________________
एषण ३००, जैन-लक्षणावलो
[एसणासमिति रिति । अनेन हि वाक्येन स्वक्रियारहितस्य घटादेर्व- ८. पिण्डशुद्धिविधानेन शरीरस्थितये तु यत् । पाहास्तुनो घटादिशब्दवाच्यतानिषेधः क्रियते, स च रग्रहणं सा स्यादेषणासमितियते: ।। (ह. पु. २, प्रमाणबाधित इत्येवं भूतनयाभासतयोक्तमिति । (नय- १२४)। ६. अन्नादावदगमादिदोषवर्जनमेषणासमिप्रदीप पृ. १०४)।
तिः । उद्गमादयो हि दोषा उद्गमोत्पादनैषण१ क्रियावाचक शब्दों में क्रिया-निरपेक्ष काल्पनिक संयोजन-प्रमाणाङ्कार-कारण-धूमप्रत्ययास्तेषां नवभिः व्यवहार को एवम्भूतनयाभास कहते हैं।
कोटिभिः वर्जनं एषणासमितिरित्यर्थः। (त. श्लो. एषरण-किमेषणम् ? असण-पाण-खादिय-सादियं । ६-५)। १०. पिण्डं तथोपधि शय्यामुद्गमोत्पाद(धव. पु. १३, पृ. ५५)।
नादिना । साधोः शोधयतः शुद्धा ह्यषणासमितिर्भप्रशन, पान, खाद्य और स्वाद्यरूप चार प्रकार के वेत् ॥ (त. सा. ६-६)। ११. एतैर्दोषैः (उद्गपाहार को एषण कहते हैं।
मादिषट्चत्वारिंशद्दोषः) परिवजितमाहारग्रहणमेषएसरणासमिति-१. कद-कारिदाणुमोदणरहिदं तह णासमितिः । (चा. सा. पृ. ३१)। १२. उद्पासुगं पसत्थं च । दिण्णं परेण भत्तं संभुत्ती एसणा. ममोत्पादसंज्ञेस्तैर्धमाङ्गारादिगैस्तथा । दोषमलविसमिदी ।। (नि. सा. ६३;) । २. छादालदोस- निर्मुक्तं विघ्नशंकादिवजितम् ॥ शुद्धं काले परैर्दत्तसुद्धं कारणजुत्तं विशुद्धणवकोडी । सीदादी समभुत्ती मनुद्दिष्टमयाचितम् । अदतोऽन्नं मुनेशैंया एषणापरिसुद्धा एसणा समिदी ॥ (मूला. १-१३)। समितिः परा ॥ (ज्ञानार्णव १८, १०-११) । १३. ३. उग्गम-उप्पायण-एसणाहिं पिंडमुवधि सेज्जं च । षट्चत्वारिंशद्दोषोना प्रासुकान्नादिकस्य या। एषणासोधितस्स य मुणिणो विसुज्झए एसणासमिदी। समितिभुक्तिः स्वाध्याय-ध्यानहेतवे ।। (प्राचा. सा. (भ. प्रा. ११९७; मूला. ५-१२१) । ४. अन्न-पान- १-२४)। १४. एषणायाः समितिरेषणासमितिः, रजोहरण-पात्र-चीवरादीनां धर्मसाधनानामाश्रयस्य लोकजुगुप्साादिपरिहीनविशुद्धपिण्डग्रहणम् । (मूला. चोद्गमोत्पादनेषणादोषवर्जनमेषणासमिति: । (त. बृ. १-१०) । १५. एषणा विशुद्धपिण्डग्रहणलक्षणा, भा. ६-५)। ५. अन्नादावुगमादिदोषवर्जनमेषणा- तस्यां या समितिः । (योगशा. स्वो. विव. १-२६); समितिः । अनगारस्य गुणरत्नसंचयसंवाहिशरीर- द्विचत्वारिंशताभिक्षादोषैनित्यमदूषितम् । मुनिर्यद. शकटिं समाधिपत्तनं निनीषतोऽक्षम्रक्षणमिव शरीर- नमादत्ते सैषणासमितिमता॥ (योगशा. १-३८) । धारणमौषधमिव जाठराग्निदाहोपशमनिमित्तमन्ना- १६. विघ्नाङ्गारादिशङ्काप्रमुखपरिकरैरुद्गमोत्पादद्यनास्वादयतो देश-कालसामर्थ्यादिविशिष्ट महितमा दोषः, प्रस्मार्य वीरचर्याजितममलमधःकर्ममुग्भावभ्यवहरत उद्गमोत्पादनैषणा-संयोजन-प्रमाण-कार- शद्धम् । स्वान्यानग्राहि देहस्थितिपट विधिवत्तमन्यणाङ्गार-धूमप्रत्ययनवकोटिपरिवर्जनमेषणासमितिरि- श्च भक्त्या, कालेऽन्नं मात्रयाइनन् समितिमनुषजत्येति समाख्यायते । (त. वा. ६, ५, ६)। ६. एषणा षणायास्तपोभृत् । (अन. ध. ४-१६७)। १७. गवेषणादिभेदा शङ्कादिलक्षणा वा, तस्यां समिति- बायालमेषणाओ भोयणदोसे य पंच सोहेइ । सो एसरेषणासमितिः । xxx उक्तं च-एषणासमिति- णाइसमियो।xxx॥ (उपदे. मा. २९८; गु. तिर्नाम गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटि- गु. षट्. व. ३, पृ. १४ उ.)। १८. षट्चत्वारिंशपरिशुद्धं ग्राह्यमिति । (प्राव. हरि. वृ. पृ. ६१६)। ता दोषैरन्त रायमलैश्च्युतम् । पाहारं गृह्णतः साधो७. तत्रासमितस्य षण्णामपि कायानामुपघातः स्याद रेषणासमितिर्भवेत् ।। (ध. सं. था. ६-६)। १९. अतस्तत्संरक्षणार्थमेषणासमितिः समस्तेन्द्रियोपयोग- गवेषणग्रहणग्रासैषणादोषैरदषितस्यान्न-पानादेः रजो लक्षणा । (त. भा. हरि. व सिद्ध. बु. ७-३); हरण-मूखवरित्रकाद्यौधिकोपधेः शय्या-पीठ-फलकसम्यगेषणा गवेषणा आगमविधिना पिण्डादीनाम्। चर्मदण्डाद्यौपग्रहिकोपधेश्च विशद्धस्य यद् ग्रहणं सा XXX एतद्देषपरिहारेणान्न-पानादिग्रहणमेषणा- एषणा समितिः । (धर्मसं. मान. स्वो. वृ. ३-४७, समितिः । उक्त च-उत्पादनोद्गमैषणधुमाङ्गार पु. १३१)। २०. एषणासमितिः-चर्मणाऽस्पृष्टप्रमाणकारणतः। संयोजनाच्च पिण्डं शोधयतामेष- स्योद्गमोत्पादादिदोषरहितस्य भोजनस्य पुनः पुनः णा समितिः ।। (त. भा. हरि. व सिद्ध. वृ. ६-५)। शोधितस्य प्रासुकस्य भोजनस्य ग्रहणं या समितिर्भव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org