________________
औदयिक प्रसिद्ध] ३०४, जैन-लक्षणावली [ौदयिकी भावलेश्या विरक्ति नहीं होती है, यह प्रौदयिक असंयत भाव है। इग्रो णाम । (धव. पु. ५, पृ. १८५)। ५. ये पुनः प्रौदयिक प्रसिद्ध-१. कर्मोदयसामान्यापेक्षोऽसिद्ध पुद्गला: गति-कषायादिपरिणामकारिणः तेषामुदयः प्रौदयिकः । (स. सि. २-६)। २. कर्मोदयसामा- अनुभूयमानता या स उदयस्तेन निर्वृत्तोऽध्यवसाय न्यापेक्षोऽसिद्धः । अनादिकर्मबन्धनसन्तानपरतंत्र- औदयिक इति । (त. भा. सिद्ध. व. १-५)। ६. स्यात्मनः कर्मोदयसामान्ये सति प्रसिद्धत्वपर्यायो कम्मुदयजकम्मिगुणो प्रोदयियो तत्थ होदि भावो भवतीत्यौदयिक: । (त. वा. २, ६, ७) । ३. कर्म- दु। (गो. क. गा. ८१५)। ७. उदयेन निवृत्त मात्रोदयादेवासिद्धत्वं प्रणिगद्यते । (त. श्लो. २, ६, प्रौदयिकः । (पञ्चसं. मलय. व. २-३)। ८. सर्वः १०)। ४. कम्माण विप्पमुक्को जाव ण ताव दु शुभाशुभभेदेन द्विप्रकारोऽपि उदयलक्षणः कर्मोदयप्रसिद्धत्तं । (भा. त्रि. १८)। ५. कर्मोदयसाधारणा- निष्पन्नत्वरूप औदयिकः । (प्राव. भा. मलय. . पेक्षयाऽसिद्धः सोऽप्यौदयिकः । (त. वृत्ति श्रुत. २-६)। १८६, पृ. ५७८); कर्मण उदयेन निर्वृत्त प्रौद६. प्रसिद्धत्वं भवेद् भावो नूनमौदयिको यतः । व्यस्ता- यिकः । (प्राव. भा. मलय. वृ. २०२, पृ. ५९३)। द्वा स्यात्समस्ताद्वा जात: कर्माष्टकोदयात् ॥ (पंचा- १. कर्मोदयाद भवो भावो जीवस्यौदयिकस्तु यः । ध्यायी २, ११३८)।
(भा. सं. वाम. ६)। १०. नारकादौ कर्मण उदये सति १ कर्मोदय सामान्य की अपेक्षा होने वाली प्रसिद्धत्व जीवस्य जायमानो भावः ओदयिकः । (त. वृत्ति श्रुत. अवस्था को औदयिक प्रसिद्धभाव कहते हैं। २-१)। ११. कर्मणामुदयाद्यः स्याद् मावो जीवस्य प्रौदयिक गुण-कर्मणामुदयादुत्पन्नो गुणः प्रौद- संसृतौ। नाम्नाऽप्यौदयिकोऽन्वर्थात् परं बन्धाधियिकः। (धव. पु. १, पृ. १६१) ।
कारवान् । (पञ्चाध्यायो २-६६७)। . कर्मों के उदय से उत्पन्न हुये गुण को प्रौदयिक गुण ४ कर्म के उदय से उत्पन्न भाव औदयिक भाव कहे कहा जाता है।
जाते हैं। प्रौदयिक गुरणयोग-तत्थ गदि-लिंग-कसायादीहिं प्रौदयिक मिथ्यादर्शन-१. मिथ्यादर्शनकर्मण जीवस्स जोगो प्रोदइयगुणजोगो। (धव. पु. १०, उदयात् तत्त्वार्थाश्रद्धानपरिणामो मिथ्यादर्शनमौदयिपृ. ४३३)।
कम् । (स. सि. २-६) । २. दर्शनमोहोदयात् गति, लिङ्ग और कषाय आदि प्रौदयिक भावों के तत्त्वार्थाश्रद्धानपरिणामो मिथ्यादर्शनम् । तत्त्वार्थसाथ जो जीवका सम्बन्ध होता है उसे औदयिक रुचिस्वभावस्यात्मनस्तत्प्रतिबन्धकारणस्य दर्शनमोहो. सचित्तगुणयोग कहते हैं।
दयात् तत्त्वार्थेषु निरूप्यमाणेष्वपि न श्रद्धानमूत्पद्यते प्रौदयिक भाव-१. तत्थ उदइय त्ति उदये भवः तन्मिथ्यादर्शनमौदयिकम् इत्याख्यायते । (त. वा. प्रौदयिकः । अटविहकम्मा पोग्गला संतावत्थातो २-६)। ३. मिच्छत्तकम्मस्स उदएण उप्पण्ण मिच्छ- उदीरणावलियमतिकांता अप्पणो विपागेण उदया- त्तपरिणामो कम्मोदयजणिदो त्ति प्रोदइयो । (धव. वलियाए वट्टमाणा उदिन्नामो त्ति उदयभावो भन्न- पु. ५, पृ. १९४)। ४. दृष्टिमोहोदयात् पुंसो मिथ्याति, उदयणिप्फण्णो णाम उदिण्णण जेण अण्णो दर्शनमिप्यते । (त. श्लो. २, ६, ६)। ५. तत्त्वार्थाणिप्फादितो सो उदयणिप्फण्णो। सो विहो जीव- नामश्रद्धानलक्षणपरिणाम निर्वर्तकमिथ्यात्वमोहकर्मो. दवे अजीवदवे वा। तत्थ जीवे कम्मोदएण जो दयान्मिथ्यादर्शनमौदयिकम् । (त. वृ. श्रुत. २-६)। जीवस्स भावो णिवत्तितो, जहा रइते इत्यादि । १ मिथ्यात्व कर्म के उदय से तत्त्वार्थ के प्रश्रद्धानरूप (अनुयो. चू. पृ. ४२) । २. कर्मविपाक उदयः, उदय जो परिणाम होता है उसे प्रौदयिक मिथ्यादर्शन एव प्रौदयिकः, स चाष्टानां कर्मप्रकृतीनामूदयः, तत्र कहते हैं। भवस्तेन वा निर्वत प्रौदयिकः। (अनयो. हरि. व. प्र. प्रौदयिको भावलेश्या-१. भावलेश्या कषायोद• ३७) । ३. कर्मविपाकाविर्भाव उदयः, तत्प्रयोजन- यरज्जिता योगप्रवृत्तिरिति कृत्वा प्रौदयिकी। (स. स्तन्नित्तो वा प्रौदयिको भावः । (त. भा. हरि. व सि. २-६)। २. कषायोदयरज्जिता योगप्रवत्तिल सिद्ध.व. २-१)। ४. कम्मोदयजणिदो भावो प्रोद- श्या ॥xxxभावलेश्याकषायोदयरज्जिता योग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org