________________
उपासकाध्ययनांग] २८२, जैन-लक्षणावली
[उपेक्ष्यसंयम भी चर्चा की गई हो, उसे उपासकदशा कहते हैं। अद्वेष्टवृत्तिना । (त. भा. हरि. वृ. ७-६)। ४. परउपासकाध्ययनांग-१. उपासकाध्ययने श्रावक- दोषोपेक्षणमुपेक्षा । (षोडशक ४-१५) । ५. मोहाधर्मलक्षणम् । (त. वा. १, २०, १२) । २. उवा- भावाद् राग-द्वेषयोरप्रणिधानादुपेक्षा । (प्रष्टस. सयज्झयणं णाम अंगं एक्कारसलक्खसत्तरिसहस्स- १०२)। ६. द्वेषो हानमुपादानं रागस्तद्वयवर्जनम् । पदेहिं ११७०००० सण वद-सामा इय-पोसह- ख्यातोपेक्षेति xxx(त. श्लो. १, २६, १४)। सच्चित्त-राइभत्ते य । बह्मारंभ परिग्गह-अणुमण- ७. सुखेऽरागा दु:खे बा अद्वेषा उपेक्षेत्युच्यते । (भ. मुद्दिवदेसविरदी य॥ इदि एक्कारसविह-उवामगाणं प्रा. विजयो. टी. १६९६) । ८. उपेक्षा राग-मोहालक्खणं तेसिं चेव वदारोहणविहाणं तेसिमाचरणं च भावः । (प्रा. मी. व. १०२)। ६. सुह-दुक्खधिवण्णेदि । (धव. पु. १, पृ. १०२); उपासकाध्ययने आसणा-सुख-दु:खयो: साम्येन भावनम् । उक्तं च सैकादशलक्ष-सप्ततिपदसहस्र ११७०००० एकादश -XXX उपेक्षा समचित्तता। (भ.पा. मूला. विधश्रावकधर्मो निरूप्यते । (धव. पु. ६, पृ. २००)। १६६६)। ३. उवासयज्झयणं णाम अंग दंसण-वय-सामाइय- २ इष्ट-अनिष्ट में राग-द्वेष न करने का नाम पोसहोववास-सचित्त-रायिभत्त-बंभारंभ-परिम्गहाणु- उपेक्षा है। मणुद्दिट्टणामाणमेकारसण्हमुवासयाण धम्ममेक्कार- उपेक्षा-असंयम-उपेक्षाऽसंयमोऽसंयमयोगेषु व्यासविहं वण्णेदि । (जयध. १, पृ. १२६-३०)। ४. सप्त- पारणं संयमयोगेष्वव्यापारणं वा। (समवा. अभय. तिसहस्र कादशलक्षपदसंख्यं श्रावकानुष्ठानप्ररूपक- वृ. सू. १७, पृ. ३३)। मुपासकाध्ययनम् ११७०००० । (श्रुतभ. टी. ७)। असंयमयोग वाले कार्यों में लगने अथवा संयमयोग ५ श्रावकाचार प्रकाशक सप्ततिसहस्राधिकैकादशल- वाले कार्यों में प्रवृत्त न होना, इसे उपेक्षा-असंयम क्षपदप्रमाण मुपासकाध्ययनम् । (त. वृत्ति श्रु. १-२०)। कहते हैं। ६. उपासत अाहारादिदानैनित्यमहादिपूजाविधानश्च उपेक्षा-संयम-१. देश-कालविघानज्ञस्य परानपरोसंघमाराधयन्तीत्यूपासकास्तेऽधीयन्ते पठचन्ते दर्श- धेन उत्सृष्टकायस्य (त. श्लो.-परानुरोधनोत्सष्टनिक-वतिक-सामायिक-प्रोषधोपवास-सचित्तविरत-रा- कायस्य) त्रिधा गुप्तस्य राग-द्वेषानभिष्वंगलक्षण त्रिभक्तव्रत-ब्रह्मचर्यारम्भ-परिग्रहनिवृत्तानुमतोद्दिष्ट- उपेक्षासयमः । (त. वा. ६, ६, १५; त. श्लो. ६, विरतभेदैकादश निलयसम्बन्धिव्रत गूण-शीलाचारक्रिया- ६)। २. देशकालविधानज्ञस्य परानुपरोधेनोत्सष्टमंत्रादिविस्तरैर्वर्ण्यन्तेऽस्मिन्नित्युपासकाध्ययनं नाम कायस्य काय-वाङ्मनःकर्मयोगानां कृतनिग्रहस्य त्रिगुसप्तममंगम् । (गो. जी. जी. प्र. टी. ३५७) । प्तिगुप्तस्य राग-द्वेषानभिष्वंगलक्षण उपेक्षासंयमः । २ जिस अंगश्रत में दर्शनिक आदि ग्यारह प्रकार के चा. सा. पू. ३०)। ३. उपेक्षा उपेक्षणम्, उपकरणाश्रावकों के लक्षण, उनके व्रत-ग्रहण की विधि एवं दिक व्यवस्थाप्य पुनः कालान्तरेणाप्यदर्शनं जीवप्राचरण का विधान किया गया हो उसे उपासकाध्य- सम्मुर्छनादिकं दृष्टवा उपेक्षणम्, तस्या उपेक्षायाः यन कहते हैं।
सयमनं दिनं प्रति निरीक्षणमुपेक्षासंयमः। (मला. उपांशुजप-उपांशुस्तु पररश्रूयमाणोऽन्तःसंजल्प- वृ. ५-२२०)। ४. गृहस्थान् सावधव्यापारप्रसक्तारूपः । (निर्वाणक. पृ. ४)।
नव्यापारणेनोपेक्ष्यमाणस्योपेक्षासंयमः । (योगशा. जिसकी ध्वनि दूसरे को न सुनाई दे, ऐसे अन्तर्जल्प- स्वो. विव. ४-६३)। ५. अथोपेक्षासंयम उच्यते रूप मंत्रोच्चारण करने को उपांशु जप कहते हैं। -देश-कालविधानज्ञस्य परेषामुपरोधेन व्युत्सृष्टउपेक्षा-१. सुह-दुक्खधियासणमुवेक्खा । (भ. कायस्य त्रिगुप्तिगुप्तस्य मुने: राग-द्वेषयोरनभिष्वंगः। प्रा. १६६६)। २. राग-द्वेषयोरप्रणिधानमुपेक्षा। (त. वृत्ति श्रुत. ६-६)। (स. सि. १-१०; त. वा. १, १०,७; त. वृत्ति १ देश काल के ज्ञाता एवं मन, वचन, काय का निग्रह श्रुत. १-१०)। ३. अरक्त-द्विष्ट उदासीनस्तद्भाव करने वाले (त्रिगुप्तिगुप्त) साधु के राग-द्वेष के प्रौदासीन्यम्, तत् उपेक्षेति, ईक्षणम् अालो- प्रभाव को उपेक्षासंयम कहते हैं । चनं सामीप्येन अस्त-द्विष्टतया अरागवृत्तिना उपेक्ष्यसंयम-उपेक्ष्यसंयम: व्यापर्याऽव्यापार्य चेत्यर्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org