________________
उष्णनाम]
२८५, जैन-लक्षणावली
उष्ण योनि
परिपाक का कारण होता है, उसे उष्णस्पर्श तरुणतरविकिरणपरितापशुष्कपर्णव्यपेतच्छायतरुण्यकहते हैं।
टव्यन्तरे अन्यत्र वा क्वापि गच्छतो निवसतो वानउष्णनाम (उसुरणरणाम)-जस्स कम्मस्स उद- शनादितपोविशेषसमुत्पादितान्तःप्रचुरदाहस्य महोष्णएण सरीरपोग्गलाणं उसुणभावो होदि तं उसुण- खर-परुषवातसम्पर्कजनितगलतालुशोषस्यापि यत्प्राणामं । (धव. पु. ६, पृ. ७५) ।।
णिपीडापरिहारबुद्धितो जलावगाह-स्नानपानाद्यनाजिस कर्म के उदय से शरीरगत पुद्गलस्कन्धों में सेवनं तदुष्णपरीषहसहनम् । (पंचसं. मलय. वृ. ४, उष्णता होती है उसे उष्णनामकर्म कहते हैं। २१, पृ. १८८)। ६. ग्रीष्मे शुष्यदशेषदेहिनिकरे उष्णपरिषहसहन-१. निर्वाते निर्जले ग्रीष्मरवि- मार्तण्डचण्डांशुभिः, संतप्तात्मतनुस्तृषानशन-रुक्क्लेकिरणपतितपर्णव्यपेतच्छायातरुण्यटव्यन्तरे यदच्छ- शादिजातोष्णजम् । शोष-स्वेद-विदाहखेदमवशेनायोपपतितस्यानशनाद्यभ्यन्तर - साधनोत्पादितदाहस्य प्तं पुरापि स्मरन, तन्मुक्त्यै निजभावभावनरतिः दवाग्निदाहपरुषवातातपजनितगल-तालुशोषस्य तत्प्र- स्यादुष्णजिष्णुर्वती ।। (प्राचा. सा. ७-७)। १०. तीका रहेतून् वहूननुभूतान् चिन्तयतः प्राणिपीडापरि- अनियतविहृतिर्वनं तदात्वज्वलदनलान्तमितः प्रवृद्धहारावहितचेतसश्चारित्ररक्षणमूष्णसहनमित्यूपवर्ण्यते । शोषः। तपतपनकरालिताध्वखिन्नः स्मृतनरकोष्ण(स. सि. 8-)। २. उसिणप्परियावेण परिदाहेण महातिरुष्णसाट् स्यात् ।। (अन. घ. ६-६२) । तज्जिए। धिंसु वा परितावेणं सायं नो परिदेवए॥ ११. दाहप्रतीकाराकांक्षारहितस्य शीतद्रव्यप्रार्थनानुउण्हादितत्तो मेहाबी सिणाणं नो वि पत्थए । गायं स्मरणोपेतस्य चारित्ररक्षणमुष्णसहनम् । (प्रारा. नो परिसिंचिज्जा ण वीएज्जा य प्रापयं ।। (उत्तरा. सा. टी. ४०)। १२. यो मुनिनिर्मरुति निरम्भसि २, ८-९) । ३. वाहप्रतीकारकाङ्क्षाभावाच्चारित्र- तपतपनरश्मिपरिशुष्कनिपतितच्छदरहितच्छायवृक्षे. रक्षणमुष्णसहनम् । गृष्मेण पटीयसा भास्करकिरण- विपिनान्तरे स्वेच्छया स्थितो भवति, असाध्यपित्तोसमूहेन सन्तापितशरीरस्य तृष्णानशनपित्तरोगधर्म- त्पादितान्तर्दाहश्च भवति, दावानलदाहपरुषमारुता
ष्णस्य स्वेदशोषदाहाभ्यदितस्य जल- गमनसंजनितकण्ठकाकुदसंशोषश्च भवति, उष्णप्रतीभवन-जलावगाहनानुलेपन-परिषेकावनीतल-नीलो- कारहेतुभूतब ह्वनुभूतचूतपानकादिकस्य न स्मरति, त्पल-कदलीपत्रोत्क्षेप-मारुतजलतलिकाचन्दन-चन्द्रपा- जन्तुपीडापरिहृतिसावधानमनाश्च यो भवति, तस्योद-कमल-कल्हार-मुक्ताहारादिपूर्वानुभतशीतलद्रव्यप्रा- ष्णपरीषहजयो भवति पवित्रचारित्ररक्षणं च भवति । र्थनापेतचेतसः उष्णवेदना अतितीव्रा बहुकृत्वाः पर- (त. वृत्ति श्रुत. ६-६)। १३. उष्णं निदाघादितावशादाप्ता इदं पुनस्तपो मम कर्मक्षयकारणमिति पात्मकम् । (उत्तरा. ने. वृ. २, पृ. १७)। तद्विरोधिनी क्रियां प्रत्यनादराच्चारित्ररक्षणमुष्ण- १ निर्वात, निर्जल और ग्रीष्मकालीन सूर्य की सहनमिति समाम्नायते । (त. वा. ६, ६, ७)। किरणों से सूख कर पत्तों के गिर जाने से छाया४. उष्णषरितप्तोऽपि न जलावगाहन-स्नान-व्यजन- हीन हुए वृक्षों से संयुक्त वन के मध्य में स्वेच्छा से वातादि वाञ्छयेत्, नैवातपत्राद्यष्णत्राणायाऽऽददी- स्थित; अनशन आदि के कारण उत्पन्न दाह से तेति, उष्णमापतितं सम्यक् सहेत, एवमनुष्ठितोष्ण- पीड़ित; दावाग्नि और तीक्ष्ण वायु (लू) के द्वारा परीषहजयः कृतो भवति । (प्राव. हरि. व. प. जिसका गला व ताल सूख गया है, ऐसा साध पूर्वा६५७) । ५. दाहप्रतीकारकांक्षाभावाच्चारित्ररक्षण- नुभूत प्रतीकार के कारणों का स्मरण करके भी मुष्णसहनम् । (त. श्लो. ६-६)। ६. उष्णं निदा- प्राणीपीडा के परिहार में दत्तचित्त होता हमा घादितापात्मकम्, तदेव परीषहः उष्णपरीषहः। उसके प्रतीकार का विचार न करके अपने चारित्र (उत्तरा. शा. व. पु. ८२) । ७. उष्णं पूर्वोक्तप्रका- का रक्षण करता है। इस प्रकार के कष्ट के सहन रेण सन्निधानात् [चारित्रमोहनीय-वीर्यान्तरायापे- करने को उष्णपरीषहजय कहते हैं। क्षासातावेदनीयोदयात्] शीताभिलाषकारणादित्य- उष्ण योनि-उष्णः संतापपुदगलप्रचयप्रदेशो वा। ज्वरादिसन्तापः, xxx क्षमणम् (तत्सहनमुष्ण- (मूला. वृ. १२-५८) । परीषहजयो भवति)। (मूला. वृ. ५-५७) । ८. जीवों की उत्पत्ति के अाधारभूत उष्ण स्पर्श बाले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org