियजणपत, अणुओ
साहम्मियसामण्णं, अण्णं
साहम्मियाण सखे,
साहारणं च दव्वं, आरंभं
साहारणदव्वाओ, तस्सा
साहारणदव्वेण वि, तं
साहारणस्स जम्हा, चेइय
साहारणो व दुविहो,
साहावियं जइ पुण, भवेज्ज साहिखेवं भणिओ
५८४
७६१८
९१४४
सा हिमसेलसमुज्जल
५९६० साहियजेयव्वगणो, सुत्थी९०३२ साहियसमग्गभरहो, ५१२१
२३५१
साहिस्सइ सीमालाणं,
तब्बहु
साहुं नमसिऊर्ण, अभिवंदे५१६० साहुकार जइ मे, न २२११ साहसमीचे अकए य ८८९५ साहुसाहुणिवग्गे, गिलाण९३७२ साहुस्स नऽत्थि लोए, ६९६ साहूण असा बसही३७३२ साहूण वसहिदणे, ७०७८ साहूण सुविहियाणं, साहूण सुहविहारो, २७५१ साहूण होइ जोगं, ५२८५ साहू दढप्पहारी, तस्स ८८९७ साहू परिचिन्तइ नत्थि ८८९८ साहू व सावगोवा, २५२६ साहू वि अणिमिसऽच्छो,
५०
३६७७ साहू वि कयाऽणसणो, ३७१३ साहू वि तस्स सोहग्ग
साहू वि मणागं पि
१४८२ ५०५३
साहू वि विहरमाणो,
८५९० साहू वि सत्थसहिओ, ७३८९ साहूहिं विवित्तपएस संठिओ ४११६ साहति जं महत्वं
३५७ सार्हेति देवमाणा ५१८२ साहेज पुच्छियत्थं, ६३५५ साहे अवित तो, ६४१५ सा होज्ज जस्स सहसा,
७४
३३५९ | सिंगारतरंगाए, विलासवेलाए ८७०८ सिंगारदव्वजोगं सरीरमहदन्त२२६ सचिवमा
अह १६३४ सिक्खविओ सयलकला९१ | सिक्खादुगोउवएसो २३७३ सिक्खालक्खणअक्खंड७४२९ सिक्खाविओ व सुचिरं ८१८८ सिक्खियच्वं मणूसेण,
२८७२
सिग्घं चिय निक्खंतो,
२९१६
२८१६
२८०३
२९०९
सिवसाहगगुणगणगउरवेण
७८९३
९९२१
६४५
सिटुं च इमं नरवइ - सुयस्स
सिटुं रण्णो तेहि, कुविओ
सिटुं संधियदक्खाऽऽइ-पाणगं
सिट्ठा अजियाऽऽइजिणा,
सिट्ठाऽणुमओ पुत्तो
सिट्टो एगंतम्मि, सव्वो
सिट्ठो तव्वुत्तंतो, कया सिट्ठो य तीए ता जाव,
८६
२१९२ सिद्धो य तेहि सच्चो, ९२०९ सिट्ठो य धामपिउनाम२००२ सिद्धो च परियणेणं, ८११४ सिडिलियमुणिकायो, ७३०८ सिढिलेसि तेसि हाणि, १५५५ सिद्धंतपसिद्धविसुद्धधम्म३०४७ | सिद्धाऽऽययणाई बंदिऊण, ४४०७ सिद्धिबहुबद्धगा, दुग्गड़१५३३ सिद्धे कयकिच्चत्ता, बुद्धे २४७७ सिरगिरिहणणाऽऽईणि २२९५ सिरधरियपाणिपठमो २१४७ सिरधरियपाणिपठमो, ५४५८ सिरविरयकरकमलो, ६८५६ सिरिकंताए हाये, कडगो सिरिकेवलिपणतं सिद्धंत
३५१९
२८२० ६९८१
३५०८ सिरिपुरनगरे राया,
सिरिखिपट्टियपुरे,
सिरिपुप्फभद्दनयरे, पयंडर
४१५०
सिरिमंते भगवंते,
६५७९ सिरिमंते भगवंते, ६१२५ सिरिमालियम्हपुत्ता,
६१३२ सिरिरिसहसामिपमुहा, ५५२० सिरियापुञ्जजिणवर८१७५
सिरिवीरजिणस्स पयाऽरविंद
१३८० सिरिसंघस्स भगवओ, ३०६७ सिरिसोमभूइमुणिणो ६९८४ सिलोयजुयलं चेयं वृत्तं ३११० सिवसाहगगुणगणगउरखेण,
४४४८
८१९२
६१३१
२७४
१४५७
४५००
९७९८
७८८२
७३२७
८५३
६८२२
७०५१
६६४७
४०९६
५८५८
६५८०
५१४४
८८३४
६९८८
४७७१
४२३६
८५३९
४०९५
४१४८
६२१२
८२६३
६४४५
९३११
९३४२
८७९१
६३११
८३२१
६०९३
५३२४
६७३२
८२६१
८२७५
१३६६
३९९७
३६३२
२१००
९३४७
९५६१
४७५२
२७०३
Page #368
--------------------------------------------------------------------------
________________
सिसिरतरुच्छायाए, नयकिससिसिरतरुच्छायाए, नवकिससिसिरवणमारुएणं, मणागमासिस्सजणेण परिवुडा, सिस्सो अइकलुसमई, सिस्सो व तस्स एगो सीसमारूढो वि
सीई व होइ दुविहा सीउहर्दसमसगाऽऽझ्याण, सौउन्हातन्हा - किलामिओ
सीमन्तिणीण सीमं,
सौयंतच उप्पदुपयवग्गसीयंतजिणगिहाइ वि सीयन्तपरियणब्भत्थियाण,
सीयावेइ विहारं, गिद्धो
सी कुलमप्पाणं, सीलं पुरिससहावो, सीलं
सीलं व समाहाणं,
सीलगुणस सीलपरिपालणादार
सीलबलरुवमसुय
सीलवईओ सुव्यति सीलव्वयाइं जो बहुफलाई, सीलसमलंकियाणं, मरणं सीलाऽलंकाराडलं किओ
सौलेण मह सरिच्छ सीस से छिंदित्ता कहे सीसगणो वि य बाई सीसाऽणुसासणे वि सीसा सीसिणियाओ, सीसे लिंगे चिबुए, सीसोवरिकायपमज्जणा सीहगुहामुहस्सग्गसोहावलोयणाठलमयल
सुंदर तुमए अप्पा, सुंदरपइकयरक्खा, सुदीहसुंदररूया, सोहाग संगया सुंदेरमणहराहिं, तरुणीहिं सुंदेरमुदारं जीए सुइनेवत्थधरीओ, उब्मडसुइपाणएण अणुसट्ठिसो पुणओ,
सुइवायदिहिरणे, नराण सुइसुहयभद्दसद्दा, विविहा
-
सुकाणुमोयणादा
सुकपतरुडखंडण
स
९५० | सुकरपडिलेहपमज्जणं २६२१ "सुकुमालया भद्दलया, |सुक्कंतरुहिरखयखुत्तसुक्कं बरा य समणा, ४२८३ सुक्कं लेसमुवगया,
९३८
७५१
३८४४ सुकस्स अद्धकुलवो, हवेह
८१७० ४६७७ ४४१७
३७४७ सुकाए लेसाए, उक्कोससुकिलपक्ख दक्खिनसुगइगममूलपपवी चट सुगाईचा मायं,
३७५८ सुगुरुपरतंतयाए, सिद्धे २७९८ सुगुरुविहिदिण्णदिक्खं, १०७५ सुगुरूण पायमूले, ४३४६ सुगुरूवएससवणा, सयं ५६९५ सुगुरू स चेव देवो,
८९३३ सुचिरं च दूरदेऽतरेसु, ९७६६ सुचिरं नियकसभाय४५८४ सुचिरं पि तवो तवियं ८९६३ सुचिरं पि तवो तवियं, ६६१९ सुचिरं पि तवो तवियं, ४४५७ सुचिरं पि तवो तवियं, ८२०९ सुचिरं पि निखयारं
सुचिरं बहुप्पयारेहि,
८९५१ ८९५८
