________________
अणु] २४, जैन-लक्षणावली
[अणव्रत अवट्ठाणमणिमा णाम । (धव. पु. ६, पृ. ७५)। अणुच्छेद-परमाणुगयएगादिदव्वसंखाए अण्णेसि ४. अणोः कायस्य करणं अणिमा। (प्रा. योगिभ, दव्वाणं संखावगमो अणुच्छेदो णाम, अथवा पोग्गलाटी. ६) । ५. अणुत्वमणुशरीरविकरणं येन गासादीणं णिविभागछेदो अणुच्छेदो णाम । (धव. विसच्छिद्रमपि प्रविशति, तत्र च चक्रवर्तिभोगानपि पु. १४, पृ. ४३६)। भुङ्क्ते । (योगशा. स्वो. विव. १-८)। ६. अणु- परमाणुगत एक आदि द्रव्यसंख्याके द्वारा अन्य द्रव्यों शरीरता यथा विसच्छिद्रमपि प्रविशति, तत्र च चक्र- की संख्या के जानने को अणुच्छेद कहते हैं, अथवा वर्तिभोगानपि भुङ्क्ते ।(प्रव. सारो. वृ. गा.१६४५)। पुद्गल व आकाश प्रादि के निविभाग छेद का नाम ७. सूक्ष्मशरीरविधानमणिमा । अथवा विसच्छिद्रेऽपि अणुच्छेद है। प्रविश्य चक्रवर्तिपरिवारविभूतिसर्जनमणिमा। (त. अणुतटिकाभेद-से कि तं अणुतडियाभेदे ? जण्णं वृत्ति श्रुत. ३-३६)।
अगडाण बा तडागाण वा दहाण वा नदीण वा वावीण २ अत्यन्त सूक्ष्म शरीररूप विक्रिया करने को अणिमा वा पुर्वखरिणीण वा दीहियाण वा गुंजलियाण वा सराण ऋद्धि कहते हैं। इस ऋद्धि का धारक साधु कमल- वा सरसराण वा सरपंतियाण वा सरसरपंतियाण नाल में प्रवेश करके उसके प्रभाव से वहाँ पर चक्रवर्ती वा अणुतडियामेदे भवति, से तं अणुतडियाभेदे । के परिवार व विभूति की भी रचना कर सकता है। (प्रज्ञाप. ११-१७०, पृ. २६६)। अणु--देखो परमाणु । १. प्रदेशमात्रभाविस्पर्शादि- कूप, तडाग, ह्रद, नदी, बावड़ी, पुष्करिणी, पर्यायप्रसवसामर्थ्यनाण्यन्ते शब्द्यन्त इत्यणवः। (स. दीपिका, गुंजालिका (वक्र नदी), सर, सरःसर, सर:सि. ५-२५) । २. प्रदेशमात्रभाविस्पर्शादिपर्यायप्र- पंक्ति और सरःसरपंक्ति; इनका अणुतटिकाभेद सवसामर्थ्यनाण्यन्ते शब्द्यन्ते इत्यणवः ॥१॥ प्रदेशमात्र- (इक्षु-त्वक् के समान) होता है। यह शब्दद्रव्यों के भाविभिः स्पर्शादिभि: गुणैस्सततं परिणमन्ते इत्येवम् पांच भेदों में चौथा है । अण्यन्ते शब्द्यन्ते ये ते अणवः सौम्यादात्मादयः अणुव्रत-१. प्राणातिपातवितथव्याहारस्तेयकामआत्ममध्याः प्रात्मान्ताश्च । (त. वा. ५, २५, १)। मूछेभ्यः । स्थूलेभ्यः पापेभ्यो व्युपरमणमणुव्रतं ३. xxx तत्राबद्धाः किलाणवः ॥ (योगशा. भवति । (रत्नक. ३-६)। २. पाणवध-मुसावादास्वो. विव. १-१६, पृ. ११३)। ४. प्रदेशमात्रभा- दत्तादाण-परदारगमणेहिं । अपरिमिदिच्छादो वि अ विनां स्पर्शादिपर्यायाणां उत्पत्तिसामोन परमागमे अणुव्वयाइं विरमणाइं॥(भ.पा. २०८०)। ३. देशतो अण्यन्ते साध्यन्ते कार्यलिङ्ग विलोक्य सद्रूपतया विरतिरणुव्रतम् । (स. सि. ७-२; त. भा. सि. वृ. ७, प्रतिपद्यन्ते इत्यणवः । (त. वृत्ति श्रुत. ५-२५)। २)। ४. हिंसादेर्देशतो विरतिरणुव्रतम् । (त. वा. ५. प्रदेशमात्रभाविभिः स्पर्शादिभिर्गुणैः सततं परि- ७, २, २)। ५. एभ्यो हिंसादिभ्य एकदेशविरतिरणुणमन्त इत्येवमण्यन्ते शब्द्यन्ते ये ते अणवः । (त. व्रतम् । (त. भा. ७-२)। ६. अणुव्वयाइं थूलगपाणिसुखबो. व. ५-२५)।
वहविरमणाईणि । (श्रा. प्र. १०६) । ७. अणूनि १ जो प्रदेश मात्र में होनेवाली स्पर्शादि पर्यायों के च तानि व्रतानि चाणुव्रतानि स्थूलप्राणातिपातादिउत्पन्न करने में समर्थ हैं, ऐसे उन आगम निर्दिष्ट विनिवृत्तिरूपाणि । (श्रा. प्र. टी. ६)। ८. देशपुद्गल के अविभागी अंशों को अणु कहा जाता है। तो हिंसादिभ्यो विरतिरणुव्रतम् । (त. श्लो. ७-२; अणुचटन-१. अणुचटनं सन्तप्तायःपिण्डादिष्वयो- त. वृ. श्रुत. ७-२)। ६. विरतिः स्थूलहिंसादिघनादिभिरभिहन्यमानेषु स्फूलिङ्गनिर्गमः । (स. सि. दोषेभ्योऽणुव्रतं मतम् । (म. पु. ३६-४)। धूल५-२४; त.वा. ५, २४, १४; कार्तिके. वृ. २०६;त, प्राणातिपातादिभ्यो विरतिरणुव्रतानि पञ्च । (धर्मसुखबोध वृत्ति ५-२४)। २. अतितप्तलोहपिण्डादिषु बि.३-१६)। ११. विरतिः स्थूलवधादेर्मनोवचोऽङ्गद्रुघणादिभिः कुटयमानेषु अग्निकणनिर्गमनं अणुचट- कृतकारितानुमतः। क्वचिदपरेऽप्यननुमतः पञ्चाहिंसानमुच्यते । (त. वृ. श्रुत. ५-२४)।
द्यणुव्रतानि स्युः ॥ (सा. घ. ४-५) । १२. विरतिः १ अग्नि से सन्तप्त लोहपिण्ड को घनों से पीटने स्थूलहिंसादेद्विविध-त्रिविधादिना। अहिंसादीनि पञ्चापर जो स्फुलिंग निकलते हैं उन्हें अणचटन कहते हैं। णुव्रतानि जगदुर्जिनाः ।। (योगशा. २-१८)। १३.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org