Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 394
________________ उष्णनाम] २८५, जैन-लक्षणावली उष्ण योनि परिपाक का कारण होता है, उसे उष्णस्पर्श तरुणतरविकिरणपरितापशुष्कपर्णव्यपेतच्छायतरुण्यकहते हैं। टव्यन्तरे अन्यत्र वा क्वापि गच्छतो निवसतो वानउष्णनाम (उसुरणरणाम)-जस्स कम्मस्स उद- शनादितपोविशेषसमुत्पादितान्तःप्रचुरदाहस्य महोष्णएण सरीरपोग्गलाणं उसुणभावो होदि तं उसुण- खर-परुषवातसम्पर्कजनितगलतालुशोषस्यापि यत्प्राणामं । (धव. पु. ६, पृ. ७५) ।। णिपीडापरिहारबुद्धितो जलावगाह-स्नानपानाद्यनाजिस कर्म के उदय से शरीरगत पुद्गलस्कन्धों में सेवनं तदुष्णपरीषहसहनम् । (पंचसं. मलय. वृ. ४, उष्णता होती है उसे उष्णनामकर्म कहते हैं। २१, पृ. १८८)। ६. ग्रीष्मे शुष्यदशेषदेहिनिकरे उष्णपरिषहसहन-१. निर्वाते निर्जले ग्रीष्मरवि- मार्तण्डचण्डांशुभिः, संतप्तात्मतनुस्तृषानशन-रुक्क्लेकिरणपतितपर्णव्यपेतच्छायातरुण्यटव्यन्तरे यदच्छ- शादिजातोष्णजम् । शोष-स्वेद-विदाहखेदमवशेनायोपपतितस्यानशनाद्यभ्यन्तर - साधनोत्पादितदाहस्य प्तं पुरापि स्मरन, तन्मुक्त्यै निजभावभावनरतिः दवाग्निदाहपरुषवातातपजनितगल-तालुशोषस्य तत्प्र- स्यादुष्णजिष्णुर्वती ।। (प्राचा. सा. ७-७)। १०. तीका रहेतून् वहूननुभूतान् चिन्तयतः प्राणिपीडापरि- अनियतविहृतिर्वनं तदात्वज्वलदनलान्तमितः प्रवृद्धहारावहितचेतसश्चारित्ररक्षणमूष्णसहनमित्यूपवर्ण्यते । शोषः। तपतपनकरालिताध्वखिन्नः स्मृतनरकोष्ण(स. सि. 8-)। २. उसिणप्परियावेण परिदाहेण महातिरुष्णसाट् स्यात् ।। (अन. घ. ६-६२) । तज्जिए। धिंसु वा परितावेणं सायं नो परिदेवए॥ ११. दाहप्रतीकाराकांक्षारहितस्य शीतद्रव्यप्रार्थनानुउण्हादितत्तो मेहाबी सिणाणं नो वि पत्थए । गायं स्मरणोपेतस्य चारित्ररक्षणमुष्णसहनम् । (प्रारा. नो परिसिंचिज्जा ण वीएज्जा य प्रापयं ।। (उत्तरा. सा. टी. ४०)। १२. यो मुनिनिर्मरुति निरम्भसि २, ८-९) । ३. वाहप्रतीकारकाङ्क्षाभावाच्चारित्र- तपतपनरश्मिपरिशुष्कनिपतितच्छदरहितच्छायवृक्षे. रक्षणमुष्णसहनम् । गृष्मेण पटीयसा भास्करकिरण- विपिनान्तरे स्वेच्छया स्थितो भवति, असाध्यपित्तोसमूहेन सन्तापितशरीरस्य तृष्णानशनपित्तरोगधर्म- त्पादितान्तर्दाहश्च भवति, दावानलदाहपरुषमारुता ष्णस्य स्वेदशोषदाहाभ्यदितस्य जल- गमनसंजनितकण्ठकाकुदसंशोषश्च भवति, उष्णप्रतीभवन-जलावगाहनानुलेपन-परिषेकावनीतल-नीलो- कारहेतुभूतब ह्वनुभूतचूतपानकादिकस्य न स्मरति, त्पल-कदलीपत्रोत्क्षेप-मारुतजलतलिकाचन्दन-चन्द्रपा- जन्तुपीडापरिहृतिसावधानमनाश्च यो भवति, तस्योद-कमल-कल्हार-मुक्ताहारादिपूर्वानुभतशीतलद्रव्यप्रा- ष्णपरीषहजयो भवति पवित्रचारित्ररक्षणं च भवति । र्थनापेतचेतसः उष्णवेदना अतितीव्रा बहुकृत्वाः पर- (त. वृत्ति श्रुत. ६-६)। १३. उष्णं निदाघादितावशादाप्ता इदं पुनस्तपो मम कर्मक्षयकारणमिति पात्मकम् । (उत्तरा. ने. वृ. २, पृ. १७)। तद्विरोधिनी क्रियां प्रत्यनादराच्चारित्ररक्षणमुष्ण- १ निर्वात, निर्जल और ग्रीष्मकालीन सूर्य की सहनमिति समाम्नायते । (त. वा. ६, ६, ७)। किरणों से सूख कर पत्तों के गिर जाने से छाया४. उष्णषरितप्तोऽपि न जलावगाहन-स्नान-व्यजन- हीन हुए वृक्षों से संयुक्त वन के मध्य में स्वेच्छा से वातादि वाञ्छयेत्, नैवातपत्राद्यष्णत्राणायाऽऽददी- स्थित; अनशन आदि के कारण उत्पन्न दाह से तेति, उष्णमापतितं सम्यक् सहेत, एवमनुष्ठितोष्ण- पीड़ित; दावाग्नि और तीक्ष्ण वायु (लू) के द्वारा परीषहजयः कृतो भवति । (प्राव. हरि. व. प. जिसका गला व ताल सूख गया है, ऐसा साध पूर्वा६५७) । ५. दाहप्रतीकारकांक्षाभावाच्चारित्ररक्षण- नुभूत प्रतीकार के कारणों का स्मरण करके भी मुष्णसहनम् । (त. श्लो. ६-६)। ६. उष्णं निदा- प्राणीपीडा के परिहार में दत्तचित्त होता हमा घादितापात्मकम्, तदेव परीषहः उष्णपरीषहः। उसके प्रतीकार का विचार न करके अपने चारित्र (उत्तरा. शा. व. पु. ८२) । ७. उष्णं पूर्वोक्तप्रका- का रक्षण करता है। इस प्रकार के कष्ट के सहन रेण सन्निधानात् [चारित्रमोहनीय-वीर्यान्तरायापे- करने को उष्णपरीषहजय कहते हैं। क्षासातावेदनीयोदयात्] शीताभिलाषकारणादित्य- उष्ण योनि-उष्णः संतापपुदगलप्रचयप्रदेशो वा। ज्वरादिसन्तापः, xxx क्षमणम् (तत्सहनमुष्ण- (मूला. वृ. १२-५८) । परीषहजयो भवति)। (मूला. वृ. ५-५७) । ८. जीवों की उत्पत्ति के अाधारभूत उष्ण स्पर्श बाले Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446