सुचिरं वसितं सह बंधवेहिं ६४३४ सुचिराऽऽउणो वि बुद्धी| ७८८१ सुट्ठियगवेसणेवं, कया
४४०२
४२३५ “सुट्ठू गाइयं सुट्टु वाइयं, | सुट्टु वि उज्जममाणं, ७००० स वि जियासु सुट्ट ३७९८ सुवि भुत्ता भोगा, १२११ सुतु विमग्गितो, ३९२२ सुट्रुवि समी वि सुट्टु
८४८
सुणिऊण इमं राया, ४७४६ सुणियं च इमं रण्णा, ७५७९ सुण्णसभाऽऽसमदेउल- पमोक्ख५६१८ सुण्णीतेसु य मंदिरेसु ४१४७ सुतं परियर्त्ततं विचित्त६६२६ सुसत्थं च पयासह, निस्सेस९९३७ सुतउत्प अपविद्धा,
९५९९ सुत्तत्थतदुभएहि, अंग७४७८ सुतत्थतदुभएहिम्बि ४५९ सुत्तत्थतदुभयविऊ, पुरओ
६१
सुत्तऽत्थतदुभयाणं, सुरात्यथिरीकरणं,
८५४०
९३३२ सुतत्थोभयरूवे नाणे
૫
२६६५ | सुताऽणुसारिबोहं, ७८७० सुत्तुत्तविहिनिउत्तं, ९५५२ सुत्थस्स दुत्थियस्स य, ६६४२ सुदिढंगी निच्छिड्डा,
सुदिसाओ पुण पुव्वुत्तराउ,
सुद्दीओ च्चिय मण्णे,
९७१० ८०३६ ९६९७ सुद्धचरणो य साहू ३२६८ सुद्धवसणा इलाभे
१४
सुद्धे सम्मत्ते अविरओ १७७६ सुद्धो अहं ति सम्म, ७४६५ सुनिउणमऽणाइनिहणं, ४१८८ सुपरिक्खियकज्जकरो, ८२७८ सुपसत्थतित्थजयपहु२६ | सुपसत्थभावणाभावगो ८९८९ सुपसत्थमहत्थाणं, सव्वाण ५२१४ सुपसत्थवासरम्मि, ताराचन्दो ३७७४ सुपसत्ये हत्थग्गह- जोगे सुपसिद्धमिणं गावीए
५१
४४६९ सुपसिद्धा सुमिनम्मि ७१९७ ७७००
७२०
७७५०
२५१५
| सुमरंतेणं चिरपवर
| सुमरसि किं न महायस
सुमरिस्सं जर दिणे, जत्थ सुमहग्घाऽलंकारहिं
५११३
४७१४
सुमिणं व मण्णमाणी,
६३०९ सुमिणगविण्यापटग|
६३९३
सुबहु पि सुयमहिज्जिय
सुमणे सुमणे वन्द
८५२५
६७८१
९८२३
२८९५
४४१५
२५१४ समुणिपणीओ वि ८९९५ ५२५७ सुमुहेण जंपियं जयद १०६८ सुबइ य अयगरभूओ,
सुमणीणम करणीयं, सुमुणीणमऽकरणीयं,
६८२१ सुबइ सुयंतस्स सुर्य, ७३१४ सुचकेवली वि आहारगो | ३७६२ सुर्यादिचिर पमेये किं ३७८९
८९०५
५३७३
२१४५
४४६७
सुमिने स्विय पेयपिसाय
| सुमिणे वराहरासभ
सुचनाण केवलीणं,
सुयनाणम्मि वि जीवो,
सुयभतीए समग्गा,
सुरगिरिगरूयं पि परं,
४१८९
७४२६
५९४
८२१५
५०३२
७३६६
५०९५
२८५७
७५६१
सुवभावणाए नाणं,
सुयमऽसूयं वा नार्य,
सुर्याविमुझे गाडूरिया
सुवसहिओ सत्याहो,
सुरअसुरखानमंतर धुव्वंत
सुरगिरिगरुवं पि परं
४९०५
८३०१
४८२
६९४६
३९८३
८३१६
२४४३
१६५०
७०८८
६४३१
७४८६
८१७
२५४९
८१११
६८८३
९२९९
६२१४
३८६५
३२०५
३१९३
४७७७
९३१८
५९२७
७३५७
७३५६ ७४९२
६९
३८५५
१४५३
९७०५
३८९०
९३६३
८८६५
११५४
६८८७
६३८२
Page #369
--------------------------------------------------------------------------
________________
९६५७
४६६९
११६९
सुरगिरिगरुयाई आवसुरगिरिगरुयाइं आवसुरतिरियनरित्थीणं, सुरभवणतुंगसिंगग्गसुरभवणवाविदीहियसुरमणुयतिरियसाहारणाए, सुरमणुयरिद्धिफलपडलसुररायपणयपयपंकयस्स, सुरलोगभवाउ च्चिय, सुरविज्जाहरवंदिय!, . सुरहिविलेवणतंबोलसुरहिसुयवीवाहण-जागसुलभाणि एत्थ खेत्ते, सुलसेण जंपियं मुद्ध सुलसेण जंपियं संपयं सुलसो वि वीहियपावसुलहा लोए आयट्ठसुविइयवत्थुसरूवा, हरिससुविचित्तजुत्तिजुत्तं, सुविणिच्छियपरमत्थो, सुविणे च्चिय गयजालं, सुविणे पेएहिं समं, सुविभत्ततियचउप्पह-चच्चरसुविवित्तम्मि पएसे, सुविसिट्ठमट्ठथिरथोरसुविसिट्ठलक्खणधरो, रूवी सुविसुद्धजाइवंसो, विबुहाणुसुविसुद्धबुद्धिपगरिससुविसुद्धबुद्धिपयरिससुविहियगुणवित्थारं, सुव्वंति य एत्थऽत्थे, सुव्वंति य महिलऽत्थे, सुव्वइ य लोइयरिसी, सुसिणिद्धमऽइपमाणं, सुसिणिद्धमऽसंदिद्धं, सुस्समणीणं मज्झे, सुस्सामिपरिग्गहिए, सुहकम्मसमाऽऽसेवणसुहगिरिवज्जनिवाओ, सुहचरिए अप्पाणं, पावा सुहदुक्खं खणमेत्तं सुहपणिहाणगुणेणं, सुहपरिणामेणं परिसुहसीलयाए अलस-तणेण सुहसीलयाए जीवा, तिव्वं सुहिओ समाहिपत्तो,
२९३७ सुहुमं पि हु अइयारं, ५०५८ सुहमं व बायरं वा, ७९ सुहुमकिरिएण झाणेण, ६५५५
सुहुमकिरियानियट्टि, ६९१२
सुहुमप्पदोसजुत्तं, २३६९ सुहुमम्मि कायजोगे, ९२२८ सूई जहा असुत्ता, नासइ ८५०२ सूई जहा ससुत्ता, न २३६२ सूरऽग्गी दहइ दिया, ८०५० सूरस्स अप्पणो वा, जो ९३७८ सूरारुणकरपहकर-करंबिओ ४८४६ सूरा वि विसयगिद्धा, ८६९५ सूरिपयपंकउच्छंग-संगि८७११ सूरिस्स समीवम्मि, कयं ८७०० सूरी परंपराऽऽगय-गणहर
सूरी वि ते तहा पे-च्छिऊण १७९० सूरी वि दिव्वनाणो८३०२ सूरी वि भव्वसत्ते, ठाविय
सूरुम्मुहनिम्मियनिमेस३१९५ सूरो व्व दित्ततेओ, ३१९२ सूलाए निम्भिण्णं, नियदेहं ८३८
सेज्जाए अणुगुणाए २६६३ सेज्जाए जहुत्ताए वि, २६६४ सेज्जा भण्णइ वसही, तं २३९४ सेज्जासंथारोवहि-संभोगा
सेणावइणा वुत्तं, जइ १०५ सेणावइसुहडेहि वि, ९८६० सेणा वेणा रेणत्ति, ५३०५ सेणियरण्णो पुरओ, ७४५७ सेण्णजणमुक्कपोक्कार४४१३ सेयणविसीयणाऽऽहार७०६७ सेयविया वि य णयरी,
