Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 350
________________ हा ( मतिज्ञानभेद ) ] मध्य में जो सिद्धक्षेत्र अवस्थित है उसे नाम से ईषत् प्राग्भार कहा जाता है । ४ समस्त कल्पविमानों के ऊपर जाकर ईषत्प्राग्भार पृथिवी श्रवस्थित है । उसका विस्तार व श्रायाम अढ़ाई द्वीप प्रमाण - पैंतालीस लाख योजन - तथा श्राकार खुले हुए छत्र के समान है । हा ( मतिज्ञानभेद) - १. ईहा ऊहा अपोहा मग्गणा गवसणा मीमांसा । (षट्खं. ५, ५, ३८- पु. १३, पृ. २४२ ) । २. ईहापोह वीमंसा मग्गणा य गवेसणा । सन्ना सई मई पन्ना सव्वं ग्राभिणिबोहियं ॥ ( नन्दी. गा. ८७ ) । ३. प्रवग्रहगृहीतेऽर्थे तद्विशेषाकाङ्क्षणमीहा । ( स. सि. १-१५) । ४. श्रवगृहीतम् । विषयार्थैकदेशाच्छेषानुगमनम् । निश्चयविशेषजिज्ञासा चेष्टा ईहा । ईहा ऊहा तर्कः परीक्षा विचारणा जिज्ञासेत्यनर्थान्तरम् । ( त. भा. १-१५) । ५. ईहा तदर्थविशेषालोचनम् । (विशेषा. को. वृ. १७८)। ६. XXX विशेषकांक्षेहा X Xx। ( लघीय. १-५ ) ; पुनः श्रवग्रहीकृत बिशेषाकांक्षणमीहा । ( लघीय. स्वो वृ. १-५) । ७. तदर्थ - ( अवग्रहगृहीतार्थ - ) विशेषालोचनम् ईहा । (श्राव. नि. हरि. वृ. २, पृ.) ; ईहन मीहा X XX एतदुक्तं भवति - श्रवग्रहादुत्तीर्णः श्रवायात्पूर्वं सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशेषत्यागाभिमुखश्च प्रायो मधुरत्वादयः शंखशब्दधर्मा प्रत्र घटन्ते, न खरकर्कश - निष्ठुरतादयः शार्ङ्गशब्दधर्मा इति मतिविशेष ईति । ( श्राव. नि. हरि. वृ. ३, पृ. १०; नन्दी. हरि. वृ. २७, पू. ६३ ) ; ईहनमीहा सतामर्थानाम् अन्वयिनां व्यतिरेकिणां च पर्यालोचना इति यावत् । ( आव. नि. हरि. व मलय. वृ. १२ ) । ८. अव गृहीतविषयार्थकदेशात् शेषानुगमनेन निश्चयविशेषजिज्ञासा चेष्टा ईहा | ( श्रने. ज. प. पू. १८ ) । & ईहा शब्दाद्यवग्रहणोत्तरकालमन्वय-व्यतिरेकधर्मालोचनचेष्टेत्यर्थः । ( नन्दी. हरि. वृ. पू. ७८ ) । १०. अवग्रहीतस्यार्थस्य विशेषाकांक्षणमीहा । ( धव. पु. १, पृ. ३५४ ) ; जो अवग्गहेण गहिदो प्रत्थो तस्स विसेसाकांखणमीहा । जधा कंपि दट्ठूण किमेसो भव्वो अभव्वोत्ति विसेसपरिक्खा सा ईहा । ( धव. पु. ६, पृ. १७ ) ; पुरुष इत्यवग्रहीते भाषा-वयोरूपादिविशेष राकांक्षणमीहा । ( धव. पु. ६, पु. ल. ३१ Jain Education International २४१, जैम-लक्षणावली [ ईहा ( मतिज्ञानभेद) १४४ ) ; पुरुषमवगृह्य किमयं दाक्षिणात्य उत उदीच्य इत्येवमादिविशेषाप्रतिपत्तौ संशयानस्योत्तरकालं विशेषोपलिप्सां प्रति यतनमीहा । ( धव. पु. ६, पृ. १४६ ) ; अवगृहीते तद्विशेषाकांक्षणमीहा । XXX का ईहा नाम ? संशयादूर्ध्वमवायादधस्तात् मध्यावस्थायां वर्तमानः विमर्शात्मकः प्रत्ययः हेत्ववष्टम्भबलेन समुत्पद्यमानः इहेति भण्यते । (धव. पु. १३, पृ. २१७ ); उत्पन्नसंशयविनाशाय ईहते चेष्टते अनया बुद्धया इति ईहा । ( धव. पु. १३, पृ. २४२ ) । ११. का ईहा ? श्रोग्गहणाणग्गहिए अत्थे विण्णाणा उपमाण - देस भासादिवि से साकांखणमहा । श्रग्गहादो उवरि अवायादो हेट्ठा जं गाणं विचारप्पयं समुप्पण्ण संदेह छिदण सहावमीहात्ति भणिदं होदि । ( जयध. १, पृ. ३३६ ) । १२. यदा हि सामान्येन स्पर्शनेन्द्रियेण स्पर्श सामान्यमागृहीतमनिर्देश्यादिरूपं तत उत्तरं स्पर्शभेदविचारणा हाभिधीयते इति । ( त. भा. सिद्ध. वृ. १-१५); तस्यैव (सामान्यानिर्देश्यस्वरूपस्य नामादिकल्पनारहितस्य ) स्पर्शादे: किमयं स्पर्श उतास्पर्श इत्येवं परिच्छेदिका ईहा । ( त. भा. सिद्ध. वृ. १- १७ ) ; हा तत्त्वान्वेषिणी जिज्ञासा । ( त. भा. सिद्ध. वृ. ७-६, पृ. ५९ ) । १३. श्रवग्रहगृहीतस्य वस्तुनो भेदमीहते । व्यक्तमीहा XXX ॥ ( त. इलो. १, ६, ३२); तद्गृहीतार्थसामान्ये यद्विशेषस्य कांक्षणम् । निश्चयाभिमुखं सेहा संशीतेभिन्नलक्षणा । (त. श्लो. १, १५, ३) । १४. तद्गृहीतवस्तुविशेषाकांक्षणमीहा । ( प्रमाणप. पू. ६८ ) । १५. अवग्रहाद् विशेषाकाङ्क्षा विशेषेहा । ( सिद्धिवि. टी. २-६, पृ. १३७) । १६. तदवगृहीतविशेषस्य 'देव - दत्तेन भवितव्यम्' इति भवितव्यता मुल्लिखन्ती प्रतीतिरीहा । ( प्रमाणनि. २ - २८ ) । १७. विसयाणं विसईणं संजोगाणंतरं हवे णियमा । ग्रवगहणाणं गहिदे विसेसकखा हवे ईहा ।। ( गो . जी. ३०७) । १८. तदुत्तर - ( अवग्रहोत्तर - ) कालभाविनी ईहा, हनमीहा चेष्टा कायवाङ्मनोलक्षणा । ( कर्म बि. पू. व्या. १३, पृ. ८) । १६. अवगृहीतार्थविशेषाकांक्षणमीहा । (प्र. न. त. २-८ ) । २०. अवगृहीतस्यैव वस्तुनोऽपि किमयं भवेत् स्थाणुः पुरुषो वा, इत्यादि वस्तुधर्मावेषणात्मको वितर्क ईहा । (कवि. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446