________________
एवम्भूतनय]
२६६, जैन-लक्षणावली
[एवम्भूतनयाभास
ऽप्यत एव हेतोः, अर्थोऽपि तक्रियाशन्यो न स इति, मेवम्भूतमभ्यधुः ।। (त. सा. १-५०)। १५. एवतथार्यमाणत्वाभावात् । अतो यदैव योषिन्मस्तका- मित्थं विवक्षितक्रियापरिणामप्रकारेण भूतं परिणतघिरूढो जलाद्यानयनाय चेष्टते तदैव घटः, घटवाच. मथं योऽभिप्रेति स एवम्भूतो नयः । (प्र. क. मा. कोऽपि घटशब्दोऽस्य तदैवेत्यध्यवसाय एवम्भतः। ६-७४, प. ६८०)। १६. तक्रियापरिणामकाल: xxx तेषामेव-अनन्तरनयपरिगृहीतघटादी- तदित्थंभूतो यथा कुर्वत एव कारकत्वमिति । (मूला. नाम्- यो व्यञ्जनाौँ, तयोर्व्यञ्जनार्थयोरन्योन्या- वृ. ६-६७)। १७. क्रियाश्रयेण भेदप्ररूपणमित्थंपेक्षार्थग्राहित्वमिति स्वप्रवृत्तिनिमित्तभावेन यथा भावः (एवम्भूतः)। (प्र. र. मा. ६-७४) । १८. व्यञ्जनं तथाऽर्थो यथार्थः तथा व्यञ्नम्, एवं सति पुनरित्थंभूतो नाम नयः-- क्रियाश्रयो विवक्षितक्रियावाच्य-वाचकसम्बन्धो नान्यथा, प्रष्टप्रवृत्तिनिमित्त. प्रधानः सन्नर्थभेदकृत् । यथा-यदैवेन्दति तदेवेन्द्रः, भावेनेत्यध्यवसायः एवम्भूतः। (त. भा. हरि. व. नाभिषेवको न पूजक इति । अन्यथापि तद्भावे १-३५) । ८. तेषामेव-अनन्तरनयपरिगृहीतघटा- क्रियाशब्दप्रयोगनियमो न स्यात् । (लघीय. अभय. दीनाम् -यौ व्यञ्जनायौँ तयोरन्योन्यापेक्षार्थग्राही वृ. ४४, पृ. ६४); क्रियाशब्दभेदादर्थभेदकृदेवम्मूतः । योऽध्यवसायः स एवम्भूतः परमार्थः, व्यञ्जनं घाच- (लघीय. अभय. वृ. ७२)। १६. एवमिति तथाभूतः कः शब्दः, अर्थोऽभिधेयो वाच्यः । अथ का पुनरन्यो- सत्यो घटादिरों नान्यथाप्येवमभ्युपगमपरः एवम्भूतो न्यापेक्षा ? यदि यथा व्यञ्जनं तथार्थों यथा चार्थ- नयः । अयं हि भावनिक्षेपादिविशेषणोपेतं व्युत्पत्त्यर्थास्तथा व्यञ्जनम्, एवं हि सति वाच्य-वाचकसम्बन्धो विष्ट मेवार्थमिच्छति, जलाहरणादिचेष्टावन्तं घटमिघटते, अन्यथा न; योग्य क्रियाविशिष्टमेव वस्तुस्व- वेति । (स्थानां. अभय. व. १८६, पृ. १५३) । रूपं प्रतिपद्यते इति । (त. भा. सिद्ध. वृ. १-३५)। २०. यदैव शब्दप्रवृत्तिनिमित्तं चेष्टादिकं तस्मिन् ६. तरिक्रयापरिणामोऽर्थस्तथैवेति विनिश्चयात् । घटादिके वस्तुनि तदैवासौ युवतिमस्तकारूढ उदकाएवम्भूतेन नीयेत क्रियान्तरपराङ्मुखः ।। (त. श्लो. द्याहरणक्रियाप्रवृत्तो घटो भवति, न निर्व्यापारः, १, ३३, ७८)। १०. एवं भेदे भवनादेवम्भतः। एवम्भूतस्यार्थस्य समाश्रयणादेवम्भूताभिधानो नयो Xxx पदमेकमेकार्थस्य वाचकमित्यध्यवसाय भवति । (सूत्रकृ. शी. व. २, ७,८१ पृ. १८६)। एवम्भूतनयः । xxxपदगतवर्णभेदाद वाच्यभेद. २१. शब्दाभिधेयक्रियापरिणतवेलायामेव 'तद्वस्तु' स्याध्यवसायकोऽप्येवम्भूतः । (धव. पु. १, पृ. ६०); णिरयगई संपत्तो जइया अणुहवइ णारयं दुक्खं । र्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वातइया सो रइौ एवंभूदो णो भणदि ।। (धव. देवम्भूतोऽभिमन्यते । (सम्मति. अमय. व. ३, पृ. पु. ७, पृ. २६ उद्.); वाचकगतवर्णभेदेनार्थस्य ३१४ उद.)। गवाद्यर्थभेदेन गबादिशब्दस्य च भेदक! एवम्भूतः। १ जो द्रव्य जिस प्रकार की क्रिया से परिणत हो, (धव. पु.६,पृ. १८०)। ११. एवम्भवनादेवम्भूतः। उसका उसी प्रकार से निश्चय कराने वाले नय को Xxx एक एव वर्ण एकार्थवाचक इति पदगत- एवम्भूत नय कहते हैं। वर्णमात्रार्थ एकार्थ इत्येवम्भूताभिप्रायवान् एवम्भूत- एवम्भूतनयाभास-१. क्रियानिरपेक्षत्वेन क्रियानयः । (जयध. पु. १, ५, २४२)। १२. यदेन्दति वाचकेष काल्पनिको व्यवहारस्तदाभासः । (प्र. र. सदैवेन्द्रो नान्यदेति कियाक्षणे । वाचकं मन्यते त्वेवै- मा. ६-७४)। २. क्रियाऽनाबिष्टं वस्तु शब्दवाच्यवम्भूतो यथार्थवाक् ।। (ह. पु. ५८-४६)। १३. जं तया प्रतिक्षिपंस्तु तदाभासः । (प्र. न. त.७-४२)। जं करेइ कम्म देही मणवयणकायचिद्राहि । तं तं ३. क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपस्तु खु णामजुत्तो एवंभूमो हवे स णो। पण्णवण तदाभास इति । स्वकीयक्रियारहितं तद्वस्त्वपि शब्दभाविभूदे अत्थे जो सो हु भेदपज्जायो । अह तं एवं वाच्यतया प्रतिक्षिपति तच्छब्दवाच्यमिदं न भवत्येभूदो संभवदो मुणह प्रत्येसु ।। (ल. न. च. ४३ व ४५; वैतादृश एवम्भूताभासः । उदाहरणं यथा-विशिबृ. न. च. २१६ व २१६) । १४. शब्दो येनात्मना ष्टचेष्टाशन्यं घटाख्यवस्तु न घटशब्दवाच्यम्, घटभतस्तेनैवाध्यवसाययेत् । यो नयो मुनयो मान्यस्त- शब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवदित्यादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org