सेयाण परमसेयं, मंगलाणं ४३१९ सेलगपुरम्मि नगरे, ६००७ सेलेसो किर मेरू, २८८० सेवा वि दुल्लह च्चिय, ८५०० सेवाविहिम्मि कुसलो, ६३९७ सेवेइ नाऽववायं, मियाण ७२०१ सेवेज्ज मेहुणं पि ५८५७ सेसं तु बालमरणं, २०८९
सेसं पुण खणभंगुर३३८० सेसाऽणुट्ठाणाणं, सुदुक्करं ९१२० सेसा न होंति जोगा, ९१२१ सो अण्णया कयाई, पुव्वा५७१५ सो अण्णया तहाविह
सो च्चिय एसो हत्थाऽव९३३१ सो अण्णया विचिंतइ, वसिमे ८७२४ ५४८७ सो अप्पहिएक्करई, इहलोग- ८२४० ९७५३ सो अहिगयसुत्तऽत्थो,
३९०४ ९६४७ सो इंतो निद्दड्डो, मुणिणा ६१३३ २२४८ सोइंदिएण भद्दा, चक्खू
८९९९ सोइंदियाऽऽइविगलत्त
३९९१ ७८०६ सो इह चेव भवम्मि ,
८२३४ ७८०५ सो इह संघपहाणो,
८२४३ ७९७७ सोउंच नरवइगिरं,
१७२६ ३२५६ सोउं तस्साऽऽगमणं,
६७७१ ३८५ सोउं दटुं भोत्तुं,
१६९६ ७२१२ सो उ अणुव्वयधारी,
५८६२ ४५९७ सोऊण इमं एक्को,
६७५९ ६२९६ सोऊण इमं पुरिसेहि,
३४३० ३०९० सोऊण इमं सो कोव
९०१४ ४२३४ सोऊण उत्तमऽट्ठस्स, साहगं ५३९९ ४१२६ सोऊण तं च राया, रसणा- ९०८९ ४७९८ सोऊण तं च वज्जाऽऽ
४१०८ ८७८१ सोऊणेवं बहवे, चिगिच्छ- ९२८७ १०००२ सो एगया निसण्णो,
६९५९ ७७८७ सो एगया निसामिय,
९२५२ ४०५७ सो एगया सभाए, जाव
६७३३ ५२७० सो एत्थ जहिच्छाए, पावइ ८२३७ ५२२८ सोएमि न अप्पाणं,
७०४ ४६७२ सो एवंविहगुणवं,
१७१६ ९०७१ सो एस जिणो सुमिणम्मि, ४०७ १२८ सो एस तहाविहगरुय
६८८४ ६७९३ सो एस दिवसदिट्ठो, पवर- २८४ ७१५१ सो एस देव ! मुणिकूल
१३०९ ७५९१ सो कि व कुणउ अण्णस्स,
५९१३ ८४१३ सो कुद्धस्स कहं मे,
११६० ८८१० सोक्खं च समाहिकयं,
१७०८ ७७३२ सोक्खे वि हु गंतव्वं,
६८३२ २१५१ सो खाणुसरिसरूवो,
८५८१ ९७६४ सोगभरगग्गिरेणं,
३४७९ २२६३ सोगविगलंतनेत्तो,
२९४४ ३३९५ सो चिन्तिउं पवत्तो,
२०२६ ८९१२ सोच्चा इमो वि मुणिणा,
७८६८ ५८२० सोच्चा एयं सहस्सक्खो, १७६२ ३७१९ सोच्चा किंपि कहिं पि
२७९० २४५६ सोच्चा दुटुं भोत्तूण,
४०६४ ६८५२ सोच्चा दळूणं भुंजिऊण, ९४३९ ४८९६ सोच्चा य इमं पडिवक्ख- ५१७६ २४९१ सो च्चिय अहिदुगवइयर- ६१७० ६९४८ सो च्चिय एसो हत्थाऽव- २९९५
५११
८१९१
Page #370
--------------------------------------------------------------------------
________________
३४०
७७२४
सो च्चिय जयम्मि जाओ, सो च्चिय जयम्मि जाओ, सो च्चिय राया सो चेव, सो च्चिय सूरो सो सोच्चमं चेल्लेणं, कंबलसो जाव गंठिजुयलं, सो झत्ति अइविणीयसोऽणंतरवारमणवस्यसो तं च पजेमंतं, सो तारिसो वराओ, सो तेण पंचमत्ता-कालेण सो धण्णो कयपुण्णो, . सो धम्मिओ विणीओ, सो नऽत्थि इंदियऽत्थो, सो नाम को वि कालो, सो नियवि साहु किमिकोढसो पासट्ठियकल्लाण-मित्तसो पुण अवंतिनाहो, सो पुण कहकहवि, सो पुण गुणागरो गरुयसो पुण चरणपहाणो, सो पुण जहुत्त किरियासो पुण निच्चलचित्तो, सो पुण पसत्थगंथऽत्थ सो पुण बगचेट्ठाए, सो पुण विणयपरक्कमसो पुण सत्थो अवसउणसो पुण समहिगयकलो, सो पुण सुरिंददत्तो, सो पुण सेलगसूरी, सो पुव्वुत्तो सड्ढो, सो भणइ हम्ममाणो, सो भावो बारसहा, सो भुंजिउमाऽऽरद्धो, सोमम्गहलग्मेसुव, सोमसिरी विजयसिरी, सो महसेणमुणिवरो, सो मूलाओ वेज्जस्स, सोमो नयणाऽऽणंदी, सोम्ममुणिदंसणेणं, सोयइ वेवइ तप्पइ, जंपइ सो य तिदंडी बाढं, सो य मयमत्तरमणीसो य महप्पा एगम्मि, सो य महप्पा तडिदंड
७५६३ सोयव्वाण पयरिसं, दुलहाणं २२७८ सो य समाही दुविहो, ८९८४ सोयसरि दुरियदरी, कवड६३१० सोलसमपावठाणग-मुवदंसि२६००
सो वरिसाणं तीसं, ३५३५ सो वाहराविऊणं, विसिट्ठ
सो वि मडंबाऽहिवई, २६१५ सो वि य चिलायधाडी७४४६ सो वि य सयंभुदत्तो, ९७५५ सो वि हु सयंभुदत्तो, ३११ सो सगडालेण विस-प्प५६०३ सो सम्मत्तविउत्तो, ४०५८ सो सुत्थो वि हु मरणं, २२६२ सोहग्गं पि हु विहडइ, ९२२५ सोहग्गचायविउसत्तणेण,
सोहग्गजाइकुलरूव५१४५ सोहग्गनट्टरूवाऽऽइ-विविह७०० सोहग्गरूवगव्वं, समुव्व७८० सोहम्मदेवलोए, देवित्तेणं ४६३४ सोहम्माऽहिवपमुहा १४६४ सोही उज्जुयभूयस्स, ११३७ सोहीए अभीएणं, अपुणक्कर
स्वमांसं परमांसेन, ६४६२ ३३९६ ९४७ २५७२ १३८५ २१६७ २६६१ हतुं कसायतेणे, मोहमहा६१४७ हंदि पुव्वभवुब्भूय८५६० हंभो ! किण्ण पलोयसि,
हंभो खवगमहामुणि ५०३१ हं भो ! चित्त ! विचित्तं,
हंभो देवाणुपिया ९९६५ हंभो देवाऽणुपिया ४९६८ हंभो देवाऽणुपिया ५०९ हंभो देवाऽणुपिया २४७८ हंभो देवाणुप्पियं ७९६६ हं भो देवाणुप्पिय ७७६० हंभो देवाणुप्पिय ४९५६ हंभो देवाणुप्पिय ४२१४ हंभो नरवर ! नीसेस७२३२ हंभो ! महायस! तुम,
हस्सऽक्खराइं मज्झेण ८३११ हहो! तह कुण जह
६४१९ १६९४ हहो तावसमुणिणो
५२४९ ४४३६ हहो देवाणुपिया,
४२३ ६४३७ हंहो देवाणुप्पिय !,
१०७४ ३१६८ हंहो देवाणुप्पिय!,
५५६४ ९०२२ हहो! धावह धावह,
५६६६ ३४१४ हहो ! निउणं पेहह,
२२०१ ३८३६ हहो ! पेच्छह पेच्छह,
९८९६ ३७७३ हहो बालिसरूवा!
