Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust
View full book text
________________
औदयिक प्रसिद्ध] ३०४, जैन-लक्षणावली [ौदयिकी भावलेश्या विरक्ति नहीं होती है, यह प्रौदयिक असंयत भाव है। इग्रो णाम । (धव. पु. ५, पृ. १८५)। ५. ये पुनः प्रौदयिक प्रसिद्ध-१. कर्मोदयसामान्यापेक्षोऽसिद्ध पुद्गला: गति-कषायादिपरिणामकारिणः तेषामुदयः प्रौदयिकः । (स. सि. २-६)। २. कर्मोदयसामा- अनुभूयमानता या स उदयस्तेन निर्वृत्तोऽध्यवसाय न्यापेक्षोऽसिद्धः । अनादिकर्मबन्धनसन्तानपरतंत्र- औदयिक इति । (त. भा. सिद्ध. व. १-५)। ६. स्यात्मनः कर्मोदयसामान्ये सति प्रसिद्धत्वपर्यायो कम्मुदयजकम्मिगुणो प्रोदयियो तत्थ होदि भावो भवतीत्यौदयिक: । (त. वा. २, ६, ७) । ३. कर्म- दु। (गो. क. गा. ८१५)। ७. उदयेन निवृत्त मात्रोदयादेवासिद्धत्वं प्रणिगद्यते । (त. श्लो. २, ६, प्रौदयिकः । (पञ्चसं. मलय. व. २-३)। ८. सर्वः १०)। ४. कम्माण विप्पमुक्को जाव ण ताव दु शुभाशुभभेदेन द्विप्रकारोऽपि उदयलक्षणः कर्मोदयप्रसिद्धत्तं । (भा. त्रि. १८)। ५. कर्मोदयसाधारणा- निष्पन्नत्वरूप औदयिकः । (प्राव. भा. मलय. . पेक्षयाऽसिद्धः सोऽप्यौदयिकः । (त. वृत्ति श्रुत. २-६)। १८६, पृ. ५७८); कर्मण उदयेन निर्वृत्त प्रौद६. प्रसिद्धत्वं भवेद् भावो नूनमौदयिको यतः । व्यस्ता- यिकः । (प्राव. भा. मलय. वृ. २०२, पृ. ५९३)। द्वा स्यात्समस्ताद्वा जात: कर्माष्टकोदयात् ॥ (पंचा- १. कर्मोदयाद भवो भावो जीवस्यौदयिकस्तु यः । ध्यायी २, ११३८)।
(भा. सं. वाम. ६)। १०. नारकादौ कर्मण उदये सति १ कर्मोदय सामान्य की अपेक्षा होने वाली प्रसिद्धत्व जीवस्य जायमानो भावः ओदयिकः । (त. वृत्ति श्रुत. अवस्था को औदयिक प्रसिद्धभाव कहते हैं। २-१)। ११. कर्मणामुदयाद्यः स्याद् मावो जीवस्य प्रौदयिक गुण-कर्मणामुदयादुत्पन्नो गुणः प्रौद- संसृतौ। नाम्नाऽप्यौदयिकोऽन्वर्थात् परं बन्धाधियिकः। (धव. पु. १, पृ. १६१) ।
कारवान् । (पञ्चाध्यायो २-६६७)। . कर्मों के उदय से उत्पन्न हुये गुण को प्रौदयिक गुण ४ कर्म के उदय से उत्पन्न भाव औदयिक भाव कहे कहा जाता है।
जाते हैं। प्रौदयिक गुरणयोग-तत्थ गदि-लिंग-कसायादीहिं प्रौदयिक मिथ्यादर्शन-१. मिथ्यादर्शनकर्मण जीवस्स जोगो प्रोदइयगुणजोगो। (धव. पु. १०, उदयात् तत्त्वार्थाश्रद्धानपरिणामो मिथ्यादर्शनमौदयिपृ. ४३३)।
कम् । (स. सि. २-६) । २. दर्शनमोहोदयात् गति, लिङ्ग और कषाय आदि प्रौदयिक भावों के तत्त्वार्थाश्रद्धानपरिणामो मिथ्यादर्शनम् । तत्त्वार्थसाथ जो जीवका सम्बन्ध होता है उसे औदयिक रुचिस्वभावस्यात्मनस्तत्प्रतिबन्धकारणस्य दर्शनमोहो. सचित्तगुणयोग कहते हैं।
दयात् तत्त्वार्थेषु निरूप्यमाणेष्वपि न श्रद्धानमूत्पद्यते प्रौदयिक भाव-१. तत्थ उदइय त्ति उदये भवः तन्मिथ्यादर्शनमौदयिकम् इत्याख्यायते । (त. वा. प्रौदयिकः । अटविहकम्मा पोग्गला संतावत्थातो २-६)। ३. मिच्छत्तकम्मस्स उदएण उप्पण्ण मिच्छ- उदीरणावलियमतिकांता अप्पणो विपागेण उदया- त्तपरिणामो कम्मोदयजणिदो त्ति प्रोदइयो । (धव. वलियाए वट्टमाणा उदिन्नामो त्ति उदयभावो भन्न- पु. ५, पृ. १९४)। ४. दृष्टिमोहोदयात् पुंसो मिथ्याति, उदयणिप्फण्णो णाम उदिण्णण जेण अण्णो दर्शनमिप्यते । (त. श्लो. २, ६, ६)। ५. तत्त्वार्थाणिप्फादितो सो उदयणिप्फण्णो। सो विहो जीव- नामश्रद्धानलक्षणपरिणाम निर्वर्तकमिथ्यात्वमोहकर्मो. दवे अजीवदवे वा। तत्थ जीवे कम्मोदएण जो दयान्मिथ्यादर्शनमौदयिकम् । (त. वृ. श्रुत. २-६)। जीवस्स भावो णिवत्तितो, जहा रइते इत्यादि । १ मिथ्यात्व कर्म के उदय से तत्त्वार्थ के प्रश्रद्धानरूप (अनुयो. चू. पृ. ४२) । २. कर्मविपाक उदयः, उदय जो परिणाम होता है उसे प्रौदयिक मिथ्यादर्शन एव प्रौदयिकः, स चाष्टानां कर्मप्रकृतीनामूदयः, तत्र कहते हैं। भवस्तेन वा निर्वत प्रौदयिकः। (अनयो. हरि. व. प्र. प्रौदयिको भावलेश्या-१. भावलेश्या कषायोद• ३७) । ३. कर्मविपाकाविर्भाव उदयः, तत्प्रयोजन- यरज्जिता योगप्रवृत्तिरिति कृत्वा प्रौदयिकी। (स. स्तन्नित्तो वा प्रौदयिको भावः । (त. भा. हरि. व सि. २-६)। २. कषायोदयरज्जिता योगप्रवत्तिल सिद्ध.व. २-१)। ४. कम्मोदयजणिदो भावो प्रोद- श्या ॥xxxभावलेश्याकषायोदयरज्जिता योग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446