Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust
View full book text
________________
श्रपशमिक सम्यक्त्व ]
रूपतया द्विविधस्याप्युदयस्य विष्कम्भनम् तेन निर्वृत्तमौपशमिकम् । (पञ्चसं. मलय. वृ. १-८, पृ. १४; (षडशीति मलय. वृ. १७, पृ. १३७ ) । १२. तत्रोपशमो भस्मच्छन्नाग्निवत् मिथ्यात्वमोहनीयस्यानन्तानुबन्धि नां च क्रोधमानमायालोभानामनुदयावस्था | उपशमः प्रयोजनं प्रवर्तकमस्य श्रौपशमिकम् । (योगशा. स्वो विव. २-२ ) । १३. मोहनीयकर्मणः अनन्तानुबन्धिचतुष्टयं मिथ्यात्वत्रयं चेति सप्तानां प्रकृतीनामुपशमादौपशमिकं सम्यक्त्वम् । ( श्रारा. सा. टी. ४) । १४. अनादिकालसम्भूतमिथ्याकर्मोपशान्तितः । स्यादोपशमिकं नाम जीवे सम्यक्त्वमादितः ॥ ( गुण. क्रमा. १०) । १५. अनन्तानुबन्धिक्रोधमानमायालोभाश्चत्वारः सम्यक्त्वं मिथ्यात्वं सम्यग्मिथ्यात्वं च एतासां सप्तानां प्रकृतीनाम् उपशमादौपशमिकं सम्यक्त्वम् उत्पद्यते । (त. वृत्ति श्रुत २-४ ) ; तेषां (सम्यक्त्व - मिथ्यात्व सम्यग्मिथ्यात्वादीनां ) उदया भावे अनन्तानुबन्धिक्रोधमानमायालोभानां चोदयाभावे सति प्रथमसम्यक्त्वमौपशमिकं नाम । (त. वृत्ति श्रुत. 8- १) । १६. तत्रोपशमिकं भस्मच्छन्नाग्निवत् मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च क्रोधमानमायालोभानामनुदयावस्था ( स ) उपशम: प्रयोजनं प्रवर्तकमस्य पशमिकम् । (धर्मसं. मान. स्वो. वृ. ३३ ) । १७. मिथ्यात्वमिश्रसम्यक्त्वं प्राक्कषायचतुष्टयम् । तेषामुपशमाज्जातं तदौपशमिकं मतम् ॥ (ध. सं. श्री. ४-६६ ) । १८. न विद्यतेऽन्तोऽवसानं यस्य तदनन्तं मिथ्यात्वम्, तदनुबध्नन्तीत्येवंशीला अनन्तानुबन्धिनः क्रोधमानमायालोभाः, मिथ्यात्व - सम्यग्मिथ्यात्व-सम्यक्त्व प्रकृतिनामदर्शन मोहत्रयं चेति सप्तप्रकृतीनां सर्वोपशमेनोपशमिकसम्यक्त्वम् । (गो.
Jain Education International
३१२, जैन-लक्षणावली
जी. जी. प्र. टी. २६) ।
१ अनन्तानुवन्धी आदि -- मिथ्यात्व, सम्यग्मिथ्यात्व और सम्यक्त्व प्रकृति ये दर्शनमोहनीय की तीन; तथा चारित्रमोहनीय को श्रनन्तानुबन्धो क्रोध, मान, माया और लोभ ये चार- इन सात प्रकृतियों के उपशम से होने वाले सम्यक्त्व को श्रौपशमिकसम्यक्त्व कहते हैं ।
श्रौपशमिकी वेदना -- तदुवसम - (अट्ठकम्मुवसम - ) जणिदा उवसमिया । ( धव. पु. १०, पृ. ८) । श्राठ कर्मों के उपशम से जो वेदना उत्पन्न होती है, वह श्रपशमिकी वेदना कहलाती है । श्रौपशमिकी श्रेणी - श्रेणिरपि द्विप्रकारा श्रपशfoot क्षायिकी च । तत्रोपशमिकी अनन्तानुबन्धिनो मिथ्यात्वादित्रयं नपुंसक - स्त्रीवेदी हास्यादिषट्कं पुंवेद : अप्रत्याख्यान- प्रत्याख्यानावरणाः संज्वलनाश्चेति । अस्याश्चारम्भकोऽप्रमत्तसंयतो भवति । अपरे ब्रुवते - प्रविरत-देश-प्रमात्ताप्रमत्त विरतानामन्यतमः प्रारभते । XXX ततः प्रतिसमयमसंख्येयभागमुपशमयन् समस्तमन्तमुहूर्तेन शमयति । ( त. भा. हरि. व सिद्ध. वृ. ६-१८ ) ।
अनन्तानुबन्धिचतुष्टय, मिथ्यात्वादि तीन, नपुंसक व स्त्री वेद, हास्यादि छह, पुंवेद, श्रप्रत्याख्यानावरण, प्रत्याख्यानावरण और संज्वलन; इन कर्मप्रकृतियों का जहां यथाक्रम से उपशम किया जाता है वह उपशमश्रेणी कहलाती है। इस उपशमश्रेणी का प्रारम्भक श्रप्रमत्तसंयत हुआ करता है । अन्य किन्हीं प्राचार्यों के मतानुसार अविरत, देशविरत, प्रमत्तविरत और प्रप्रमत्तविरत; इनमें से कोई भी उसका प्रारम्भक होता है ।
$ &
[ श्रपशमिकी श्रेणी
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446