१४२ ३७६३ हंहो महन्तसामन्त-मन्ति- ३३९९ ३९१५ हंहो महाणुभावा
९८८५ ९२७१ हंहो महाणुभावा
९९५९ ३२१९ हहो ! मुंचह एयं, वरागम
३७८० ७५१३ 'हण छिंद भिंद मंसं,
५२४० ९५ हणिउमणो नियकम्म,
८२७४ ९१३५ हत्थिणपुर कुरुदत्तो,
९५३३ ४४७१ हथिम्मि समारुहिउं,
१२६२ ८६३० हत्थि व्व तुमं अवहत्थिऊण, ९४९० ५२८ हद्धी ! अलद्धपुव्वं, जिण- ७२०० १००२० हद्धी ! उव्वियणिज्जो,
८६२९ ५००३ हद्धी सव्वंग पि हु,
२२२० ४९१० हम्मंतेण य तेणं,
९२१० ७०९३ हम्मउ गिरी सिरेणं,
६४४३ हयं नाणं कियाहीणं,
१४५४ हयगयरहजोहसमूह-दुम्म- ७३९७ हयदिव्व! किं न तुट्ठो,
५१५८ हयभववंसकरीलं, चित्त
८९६१ हयविहि ! विहिओ जम्मो, ६५९८ हरिकरिरहनरनिवहा, अंते
६६० ७२८७ हरिणा जंपियं भंते
१७५७ २६०९ हरिपीलुकलियमंदिर
६६२९ ९९१० हरिया व अहरिया वा,
७९५७ ७६३७ हरिसवसवियसियऽच्छं, २३४५ १७९८ हरिसवसवियसियच्छो,
५७० ९११ हरिसवियसंतवयणो, पाउं
१२८४ ४३२१ हरिसुक्करिसुब्भिज्जंत
९३२३ ४३९३ हरिसुद्धरसुरपक्खित्त-पउर- ४०२ ४५९२ हरिहरबंभपुरंदर-दुम्महवम्मह- ८२५६ ७५२९ हलखेत्तगाविमहिसी
८८८१ २६२५ हलिपारावणकयमण
८५४५ ३००२ हल्लविहल्ला से लहुग-भाउणो १२५२ ७७०४ हसमाणि जो इत्थि,
३२१७ ४७७३ हसिऊण तरुणसमणा,
६१०३ ७७८० हस्सऽक्खराई गज्झेण,
९७६७
४०
Page #371
--------------------------------------------------------------------------
________________
हा अज्जउत्त ! हा जिण
हा अज्जउत्त ! हा जिण
हा असिवत्तुक्कत्तिय सच्छंदु
हा ! कहमेयमियाणि,
हा ! कह विसप्पओगे
हा कीस निग्घिण !
हा जीव ! पाव! तइया,
हाताय ! तासु ममं,
हा ताय ! परमवच्छल !,
हा! तेण मण
हा दुट्टु मा आउ
"हा डुड्डु लोभस्स, हा ! धी! विलीणबीभच्छ
हा पाणनाह! तुमए,
हा पावदइव ! धणसयण
हा मन्दबुद्धिो मह,
हायंति इंदियाई, छलंति
हारियव्यस्सो वि हु
हारे धणं धणं, खेत्तं
हासं विणा वयंतस्स हासकरणं पितं जं, हासाऽऽइछक्कदुक्कंतहासेण पओसेण व हासेण व कोहेण व हासेण व कोहेण व
हा हा अवंतिनरवर!,
हा ! हा! अहो ! अकज्जं !
हा हा! अहो ! अकणं,
हा हाकिमेवमेयं,
हा हा दिव्व! किमेर्य
हा हा निग्घिण ! निल्लज्जहा ! हा! निहिणो धरणीए,
हा ! हा! महायस !
हा ! हा! मुट्ठा मुट्ठ हा ! हा! मुट्ठोत्ति पयंपिरो हा हा हयम्ह ताओ,
हा हा हयास ! हयविहि हा हियय ! किं न चिन्तसि, हिंदेसा दे, पवणुद्धयहिंसंति जीवनिवहं, करेंति हिंसग असम्भभासग
३६७२
२६०८
९८८
२३८८
३४८३
हिंसाओ अविरमणं,
हिंसाप्रवर्तकं मांस,
हिंसाऽलियचोरिकाऽणुहिमवंतमलयमंदर दीवो
हियइच्छियाइं जह जह, हियमियभोयणभोई हियमेव गवेसेयव्य-मप्यणो
२५७५ हियय ! तुमे एस कओ, ६३७४ हिययऽब्भंतरनिक्खित्त६१०६ हिययवियंभियहासेण, ६०६० हियय ! सकिलेसविहवेहि, ७२२२ हिययाऽऽयासकरेहिं, दुस्सं५१५७ हिययुक्खइखयपामोक्ख३६७३ ही कुलस्स वि सुकुलु१०८७ ही कुलुप्पण्णा वि हु, ९८०२ ७४३९
हीणेणुवमाणेण हि,
हीयंतेसु य सम्मत्तपज्ज
१४७१
२५७६
ह
-
७४३७
हीरंतं किमुवेक्खह,
८१८३ हीतं निजदे, निसामिठं ३८५२ हुंकारंऽजलिभमुहंऽगुलीहिं ९६९४ हुंतगुणनासणभया, ८४२६ हुते य तम्मि जीव, ५१५ हूं नाये सयणा विहु ७९३२ हे अज्जउत्त ! अहमऽवि,
५१५६ हेओवाएयऽत्थे, विण्णाए ६८२७
ओवाएयविचार-सुण्णचित्तेन
६८७७ हेओवादेयत्थे, विण्णाए
२००८ हे कूडपंडिय ! सुए. ५९५२ हे खवग ! हरिसपयरिस२०१६ हे चित्त खिन्नसि च्चिय २६५४ हे चित्त पयत्तेणं,
८७३४ हे जीव कीस सोयसि,
९८०० हेट्ठामुहलंबियदीह-बाहु५९०५ हे ताय ! सुयावच्छल ! ३४७४ हे नरवर ! जीव चिरं,
७२७
हे पावहियय ! एवंविहाण, १८२६ हे पेच्छणगपयट्टग !, ६०८१ हे भंते ! भट्टारग ५९५९ हे भरह किं जणं, ५२२९ हे भाय किण्ण दीससि,
७८
हो ! होउ तुज्झ पाढण
७२३५
३८३३
९५४३
४७८९
१९९५
९९३१
३२०
१८११
७९१८ हे भाय! रज्जलच्छि ७०९२ हे भाय ! सयणवच्छल ९६३४ हेमंते रतीए, अपाठयं गा ५४३९ हेमधेनुधरादीनां २५१२ हे मित्त एहि जामो,
५०७
हे समण किं किलिस्सासि,
२९
हे सुयणु ! तुमं जणणी, १८०३ हे हियय चिन्तसि तुमं, ७६१७ हे हियय भवसरूवं,
६७१३ हे हियय सुंदरा वि
१८५७ हे हियय! हीण निग्विण ६९९७
५८३०
६६२१
६६१८ होइ ति सर्व द
१००१९ होइ पसत्यो चित्तस्स, ९२७० होइ य झाणविरमे,
१०६१ होइ वियक्कं ति सुयं, ३३९८ होइ विरूवो रूवी, कम्मवसा ९६६०
होउ कुलं सुविसालं,
४५२५
होउ य जडी सिहंडी,
७९४९
होउ य मे पईदिण
२५८८
३६४८
१३५६
९३९८
१४३३
१३८१
होंति जणगज्झवयणा,
होइ तह अनुसवना, तरुणम्मि
होइ ति वित्रेणं
होऊन कह वि तुम्हे,
होऊन पुरा बलवं,
होऊण पुव्वकाले, कि
होऊणमऽणुत्तालं,
होज्ज णऽणाभोगजुओ,
होज्ज तओ स महप्पा,
७५७१
१९५० होत्था य ममं सड़या, १९४४ होन्ति नमोक्कारपभा९८०५
२३४०
३६७४
१७४
३१३
होही पुहवीनाहो, कण
