Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 391
________________ उपासकाध्ययनांग] २८२, जैन-लक्षणावली [उपेक्ष्यसंयम भी चर्चा की गई हो, उसे उपासकदशा कहते हैं। अद्वेष्टवृत्तिना । (त. भा. हरि. वृ. ७-६)। ४. परउपासकाध्ययनांग-१. उपासकाध्ययने श्रावक- दोषोपेक्षणमुपेक्षा । (षोडशक ४-१५) । ५. मोहाधर्मलक्षणम् । (त. वा. १, २०, १२) । २. उवा- भावाद् राग-द्वेषयोरप्रणिधानादुपेक्षा । (प्रष्टस. सयज्झयणं णाम अंगं एक्कारसलक्खसत्तरिसहस्स- १०२)। ६. द्वेषो हानमुपादानं रागस्तद्वयवर्जनम् । पदेहिं ११७०००० सण वद-सामा इय-पोसह- ख्यातोपेक्षेति xxx(त. श्लो. १, २६, १४)। सच्चित्त-राइभत्ते य । बह्मारंभ परिग्गह-अणुमण- ७. सुखेऽरागा दु:खे बा अद्वेषा उपेक्षेत्युच्यते । (भ. मुद्दिवदेसविरदी य॥ इदि एक्कारसविह-उवामगाणं प्रा. विजयो. टी. १६९६) । ८. उपेक्षा राग-मोहालक्खणं तेसिं चेव वदारोहणविहाणं तेसिमाचरणं च भावः । (प्रा. मी. व. १०२)। ६. सुह-दुक्खधिवण्णेदि । (धव. पु. १, पृ. १०२); उपासकाध्ययने आसणा-सुख-दु:खयो: साम्येन भावनम् । उक्तं च सैकादशलक्ष-सप्ततिपदसहस्र ११७०००० एकादश -XXX उपेक्षा समचित्तता। (भ.पा. मूला. विधश्रावकधर्मो निरूप्यते । (धव. पु. ६, पृ. २००)। १६६६)। ३. उवासयज्झयणं णाम अंग दंसण-वय-सामाइय- २ इष्ट-अनिष्ट में राग-द्वेष न करने का नाम पोसहोववास-सचित्त-रायिभत्त-बंभारंभ-परिम्गहाणु- उपेक्षा है। मणुद्दिट्टणामाणमेकारसण्हमुवासयाण धम्ममेक्कार- उपेक्षा-असंयम-उपेक्षाऽसंयमोऽसंयमयोगेषु व्यासविहं वण्णेदि । (जयध. १, पृ. १२६-३०)। ४. सप्त- पारणं संयमयोगेष्वव्यापारणं वा। (समवा. अभय. तिसहस्र कादशलक्षपदसंख्यं श्रावकानुष्ठानप्ररूपक- वृ. सू. १७, पृ. ३३)। मुपासकाध्ययनम् ११७०००० । (श्रुतभ. टी. ७)। असंयमयोग वाले कार्यों में लगने अथवा संयमयोग ५ श्रावकाचार प्रकाशक सप्ततिसहस्राधिकैकादशल- वाले कार्यों में प्रवृत्त न होना, इसे उपेक्षा-असंयम क्षपदप्रमाण मुपासकाध्ययनम् । (त. वृत्ति श्रु. १-२०)। कहते हैं। ६. उपासत अाहारादिदानैनित्यमहादिपूजाविधानश्च उपेक्षा-संयम-१. देश-कालविघानज्ञस्य परानपरोसंघमाराधयन्तीत्यूपासकास्तेऽधीयन्ते पठचन्ते दर्श- धेन उत्सृष्टकायस्य (त. श्लो.-परानुरोधनोत्सष्टनिक-वतिक-सामायिक-प्रोषधोपवास-सचित्तविरत-रा- कायस्य) त्रिधा गुप्तस्य राग-द्वेषानभिष्वंगलक्षण त्रिभक्तव्रत-ब्रह्मचर्यारम्भ-परिग्रहनिवृत्तानुमतोद्दिष्ट- उपेक्षासयमः । (त. वा. ६, ६, १५; त. श्लो. ६, विरतभेदैकादश निलयसम्बन्धिव्रत गूण-शीलाचारक्रिया- ६)। २. देशकालविधानज्ञस्य परानुपरोधेनोत्सष्टमंत्रादिविस्तरैर्वर्ण्यन्तेऽस्मिन्नित्युपासकाध्ययनं नाम कायस्य काय-वाङ्मनःकर्मयोगानां कृतनिग्रहस्य त्रिगुसप्तममंगम् । (गो. जी. जी. प्र. टी. ३५७) । प्तिगुप्तस्य राग-द्वेषानभिष्वंगलक्षण उपेक्षासंयमः । २ जिस अंगश्रत में दर्शनिक आदि ग्यारह प्रकार के चा. सा. पू. ३०)। ३. उपेक्षा उपेक्षणम्, उपकरणाश्रावकों के लक्षण, उनके व्रत-ग्रहण की विधि एवं दिक व्यवस्थाप्य पुनः कालान्तरेणाप्यदर्शनं जीवप्राचरण का विधान किया गया हो उसे उपासकाध्य- सम्मुर्छनादिकं दृष्टवा उपेक्षणम्, तस्या उपेक्षायाः यन कहते हैं। सयमनं दिनं प्रति निरीक्षणमुपेक्षासंयमः। (मला. उपांशुजप-उपांशुस्तु पररश्रूयमाणोऽन्तःसंजल्प- वृ. ५-२२०)। ४. गृहस्थान् सावधव्यापारप्रसक्तारूपः । (निर्वाणक. पृ. ४)। नव्यापारणेनोपेक्ष्यमाणस्योपेक्षासंयमः । (योगशा. जिसकी ध्वनि दूसरे को न सुनाई दे, ऐसे अन्तर्जल्प- स्वो. विव. ४-६३)। ५. अथोपेक्षासंयम उच्यते रूप मंत्रोच्चारण करने को उपांशु जप कहते हैं। -देश-कालविधानज्ञस्य परेषामुपरोधेन व्युत्सृष्टउपेक्षा-१. सुह-दुक्खधियासणमुवेक्खा । (भ. कायस्य त्रिगुप्तिगुप्तस्य मुने: राग-द्वेषयोरनभिष्वंगः। प्रा. १६६६)। २. राग-द्वेषयोरप्रणिधानमुपेक्षा। (त. वृत्ति श्रुत. ६-६)। (स. सि. १-१०; त. वा. १, १०,७; त. वृत्ति १ देश काल के ज्ञाता एवं मन, वचन, काय का निग्रह श्रुत. १-१०)। ३. अरक्त-द्विष्ट उदासीनस्तद्भाव करने वाले (त्रिगुप्तिगुप्त) साधु के राग-द्वेष के प्रौदासीन्यम्, तत् उपेक्षेति, ईक्षणम् अालो- प्रभाव को उपेक्षासंयम कहते हैं । चनं सामीप्येन अस्त-द्विष्टतया अरागवृत्तिना उपेक्ष्यसंयम-उपेक्ष्यसंयम: व्यापर्याऽव्यापार्य चेत्यर्थः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446