Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १० १० २ सू० १ क्रियाविशेषनिरूपणम् ३९ पाणातिपाताधास्रवद्वारसंचरोपेतस्य खलु अनगारस्य वीचिपथे स्थित्वा, वीचि शब्दः सम्पयोगे वर्तते, स च सम्प्रयोगो द्वयोर्भवति, एवंचेह कषायाणां जीवस्य च सम्बधो वीचिशब्दार्थः, ततश्च वीचिमतः कषायवतः पुरुषस्य पथे मार्गे स्थित्वा, अथवा विविच्य यथाऽऽख्यातसंयमात् पृथग्भूय कषायोदयमनपवार्य. अथवा विरूपाकृतिःक्रियासरागत्वात् यस्मिन् अवस्थाने तद् विकृति यथाभवति तथा स्थित्वा पुरतोऽग्रे रूपाणि निध्यायतः पश्यतः, मार्गतः पृष्ठतो रूपाणि अवेक्षमाणस्य, अवकाङ्क्षतो. ऽपेक्षमाणस्य वा 'पासओ रूपाइं अवलोएमाणस्स, उड़ रुवाई ओलोएमाणस्स, अहेरूनाई आलोएमाणस्स तस्स णं भंते ! कि ईरियावहिया किरिया कज्जइ ? संपराइया किरिया कज्जइ ?' पर्श्वतो रूपाणि अवलोकयतः, ऊर्ध्व रूपाणि अवलोकणस्स, उड्ड रूवाई आलोएमाणस्स अहे रूवाई आलोएमाणस्स तस्स णं भंते । किं ईरियावहिया किरिया कज्जइ ? संपराइया किरिया कजई' यहां "बीचि" पद सम्प्रयोगमें आया है। यह सम्पयोग दोका होता है. इस प्रकार कषाय और जीवका सम्बन्ध वीचि शब्दको अर्थ है। सामा. न्य रूपसे जो प्राणातिपात आदि आम्रपद्वारके निरोधरूप संवरसे युक्त है ऐसा अनगार संवृत अनगार है। तथा कषाययुक्त पुरुषके मार्गमें स्थित होकरके अथवा यथाख्यातसंयमसे पृथक् होकरके - कषायके उदयको दर नहीं करके अथवा सराग होनेसे जिस अवस्थान में विरूपाकृति क्रिया जैसी होती है इस प्रकार से स्थित होकरके आगे रूपोंको देखनेवाले, पीछेसे रूपोंको देखनेवाले अथवा उनकी चाहना करनेवाले' अपनी आज बाजू के रूपोंको देखने वाले, उँचे रूपोंको देखनेवाले, नीचे पासओ रूवाई अवलोएमाणस्स, उड्डः, स्वाइं ओलोएमाणस्स, अहे रूवाई आलोएमाणस्स तस्स णं भंते ! कि ईरियावहिया किरिया कज्जा, संपराइया किरिया कजइ?" मा सूत्रमा “वीचि" ५६ सम्प्रयोगमा मान्य આ સમ્રગ બેને થયે છે. આ રીતે કષાય અને જીવના સંબંધ રૂપે અહીં તેને પ્રયોગ થયે છે. પ્રાણાતિપાત આદિ આસ્રવદ્વારના નિરોધરૂપ સંવરથી યુક્ત એવા અણગારને સંવૃત અણગાર કહે છે.
હવે અહીં ગૌતમ સ્વામીને એ પ્રશ્ન થાય છે કે કષાયયુક્ત મનુષ્યના માગમાં ઊભા રહીને, અથવા યથાખ્યાત (સાધુને પાળવાયેગ્ય) સંયમથી પૃથક્ (અલગ) થઈને -કષાયના ઉદયને દૂર કર્યા વિના, અથવા સરાગ અવસ્થાથી યુક્ત થઈને આગળ રહેલાં રૂપને દેખતે, પાછળ રહેલાં રૂપને દેખતે, અથવા તેમને જોવાની ઈચ્છા રાખત, પિતાની આજુબાજુમાં રહેલાં રૂપને દેખતે, ઊંચે રહેલાં રૂપને દેખતે અને નીચે રહેલાં રૂપોને દેખતો સંવૃત
શ્રી ભગવતી સૂત્ર : ૯