१९९८ होही य को स समओ, ५४८६ हो ! होउ तुज्झ पाढण५९८०
६१९६
होज्जाह अप्पमत्ता, सज्झाय
होयव्वमेत्य केणाऽवि,
होसि वसे मज्झ तुमं,
होह अहं कपि पि
होही एतो इत्थी सवासओ
१८०५
१८४३
५१५९
५८३७
५०४३
५५६२
२८१९
८९३५
९६४४
९६५५
६६७३
६६२०
५६८६
२६९२
४५५७
६७२६
८३६
१९४१
२६८०
९७४५
४३९४
८६०९
७६९३
४२९६
१०४९
८३२
१२४५
२१२४
३८३
१३८२
Page #372
--------------------------------------------------------------------------
________________
परिशिष्ट-२ शास्त्रसन्देशमा
भागमध्ये ग्रथितानां ग्रन्थानामकारादिक्रमः
(अद्वैर्भागा विज्ञेया) आत्महितकुलकम् (७)
उपदेशकुलकम्-३ (२१) अट्ठारसहसशीलंगाइरहा (५) आत्मानुशासनकुलकम् (७)
उपदेशचिन्तामणिः (१०) अध्यात्मकल्पद्रुमः (९) आत्मानुशासनम् (१४)
उपदेशतरङ्गिणी (२१) अध्यात्मबिन्दुः (१८)
आत्मानुशास्तिसंज्ञिका पञ्चविंशतिका (१४) उपदेशपदग्रन्थः (१) अध्यात्ममतपरीक्षा (२१) आत्मावबोधकुलकम् (७)
उपदेशप्रदीपः (१२) अध्यात्मसारः (४) आध्यात्मिकमतपरीक्षा (५)
उपदेशरत्नकोशः (८) अध्यात्मोपनिषत् (४) आप्तमीमांसा (२२)
उपदेशरत्नाकरः (८) अनुमानमातृका (१६) आभाणशतकम् (६)
उपदेश(धर्म)रसायनरास: (८) अनेकान्तव्यवस्थाप्रकरणस्य मङ्गलप्रशस्ती (५) आरात्रिक-वृत्तानि (२२)
उपदेशरहस्यम् (४) अनेकार्थनाममाला (२२) आराधकविराधकचतुर्भङ्गी (४)
उपदेशशतकम् (६) अनेकार्थ-निघण्टुः (२२) आराधना (१४)
उपदेशसप्ततिः (११) अनेकार्थसंग्रहकोषः (२४) आराधनाप्रकरणम् (२१)
उपदेशसप्ततिका (८) अन्तिमाऽऽराधना (१४) आराहणा (१४)
उपदेशसारः (११) अन्नायउंछकुलयं (७) आराहणाकुलयं (७)
उपदेशामृताकुलकम् (७)
उपधानवाहिप्रशंसा प्रकरणम् (२२) अन्ययोगव्यवच्छेदद्वात्रिंशिका (१६) आराहणापडागा-१ (१४)
उपधानविधिः-१ (१०) अन्योक्तिशतकम् (६)
आराहणापडागा-२ (१४) अप्पविसोहिकुलयं (७) आराहणापणगं (१४)
उपधानविधिः-२ (१०)
उवएसचउक्ककुलयं-१ (७) अभव्यकुलकम् (७) आराहणापयरणं (१४)
उवएसचउक्ककुलयं-२ (७) अभिधानचिन्तामणिनाममाला (२४) आर्षभीयचरितमहाकाव्यम् (५)
उवएसमाला (८) अभिधानचिन्तामणिशेषनाममाला (२४) आलोचनाग्रहणविधिप्रकरणम् (२२)
उवहाणपइट्ठापंचासग (२२) अभिधानचिन्तामणिशिलोञ्छः (२२) आलोचनाविधान (२२) अष्टकानि (३) आलोयणाकुलयं (७)
ऋषभशतकम् (६) अष्टविधकर्मस्वरूपम् (२३)
ऋषिमण्डलस्तवः (१२) इन्द्रियपराजयशतकम् (६) आउरपच्चक्खाणं-१ (१५) इरियावहिकुलकम् (२१)
एकविंशतित्रिंशिकाः (१६) आउरपच्चक्खाणं-२ (१५)
ईर्यापथिकीमिथ्यादुष्कृतकुलकम् (७) एकविंशतिस्थानप्रकरणम् (२३) आख्यानकमणिकोशः (८) ईर्यापथिकीट्त्रिंशिका (१६)
एकाक्षरनाममाला (२२) आगम अष्टोत्तरी (२१)
एकाक्षरनाममालिका (२२) आचारोपदेशः (११) उत्पादादिसिद्धिः (१६)
ऐन्द्रस्तुतयः (५) आत्मतत्त्वचिन्ताभावनाचूलिका (९) उत्सूत्रपदोद्घाटनकुलकम् (७)
औ आत्मनिन्दाष्टकम् (१४) उपदेशकल्पवल्लिः (११)
औष्ट्रिकमतोत्सूत्रोद्घाटनकुलकम् (७) आत्मप्रबोधः (१७) उपदेशकुलकम्-१ (७)
अं आत्मबोधकुलकम् (७) उपदेशकुलकम्-२ (७)
अंगुलसत्तरी (१३)
Page #373
--------------------------------------------------------------------------
________________
क गुरु दर्शनहर्षकुलकम् (७)
जीवायुप्पमाणकुलयं (२१) कथाकोषः (१२) गुरुमहात्म्यं कुलकम् (२१)
जैनतत्त्वसारः (१६) कथानककोशः (१२) गुरुवन्दनभाष्यम् (२२)
जैनविहारशतकम् (२१) कर्पूरप्रकरः (१२) गुरुविरहविलापः (१४)
जैनस्याद्वादमुक्तावली (१६) कर्मप्रकृतिः (१३) गुरुस्थापनाशतक (२१)
जोइसकरंडगं पइण्णयं (१५) कर्मविपाककुलकम् (७) गोडीपार्श्वस्तवनम् (५)
जोगविहाणपयरणं (२२) कर्मविपाकाख्यः प्रथमः प्राचीनकर्मग्रन्थः (१३) गौतमकुलकम् (७) कर्मसंवेधप्रकरण (२३)
ज्ञाताधर्मकथोपनयगाथाः (१५) कर्मस्तवभाष्यम् (२३) घनगणितसंग्रहगाथाः (१८)
ज्ञानप्रकाशकुलकम् (७) कर्मस्तवाख्यः द्वितीयः प्राचीनकर्मग्रन्थः (१३)
ज्ञानसारः (४) कम्मबत्तीसी (१३) चंदावेज्झयं पइण्णयं (१५)
ज्ञानार्णवः (५) कविकल्पद्रुमः (१८)
चउसरणपइन्नयं (१५) कस्तूरीप्रकरः (१२) चतुर्गतिजीवक्षपणकानि (१४)
तत्त्वतरङ्गिणी (१६) कायस्थितिस्तोत्रम् (१३)
चतुर्दशजीवस्थानेषु जघन्योत्कृष्टपदे (१३) तत्त्वबोधतरङ्गिणी (१२) कालसप्ततिका (१३) चरणकरणमूलोत्तरगुण (१८)
तत्त्वामृतम् (९) कालस्वरूपकुलकम् (७) चर्चरी (२१)
तपःकुलकम् (७) कुमारविहारशतकम् (६) चारित्रमनोरथमाला (८)
तपःकुलकम् (२१) कुशलोपदेशकोश (२१) चित्तशुद्धिफलम् (१८)
तित्थोगालिपइन्नयं (१५) कूपदृष्टान्तविशदीकरणम् (५)
चेइयवंदणमहाभासं (१०)
त्रिशतत्रिषष्टिपाखण्डस्वरूपस्तोत्रम् (१५) कृष्णराजीविमानविचारः (१३)
चैत्यवन्दनकुलकम् (२१)
त्रिषष्टिध्यानकथानककुलकम् (२१) केवलिभुक्तिप्रकरणम् (१६) चैत्यवन्दनभाष्यम् (२२)
