Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust
View full book text
________________
एषण ३००, जैन-लक्षणावलो
[एसणासमिति रिति । अनेन हि वाक्येन स्वक्रियारहितस्य घटादेर्व- ८. पिण्डशुद्धिविधानेन शरीरस्थितये तु यत् । पाहास्तुनो घटादिशब्दवाच्यतानिषेधः क्रियते, स च रग्रहणं सा स्यादेषणासमितियते: ।। (ह. पु. २, प्रमाणबाधित इत्येवं भूतनयाभासतयोक्तमिति । (नय- १२४)। ६. अन्नादावदगमादिदोषवर्जनमेषणासमिप्रदीप पृ. १०४)।
तिः । उद्गमादयो हि दोषा उद्गमोत्पादनैषण१ क्रियावाचक शब्दों में क्रिया-निरपेक्ष काल्पनिक संयोजन-प्रमाणाङ्कार-कारण-धूमप्रत्ययास्तेषां नवभिः व्यवहार को एवम्भूतनयाभास कहते हैं।
कोटिभिः वर्जनं एषणासमितिरित्यर्थः। (त. श्लो. एषरण-किमेषणम् ? असण-पाण-खादिय-सादियं । ६-५)। १०. पिण्डं तथोपधि शय्यामुद्गमोत्पाद(धव. पु. १३, पृ. ५५)।
नादिना । साधोः शोधयतः शुद्धा ह्यषणासमितिर्भप्रशन, पान, खाद्य और स्वाद्यरूप चार प्रकार के वेत् ॥ (त. सा. ६-६)। ११. एतैर्दोषैः (उद्गपाहार को एषण कहते हैं।
मादिषट्चत्वारिंशद्दोषः) परिवजितमाहारग्रहणमेषएसरणासमिति-१. कद-कारिदाणुमोदणरहिदं तह णासमितिः । (चा. सा. पृ. ३१)। १२. उद्पासुगं पसत्थं च । दिण्णं परेण भत्तं संभुत्ती एसणा. ममोत्पादसंज्ञेस्तैर्धमाङ्गारादिगैस्तथा । दोषमलविसमिदी ।। (नि. सा. ६३;) । २. छादालदोस- निर्मुक्तं विघ्नशंकादिवजितम् ॥ शुद्धं काले परैर्दत्तसुद्धं कारणजुत्तं विशुद्धणवकोडी । सीदादी समभुत्ती मनुद्दिष्टमयाचितम् । अदतोऽन्नं मुनेशैंया एषणापरिसुद्धा एसणा समिदी ॥ (मूला. १-१३)। समितिः परा ॥ (ज्ञानार्णव १८, १०-११) । १३. ३. उग्गम-उप्पायण-एसणाहिं पिंडमुवधि सेज्जं च । षट्चत्वारिंशद्दोषोना प्रासुकान्नादिकस्य या। एषणासोधितस्स य मुणिणो विसुज्झए एसणासमिदी। समितिभुक्तिः स्वाध्याय-ध्यानहेतवे ।। (प्राचा. सा. (भ. प्रा. ११९७; मूला. ५-१२१) । ४. अन्न-पान- १-२४)। १४. एषणायाः समितिरेषणासमितिः, रजोहरण-पात्र-चीवरादीनां धर्मसाधनानामाश्रयस्य लोकजुगुप्साादिपरिहीनविशुद्धपिण्डग्रहणम् । (मूला. चोद्गमोत्पादनेषणादोषवर्जनमेषणासमिति: । (त. बृ. १-१०) । १५. एषणा विशुद्धपिण्डग्रहणलक्षणा, भा. ६-५)। ५. अन्नादावुगमादिदोषवर्जनमेषणा- तस्यां या समितिः । (योगशा. स्वो. विव. १-२६); समितिः । अनगारस्य गुणरत्नसंचयसंवाहिशरीर- द्विचत्वारिंशताभिक्षादोषैनित्यमदूषितम् । मुनिर्यद. शकटिं समाधिपत्तनं निनीषतोऽक्षम्रक्षणमिव शरीर- नमादत्ते सैषणासमितिमता॥ (योगशा. १-३८) । धारणमौषधमिव जाठराग्निदाहोपशमनिमित्तमन्ना- १६. विघ्नाङ्गारादिशङ्काप्रमुखपरिकरैरुद्गमोत्पादद्यनास्वादयतो देश-कालसामर्थ्यादिविशिष्ट महितमा दोषः, प्रस्मार्य वीरचर्याजितममलमधःकर्ममुग्भावभ्यवहरत उद्गमोत्पादनैषणा-संयोजन-प्रमाण-कार- शद्धम् । स्वान्यानग्राहि देहस्थितिपट विधिवत्तमन्यणाङ्गार-धूमप्रत्ययनवकोटिपरिवर्जनमेषणासमितिरि- श्च भक्त्या, कालेऽन्नं मात्रयाइनन् समितिमनुषजत्येति समाख्यायते । (त. वा. ६, ५, ६)। ६. एषणा षणायास्तपोभृत् । (अन. ध. ४-१६७)। १७. गवेषणादिभेदा शङ्कादिलक्षणा वा, तस्यां समिति- बायालमेषणाओ भोयणदोसे य पंच सोहेइ । सो एसरेषणासमितिः । xxx उक्तं च-एषणासमिति- णाइसमियो।xxx॥ (उपदे. मा. २९८; गु. तिर्नाम गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटि- गु. षट्. व. ३, पृ. १४ उ.)। १८. षट्चत्वारिंशपरिशुद्धं ग्राह्यमिति । (प्राव. हरि. वृ. पृ. ६१६)। ता दोषैरन्त रायमलैश्च्युतम् । पाहारं गृह्णतः साधो७. तत्रासमितस्य षण्णामपि कायानामुपघातः स्याद रेषणासमितिर्भवेत् ।। (ध. सं. था. ६-६)। १९. अतस्तत्संरक्षणार्थमेषणासमितिः समस्तेन्द्रियोपयोग- गवेषणग्रहणग्रासैषणादोषैरदषितस्यान्न-पानादेः रजो लक्षणा । (त. भा. हरि. व सिद्ध. बु. ७-३); हरण-मूखवरित्रकाद्यौधिकोपधेः शय्या-पीठ-फलकसम्यगेषणा गवेषणा आगमविधिना पिण्डादीनाम्। चर्मदण्डाद्यौपग्रहिकोपधेश्च विशद्धस्य यद् ग्रहणं सा XXX एतद्देषपरिहारेणान्न-पानादिग्रहणमेषणा- एषणा समितिः । (धर्मसं. मान. स्वो. वृ. ३-४७, समितिः । उक्त च-उत्पादनोद्गमैषणधुमाङ्गार पु. १३१)। २०. एषणासमितिः-चर्मणाऽस्पृष्टप्रमाणकारणतः। संयोजनाच्च पिण्डं शोधयतामेष- स्योद्गमोत्पादादिदोषरहितस्य भोजनस्य पुनः पुनः णा समितिः ।। (त. भा. हरि. व सिद्ध. वृ. ६-५)। शोधितस्य प्रासुकस्य भोजनस्य ग्रहणं या समितिर्भव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446