त्रिषष्टीयदेशनासंग्रहः (११)
त्रैलोक्यदीपिका (बृहत्संग्रहणी) (२३) क्षपकस्याऽऽलोचनाऽन्ते भावना (२२) जंबूस्वामि कुलकम् (२१) क्षमाकुलकम् (७)
जघन्योत्कृष्टपद एककालं गुणस्थानकेषु (१३) दंसणसुद्धिपयरणं (१०) क्षान्तिकुलकम् (७) जयन्तीप्रकरणम् (२२)
दर्शननियमकुलकम् (७) क्षुल्लकभवावलिः (१३) जल्पकल्पलता (१६)
दशश्रावककुलकम् (७) जिनप्रतिमास्तोत्रम् (१)
दानकुलकम् (७) खामणाकुलयं (१) (७) जिनबिम्बप्रतिष्ठाविधिः (१०)
दानविधिः (१०) खामणाकुलयं (२) (७) जिनशतकम्-१ (६)
दानषट्त्रिंशिका (९) जिनशतकम्-२ (६)
दानादिप्रकरणम् (१२) गणधरसार्धशतकम् (६) जीवजोणिभावणाकुलयं (७)
दानोपदेशमाला (८) गणिगणिन्योर्लक्षणावली (२२) जीवदयाप्रकरणं (८)
दिक्चतुष्कजीवाल्पबहुत्वं (२२) गाङ्गेयभङ्गप्रकरणम्-१ (१५)
जीवव्यवस्थापनापट्त्रिंशतिका (२२) दीवसागरपन्नत्ति (१५) गाङ्गेयभङ्गप्रकरणम्-२ (१५) जीवसमासः (१३)
दृष्टान्तशतकम् (२१) गुणस्थानकमारोहः (१३)
जीवाऽजीव कर्माष्टकप्रकरणम् (२२) दृष्टान्तशतकम्-१ (६) गुणानुरागकुलकम् (७)
जीवादिगणितसंग्रहगाथा: (१८) दृष्टान्तशतकम्-२ (६) गुरुगुणषट्त्रिंशत्षट्विंशिकाकुलकम् (७) जीवानुशासनम् (१४)
देवेन्द्रनरकेन्द्रप्रकरणम् (१३) गुरुतत्त्वप्रदीपः (१६) जीवानुशास्तिकुलकम् (७)
देशनाशतकम् (६) गुरुतत्त्वविनिश्चयः (५) जीवाभिगमसंग्रहणी (१५)
देशीनाममाला (२४)
Page #374
--------------------------------------------------------------------------
________________
देहकुलकम् (७) देहस्थितिस्तव: (१३) द्रव्यसहतिका (२२) द्वात्रिंशद्वात्रिंशिका (४) द्वादश-कुलकम् (७)
द्वादशभावना (२१)
द्वादशभावना (२१)
द्वादश भावना: (२१)
द्वादशव्रतस्वरूपम् (१०) द्वादशाङ्गीपदप्रमाणकुलकम् (७) द्वाविंशतिपरीषा (२१)
ध
धनञ्जयनाममाला (२१) धनुःपृष्ठबाहासंग्रहगाथाः (१८) धम्मारिहगुणोवएसकुलयं (७)
धम्मोवएसकुल (७)
धर्मपरीक्षा (५)
धर्मविन्दुः (३)
धर्मरत्नप्रकरणम् (१०)
धर्मरत्नकरण्डकः (११)
धर्मविधिः (८)
धर्मशिक्षा (९)
धर्मग्रहण: (१)
धर्मसंग्रहः (११) धर्माचार्यबहुमानकुलकम् (७)
धर्माराधनशिक्षा (२१)
धर्मोद्यमकुलकम् (७)
धर्मोपदेश: (९)
धर्मोपदेशमाला (८)
धर्मोपदेशश्लोकाः (२१) धर्म्माधर्म्मविचारकुलकम् (२१)
धर्म्मोपदेशकुलकम् (७)
धूर्ताख्यानम् (३)
धूमावली (३) ध्यानदीपिका (१८)
ध्यानशतकम् (६)
न नंदणरायरिसिस्स अन्तिमाऽऽराहना (१४)
नन्दीश्वरस्तवः (१३)
नमस्कार माहात्म्यम् (२१)
| परमाणुखण्डषट्त्रिंशिका (१५) परमात्मपञ्चविंशतिका (५) परमानन्दपशविंशतिः (९) पर्यन्ताराधनाकुलकम् (७) पर्युषणादशशतकम् (१६) पव्वज्जाविहाणकुल (७) पाइअलच्छीनाममाला (२२) | पाक्षिक गाथा विचार (२२)
| पाक्षिकपर्वसारविचार: (२२) | पाक्षिकसप्ततिका (२२) पिंडालोयणाविहाणाओ पवरणं (२२) पिण्डविशुद्धि: (१०) | पुण्डरीकतीर्थपतीस्तोत्रम् (५) पुण्यकुलकम् (७) पुद्गलपरावर्तस्तवनम् (१३) पुद्गलषट्त्रिंशिका (१५)
| पुष्पमाला (८) पूजाविधि : (११)
पोषधविधि संग्रहणीगाथा (२२) पोसहविही (१०) पौषधषट्त्रिंशिका (१६)
|प्रकृतिविच्छेदप्रकरणम् (२३)
न्यायखण्डखाद्याऽपरनामा महावीरस्तवः (५) प्रकृतिस्वरूपसंरूपणं प्रकरणम् (२३) प्रज्ञापनोपाङ्गतृतीयपदसंग्रहणी (१५) प्रतरप्रमाणसंग्रहगाथा: (१८)
न्यायावतारः (१६)
न्यायावतारसूत्रवार्तिकम् (१६)
प
| प्रतिक्रमणसमाचारी (२२)
| प्रतिमार्थं काष्ठपाषाणपरीक्षा (२२) प्रतिमाशतकम् (४)
प्रतिष्ठाविधि (२२)
प्रतिष्ठयविधिः (२२) प्रतिष्ठासंग्रहकाव्यम् (२२) प्रतिसमयजागृतिकुलकम् (७) प्रत्याख्यानकुलकम् (२१) | प्रत्याख्यान कुलकम् (२१)
प्रत्याख्यानभाष्यम् (२१) प्रत्याख्यानस्वरूपम् (१०) प्रबोधचिन्तामणिः (९) प्रभाते जीवानुशासनम् (१४) प्रमाणनयतत्त्वालोकालङ्कारः (१६)
प्रमाणप्रकाशः (१६)
| नमस्कारस्तवः (१८) नयकणिका (१६) नयोपदेश: (५) नरभवदिट्टंतोवणयमाला (१२)
| नवकारफलकुलकम् (७) नवतत्त्वप्रकरणम् (२२)
| नवतत्त्वप्रकरणम् (२२) नवतत्त्वभाष्यम् (१३)
नवतत्त्वम् (१३) नवतत्त्वसंवेदनम् (१३) नवपदप्रकरणम् (१०)
| नवपदमाहात्म्य गर्भित प्रकरणम् (२१) नवसूर्यपबृंहणाऽनुशास्ती (२२) नव्यमहत्तराऽनुशास्तिः (२२) नानाचित्तप्रकरणम् (३)
नानावृत्तकप्रकरणम् (२१) नारीशीलरक्षाकुलकम् (७)
निगोदशिका (१५)
निघण्टुशेषः (२४) नीतिधनदशतकम् (२१)
नूतनगणिगच्छानुशास्तिः (२२) नूतनाचार्याय हितशिक्षा (९)
पंचवत्थुगं (२) पकपरिहाणि: (२२)
(१५) पञ्चलिङ्गीप्रकरणम् (१५) | पञ्चवर्गपरिहारनाममाला (२२)
| पञ्चसङ्ग्रहः (१३) पञ्चसंयताप्रकरणम् (१५) पञ्चाशकानि (१) पावणा (१४) पट्टावलीविसुद्धी (१६) पडिलेहणाविचारकुलकम् (७)
| पदार्थस्थापनासंग्रहः (१७)
| पद्मानन्दशतकम् (६)
| परमज्योतिपञ्चविंशतिका (५)
૮૧
Page #375
--------------------------------------------------------------------------
________________
प्रमाणमीमांसा (१६) प्रमादपरिहारकुलकम् (७) प्रमालक्षणम् (२१)
प्रवचनपरीक्षा (१६) प्रवचनसारोद्धारः (१७) प्रव्रज्याविधानकुलकम् (७)
प्रशमरतिः (९)
प्रश्नद्वात्रिंशिका (१६)
प्रश्नशतकम् (६)
प्रश्नोत्तररत्नमाला (१२)
प्राकृतसंवेगामृतपद्धति: (१४) प्रातःकालिकजिनस्तुति: (९)
ब
बन्धस्वामित्वप्रकरणम् (२३)
बन्धस्वामित्वाख्यः तृतीयः प्राचीनकर्मग्रन्थ : (१३)
बन्धषत्रिशिका (१५)
बन्धहेतुप्रकरणम् (१३)
बिम्बपरीक्षा (२२)
बिम्बपूजापरीक्षा (२२)
बृहत्क्षेत्रसमास (२३)
बृहत्संग्रहणी (२३) बृहद्वन्दनकभाष्यम् (१०)
भ
बन्धहेतूदयभङ्गप्रकरणसमातिगते द्वे प्रकरणे (५) यतिलक्षणसमुच्चयः (४)
बन्धोदयसत्ता (१३)
यतिशिक्षापञ्चाशिका (८)
बालावबोधप्रकरण (२१)
भवभावना (८)
भावकुलकम् (७) भावनाकुलकम् (२१)
भावनाशतकम् (६)
भावप्रकरणम् (१३)
भाषारहस्यम् (५)
भोजनपूर्वचिन्तागाथाः (८)
म
मंगलकुल (७) मण्डलप्रकरणम् (१८) मदादिविपाककुलकम् (७) मनुष्यभवदुर्लभता (९)
| महासती कुलकम् (७) मार्गपरिशुद्धिः (५)
| मार्गणासु बंधहेतूदयत्रिभङ्गी (१३) मालोपबृहंणा (२२)
| मिच्छादुक्कडवोसिरणविहिकुलयं (७) | मिथ्यात्वकुलकम् (७) मिथ्यात्वमथनकुलकम् (७) मिथ्यात्वविचारकुलकम् (७) मिथ्यात्वस्थानविवरणकुलकम् (७) मुखवस्त्रिकास्थापनकुलकम् (७) मूर्खशतकम् (२१)
मूलशुद्धि: (१०)
मृत्युमहोत्सवः (१४) मोक्षोपदेशपञ्चाशकम् (९)
य
मनोनिग्रहभावनाकुलकम् (७) महावीरविज्ञप्तिद्वात्रिंशिका (२१)
यतिदिनकृत्यम् (११)
|यतिदिनचर्या (१०)
यात्रास्तव: (११)
युक्त्यनुशासनम् (१६)
युक्तिप्रकाशः (१६)
युक्तिप्रबोध: (१६) युगपद्बन्धहेतुप्रकरणम् (१३) योगदृष्टिसमुच्चयः (३)
योगप्रदीप: (१२)
योगबिन्दुः (३)
योगशतकम् (३)
योगशास्त्रम् (१८)
योगसार (२१) योगानुष्टानकुलकम् (७) योगोद्वाहिलक्षणावली (२२) योनिस्तवः (१३)
र
रत्नत्रयकुलकम् (७) | रत्नसञ्चयः (१७) रोहिणीज्ञातोपनयः (२२)
ल
लघुक्षेत्रसमास (२३) लघुप्रवचनसारोद्धारः (१७)
૮૨
| लध्वल्पबहुत्वप्रकरणम् (१३) लिङ्गानुशासनम् (२४) लोकतत्त्वनिर्णयः (३) लोकनालिकाद्वात्रिंशिका (१३)
व
वाक्यप्रकाशः (१८)
वाणारस्यां कृतं श्रीपार्श्वनाथजिनस्तोत्रम् (५) विंशतिर्विशिका: (३)
| विचारपञ्चाशिका (१३) विचारसप्ततिका (१७) विचारसारः (१७) विजयप्रभसूरिक्षामणकविज्ञप्ति: (५)
| विजयप्रभसूरिस्वाध्यायः (५) | विजयोल्लासमहाकाव्यम् (५) विद्वच्चिन्तामणि: (२२)
| विद्वत्प्रबोधशास्त्रम् (२२) विद्वद्गोष्ठी (१२)
विभक्तिविचारः (१५)
विरतिफलकुलकम् (७) विविधतपोदिनाङ्ककुलकम् (७) विवेककुलकम् (७) | विवेकमञ्जरी (८)
| विशेष - णवति : (१५) विषयविरक्तिकुलकम् (७) विसयनिंदाकुलयं (२१) वीरस्तवः (१५) वैराग्यकल्पलता (१९+२०)
| वैराग्यधनदशतकम् (२१)
वैराग्यरङ्गकुलकम् (२१)
वैराग्यरसायनम् (८)
वैराग्यशतकम् (६)
व्यवहारकुलकम् (७) व्याख्यानविधिशतकम् (६)
श
शङ्खेश्वरपार्श्वजिनस्तोत्रम् - १ (५) शङ्खेश्वरपार्श्वनाथस्तोत्रम् - २ (५) शङ्खेश्वरपार्श्वनाथस्तोत्रम्-३ (५) शतकप्रकरणभाष्यम् (२३) शतपञ्चाशितिका संग्रहणी (२१) | शतकसंज्ञकः पञ्चमः कर्मग्रन्थः (२३)
Page #376
--------------------------------------------------------------------------
________________
शमीनपार्श्वस्तोत्रम् (५) शब्दरत्नाकरः (२२) शारदीया नाममाला (२२) शास्त्रवार्तासमुच्चयः (३) शीलकुलकम् (७) शीलोपदेशमाला (८) शृङ्गारमण्डनम् (२१) शृङ्गारवैराग्यतरङ्गिणी (२१) शोकनिवारणकुलकम् (७)
श्र
श्राद्धदिनकृत्यम् (१०) श्राद्धविधिः (१०) श्रावकधर्मकृत्यम् (११) श्रावकधर्मविधिः (३) श्रावकप्रज्ञप्तिः (१०) श्रावकविधिः (२२) श्रावकव्रतकुलकम् (२१) श्रावकव्रतभङ्गप्रकरणम् (१८) श्रीकातन्त्रविभ्रमसूत्रम् (१८) श्रीमद्गीता-तत्त्वगीता (१८) श्रुतस्तवः (२१) श्रुतास्वादः (८) श्रुङ्गारधनदशतकम् (२१) शृङ्गारशतकाव्यम् (२१) श्रृङ्गारवैराग्यतरङ्गिणी (१२)
संज्ञाधिकारः (१८) संबोधप्रकरणम् (२) संबोधसत्तरि (२१) संयम मंजरी (२२) संविज्ञसाधुयोग्यनियमकुलकम् (७) संवेगकुलयं (७) संवेगद्रुमकन्दली (९) संवेगमंजरीकुलयं (७) संवेगरंगमाला (१४) संवेगामृतम् (१८) सङ्घपट्टकः (२१) सङ्घस्वरूपकुलकम् (७) सज्जनचित्तवल्लभः (९) सन्देहदोलावली (१६) सभापञ्चकप्रकरणम् (१८) सप्ततिकाभाष्यम् (१३) सप्ततिकाभिधः षष्ठः कर्मग्रन्थः (२३) सप्ततिकासारम् (२३) सप्ततिशतकस्थानप्रकरणम् (२३) सप्तपदीशास्त्रम् (२२) समताशतक (६) समवसरणप्रकरणम् (१३) समवसरणरचनाकल्पः (२३) समवसरणस्तोत्रम् (१३) समाधिशतक (६) समाधिशतकम् (६) समाधिसाम्यद्वात्रिंशिका (४) सम्मतिसूत्रम् (१६) सम्मत्तकुलयं-१ (७) सम्मत्तुप्पायविही कुलकम् (७) सम्यक्त्वकुलकम्-२ (७) सम्यक्त्वकुलकम्-३ (७) सम्यक्त्वपरीक्षा (१६) सम्यक्त्वसप्ततिः (१०) सम्यक्त्व स्तव (२२) सम्यक्त्वस्वरूपकुलकम् (७) सर्वजीवशरीरावगाहनास्तवः (२२) सर्वज्ञशतकम् (६) सर्वज्ञसिद्धिः (२)
सर्वतीर्थमहर्षिकुलकम् (७) सर्वश्रीजिनसाधारणस्तवनम् (२) सार्मिकवात्सल्यकुलकम् (७) साधर्मिकवात्सल्यकुलकम् (२१) साधु स्थापनाधिकार (२२) सामाचारी (४) सामान्यगुणोपदेशकुलकम् (७) साम्यशतकम् (६) सारावलीपइण्णयं (१५) सार्द्धशतकभाष्यम् (२३) सिद्धदण्डिकास्तवः (१३) सिद्धपञ्चाशिका (१३) सिद्धप्राभृतम् (१३) सिद्धसहस्रनामकोशः (५) सिद्धान्तसारोद्धारः (१८) सुक्ष्मार्थविचारसारोद्धारः (१५) सुगुरु गुणसंथवसत्तरिया (२१) सुभाषिताष्टकानि (१२) सुमिणसित्तरी (८) सूक्तरत्नावली-१ (१२) सूक्तरत्नावली-२ (१२) सूक्तिमुक्तावली (१२) सूक्ष्मार्थसंग्रहप्रकरणम् (२३) सूक्ष्मार्थसप्ततिप्रकरणम् (१८) सूत्रकृताङ्गाद्यचतुरध्ययनाऽनुक्रमगाथाः (१५) स्तवपरिज्ञा (१०) स्त्रीनिर्वाणप्रकरणम् (१६) स्त्रीवास्तविकताप्रकरणम् (८) स्थापनापञ्चाशिका (२२) स्याद्वादकलिका (१६) स्याद्वादभाषा (१६) स्याद्वादमुक्तावली (१६)
षट्स्थानकम् (१३) षडशीतिनामा चतुर्थः प्राचीनकर्मग्रन्थः (१३) षडशीतिभाष्यम् (२३) षड्दर्शनपरिक्रमः (१६) षड्दर्शनसमुच्चयः-१ (२) षड्दर्शनसमुच्चयः-२ (१६) षड् व्यसङ्ग्रहः (१३) षड्विधाऽन्तिमाऽऽराधना (१४) षष्ठिशतकम् (६) षोडशकप्रकरणम् (३) षोडशश्लोकी (२१)
हिंसाफलाष्टकम् (३) हिओवएस (८) हिङ्गुलप्रकरणम् (१२) हितशिक्षाकुलक (२१) हैमविभ्रमः (२२) हृदयप्रदीपषट्त्रिंशिका (९)
संग्रहशतकम् (६) संज्ञाकुलकम् (७)
Page #377
--------------------------------------------------------------------------
________________
(૧) શાસ્ત્રસંદેશમાલા ભાગ ૧ થી ૨૪
* જૈન સાહિત્યમાં તાત્વિક-પ્રકરણ વિભાગના વિવિધ વિષયોવાળા ૫૪૩ ગ્રંથોનો સમાવેશ
આ માલામાં ૫૪૩ ગ્રંથોના ૮૮,૭૦૦ શ્લોકનો સમાવેશ કરવામાં આવેલ છે.
* પુસ્તકની સાઈઝ ૧૭” × ૨૭”ના ૧/૩૨ની છે. તેના ટોટલ પેજ ૮૩૨૦ છે.
૫૪૩ ગ્રંથોનું અકારાદિ મુજબનું લીસ્ટ પરિશિષ્ટ તરીકે
મૂકવામાં આવેલ છે.
૨૪ ભાગની ટોટલ પડતર કિંમત ૧૧૩૫/- રૂા. છે.
આ એક ‘જંગલ લઘુગ્રન્થાલય' સમ ભાસે છે.
*
**
*
*
શાસ્ત્રસંદેશના બે નવલા નજરાણાં
(૨) અકારાદિ અનુક્રમણિકા સંપુટ ભાગ ૧ થી ૪
ભાગ-૧ આગમના ૪૪ ગ્રંથો + સંવેગરંગશાલા
ભાગ-૨
ભાગ-૩
ભાગ-૪
*
*
પ્રાકૃતના ૩૭૩ ગ્રંથો
સંસ્કૃતના ૨૦૫ ગ્રંથો + લોકપ્રકાશ
ત્રિષષ્ટિશલાકાપુરુષચરિત્ર તથા વૈરાગ્ય કલ્પલતા + વૈરાગ્યરતિ
જૈન સાહિત્યના પ્રકાશિત થયેલા તાત્વિક વિભાગના અલગ અલગ વિષયના ૬૨૬ ગ્રંથોનો સમાવેશ થયેલ છે.
ટોટલ ૧,૭૭,૦૦૦ (એક લાખ સીત્તોતેર હજાર) શ્લોકની અકારાદિ અનુક્રમણિકા આપવામાં આવેલ છે.
આ સંપુટમાં છ પરિશિષ્ટો છે.
આ સંપુટના ટોટલ પેજ ૧૫૮૦ પેજ છે.
પુસ્તકોની સાઈઝ ૨૩” × ૩૬”ના ૧/૮ની છે.
‘લકીપાર્ચમેન્ટ’ નામનો ઊંચી ક્વોલીટીનો કાગળ છે.
*
*
*
*
* સંપુટની કિંમત ૧૬૦૦/- રૂપિયા છે.
Page #378
--------------------------------------------------------------------------
________________ शाचदशनाला : पू.आ.श्री हरिभद्रसूरीश्वराणां कृतयः-१ 2. पू.आ.श्री हरिभद्रसूरीश्वराणां कृतयः-२ 3. पू.आ.श्री हरिभद्रसूरीश्वराणां कृतयः-३ 4. पू.उपा.श्री यशोविजयगणिवराणां कृतयः-१ 5. पू.उपा.श्री यशोविजयगणिवराणां कृतयः-२ 6. शतकसंदोहः 7. कुलयसंग्गहो 8. भावणासत्थणिअरो 9. भावनाशास्त्रनिकरः 10. आयारसत्थणिअरो 11. आचारशास्त्रनिकरः 12. काव्योपदेश-ज्ञातोपदेशग्रन्थनिकरौ 13. प्रारम्भिकाणि कार्मग्रन्थिकाणि लोकप्रकाशीयानि च प्रकरणानि / 14. अन्तिमाराधनाग्रन्थाः 15. आगमिकानि प्रकरणानि तथा प्रकीर्णकानि 16. दार्शनिक-चर्चा ग्रन्थनिकरौः 17. विविधविषयसंकलनाग्रन्थाः 18. ध्यानयोग-गणित-व्याकरणशास्त्रनिकराः 19. वैराग्य कल्पलता-१ 20. वैराग्य कल्पलता-२ 21. शतक - कुलक - भावना-चर्चाग्रन्थनिकरः 22. आचार - प्रारम्भिक-नाममाला-व्याकरणशास्त्रनिकरः 23. कार्मग्रन्थिक-लोकप्रकाशीयग्रन्थनिकरः 24. पू.आ.श्री हेमचन्द्रसूरीश्वरजी विरचित नाममाला 25. आगमपद्यानाम् अकारादिक्रमेण अनुक्रमणिका-१ 26. प्राकृतपद्यानाम् अकारादिक्रमेण अनुक्रमणिका-२ 27. संस्कृतपद्यानाम् अकारादिक्रमेण अनुक्रमणिका-३ 28. त्रिषष्टिशलाकापुरुषचरित्र श्लोकानाम् अकारादिक्रमेण अनुक्रमणिका-४ 29. संवेगरंगशाला